________________
ज्ञाताधर्मकवाङ्गम्
॥४१॥
सू. २१
उत्सङ्गस्थापिकया कुलिकाभि:-वक्रजवाभिः चिलातीभिः-अनार्यदेशोत्पन्नाभिर्वा मनाभि:-इखशरीराभिः वटभाभि:- उत्क्षिप्तमहत्कोष्ठामिः बर्बरीभिः-बर्बरदेशसंभवाभिः बकुसिकाभिर्योनकाभिः पल्हविकाभिः ईसिनिकाभिःधोरुकिनिकाभिःलासिकामिः ज्ञाता. लकुसिकाभिर्द्राविडीभिः सिंहलीभिः आरबीभिः पुलिन्द्रीभिः पक्कणीभिः बहलीभिः मुरुंडीभिः शबरीभिः पारसीमिः 'नाना-12 मेघवृत्तं देशीभिः' बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरित्यर्थःविदेशः-स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकामिः इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, स्वदेशेयनेपथ्यं-परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः,निपुणानां मध्ये कुशलायास्तास्तथा तामिः, अत एव विनीताभिर्युक्त इति गम्यते,तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां-वर्द्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां 'कंचुइज्जति कंचुकिनामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्त| कानां वृन्देन परिक्षिप्तो यः स तथा,हस्ताद्धस्तं-हस्तान्तरं संहियमाणः अङ्कादत-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधवालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया,पाठान्तरे तु 'उवणचिजमाणे २उवगाइजमाणे २ उखलालिजमाणे २ अवगूहिज्जमाणे.२ आलिङ्ग्यमान इत्यर्थः, 'अवयासिज्जमाणे २ कथश्चिदालिङ्ग्यमान एव, 'परिवंदिज्जमाणे' २स्तूयमान इत्यर्थः, 'परिचुंबिजमाणे'२ इति प्रचुम्ब्यमानः चक्रम्यमाणः, निर्वाते-
निर्व्याघाते 'गिरिकन्दरे'त्ति गिरिनिकुञ्जे|2|| आलीन इव चम्पकपादपः सुखसुखेन वर्द्धते स्मेति, प्रचङ्कमणक-भ्रमणं चूडापनयनं-मुण्डनं, 'महया इड्डीसकारसमुदएणं'ति महत्या ऋझ्या एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, 'अर्थत' इति व्याख्यानतः 'करणतः' प्रयोगतः 'सेहावए'त्ति |
४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org