________________
ज्ञाताधर्मकथानम्.
१उत्क्षिप्तज्ञाते मेघकुमारस्यानशनं गतिश्च सू. ३०-३१
रस्स अगिलाए वेयावडियं करेंति । तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिन्जित्ता बहुपडिपुन्नाई दुवालस वरिसाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सहि भत्ताइं अणसणाए छेदेत्ता आलोतियपडिकंते उद्धियसल्ले समाहिपत्ते आणुपुवेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुघेणं कालगयं पासेंति २परिनिवाणवत्तियं काउस्सगं करेंति २ मेहस्स आयारभंडयं गेण्हंति २ विउलाओ पच्चयाओ सणियं २ पञ्चोरुहंति २ जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति २त्ता समणं ३ वंदंति नमसंति २त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभद्दए जाव विणीते सेणं देवाणुप्पिएहिं अन्भणुन्नाए समाणे गोतमातिए समणे निग्गंथे निग्गंधीओ य खामेत्ता अम्हहिं सद्धिं विउलं पव्वयं सणियं २ दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहेति २ भत्तपाणपडियाइक्खित्ते अणुपुवेणं कालगए, एसणं देवागुप्पिया मेहस्स अणगारस्स आयारभंडए।(सूत्रं ३०) भंतेत्ति भगवं गोतमे समणं उ वंदति नर्मसति २ त्ता एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णाम अणगारे से णं भंते ! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोतमादि समणे भगवं महावीरे भगवं गोयम एवं वयासीएवं खलु गोयमा! मम अंतेवासी मेहे णामं अणगारे पगतिभद्दए जाव विणीए से णं तहारूवाणं
O
॥७५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org