SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ कोणति शक्रवचनं चासा जीर्णतया कुथितप्राय तिवारा नित्यर्थः, एका दोचंपि तच्चपि एवं वदति २ वेउब्वियसमुग्याएणं समोहणति २ ताए उकिटाए लवणसमुदं तिसत्तंखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था (सूत्रं ८१) 'सक्कवयणसंदेसेणं'ति शक्रवचनं चासौ सन्देशश्च-भाषकान्तरेण देशान्तरस्थस्य भणनं शक्रवचनसन्देश: तेन, अशुचिक|| अपवित्रं समुद्रस्याशुद्धिमात्रकारकं पत्रादीति प्रक्रमः पूतिक-जीर्णतया कुथितप्राय दुरभिगन्धं-दुष्टगन्धं,किमुक्तं भवति ?-अचोक्षं-18 अशुद्धं, "तिसत्तखुत्तोत्ति त्रिभिर्गुणिताः सप्त त्रिसप्त त्रिसप्त वाराः त्रिसप्तकृत एकविंशतिवारानित्यर्थः, एयंसि अंतरंसित्ति |एतस्मिन्नवसरे विरहे वा 'उचिग्गत्ति उद्विग्नौ उद्वेगवन्तौ 'उप्पिच्छ'त्ति भीतौ पाठान्तरेण उत्प्लुतौ-भीतावेव 'उस्सुय'त्ति उत्सुकौ अस्मत्समागमनं प्रति, 'तत्थ णं दो उदू'इत्यादि, तत्र-पौरस्त्ये वनखण्डे द्वौ ऋतू-कालविशेषौ सदा खाधीनौ-अतिखेन स्वायत्तौ, तज्जन्यानां वनस्पतिविशेषपुष्पादीनां सद्भावात् , तद्यथा-प्रावृट् वर्षारात्रश्च, आषाढश्रावणौ भाद्रपदाश्वयुजौ चेत्यर्थः, अनयोरेव रूपकालङ्कारेण वर्णनाय गीतिकाद्वयम् , 'तत्य उ'इत्यादि, तत्रैव पूर्ववनखण्डे नान्यत्रौदीच्ये पश्चिमे वेत्यर्थः, कन्दलानि च-प्रत्यग्रलताः सिलिन्ध्राश्च-भूमिस्फोटाः, अन्ये बाहुः-कन्दलप्रधानाः सिलिन्ध्रा-वृक्षविशेषा ये प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिताः सन्तो दन्ता यस्य धवलखसाधात् सः कन्दलसिलीन्ध्रदन्तः, इह च सिलीन्ध्राणां कुसुमितखविशेषणं सामर्थ्या व्याख्यातं, कुसुमाभावे तेषां प्रावृषोऽन्यत्रापि कालान्तरे सम्भवादिति, तथा 'निउरो'त्ति वृक्षविशेषः तस्य यानि वरपुष्पाणि तान्येव पीवरः-स्थरः करो यस्य स तथा, कुटजार्जुननीपा-वृक्षविशेषास्ततपुष्पाणि कुटजार्जुननीपानि तान्येव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy