________________
ज्ञाताधर्म
जीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसहुण्णइयमहुर- ४१ उत्क्षिकथाङ्गम्,
सरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरखरं च । प्वाध्य नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे संपिडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछ-18 पूर्णभद्रवप्पयकुसुमासवलोलमहुरगुमगुर्मितगुंजंतदेसभागे' संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव 'पहकत्ति निकरा शर्णनं सू.२ यत्र स तथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:-किञ्जल्कलम्पटाः मधुरं गुमगु-11 कोणिकवमायमानाः गुञ्जन्तश्च-शब्दविशेष विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः, 'अभितरपुप्फफला बाहिर-Iाणेनं सु.३ पत्तुच्छन्ना पत्तेहि य पुप्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउ-18 फले मिट्ठफले इत्यतो वनषण्डस्य भूयो विशेषणानि 'निरोयए' रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूएं विचित्रान्-शुभान् केतून्-ध्वजान् भूतः-प्राप्तः, 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए' वापीषु-चतुरस्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषु सुष्टु निवेशितानि रम्याणि जालगृहकाणि | | यत्र स तथा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं महया गंधद्धर्णि' मुयंता पिडिमनिर्हारिमा पुगलसमूहरूपां४ दूरदेशगामिनी च सद्गन्धि-सुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तां च महता मोचन-18॥५
प्रकारेण विभक्तिव्यत्ययात् महती वा गन्ध एव ध्राणहेतुखात्-वृप्तिकारिखाद्गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणमेवमितो-IN ISSन्यान्यपि 'नाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च
Jain EducatIVE atonal
For Personal & Private Use Only
XMainelibrary.org