________________
सियं पढमसत्तराइंदियं बीयसत्तराइंदियं तच्चसत्चराइंदियं अहोराइंदिय'ति द्रष्टव्यमिति, 'सीहनिक्की लियंति सिंहनिष्क्रीडि-1 तमिव सिंहनिष्क्रीडितं, सिंहो हि विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवोत्तरोत्तरं तद् विधीयते तत्तपः सिंहनिष्क्रीडितं, तच्च द्विविधं-महत् क्षुद्रकं चेति, तत्र क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं प्रतिलोमगतौ तु | विंशतितमादिकं चतुर्थान्तं, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्ध्यैकोपवासादीनि, स्थापना चेयं भवति-ISH
१ २ १ ३ २ ४ | ३५४६ ५७६८७९ इह चखारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पश्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिंशच पारणकदिनानामेवमेकस्यां परिपाट्यां षण्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिक, सर्वे कामगुणाः-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुर्थ्यामायामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति । महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्तौ चतुर्विंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्व स्वयमूहनीयं, स्थापना चास्य
१|२|१ ३ | २ | ४ | ३|५|४|६|५|७|६|८|७| |८|१०|९/११/१०/१२/११/१३/१२/१४/१५ १५/१४/१६ |१|२|१|३|२|४।३:५ ४।६।५।७।६।८| |९|८१०|5/११/१०/१२/११/१३/१२/१४/१३/१५/१४/१६]
१६/१५
Join Education International
For Personal & Private Use Only
www.jainelibrary.org