Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठि देवचन्दलालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ७४. श्रीमहोपाध्याय कीर्तिविजयशिष्य - महोपाध्याय - श्रीविनय विजयगण्युपज्ञः
श्रीलोकप्रकाशः ।
( द्वितीयविभागे - सप्तविंशतिसर्गान्तः क्षेत्रलोकप्रकाशः ) मुद्रणकारिका-श्रेष्ठि- देवचन्द - लालभाई - जैनपुस्तकोद्धारसंस्था । प्रसिद्धिकारकः - जीवनचन्द - साकरचन्दः जह्लेरी, अस्याः कार्यवाहकः । इदं पुस्तकं मोहमय्यां जीवनचन्द साकरचन्द जरी इत्यनेन निर्णयसागरयन्त्रणालये कोलभाटवीथ्यां २६-२८ तमे रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम्
वीर सम्वत् २४५४. प्रति १००० ]
विक्रम संवत् १९८४.
पण्यम् रु. २८-०
सने १९२८. [Rs. 2-8-0
Page #2
--------------------------------------------------------------------------
________________
Jain Education!
[ अस्याः पुनर्मुद्रणायाः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः ]
(All Rights reserved by the Trustees of the Fund.)
PRINTED BY-Ramchandra Yesu Shedge, at the "Nirnaya Sagar" Press, 26-28, Kolbhat Lane, Bombay. PUBLISHED BY-Jivanchand Sakerchand Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhara Fund. No. 114-116, Javeri Bazar, Bombay.
rary.org
Page #3
--------------------------------------------------------------------------
________________
श्रेष्ठी देवचन्द लालभाई जह्वेरी.
जन्म १९०९ वैक्रमाब्दे
निर्याणम् १९६२ वैक्रमाब्दे कार्तिक शुक्कैकादश्यां (देवदीपावली सोमवासरे) पौषकृष्णतृतीयायाम(मकरसंक्रान्तमंदवासरे) सूर्यपूरे.
मुम्बय्याम्.
The Late Sheth Devchand Lalbhai Javeri. Born 22nd Nov. 1852 A. D. Surat, Died 13th January 1906 A, D Bombay.
7-27 :-Copies 5000.
Education International
Page #4
--------------------------------------------------------------------------
________________
Page #5
--------------------------------------------------------------------------
________________
॥ अथ श्रीक्षेत्रलोको लोकप्रकाशे प्रारभ्यते ॥
__ तत्र द्वादशः सर्गः प्रारभ्यते ॥ जयत्यभिनवः कोऽपि, शंखेश्वरदिनेश्वरः । त्रिविष्टपोद्योतहेतुर्नरक्षेत्रस्थितोऽपि यः॥१॥ स्वरूपं क्षेत्रलोकस्य, यथाश्रुतमथोच्यते । गुरुश्रीकीर्तिविजयप्रसादाप्तधिया मया ॥२॥ नरं वैशाखसंस्थानस्थितपादं कटी-19
तटे । न्यस्तहस्तद्वयं सर्वदिक्षु लोकोऽनुगच्छति ॥३॥ चिरमूवंदमतया, चिरंतनतयापि च । असौ लोकनरः विश्रान्त, इव कट्यां न्यधारकरी ॥ ४॥ अथवाग्धोमुखस्थायिमहाशरावपृष्ठगम् । एष लोकोऽनुकुरुते, शराव
संपुटं लघु ॥५॥धृतः कृतो न केनापि, खयंसिद्धो निराश्रयः। निरालम्बः शाश्वतश्च, विहायसि परं स्थितः ॥६॥ उत्पत्तिविलयध्रौव्यगुणषद्रव्यपूरितः। मौलिस्थसिद्धमुदितो, नृत्यायेवाततक्रमः॥७॥ अस्य सर्वस्य लोकस्य, कल्प्या भागाश्चतुर्दश । एकैकश्च विभागोऽयमेकैकरजुसंमितः॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्ससममेदिन्या, एका रज्जुरियं भवेत् ॥९॥ प्रत्येकमेवं सप्तानां, भुवामुपरिवर्तिषु । तलेषु रज्जुरेकैका, स्युरेवं सप्त रजवः ॥१०॥ रत्नप्रभोपरितलादारभ्यादिमताविषे । पर्याप्तेषु विमानेषु, स्यादेषा रज्जुरष्टमी ॥११॥ तत आरभ्य नवमी, महेन्द्रान्ते प्रकीर्तिता। अतः परं तु दशमी, लान्तकान्ते समाप्यते | ॥ १२॥ भवेदेकादशी पूर्णा, सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते, क्रमादेवं त्रयोदशी ॥ १३ ॥
99999999
| १०
M
Jain Educ
tional
For Private Personel Use Only
Alainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
कप्रकाशे त्रलोके
गः १२
१३२ ॥
Jain Educat
भवेद् ग्रैवेयकस्यान्ते, लोकान्ते च चतुर्दशी । धर्मोर्ध्वभागादूर्ध्वाधः, सप्त सप्तेति रजवः ॥ १४ ॥ अयं चावश्यक नियुक्तिचूर्णि संग्रहण्याद्यभिप्रायः, भगवत्यादौ च धर्माया अधोऽसंख्य योजनैलकमध्यमुक्तं, तदनुसारेण तत्र सप्त रज्जवः समाप्यन्ते, परं तदिह खल्पत्वान्न विवक्षितमिति संभाव्यते, योगशास्त्रवृत्तौ तु तत्र धरणीतलात्समभागात् सौधर्मेशानौ यावत्सार्द्धरज्जुः, सनत्कुमारमाहेन्द्रौ यावत्सार्द्धं रज्जुद्वयं ब्रह्मलोकेऽर्द्धचतुर्था रज्जवः, अच्युतं यावत्पञ्च रज्जवः, ग्रैवेयकं यावत् षट्, लोकान्तं यावत्सस रज्जव इत्युक्तमिति ज्ञेयं, जीवाभिगमवृत्तावपि 'बहुसमरमणिजाओ भूमिभागाओ उड्डुं चंदिमसूरियगगणणक्खत्ततारारूवाणं बहुओ जोयणकोडीओ यावत् दूरं उद्धं उप्पइत्ता एत्थणं सोहम्मीसाणे 'त्यादिसूत्रव्याख्याने "अत्र बह्वीर्योजनकोटीरूर्ध्व दूरमुत्प्लुत्य गत्वा, एतच सार्द्धरजूपलक्षणमित्युक्त" मिति ॥ लोकनालिस्तवेऽपि - " सोहम्मंमि दिवडा अड्डाइज्जा य रज्जु माहिंदे । चत्तारि सहस्सारे पणऽचुए सत्त लोगंते ॥ १ ॥" इत्युक्तमिति ॥
वाचतुर्थी भागो यस्तत्खण्डुकमिति स्मृतम् । विष्कम्भायामपिण्डस्तत्समानं घनहस्तवत् ॥ १५ ॥ षटूपञ्चाशत्खण्डुकोचा, सच्चतुःखण्डुकायता । त्रसनाडी भवेदत्र, त्रसजीवाश्रयावधिः ॥ १६ ॥ रेखाः पञ्चोर्ध्वगाः सप्तपञ्चाशत्तिर्यगायताः । आलिख्य कापि पट्टादौ, भावनीया तदाकृतिः ॥१७॥ सा चतुर्द्दशरज्जूच्चा, तथैकरज्जु१ प्रथमतृतीयकल्पयोर्मध्यभागस्योभयथा विभागे नासंगतिः, एवमप्रेऽपि । जीवाभिगमवृत्तिपाठोऽपि सौधर्मादिसीमादर्शकतया नासंगतः । १२ असंख्य कोटिकोटीयोजनमाना हि रज्जुः, खण्डुकमपि तथा, परं रज्जुचतुर्थांशरूपं.
