________________
वाया मंदावाया महावाता वायति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावदवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति, एवामेवसमणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पवतिए समाणे बहणं अण्णउत्थियाणं बहणं गिहत्थाणं सम्मं सहति बहणं समणाणं ४ नो सम्मं सहति एस णं मए पुरिसे देसाराहए पन्नत्ते समणाउसो।। जया णं नो दीविचगा णोसामुद्दगा ईसिं पुरेवाया पच्छावाया जाव महावाया तते णं सवे दावद्दवा रुक्खा जुण्णा झोडा० एवामेव समणाउसो! जाव पवतिए समाणे बहणं समणाणं २ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मं सहति एस णं मए पुरिसे सबविराहए पण्णत्ते समणाउसो!, जया णं दीविच्चगावि सामुद्दगावि इसिं पुरेवाया पच्छावाया जाव वायंति तदा णं सच्चे दावद्दवा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो! जे अम्हं पचतिए समाणे बहूणं समणाणं बहूणं अन्नउत्थियनिहत्थाणं सम्मं सहति एस णं मए पुरिसे सबाराहए पं० !, एवं खलु गो० ! जीवा आराहगा वा विराहगा वा भवंति, एवं खलु जंबू! समणेणं भगवया एक्कारसमस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं-१०) एक्कारसमं नायज्ज्ञयणं समत्तं ॥ सर्व सुगम, नवरं आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपि तस्यैव 'जया ण'मित्यादि 'दीविच्चगा' द्वैप्या द्वीपसम्भवा ईषत् पुरोवाता:-मनाक्-सस्नेहवाता इत्यर्थः, पूर्वदिक्सम्बन्धिनो वा, पथ्या वाता-वनस्पतीनां सामान्येन हिता
dain Education International
For Personal & Private Use Only
www.jainelibrary.org