SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥ ६९॥ करेणूनां ताभिर्वा विविधा 'दिन्न'त्ति दत्ताः कजप्रसवैः-पद्मकुसुमैर्घाताः-प्रहारा येषु यस्य वा स तथा 'वणरेणुविविहदिन्न-18 १उत्क्षिप्तकयपंसुधाओ'त्ति पाठान्तरे तु वनरेणवो-वनपांशवो विविध-अनेकधा 'दिन्न'त्ति दत्ता दिक्ष्वात्मनि च क्रीडापरतया क्षिप्ता येन ज्ञाते मेस तथा, तथा क्रीडयैव कृताः पांशुधाता येन स तथा, ततः पदद्वयस्य कर्मधारयः, 'तुम'ति त्वं, तथा कुसुमैः कृतानि यानि || घपूर्वभवोचामरवत्कर्णपूराणि तैः परिमण्डितोऽभिरामश्च यः स तथा, कचित् 'उउयकुसुमति पाठः, तत्र ऋतुजकुसुमैरिति व्याख्येयं, | दितिः सू. तथा मदवशेन विकसन्ति कटतटानि-गण्डतटानि क्लिनानि-आकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनित-| गन्धः-मनोज्ञ कृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा-परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते?-11 दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताः-नीरसीकृताः तरुवराः श्रीधराः-शोभावन्तो येन परिशोषिता वा तरुवराणां श्रीः-संपद्धरायां-भुवि वा येन, पाठान्तरे परिशोपितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवता-वं कुर्वतां भैरवो-भीमो वः-शब्दो यसिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकच-18 वराण्युद्धतानि-उत्पाटितानि येन स तथा स चासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं-व्याप्त नभस्तलं-व्योम ‘पडुममाणे'त्ति पटुवादुपतापकारि यस्मिन् , पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र18 वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैोषिता-जातदोषा दूषिता वा भ्रमन्तो|81॥६९॥ विविधा ये श्वापदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमाने दारुणे ग्रीष्मे,1% केनेत्याह-मारुतवशेन यः प्रसरः-प्रसरणं तेन प्रसृतो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः, अभ्यधिक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy