________________
ज्ञाताधर्मकथाङ्गम.
॥१७॥
बर्बोधः सू.
द्वादशज्ञातविवरणम्।
१२ उदक
ज्ञाते परिअधुना द्वादशं विवियते, अस्य चैवं सम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकबमाराधकलं चोक्तमिह तु चारित्रारा-18
खोदकं सू. धकलं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम्
९१ सुबु
द्धिकृतो जतिणं भंते!समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयम बारसमस्स णं नायज्झयणस्स के जितशत्रोअढे पं०१, एवं खलु जंबू! तेणं कालेणं २चंपानाम नयरी पुण्णभद्दे जितसत्तू रायाधारिणी देवी, अदीणसत्तू नामं कुमारे जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रजधुराचिंतए समणोवासए, तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए यावि होत्था, मेयवसामसरुहिरपूयपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं, से जहा नामए अहिमडेति वा गोमडेति वा जाव मयकुहियविणट्टकिमिणवावण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारूवे सिया?, णो इणढे समढे, एत्तो अणिढ़तराए चेव जाव गंधेणं पण्णत्ते (सूत्रं ९१) तते णं से जितसत्तू
॥१७॥ राया अण्णदा कदाइ बहाए कयवलिकम्मे जाव अप्पमहग्याभरणालंकियसरीरे बहूहिं राईसर जाव सत्यवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगए विपुलं असणं ४ जाव विहरति, जिमितभु
Jain Education
For Personal & Private Use Only
www.jainelibrary.org