________________
ज्ञाताधर्मकथाङ्गम्.
॥३४॥
कारणमिति कचिन्नाधीयत इति, एवं 'अगूहमाणे ति अगोपायन्तः आकारसंवरेण अशङ्कमानाः-विवक्षितप्राप्तौ संदेहम-18
पाता सदहम- उत्क्षिप्त| विदधतः अनिहवाना-अनपलपन्तः, किमुक्तं भवति ?-अप्रच्छादयन्तः यथाभूतं-यथावृत्तं अवितथं नखन्यथाभूतं असं-ISIजाते मेघदिग्धम्-असंदेहं 'एयमद्वंति प्रयोजनं दोहदपूरणलक्षणमिति भावः 'अंतगमणं गमिस्सामित्ति पारगमनं गमिष्यामीति,
दोहदः 'चुल्लमाउयाए'त्ति लघुमातुः "पुत्वसंगइय'त्ति पूर्व-पूर्वकाले संगतिः-मित्रख येन सह स पूर्वसंगतिकः महर्द्धिको विमान-| सू. १७ परिवारादिसंपदुपेतखाद्यावत्करणादिदं दृश्य-महाद्युतिकः-शरीराभरणादिदीप्तियोगान्महानुभागो-चैक्रियादिकरणशक्तियुक्तखात् महायशाः-सत्कीर्तियोगान्महाबल:-पर्वताद्युत्पाटनसामोपेतखात् महासौख्यो-विशिष्टसुखयोगादिति 'पोसहसालाए'त्ति पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेषः पौषधशाला तस्यां पौषधिकस्य-कृतोपवासादेः व्यपगतमालावर्णकविलेपनस्य, वर्णकं-चन्दनं, तथा निक्षित-विमुक्तं शस्त्रं-क्षुरिकादि मुशलं च येन स तथा तस्य एकस्यआन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्य तथाविधपदात्यादिसहाय विरहात् , 'अट्ठमभत्तं'ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'वेउब्वियसमुग्घाएण'मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो जीवव्यापारविशेषः, तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह-संखेज्जाई' इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशक-18
॥३४॥ मपुद्गलसमूहः, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तद्यथा-रत्नानां कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैडूयोणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११|
Join Education Interational
For Personal & Private Use Only
www.iainelibrary.org