________________
स्वमूर्ति
६७
ज्ञाताधर्म- हरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वसाधर्म्यात् वरकमलगर्भः कस्तूरिका तद्वद् गौरी-अवदाता वरकमलगर्भगौरी श्याम-18 मल्लीज्ञा. कथाङ्गम् वर्णखात्, कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलको- ते जन्मम
मलाङ्गीत्यनवद्यमेव, फुल्लं-विकसितं यदुत्पलं-नीलोत्पलादि तस्य यो गन्धस्तद्वन्निःश्वासो गन्धसाधाद्यस्याः सा तथा होत्सवः ॥१२९॥
सुरभिनिःश्वासेत्यर्थः, पाठान्तरेण 'पउमुप्पलुप्पलगंधनीसास'त्ति तत्र पद्म-शतपत्रादि गन्धद्रव्यविशेषो वा उत्पलंनीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति, 'विदेहरायवरकन्न'त्ति विदेहा-मिथिलानगरीजनपदस्तस्या राजा कुम्भकस्तस्य वरकन्या या सा तथा, 'उक्किट्ठा उक्किट्ठसरीर'त्ति रूपादिभिरुत्कृष्टा, किमुक्तं भवति ?-उत्कृष्टशरीरेति, 'देसू-15 कारणं सू. णवाससयजाय'त्ति देशोनं वर्षशतं जाताया यस्याः सा तथा, 'मोहणघरयं ति सम्मोहोत्पादकं गृहं रतिगृहं वा 'गब्भघरए'त्ति मोहनगृहस्स गर्भभूतानि वासभवनानीति केचित् 'जालघरगति दादिमयजालकप्रायकुड्यं यत्र मध्य
व्यवस्थितं वस्तु बहिःस्थितैदृश्यते, 'से जहा नामए अहिमडे इव'त्ति स गन्धो यथेति दृष्टान्तोपन्यासे यादृश इत्यर्थः नामए ४ इत्यलङ्कारे अहिमृते-मृतसपे सर्पकलेवरस्य गन्ध · इत्यर्थः, अथवा अहिमृतं-सर्पकलेवरं तस्य यो गन्धः सोऽप्युपचारात् || तदेव, इतिरुपदर्शने वा विकल्पे अथवा 'से जह'त्ति उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडे इव'ति अहिमृतकस्येव अहिमृतकमिव वेति, यावत्करणादिदं दृश्य-'गोमडेइ या सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्स- ॥१२९॥
मडेइ वा महिसमडेइ वा मूसगमडेइ वा आसमडेइ वा हत्थिमडेइ वा सीहमडेइ वा वग्घमडेति वा विगमडेइ वा दीवियमISI डेइ वा,' दीपिक:-चित्रका, किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह-'मयकुहियविणद्वदुरभिवावण्णदुग्भिगंधे मृतं
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org