________________
एगणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहि समप्पेति, सबंपि सीहनिक्कीलियं छहिं वासेहि दोहि य मासेहिं बारसहि य अहोरत्तेहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्स अणगारा महालयं सीहनिक्कीलियं अहामुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदंति नमसंति २ बहणि चउत्थ जाव विहरंति, तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं
ओरालेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपवयं दुरूहंति २ जाव दोमासियाए. संलेहणाए सवीसं भत्तसयं चतुरासीतिं वाससयसहस्सातिं सामण्णपरियागं पाउणंति २ चुलसीर्ति । पुवसयसहस्सातिं सवाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना (सूत्रं ६४)
सर्व सुगम, नवरं शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कूले सलिलावतीति यदुक्तमिह तद् ग्रन्थान्तरे नलिनावतीत्यु-18 च्यते, चक्रवर्तिविजयं-चक्रवर्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणं'ति अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथा करणलक्षणेन, मायारूपत्वादस्य, माया हि स्त्रीलनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादहं नायक एते खनुनायकाः इह च को नायकानुनायकानां विशेषो यद्यहमुत्कृष्टतरतया न भवामीत्येवमादेस्सम्भाव्यते, 'इत्थीनामगोय'न्ति स्त्रीनामः-स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति गोत्रं-अभिधानं यस्य तत् स्त्रीनामगोत्रं अथवा यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तद स्त्रीनामगोत्रं कर्म निर्वर्तितवान्, तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान् , स्त्रीनामकर्मणो मिथ्यात्वानन्तानुबन्धिप्रत्ययत्वात् , 'आसेवियबहुलीकएहिंति आसेवितानि सकृत्करणात् बहुलीकृवानि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org