________________
सिवमग्गविराहणा तहा नेया। जह दीववाउजोगे बहु इड्डी ईसि य अणिड्डी ॥३॥ तह साहम्मियवयणाण सहमाणाराहणा भवे बहुया । इयराणमसहणे पुण सिवमग्गविराहणा थोवा ॥ ४॥ जह जलहि वाउजोगे थेविड्डी बहुयरा यऽणिड्डी य ।।
तह परपक्खक्खमणे आराहणमीसि बहुययरं ॥५॥जह उभयवाउविरहे सवा तरुसंपया विणदृत्ति । अनिमित्तोभयमच्छररूवे | S| विराहणा तह य ॥६॥जह उभयवाउजोगे सबसमिड्डी वणस्स संजाया । तह उभयवयणसहणे सिवमग्गाराहणा वुत्ता ॥७॥
ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो । सवेणवि कीरंतं सहेज सबंपि पडिकूलं ॥८॥” इति ॥ एकादशज्ञातविवरणं समाप्तं ॥ ११॥
१ शिवमार्गविराधना तथा ज्ञेया । यथा द्वीपवायुयोगे बहुः ऋद्धिरीषच्चानृद्धिः ॥ ३ ॥ तथा साधर्मिकवचनानां सहमानानामाराधना भवेद्बहुका । इतरेषामसहने पुनः शिवमार्गविराधना तोका ॥ ४ ॥ यथा जलधिवायुयोगे तोकदिबहुकतराऽनर्द्धिव । तथा परपक्षक्षमणे आराधनेषत् बहुकतरा (विराधना) ॥५॥ Sयधोभयवायुविरहे सर्वा तरुसंपत् विनष्टेति । अनिमित्तोभयमत्सररूपेह विराधना तथा च ॥ ६ ॥ यथोभयवायुयोगे सर्वा समृद्धिर्वनस्य संजाता । तथोभयवचन-18||
सहने शिवमार्गाराधनोक्का ॥ ७ ॥ तत् पूर्णश्रमणधर्माराधनाचित्तः सदा महासत्त्वः । सर्वेणापि क्रियमाणं सहेत सर्वमपि प्रतिकूलं ॥ ८ ॥
Jain
due
For Personal & Private Use Only
jainelibrary.org