________________
चवलं तुरियं चेइयं जेणेव पुरच्छिमिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवा. पोक्खरिण गाहंति २ जलमजणं करेन्ति २ जाई तत्थ उप्पलाइं जाव गेहंति २ जेणेव सेलगस्स ज़क्खस्स जक्खाययणे तेणेव उ०२ आलोए पणामं करेंति २ महरिहं पुप्फच्चणियं करेंति २ जण्णुपायवडिया सुस्सूसमाणा णमंसमाणा पज्जुवासंति, तते णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदासी-कं तारयामि के पालयामि ?, तते णं ते मागंदियदारया उठाए उठेति करयल० एवं व०-अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे ते मागंदिय० एवं वया०-एवं खलु देवाणुप्पिया! तुभं मए सद्धिं लवणसमुद्देणं मज्झं २ वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिति, तं जति णं तुन्भे देवा ! रयणदीवदेवयाए एतमढे आढाह वा परियाणह वा अवयेक्खह वा तो भे अहं पिट्ठातो विधुणामि, अह णं तुम्भे रयणदीवदेवयाए एतमढे णो आढाह णो परियाणह णो अवेक्खह तो भे रयणदीवदेवयाहत्थातो साहत्थि णित्थारेमि, तए णं ते मागंदियदास्या सेलगं जक्खं एवं वदासी-जण्णं देवाणु ! वइस्संति तस्स णं उववायवयणणिद्देसे चिहिस्सामो, तते णं से सेलए जक्खे उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउश्वियसमुग्घाएणं समोहणति २ संखेज्जाति जोयणाई दंडं निस्सरइ दोचंपि तचंपि वेउवियसमु०२ एगं महं आसरूवं विउच्चइ २ ते मागंदियदा
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org