emational
रज्जुमानम्
१५
२०
॥ १३२ ॥
२५
jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
.प्र. २३
विस्तृता । सर्वलोकस्याथ मानं, वक्ष्ये खण्डुकसङ्ख्यया ॥ १८ ॥ रज्वाः सर्वाधः स्थितायाः, खण्डुकेषु चतुर्ष्वपि । स्युरष्टाविंशतिस्तिर्यक् खण्डुकानीति तद्विदः ॥ १९ ॥ तत्रोयं त्रसनाडीस्थं, खण्डकानां चतुष्टयम् । द्वादश द्वादश ततः, परितः पार्श्वयोर्द्वयोः ॥ २० ॥ एवं सर्वत्रापि । षड्विंशतिर्द्वितीयस्या, रजवाः खण्डचतुष्टये । तृतीयस्याः खण्डकेषु चतुर्षु जिनसङ्ख्यया ॥ २१ ॥ नखसङ्ख्यानि तुर्याया, रजवास्तेषु चतुर्ष्वपि । पञ्चम्याः षोडश दश, षष्ठ्याः खण्डचतुष्टये ॥ २२ ॥ सप्तम्या अपि खण्डेषु चतुर्षु तचतुष्टयम् । अष्टम्याः प्राक् खण्डुके द्वे, चतुःखण्डुकविस्तृते ||२३|| अपरे द्वे खण्डुके च षट्खण्डुकसमातते । अष्टखण्डुकविस्तारं, नवम्या आद्यखण्डकम् ॥ २४ ॥ दशखण्डुकविस्तारं द्वितीयं द्वे ततः परे । द्वादशखण्डकव्यासे, स्युरित्थं नव रज्जवः ॥ २५ ॥ दशम्याः प्राच्यमर्द्ध च, षोडशखण्डकाततम् । परमर्द्ध तथैतस्या, नखखण्डुक विस्तृतम् ॥ २६ ॥ एकादश्याः पूर्वमर्द्धमपि तावत्समाततम् । द्वितीयमर्द्धमस्याश्च षोडशखण्डकाततम् ॥ २७ ॥ द्वादश्याः प्राक्तनं त्वर्द्ध, प्रोक्तं द्वादशखण्डुकम् । दशखण्डुकविस्तारमत्यमर्द्धमुदीरितम् ॥ २८ ॥ आद्यं खण्डं त्रयोदश्या, निर्दिष्टं तावदाततम् । अष्टखण्डुकविस्तीर्णमग्रिमं खण्डकत्रयम् ॥ २९ ॥ चतुर्द्दश्याः प्राक्तनेऽर्द्धे, खण्डुकानि षडायतिः । चत्वारि खण्डकान्यस्या, विस्तृतिः पश्चिमेऽर्द्धके ॥ ३० ॥ प्रत्येकमेषामङ्कानां स्वखवर्गविधानतः । भवेद्वर्गितलोकस्य, मितिः खण्डकसङ्ख्यया ॥ ३१ ॥ भवेत्स तद्गुणो वर्ग, इति वर्गस्य लक्षणम् । यथाऽष्टाविंशतः | सप्तशती चतुरशीतियुक् ॥ ३२ ॥ एवं सर्वत्र स्थापना विलोक्या। खण्डकानां शतान्यष्टावधिकानि च षोडश ।
Jain Educ International
५
१०
१४
w.jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
कप्रकाशे क्षेत्रलोके उगे: १२
॥१३३॥
२०
दृष्टलोके दृष्टलोकैरुक्तानि सर्वसङ्ख्यया ॥३३॥ प्रोक्तं वर्गितलोके च, सर्वाग्रं खण्डुकोद्भवम् । सहस्राणि पञ्चदश, दे शते नवतिश्च षट् ॥ ३४॥ लोकस्य वर्गकरणे, ज्ञेयमेतत्प्रयोजनम् । प्रमाणं सर्वतोऽनेन, लोकस्य भवति ध्रुवम् ॥ ३५॥ दशहस्तपृथोर्यद्वत्तावदीर्घस्य वेश्मनः । दशानां वर्गकरणे, सर्व क्षेत्रफलं भवेत् ॥ ३६॥ षट्
