________________
संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पवइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगंते एडेति २ सयमेव सिहं उप्पाडेति २ जेणेव थावच्चापुत्ते० मुंडे भवित्ता जाव पवतिए सामाइयमातियाइं चोद्दस पुवाति अहिज्जति, तते णं थावच्चापुत्ते सुयस्स अणगारस्सहस्सं सीसत्ताए वियरति, तते णंथावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिखुडे जेणेव पुंडरीए पवए तेणेव उवागच्छइ २ पुंडरीयं पञ्वयं सणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव पाओवगमणं णुवन्ने, तते णं से थावच्चापुत्ते बहूणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सहि भत्तातिं अणसणाए जाव केवलवरनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे । (सूत्रं ५५) तते णं से सुए अन्नया कयाइं जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छति धम्मं सोचा जं नवरं देवाणुप्पिया! पंथगपामोक्खातिं पंच मंतिसयातिं आपुच्छामि मण्डुयं च कुमारं रज्जे ठावेमि, ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि, अहासुह, तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति २जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे णिसंते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org