________________
ज्ञाताधर्मकथाङ्गम.
॥२१९॥
दोवतिं देविं साहत्थि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं व०-हं भो पउमणाभा ! १६ अमरअप्पत्थियपत्थिया ४ किण्णं तुमं ण जाणसि मम भगिणिं दोवती देवी इह हबमाणमाणे तं एवमवि गए कङ्काज्ञा णत्थि ते ममाहिंतो इयाणिं भयमस्थित्तिकट्ठ पउमणाभं पडिविसजेति, दोवतिं देविं गिण्हतिर रहं दुरू
द्रौपदीगहेति २ जेणेव पंच पंडवे तेणेव उवा० २ पंचण्डं पंडवाणं दोवतिं देविं साहत्थि उवणेति, तते णं से
वेषणप्र
त्यानयनं कण्हे पंचहिं पंडवेहिं सद्धिं अप्पछढे छहिं रहेहिं लवणसमुदं मझमझेणं जेणेव जंबुद्दीवे २ जेणेव
सू. १२४ भारहे वासे तेणेव पहारेत्थ गमणाए (सूत्रं १२४) 'सारत्य'ति सारथ्यं सारथिकर्म, 'तए णं सा किड्डाविए'त्यादौ यावत्करणादेवं दृश्यं 'साभावियहंसा चोदहजणस्स उस्सुयकर विचित्तमणिरयणबद्धच्छरुह'ति तत्र क्रीडापिका-क्रीडनधात्री 'साभावियहंस'त्ति साद्भाविक:-अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगः, 'चोद्दहजणस्स ऊसुयकरेति तरुणलोकस्य औत्सुक्यकर-प्रेक्षणलम्पटखकरं 'विचित्तमणिरयणबद्धच्छरुहं ति विचित्रमणिरत्नैर्बद्धः छरुको-मुष्टिग्रहणस्थानं यस्य स तथा तं 'चिल्लगं' दीप्यमानं दर्प-| -आदर्श 'दप्पणसंकंतबिंबसंदसिए य से'त्ति दर्पणे सङ्क्रान्तानि यानि राज्ञां बिम्बानि-प्रतिबिम्बानि तैः संदर्शिताः-11॥२१९॥ उपलम्भिता येते तथा तांश्च से-तस्या दक्षिणहस्तेन दर्शयति स द्रोपद्या इति प्रक्रमः प्रवरराजसिंहान् , स्फुटमर्थतो विशदं वर्णतः विशुद्ध शब्दार्थदोषरहितं रिभितं-स्वरघोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत मधुरं-कर्णसुखकरं भणितं-भाषितं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org