खंडानां
मानं पञ्चाशत्खण्डुकोच्चयथोक्तपृथुलस्य च । लोकस्यास्य त्रयो भेदा, मध्याधऊध्वंभेदतः ॥ ३७॥ ऊर्ध्वमध्याध:स्थितत्वाव्यपदिश्यन्त इत्यमी। यद्वोत्कृष्टमध्यहीनपरिणामात्तथोदिताः॥ ३९॥ यदुक्तं भगवतीवृत्तौ स्थानाझवृत्तौ च-“आह चऽहोपरिणामो खेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणिओ, दवाणं तेणऽहोलोओ ॥३९॥ उहुं उवरिं जं ठिअसुभखित्तं खित्तओअदवगुणा । उप्पज्जति सुभावा जेण तओ उड्डलोउत्ति॥४०॥ मज्झणुभावं खित्तं तं तिरियन्ति वयणपज्जवओ। भन्नइ तिरिअविसालं अओ अ तं तिरियलोगोत्ति ॥४१॥" रत्नप्रभाया उपरि, क्षुल्लकप्रतरद्वये। मेवन्तः कन्दो+भागे, रुचकोऽष्टप्रदेशकः ॥४२॥ तत्रोपरिस्थे प्रतरे, खप्रदेशचतुष्टयम् । विद्यते गोस्तनाकारं, तथैवाधस्तनेऽपि तत् ॥४३॥ खप्रदेशाष्टकं तथोपर्यधोभावतः। स्थितम् । चतुरेश्चतुरस्रात्मन् 1,प्रोच्यते रुचकाख्यया ॥४४॥ स्थापना। तस्मान्नव शतान्यूवमेधो नव शतानि च।। एतावान्मध्यलोकः स्यादाकृत्या झल्लरीनिभः॥४५॥ योजनानां नव शतान्यतीत्य रुचकादितः। आलोकान्त
॥१३३॥ मधोलोकस्तप्राकृतिरुदाहृतः॥४६॥ गत्वा नव शतान्येव, रुचकाद्योजनान्यथ । ऊध्वीकृतमृदङ्गाभ, ऊर्ध्वलोकः प्रकीर्तितः॥४७॥ स्थापना।सातिरेकसप्तरज्जुमानोऽधोलोक इष्यते। ऊर्ध्वलोकः किंचिदूनसप्तरअमितः
For Private Personal use only
Page #9
--------------------------------------------------------------------------
________________
स्मृतः॥४८॥स्थापना। घाघनोदधिघनतनुवातान् विहायसः। असंख्यभागं चातीत्य, मध्यं लोकस्य कीर्तितम् ॥४९॥ अस्मादूर्ध्वमधश्चैव, संपूर्णाः सप्त रजवः। अथ त्रयाणां लोकानां, प्रत्येकं मध्यमुच्यते ॥५०॥ धर्मायां सर्वतः क्षुल्लमत्रास्ति प्रतरद्वयम् । मण्डकाकारमेकैकखप्रदेशात्मकं च तत् ॥ ५१ ॥ रुचकेऽत्र प्रदेशानां, यच्चतुष्कद्वयं स्थितम् । तत्समणिकं तच्च, विज्ञेयं प्रतरद्वयम् ॥१२॥स्थापना ।लोकवृद्धिरूध्वमुखी,तयोरुपरिसंस्थितात् । अधःस्थितात्पुनस्तस्माल्लोकवृद्धिरधोमुखी ॥५३॥ तस्मिंश्च लोकपुरुषकटीतटपटीयसि । मध्यभागे समभूमिज्ञापको रुचकोऽस्ति यः॥५४॥ स एव मध्यलोकस्य, मध्यमुक्तं महात्मभिः। दिग्विदिगनिर्गमश्चास्मान्नाभेरिव शिरोद्गमः॥५५॥युग्मम् । तथाहुः-"अदुपएसोरुअगो तिरिअंलोगस्समझयारंमि। एसपभवो दिसाणं एसेव भवे अणुदिसाणं ॥५६॥” पूर्वा पूर्वदक्षिणा च, दक्षिणा दक्षिणाऽपरा । पश्चिमा पश्चिमोदीची, चोत्तरोत्तरपूर्विका ॥५७॥ ऊध्र्वा तथाऽधस्तनी च, दशैवं गदिता दिशः। दिशः षट् तत्र शुद्धाख्याश्चतस्रो विदिशोऽपराः॥५८॥ विजयद्वारदिक प्राची, प्रादक्षिण्यात्ततः पराः। एतासां देवतायोगानामान्यूचुः पराण्यपि ॥ ५९॥ ऐन्द्याग्नेयी तथा याम्या, नैती किंच वारुणी । वायव्यतः परा सौम्येशानी च विमला तमा ॥६०॥ रुचकानन्तरं दिक्ष, दो द्वौ व्योम्नः प्रदेशको । विदिक्षु पुनरेकैक, एषाऽऽद्या पङ्किराहिता ॥ ६३॥ द्वितीयस्यां पुनः पड़ौ, चत्वारो दिकप्रदेशकाः। एवं द्वौ दो विवर्द्धते, प्रतिपङि प्रदेशको ॥ ६२॥ एवं चअसंख्येयतमा परिसंख्येयप्रदेशिका । लोकान्तं स्पृशति द्वाभ्यामन्ताभ्यां भृशमायता ॥ ६३॥ ततो
292020902040020202099707
Jain Educ
a
tional
For Private 8 Personal Use Only
againelibrary.org
Page #10
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्रलोके सर्गः १२
॥१३४॥
लोकस्य वृत्तत्वात्प्रतिपति प्रदेशको । हीयेते तेन लोकान्ते, पतिश्चतुष्पदेशिका ॥ ६४ ॥ एकतो विप्रदेशत्वं, चतुष्प्रदेशताऽन्यतः। ततो हि मुरजाकारो, भवेल्लोकदिशामिह ॥६५॥ एकतो यस्य संकीर्ण, मुखं पृथुलम-
II
दिमिरूपन्यतः । स मृदङ्गविशेषः स्यान्मुरजेति प्रसिद्धिभाक् ॥६६॥ यथैकस्मिन् खप्रतरे, भाविता मुरजातिः ।
णम् सर्वेष्वपि प्रतरेषु, तथा भाव्या दिगाकृतौ॥३७॥ स्थापना।शकटोवीस्थिताः किंचालोकव्यपेक्षया दिशतुण्डंत शकटस्यास्य, रुचकोपरि भाव्यताम् ॥ ६८॥ रुचकस्योपरितनं, यत्प्रदेशचतुष्टयम् । विमलाया दिशस्तच. प्रोक्तमादितया जिनैः ॥ ६९॥ तत्समश्रेणिकैस्तावन्मितैर्जाता प्रदेशकैः। ऊर्ध्वलोकालोकगता, विमला दिगुदीरिता ॥ ७० ॥ रुचकस्याधस्तनं यत्प्रदेशानां चतुष्टयम् । तत्तमाया दिशः प्रोक्तं, जिनैरादितया श्रुते ॥७१॥ तन्मूला विमला तुल्या, किंत्वधोगामिनी तमा । तदिमे रुचकाकारे, चतुष्पदेशविस्तृते ॥७२॥ द्वयोर्द्वयोर्दिशोरन्तश्छिन्नमुक्तावलीसमाः । एकप्रदेशा विदिशो, लोकालोकान्तसीमया ॥ ७३ ॥ दिशः स्युर्द्विप्रदेशाद्या, ट्युत्तरा रुचकोद्भवाः। विदिशोऽनुत्तरा एकप्रदेशा रुचकोद्भवाः॥७४ ॥ दिशोऽप्येता असं-| ख्येयप्रदेशा लोकसीमया। अलोकापेक्षया सर्वाः, स्युरनन्तप्रदेशिकाः॥७॥ प्रत्येकमासां सर्वासां, दिशां सर्वे प्रदेशकाः। कृतयुग्ममिताः सन्ति, सिद्धान्तपरिभाषया ॥७६॥ तदुक्तमाचाराङ्गनियुक्तौ-सवा य हवंति कडजुम्मेति । कृतयुग्मादिवरूपं चैवं-चतुष्केण ह्रियमाणश्चतुःशेषो हि यो भवेत् । अभावाद्भागशेषस्य, संख्यातः कृतयुग्मकः॥१॥ तदुक्तं भगवत्यष्टादशशतकचतुर्थोद्देशकवृत्ती-"कृतं सिद्धं पूर्ण, ततः परस्य
॥१३४॥
Jain Educati
o nal All
For Private Personal Use Only
nelibrary.org
Page #11
--------------------------------------------------------------------------
________________
राशिसंज्ञांतरस्याभावेन, न त्वोज प्रभृतिवदपूर्ण, यद् युग्म-समराशिविशेषस्तत्कृतयुग्म"मिति । चतुष्केण| ह्रियमाणस्त्रिशेषरुयोज उच्यते । द्विशेषो द्वापरयुग्मः, कल्योजश्चैकशेषकः॥२॥ तथा च भगवतीसूत्रे“गोजे णं रासी चउक्कगेणं अवहारेणं अवहीरमाणे अवहीरमाणे चउपजवसिए से णं कडजुम्मे, एवं तिपन्जवसिए तेओए, दुपज्जवसिए दावरजुम्मे, एगपज्जवसिए कलिओगे” इति । यो मूलतोऽपि राशिः स्याच्चतुस्विद्येकरूपकः । सोऽपि ज्ञेयः कृतयुग्मत्र्योजादिनामधेयभाक् ॥३॥ तदुक्तं भगवतीवृत्ती-“त्रिभिः आदित एव कृतयुग्माद्वोपरिवर्तिभिः ओजो-विषमराशिविशेषरुयोज इति, द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरंयुग्मादन्यत् नामनिपातनविधेापरयुग्मं, कल्येन (लिना) एकेन आदित एव कृतयुग्मादोपरिवर्तिना ओजो-विषमराशिविशेषः कल्योज" इति। कर्मप्रकृतिवृत्तौ त्वेतेषां निरुक्तिरेवं दृश्यते-"इह कश्चिद्विवक्षितो राशिः स्थाप्यते, तस्य कलिद्वापरत्रेताकृतयुगसंज्ञैश्चतुर्भिर्भागो हियते, भागे च हृते सति यद्येक शेषो भवति तर्हि स राशिः कल्योज उच्यते, यथा त्रयोदश, अथ द्वौ शेषौ तर्हि द्वापरयुग्मो, यथा चतुर्दश, अथ त्रयः शेषास्ततस्नेतोजो, यथा पंचदश, यदा तु न किंचिदवतिष्ठते, किंतु सर्वात्मना निर्लेप एव भवति तदा स कृतयुगो, यथा षोडशेत्यादि." लोकमाश्रित्य साद्यन्ता, एताः सर्वा अपि स्फुटम् । साद्यनन्ता विनिर्दिष्टा, अलोकापेक्षया पुनः॥ ७६॥ स्थापना ॥ दिशामन्येऽपि भेदाः स्यु मदिक (१) स्थापनाख्यदिक २॥ द्रव्य ३क्षेत्र ४ ताप ५ भाव ६ प्रज्ञापका (७)
2920299999999999000
Jain Educat
i
onal
For Private & Personel Use Only
Ovaw.jainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
क्षत्रलाक
पा.
