________________
तणं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवणा लवणसमुद्दे तिसंत्तखुत्तो अणुपरियत्ति जं किंचि तत्थ तणं वा पत्तं वा कटुं वा कथवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सवं आहुयि २ तिसत्तखुत्तो एगते एडेयवंतिकड णिउत्ता, तते णं सा रमणद्दीवदेवया ते मार्गदियदारए एवं वदासी एवं खलु अहं देवाणुप्पिया । सक० सुट्टिय० तं चैव जाव णिउत्ता, तं जाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुभे इहेव पासायवर्डिसए सुहंसुहेणं अभिरममाणा चिट्ठह, जति णं तुम्भे एयंसि अंतरंसि उद्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुन्भे पुरच्छिमिल्लं वणसंडं गच्छेत्लाह, तत्थ णं दो ऊऊ सया साहीणा तं० - पाउसे य वासारतेय, तत्थ उ कंदुलसिलिंधदंतो णिउरवरपुप्फपीवरकरो । कुडयज्जुणणीवसुरभिदाणो पाउसउऊगयवरो साहीणो ॥ १ ॥ तत्थ य-सुरगोवमणिविचित्तो दहुरकुलरसियउज्झररवो । वरहिणविंदपरिणद्धसिहरो वासारत्तो उपवतो साहीणो ॥ २ ॥ तत्थ णं तुभे देवाणुप्पिया ! बहुसु वावीसु य जाव सरसरपंतियासु बहसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरम'माणा विहरेज्जाह, जति णं तुम्भे एत्थवि उद्विग्गा वा उस्सुया वा उष्या वा भवेज्जाह तो णं तुन्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०- सरदो य हेमंतोय, तत्थ उ सणसHarinaओ नीलुप्पल पउमनलिणसिंगो । सारसचक्कवापरवितघोसो सरयऊऊगोवती साहीणो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org