________________
शाताधर्म- 'कलरिमियमहरतंतितलतालवंसककुहाभिरामेसुत्ति कला:-अत्यन्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कला- १७अश्वकथाङ्गम
वन्त:-परिणामवन्त इत्यर्थः रिभिता:-खरघोलनाप्रकारवन्तः मधुरा:-श्रवणसुखकरा ये तत्रीतलतालवंशाः ते तथा, तत्र तत्री-IS ज्ञाता.
वीणा तलताला:-हस्तताला: अथवा तला:-हस्तासाला कंसिकाः वंशा: वेणवा, इह च तत्र्यादयः कलादिभिः शब्द-15 इन्द्रियासं. २३३॥
धमैर्विशेषिताः शब्दकारणताते च ते ककुदा प्रधानाः स्वरूपेणाभिरामाच-मनोज्ञा इति कर्मधास्योऽतस्तेषु, रमन्ति-रसिं कुर्व- वरसंवरन्तीति इति योगः, 'सहेसु रज्जमाया रमंति सोइंदियबसहति शब्देषु-मनोज्ञध्वनिषु श्रोतोविषयेषु रब्यमावा रामकन्तः दोषगुणाः |श्रोत्रेन्द्रियस्य वशेन-बलेन ऋता:-पीडिता इति विग्रहः, ये शब्देषु रज्यन्ते-तत्कारणेषु तत्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति सू.१३५ वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं ॥ 'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुयमसहंतो वहबंधं तित्तिरो पत्तो'॥२॥ कण्ठ्या, नवरं शाकुंनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्खनिलयानिर्गतो वध-मरणं बन्धं च-पञ्जरबन्धन प्राप्त इत्यर्थः। 'थणजघणवयणकरचरणनयणगवियविलासियगईसुत्ति स्तनादिषु तथा गर्विताना-सौभाग्यमानवतीनां स्त्रीणां या विलसिता-जातविलासाः सविकारा गतयस्तासु चेत्यर्थः । 'रूवेसु रज्जमाणा रमंति चक्खिदियवसहा' प्रतीतमेव, 'चक्खिदियदुईतत्तणस्स अह एत्तिो हवइ दोसो। जं जलणमि जलंते षडइ पयंगो अबुद्धीओ ॥४॥ कण्ठ्या, 'अगुरुवरपवरवणउउयमल्लाणुलेवणविहीसु । गंधेसु रजमाणा रमंति पाणिदि-1 ॥२३२॥
यवसट्टा ॥५॥ कण्ठ्याः , नवरं अगुरुवरः-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता पविशेषाः, 'उउयत्ति ऋतौ २७ ६ यान्युपचितानि तानि आवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुडमादीनि विधयः एतत्प्रकारा
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org