सगे:
१२
लोकप्रकाशे भिधा दिशः ॥७७ ॥ यद्रव्यस्य सचित्तादेर्दिगित्येवं कृताभिधा । सा नामदिग् विनिर्दिष्टा, शिष्टैदृष्टजगदिशो
त्रयैः ॥ ७८ ॥ पट्टादौ चित्रितस्याथ, जम्बूद्वीपादिकस्य यत् । दिग्विदिकस्थापनं सोक्ता, स्थापनाशा
विशारदैः॥ ७९ ॥ स्याद् द्रव्यदिगागमतो, नोआगमत इत्यपि । दिकपदार्थबुधस्तत्रानुपयुक्तः किला॥१३५॥
दिमा ॥८०॥ त्रिधा च नोआगमतः, प्रज्ञप्ता द्रव्यतो दिशः। तत्राद्या दिकपदार्थज्ञशरीरं जीववर्जितम् ॥ ८१॥ द्वितीया च दिकपदार्थ, ज्ञास्यन् बालादिरुच्यते । ज्ञशरीरभव्यदेहव्यतिरिक्ताऽप्यथोच्यते ॥ ८२॥ या प्रवृत्ता समाश्रित्य, द्रव्यं त्रयोदशाणुकम् । तावयोमांशावगाढं, द्रव्यदिक सा निवेदिता ॥८॥ इतोन्यूनाणुजाते तु, दिग्विदिक्परिकल्पनम् । न स्याद् द्रव्ये ततश्चैतन्जघन्यं दिगपेक्षया ॥८४॥ स्थापना चैवं-त्रिबाहुकं नवप्रादेशिक समभिलिख्य च। कार्यकैकगृहवृद्धिर्धवं दिक्षु चतसृषु॥८॥स्थापना।क्षेत्राशास्त्वधुनैवोक्तास्तापाशाः पुनराहिताः। सूर्योदयापेक्षयैव, पूर्वाद्यास्ता यथाक्रमम् ॥ ८६॥ यत्र यस्योदेति भानुः, सा पूर्वाऽनुक्रमात्पराः। विसंवदन्त एताश्च, क्षेत्रदिग्भिर्यथायथम् ॥ ८७॥ तथाहि-रुचकापेक्षया या स्याइक्षिणा क्षेत्रलक्षणा । तापाशापेक्षया सा स्यादस्माकं ध्रुवमुत्तरा।।८८॥अष्टादशविधा भावदिशस्तु जगदीश्वरैः प्रोक्ता मनुष्यादिभेदभिन्ना इत्थं भवन्ति ताः॥८॥कर्माकर्मभूमिजान्तीपसंमूर्छजानराःतथा द्वित्रिचतुष्पञ्चेन्द्रियास्तिर्यश्च आहिताः॥९०॥ कायाश्चतुर्दा ॥१३५॥ पृथिवीजलतेजोऽनिला इति । स्युर्वनस्पतयो मूलस्कन्धानपर्वसंभवाः॥९१ ॥ षोडशैता दिशो देवनारकाङ्गि१ उत्तरध्रुवस्याधोभागात् भूतलात् उत्तरभागापेक्षया.
