________________
ज्ञाताधर्मकथाङ्गम्.
८मल्ली
ज्ञाते मल्लीजिनजन्म सू. ६५
॥१२४॥
खंदओ'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्तथा तेऽपि, नवरं 'थेर'त्ति स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थः, प्रतिदिनं द्विभॊजनस्य प्रसिद्धखात् मासयोपवासे विंशत्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानं अनुत्तरविमानपञ्चके पश्चिमदिग्वति ।। तत्थ णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवजाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिती, महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाइं ठिती। तते णं ते महब्बलवजा छप्पिय देवा ताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पचायायासी, तंजहा-पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं से महब्बले देवे तीहिं णाणेहिं समग्गे उच्चट्ठाणढिएसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुतंसि पवायंसि निप्फन्नसस्समेहणीयंसि कालंसि पमुइयपक्की लिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्टमे पक्खे फग्गुणसुद्धे तस्सणे फग्गुणसुद्धस्स चउत्थिपक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमट्टितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीधे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभा
॥१२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org