SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति २ बहहिं चस्थ जाव विहरति,तए णं से सुर सेलयस्स अणगारस्स ताई पंथयपामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति, तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति २ त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं अणगारसहस्सेणं सद्धि संपरितुर । पुवाणुपुचिं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पचए जाव सिद्धे (सूत्रं ५६) एवमीयोसमित्यादिगुणयोगेनेति । 'पंचाणुबइयं इह यावत्करणात एवं दृश्यं 'सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया! मा पडिबधं काहिसि । तए णं से सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुबइयं जाव उवसंपज्जइ, तए णं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं 'उवल-1 द्धपुण्णपावे आसवसंवरनिजरकिरियाहिगरणबंधमोक्खकसले' क्रिया-कायिक्यादिका अधिकरणं-खगनिवेनादि, एतेन च ज्ञानितोक्ता, 'असहेजे' अविद्यमानसाहाय्यः कुतीर्थिकग्रेरितः सम्यक्सविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, अत एवाह | 'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिकमणिज्जे' देवा-मानकज्योतिष्काः शेषा भवनपतिव्यन्तरविशेषाः गरुडाः-सुवर्णकुमाराः एवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निखिए-मुक्तदर्शनान्तरपक्षपातो निवितिगिच्छे-फलं प्रति निःशङ्कः लद्धडे-अर्थश्रवणतः गहियढे-अोवधारणेन पुच्छिक संशये सति अहिगयटे-बोधात, विणिच्छियट्टे-ऐदम्पर्योपलम्भात अत एव अहिमिंजपेम्माणुरागरसेसि-असीनि च Keeketkeeeeeeeee हएहिं देवगणेहिं नित न परसाहाय्यमपेक्षते इतनाद, एतेन च। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy