________________
ज्ञाताधर्मकथाङ्गम्.
१ उत्क्षिताध्ययने स्वप्नफलम् सू. १२
॥१९॥
विलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलबमाणकडिसुत्तसुकयसोहे पिणद्धगेवजे अंगुलेजगललियंगललियकयाभरणे णाणामणिकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा?, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालोए अणेगगणनायगदंडणायगराईसरतलवरमाडंबियकोडंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दनगरणिगमसेडिसेणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेह निग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव पियदंसणे नरवई मजणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने । तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भद्दासणाई सेयवत्थपच्चुत्थुयाति सिद्धत्थमंगलोवयारकतसंतिकम्माइं रयावेइ रयावित्ता णाणामणिरयणमंडियं अहियपेच्छणिजरूवं महग्यवरपट्टणुग्गयं सण्हबहुभत्तिसयचित्तहाणं ईहामियउसमतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभितरियं जवणियं अंछावेइ अंछावइत्ता
॥१९॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org