SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥२३२॥ मलयानि-मलयदेशोत्पन्नाः वस्त्रविशेषाः, पाठान्तरेण 'मसगाण यत्ति मशका:-कृत्तिमण्डिताः वस्त्रविशेषाः शिलापट्टाः- १७अश्व. ममृणशिलाः, 'समियस्स'त्ति कणिकायाः, 'खलिणबंधेहि यत्ति खलिनैः-कविकैः, 'उवीलणेहि यत्ति अवपीडनाभि-15 ज्ञाता० बन्धनविशेषैः, पाठान्तरे 'अहिलाणेहिं मुखबन्धनविशेषैः 'पडियाणएहि य'त्ति पटतानकं पर्याणस्खाधो यद्दीयते इति, शेष इन्द्रियासप्रायः प्रसिद्धं । अथेन्द्रियासंबृतानां स्वरूपस्येन्द्रियासंवरदोषस्य चाभिधायकं गाथाकदम्बकं वाचनान्तरेऽधिकमुपलभ्यते, तत्र वरसंवर दोषगुणाः कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसु रज्जमाणा रमंती सोइंदियवसट्टा ॥१॥ सोइंदि- सू. १३५ यदुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो । दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो ॥ २ ॥ थणजहणवयणकरचरणणयणगवियविलासियगतीसु । रुवेसु रजमाणा रमंति चक्खिदियवसहा ॥३॥ चक्खिदियदुइंतत्तणस्स अह एत्तिओ भवति दोसो । जं जलणंमि जलंते पडति पयंगो अबुद्धीओ॥४॥ अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसु रजमाणा रमंति घाणिदियवसट्टा ॥५॥ घाणिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। ओसहिगंधेणं बिलाओ निद्धावती उरगो ॥६॥ तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु।आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा ॥७॥ R ॥२३॥ जिभिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो।जं गललग्गुक्खित्तो फुरइ थलविरल्लिओ मच्छो ॥८॥ उउभयमाणसुहेहि य सविभवहिययगमणनिव्वुइकरेस । फासेसु रजमाणा रमति फासिदियव dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy