SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ५ शैलकराजदीक्षा ॥१०८॥ सेवि य धम्मे इच्छिए पडिच्छिए अभिरुतिए अहं णं देवाणुप्पिया ! संसारभयउबिग्गे जाव पच्चयामि, तुन्भेणं देवाणुप्पिया किंकरेह किं ववसह किंवा ते हियइच्छंति?, ततेणं तं पंथयपामोक्खा सेलगं रायं एवं वदासी-जइ णं तुन्भे देवा० संसार जाव पव्वयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेविय णं देवा० संसारभयउबिग्गा जाव पव्वयामो, जहा देवाणुप्पिया! अम्हं बहुसु कज्जेसु य कारणेसु य जाव तहा णं पचतियाणवि समाणाणं बहसु जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व०-जति णं देवाणु तुम्भे संसार जाव पवयह तं गच्छह णं देवा० सएसु २ कुडंबेसु जेट्टे पुत्ते कुडुंबमज्झे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउभवहत्ति, तहेव पाउन्भवति, तते णं से सेलए राया पंच मंतिसयाई पाउन्भवमाणातिं पासति २ हट्टतुट्टे कोटुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्टवेह. अभिसिंचति जाव राया विहरति । तते णं से सेलए मंडुयं रायं आपुच्छा, तते णं से मंडए राया कोइंबियपुरिसे० एवं वदासी-खिप्पामेव सेलगपुरं नगरं आसित जाव गंधवहिभूतं करेह य कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, तते णं से मंडुए दोचंपि कोडुबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सवेवि पडिग्गहं गहाय सीयं दुरूहति, अवसेसं तहेव ॥१०८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy