SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ परिजानाति-न प्रत्यभिजानाति विचित्तखात् , 'संभंतात्ति आकुलीभूताः, शीघ्रमित्यादीनि चखार्यकार्थिकानि अतिसंभ्रमोपदर्शनार्थ 'जेणे त्यादि यत्र धारिणी देवी तत्रोपागच्छति मागत्य चावरुग्णादिविशेषणां धारणी देवीं पश्यति, वाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः पहारेत्थ गमणाए' इत्येतदृश्यते, तत्र 'पहारेत्थ' संप्रधारितवान्-विकल्पितवानित्यर्थः गमनाय-गमनार्थ, तथा 'तए णं से सेणिए राया जेणेव धारणीदेवी तेणेव उवागच्छति २ पासई'त्ति पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोचंपित्ति द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति, 'किण्हं किन्न मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानहः श्रावणतायां 'मणोमाणसियंति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं-दुःखं वचनेनाप्रकाशितखान्मनोमानसिकं रहस्यी-1 करोषि गोपयसीत्यर्थः, 'तिण्ह'मित्यादि त्रिषु मासेषु 'बहुपडिपुन्नाणं'ति ईषदूनेषु'जत्तिहामि'त्ति यतिष्ये कचित्करिष्यामीति पाठः, 'अयमेयारुवस्स'त्ति अस्यैवंरूपस्य 'मणोरहसंपत्तीति मनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आयैः-लाभैरीप्सितार्थहेतूनामुपायैः-अप्रतिहतलाभकारणैः आयं वा उवायं वा ठियं वा-स्थितं वा क्रमं वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थः 'अविंदमाणे ति अलभमानः 'अयमेयारूवे'त्ति अयमेतद्रूपः आध्यात्मिकःआत्माश्रयः चिन्तितः-स्मरणरूपः प्रार्थितो-लब्धुमाशंसितः मनोगतः-अबहिः प्रकाशितः संकल्पो-विकल्पः 'संपेहेति'त्ति संप्रेक्षते पर्यालोचयति 'ताओ'त्ति हे तातेत्यामन्त्रणं 'एयं कारणं ति अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy