________________
प्रत्याख्यातानि सागरोपमकोटीकोव्याः सङ्ख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति पदत्रयस्य कर्मधारयः, 'कू'ति कूजकं व्यावर्त्तकबलमिति भावः, 'सुई वत्ति श्रूयते इति श्रुतिः-शब्दः तां,
'खुतिं वत्ति क्षुतिः छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वात्ता, वार्तापर्यायाश्चैते इति, 'हिया वत्ति हृता प्रदेशान्तरे ॥ स्थापिता 'नीता' नेत्रा स्वस्थान प्रापिता 'आक्षिपिता' आकृष्टैवेति, 'इमा अण्णे'त्यादि, इयमन्या अपरा मदीयस्वामिनः ॥ सम्बन्धिनी विनयप्रतिपत्तिरिति वर्तते, 'समुहाणत्तित्तिकट्ठ' स्वमुखेन-स्वकीयवदनेन भणिता आज्ञप्ति:-आदेशः खमुखाज्ञ
प्तिरितिकृता-एवमभिधाय, 'आसुरुत्ते'त्ति क्रुद्धः, 'बलवाउए'त्ति बलव्यापृतः सैन्यव्यापारवान्, 'अभिसेकन्ति अभिषेकमहतीत्याभिषेक्यं मूर्धाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहिति छेको-निपुणो य आचार्य:कलाचार्यः तस्योपदेशात्-तत्पूर्विकाया मतेः-बुद्धेर्याः कल्पना:-विकल्पाः तृप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्य 'सुनिउणेहिं ति सुनिपुणैनरैः 'उज्जलनेवत्थहवपरिवच्छियंति उज्वलनेपथ्येन-निर्मलवेषेण 'हव'न्ति शीघ्रं परिक्षिप्त:परिगृहीतः परिवृतो यः स तथा तं 'सुसज्ज' सुष्ठ प्रगुणं, 'वम्मियसन्नडबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवजगलयवरभूसणविरायंतं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्धः-कृतसन्नाहो यः स वार्मिकसन्नद्धः बद्धं कवचंसन्नाहविशेषो यस्य स बद्धकवचः, स एव बद्धकवचिकः, अथवा वर्मितः सन्नद्धः बद्धस्वक्त्राणबन्धनात् कवचितश्च यः स | तथा, भेदश्चैतेषां लोकतोऽवसेयः, एकार्थाश्चैते शब्दाः सनद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि यस्य स तथा अवेयक-ग्रीवाभरणं बद्धं गले-कण्ठे यस्य स तथा वरभूषणैर्विराजमानो यः स तथा, ततो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org