SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥२२१॥ वर्मितादिपदानां कर्मधारयोऽतस्तं, 'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंब ओचूलमहुयरकयंधगारं प्रलम्बानि अवचूलानि - करक (ट) न्यस्ताऽधोमुखकूर्चकाः यस्य सः प्रलम्बावचूलः मधुकरैः - भ्रमरैर्मदजलगन्धा कृष्टैः कृतमन्धकारं येन स तथा ततः कर्मधारयोऽतस्तं, 'चित्तपरिच्छेयपच्छदं' चित्रो - विचित्रः परिच्छेको लघुः प्रच्छदो - वस्त्रविशेषो यस्य स तथा तं, 'पहरणावरणभरियजुद्धसजं' प्रहरणानां - कुन्तादीनामावरणानां च - कङ्कटानां भृतो यः स तथा स च युद्धसज्जचेति कर्मधारयः अतस्तं 'सच्छत्तं सज्झयं सघंटं पंचामेलय परिमंडियाभिरामं पञ्चभिरापीडैः - शेखरैः परिमण्डितोऽत एवाभिरामश्च - रम्यो यः, 'ओसारियजमलजुयलघंटं' अवसारितं - अवलम्बितं यमलं समं युगलं- द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व काल मेहं' घण्टाप्रहरणादीनामुज्ज्वलखेन विद्युत्कल्पखात् हस्तिदेहस्य कालत्वेन महत्त्वेन वा मेघकल्पाला - दिति, 'उप्पाइयपद्वयं व चंकमंतं' चङ्क्रममाणमिवैौत्पातिकपर्वतं, पाठान्तरेण ओत्पातिकं पर्वतमिव, 'सक्ख' ति साक्षात् 'मत्तं' ति मदवन्तं 'गुलुगुलंतं' 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य स तथा तं, 'भीमं संगामियाजोग्गं' साङ्ग्रामिक आयोग : - परिकरो यस्य स तथा तं, 'अभिसेक्कं हत्थिरयणं पडिक पति २ उवर्णेतित्ति 'हयमहियपवरविवडियचिंधधयपडागे' हतमथिता - अत्यर्थं हताः अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः तथा प्रवरा विपतिताथिन्हध्वजादयः पताकाश्च तदन्या येषां ते तथा ततः कर्मधारयोऽतस्तान् यावत्करणात् 'किच्छोवगयप्पाणे' ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनाभे वा रायत्तिकद्दु' इति अस्माकं पद्मनाभस्य च बलवत्वादिद्दू सङ्ग्रामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्तीतिकृला - इति निश्वयं विधाय सम्प्रलनाः योद्धुमिति शेषः, 'अम्हे Jain Education International For Personal & Private Use Only १६ अपरकङ्काज्ञाता. द्रौपदीहरणादि ॥२२१॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy