SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ महया उकिद्विसीहणायबोलकलकलरवेणं समुद्दरवभूयंपिव करेमाणा रायगिहस्स नगरस्स मज्झमझेणं ति अस्थायमर्थः- - टिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यमेवमाख्यातीति वाक्यार्थः, 'महया जणसद्देइ वत्ति महान् जनशब्दःपरस्परालापादिरूपः इकारोवाक्यालकारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति-इह संधिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोल:-अव्यक्तवर्णो ध्वनिः कलकला-स एवोपलभ्यमानवचनविभागः उम्मि:-संबाधः एवमुत्कलिका-लघुतरः समुदाय एवं सनिपातः-अपरापर| स्थानेभ्यो जनानामेकत्र मीलनं तत्र, बहुजनोऽन्योऽन्यस्याख्याति सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाहभाषते प्ररूपयति चेति, अथवा आख्याति सामान्यतः प्रज्ञापयति विशेषतो बोधयति वा भाषते व्यक्तपर्यायवचनतः प्ररूपयति उपपत्तितः 'इह आगए'त्ति राजगृहे 'इह संपत्ते'त्ति गुणशिलके 'इह समोसढे'त्ति साधूचितावग्रहे । एतदेवाह'इहेष रायगिहे'इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपमुचितं इत्यर्थः, 'त'मिति तस्मात् 'महाफलं'ति महत्कलं-अर्थों भवतीति गम्यं, 'तहारूबाणं'ति तत्पकारस्वभावानां महाफलजननवभावानामित्यर्थः, 'नामगोयस्स'त्ति नानोयादृच्छिकस्याभिधानकस्य गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए'त्ति श्रवणेन 'किमङ्ग पुण'त्ति किमङ्ग पुनरिति पूर्वोतार्थस्य विशेषद्योतनार्थः अङ्गत्यामन्त्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, अभिगमनं-अभिमुखगमनंवन्दनंस्तुतिः नमस्सन-प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवा एतद्भावस्तत्ता तया, तथा एकस्याप्यार्यस्य आर्यप्रणेतृकखात् धार्मिकस्य-धर्मप्रतिबद्धतात् वन्दामोति-स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुर्मो वनाधर्चनं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy