________________
जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति २ बहहिं चस्थ जाव विहरति,तए णं से सुर सेलयस्स अणगारस्स ताई पंथयपामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति, तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति २ त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं अणगारसहस्सेणं सद्धि संपरितुर । पुवाणुपुचिं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पचए जाव सिद्धे (सूत्रं ५६)
एवमीयोसमित्यादिगुणयोगेनेति । 'पंचाणुबइयं इह यावत्करणात एवं दृश्यं 'सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया! मा पडिबधं काहिसि । तए णं से सेलए राया थावच्चापुत्तस्स अणगारस्स अंतिए पंचाणुबइयं जाव उवसंपज्जइ, तए णं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं 'उवल-1 द्धपुण्णपावे आसवसंवरनिजरकिरियाहिगरणबंधमोक्खकसले' क्रिया-कायिक्यादिका अधिकरणं-खगनिवेनादि, एतेन च ज्ञानितोक्ता, 'असहेजे' अविद्यमानसाहाय्यः कुतीर्थिकग्रेरितः सम्यक्सविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, अत एवाह | 'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणतिकमणिज्जे' देवा-मानकज्योतिष्काः शेषा भवनपतिव्यन्तरविशेषाः गरुडाः-सुवर्णकुमाराः एवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निखिए-मुक्तदर्शनान्तरपक्षपातो निवितिगिच्छे-फलं प्रति निःशङ्कः लद्धडे-अर्थश्रवणतः गहियढे-अोवधारणेन पुच्छिक संशये सति अहिगयटे-बोधात, विणिच्छियट्टे-ऐदम्पर्योपलम्भात अत एव अहिमिंजपेम्माणुरागरसेसि-असीनि च
Keeketkeeeeeeeee
हएहिं देवगणेहिं नित न परसाहाय्यमपेक्षते इतनाद, एतेन च।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org