SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. १३दर्दुरज्ञातानन्दश्राद्धेन | वाप्यादिकारणं सू. ॥१७८॥ चेतिए सेणिए राया, तत्थ णं रायगिहे गंदे णामं मणियारसेट्ठी अड्ढे दित्ते, तेणं कालेणं २ अहं गोयमा! समोसड्डे परिसा णिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लट्टे समाणे पहाए पायचारेणं जाव पज्जुवासति, णंदे धम्मं सोचा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, ततेणं से णंदे मणियारसेट्ठी अन्नया कदाइ असाहुदंसणेणय अपज्जुवासणाए य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपजवेहि परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था, तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्टामूलंसि मासंसि अट्ठमभत्तं परिगण्हति २ पोसहसालाए जाव विहरति, तते णं णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अन्भत्थिते ५-धन्ना णं ते जाव ईसरपभितओ जेसिं णंरायगिहस्स बहिया बहूओ वावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हातिय पियति य पाणियं च संवहति, सेयं खलु ममं कल्लं पाउ० सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपवयस्स अदूरसामंते वत्थुपाढगरोइ- | तंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्तएत्तिकट्ठ एवं संपेहेति २ कल्लं पा० जाव पोसहं पारेति २ पहाते कयबलिकम्मे मित्तणाइ जाव संपरिवुडे महत्थ जाव पाहुडं रायारिहं गेण्हति २ जेणेव सेणिए राया तेणेव उवा ०२ जाव पाहुडं उवट्ठवेति २ एवं व०-इच्छामि णं सामी! तुम्भेहिं अब्भणु ॥१७८॥ TOS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy