________________
ज्ञाताधर्म कथाङ्गम्.
॥२२॥
रासङ्गेन रचितं वक्षसि येन स तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे १६ अपरगणेत्रिका-रुद्राक्षकृतं कलाचिकाभरणं मुञ्जमेखला-मुञ्जमयः कटीदवरकः वल्कलं-तरुखक, 'हत्यकयकच्छ भीए' कच्छपिका तदुपकरणविशेषः, "पियगंधवे' गीतप्रियः, 'धरणिगोयरप्पहाणे' आकाशगामिलात , 'संचरणावरणउवयणिलेसणीसु य ता. द्रौप|संकामणिअभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विजाहरीसु विजासु विस्सुयजसे इह सञ्चरण्यादिविद्यानामर्थः शब्दानु-दीहरणादि |सारतो वाच्यः, "विजाहरिसुति विद्याधरसम्बन्धिनीषु विश्रुतयशाः-ख्यातकीर्तिः, 'इहे रामस्स केसवस्स य पज्जुन्नपईवसंबअनिरुद्ध निसढउम्मुयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुट्ठाणं कुमारकोडीणं हिययदइए' वल्लभ इत्यर्थः, 'संथवे' एतेषां संस्तावकः, 'कलहजुद्धकोलाहलप्पिए' कलहो-वाग्युद्धं युद्धं तु-आयुधयुद्धं कोलाहलोबहुजनमहाध्वनिः, "भंडणाभिलासी' भंडनं पिष्टातकादिभिः 'बहुसु य समरसंपराएम' समरसङ्ग्रामेष्वित्यर्थः, 'दंसणरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थः, 'अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतेलोकबलवगाणं आमंतेऊणं तं भगवतिं एकमणिं गमणत्थं उप्पइओ गगणतलमभिलंघयंतो गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेइणीयं णिन्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिणपुरं उवागए' 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मेत्तिकट्ट' असंयतः संयमरहितखात् अविरतो।। ॥२२०॥ विशेषतस्तपस्यरतखात् न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावीनि पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटीकोव्यन्तःप्रवेशनेन सम्यक्खलाभतः न च
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org