SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथानम्. ॥१२॥ बहुशः सेवनात् यानि तैः, 'अरहंतगाहा' अर्हदादीनि सप्त पदानि, तत्र प्रवचन-श्रुतज्ञानं तदुपयोगानन्यखाद्वा सङ्घः गुरवो- मल्लीज्ञाधर्मोपदेशकाः स्थविराः-जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविरः समवायधरः पर्यायस्थविरो विंशतिवर्ष-1ते मल्लीजिपर्यायः बहुश्रुताः परस्परापेक्षया तपखिन:-अनशनादिविचित्रतपोयुक्ताः सामान्यसाधवो वा, इह च सप्तमी षष्ठयर्थे द्रष्टव्या, नपूर्वभवः ततोऽर्हत्सिद्धप्रचनगुरुस्थविरबहुश्रुततपखिनां वत्सलतया-वात्सल्येनानुरागयथावस्थितगुणोत्कीर्तनानुरूपोपचारलक्षणया तीर्थ-18 सू. ६४ करनामकर्म बद्धवानिति सम्बन्धः, 'तेसिं'ति ये एते जगद्वन्दनीया अर्हदादयस्तेषां अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति तद्, बध्यते इत्यष्टौ, 'दंसण'गाहा, दर्शन-सम्यक्त्रं ९, विनयो ज्ञानादिविषयः, तयोनिरतिचार: संस्तीर्थकरखं बद्धवान् १०, आवश्यक| अवश्यकर्त्तव्यं संयमव्यापारनिष्पनं तसिंश्च निरतिचारः सनिति ११ तथा शीलानि च-उत्तरगुणा व्रतानि च-मूलगुणास्तेषु पुननिरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्तितवान् १३ तथा तपस्त्यागयो |सतो निर्वर्जितवान् , तत्र तपसा चतुर्थादिना १४ त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधे] निर्वर्चितवान् १६ समाधौ च गुर्वादीनां कार्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्तितवान् १७, द्वितीयगाथायां नव,४ 'अप्पुवगाहा' अपूर्वज्ञानग्रहणे सति निर्वर्तितवान् १८ श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निवेति-18 तवान् श्रुतबहुमानेन १९ यथाशक्ति मार्गदेशनादिकया च प्रवचनप्रभावनयेति भावः २०, तीर्थकरखकारणतायामुक्ताया हेतु-12 ३॥ विंशतेः सर्वजीवसाधारणतां दर्शयन्नाह-एतैः कारणैस्तीर्थकरखं अन्योऽपि लभते जीव इति, पाठान्तरे तु 'एसो'त्ति एष महा-IST बलो लब्धवानिति 'जाव एगरायंति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमा-| १६ समाधी च निवर्तितवान् च प्रवचनप्रभात जीव इ ॥१२ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy