________________
ज्ञाताधर्मकथाङ्गम्.
तते णं से देवे सगजियं पंचवन्नं मेहोवसोहियं दिवं पाउससिरिं पडिसाहरति २ जामेव दिसिं पाउन्भूए उत्क्षिप्ततामेव दिसिं पडिगते (सूत्रं १६)तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विणीयंसि सम्मा- ज्ञाते मेघोणियडोहला तस्स गन्भस्स अणुकंपणट्टाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपिय णं | पसंहारः
आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी णाइचिन्तं णाइसोगं णाइदेण्णं णाइमोहं णाइभयं णाइपरि- गर्भपोषण तासं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहति । (सूत्रं १७)
सू. १७ 'तए ण'मित्यादि, 'अविणिजमाणंसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातखात् असंपूर्णदोहदा तेषामजातखेनैवासंपूर्णखात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाक्रान्तेव अत एव निर्मासा 'ओलुग्ग'त्ति अवरुग्णा-जीर्णेव, कथमित्याह-'ओलुग्गं'ति अवरुग्णमिव-जीर्णमिव शरीरं यस्याः सा तथा, अथवा अवरुग्णा चेतसा अवरुग्णशरीरा तथैव प्रमलितदुर्बलास्नानभोजनत्यागात् क्लान्ता-ग्लानीभूता 'ओमंथिय'त्ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्ण वदनं यस्याः सा तथा, क्रीडा-जलक्रीडादिका रमणमक्षादिभिः तत्क्रियां च परिहापयन्ती दीना18 दुःस्था दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनसः संकल्पः-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् | |'करतलपल्हत्थमुही अज्झाणोवगया झियाइ'त्ति आर्तध्यानं ध्यायतीति, 'नो आढाइत्ति नाद्रियते-नादरं करोति नो
dain Education International
For Personal & Private Use Only
www.jainelibrary.org