दिग्विादक द्रव्यं त्रयोदशाणुकम् लादेरुच्यते । ज्ञशरीरभव्यनाद्या दिकपदार्थज्ञशीर जात्रा
।न स्यादवामाशावगाढं, व्यतिरिक्ताऽप्योरा
Jain Educat
i onal
For Private & Personel Use Only
N
w.jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
समन्विताः । भवन्त्यष्टादश भावदिशस्तीर्थकरोदिताः॥९२॥ यत्र क्वचिदपि स्थित्वा, प्रज्ञापको दिशां बलात् । निमित्तं वक्ति धर्म वा, गुरुः प्रज्ञापकाख्यदिक ॥ ९३ ॥ यस्या दिशः संमुखस्था, प्रज्ञापकः प्ररूपयेत् ।। धर्म निमित्तादिकं वा, सा पूर्वाऽनुक्रमात्पराः॥९४ ॥ एताश्चाष्टादशविधाः, स्युस्तिर्यक तत्र षोडश । तिस्र-18 स्तिस्रः प्रतिविदिक, दिक्ष्वेकैकेति कल्पनात् ॥ ९५॥ शकटो/स्थिताः प्रज्ञापकोपान्तेऽतिसंकटाः। विस्तीर्णाश बहिरूध्ध्वाधोयुक्ताश्चाष्टादश स्मृताः॥९६ ॥ अथ प्रकृतं
पृथिव्योस्तुर्यपञ्चम्योर्मध्ये यद्रियदन्तरम् । तदद्देऽधस्तने न्यूनेऽधोलोकमध्यमीरितम् ॥ ९७ ॥ अधस्ताद्ब्रह्मलोकस्य, रिष्ठाख्यप्रस्तटे स्फुटम् । मध्यं तत्रोप्रलोकस्य, लोकनाथैर्विलोकितम् ॥ ९८ ॥ तथा-पूर्णेकरजू-19 पृथुलात् , क्षुल्लकप्रतरादितः। ऊर्ध्व गतेऽङ्गुलासंख्यभागे तिर्यग्विवर्द्धते ॥ ९९ ॥ अङ्गुलस्यासंख्यभागः, परमत्रेति भाव्यताम् । ऊर्ध्वगादङ्गुलस्यांशादंशस्तिर्यग्गतो लघुः॥१००॥ एवमधोऽपि । एवं चोर्ध्वलोकमध्यं, पृथुलं पञ्च रजवः। हीयतेऽतस्तथैवोवं, रज्जुरेकाऽवशिष्यते ॥१॥ किंच-रजुमानाद् द्वितीयस्मात् , क्षुल्लकप्रतराचितिः। अधोमुखी च तिर्यक् चाङ्गुलासंख्यांशमात्रिका ॥२॥ एवं चाधोलोकमूले, पृथुत्वं सप्त रजवः। अथात्र सूचीरज्वादिमानं किंचिन्निगद्यते ॥ ३ ॥ इदं च संग्रहणीवृत्त्यनुसारेण, लोकनाडीस्तवे तु प्रदेशवृद्धिहानी दृश्यते लोकतिर्यगवृद्धौ । स्थापना। १ प्रतिकोणं तदपरभागद्वयस्य दिशां मध्यादपकर्षात् प्रज्ञापकदिशोऽष्टादश.
।
Jain Educ
a
For Private Personal Use Only
tional
Page #14
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्रलोके सर्गः १२
॥१३६॥
Jain Education
चतुर्भिः खण्डुकैः सूची, रज्जुः श्रेण्या व्यवस्थितैः । ताभिश्चतुर्भिः प्रतररज्जुः षोडशखण्डुका ॥ ४ ॥ चतसृभिश्च प्रतररज्जुभिर्जायते किल । घनरज्जुञ्चतुःषष्टिः, खण्डुकाः सर्वतः समाः ॥५॥ क्रमात् स्थापना । अष्टाविंशं शतमध, ऊर्ध्व षट्सप्ततिर्मताः । सर्वाश्चतुर्भिरधिके, द्वे शते सूचिरज्जवः ॥ ६॥ दन्तैर्मिता अधोलोके, ऊर्ध्वमेकोनविंशतिः । एकपञ्चाशदाख्याताः सर्वाः प्रतररज्जवः ॥ ७ ॥ अधोऽष्टावूर्ध्वलोके च निर्दिष्टा घनरज्जवः । पादोनाः पञ्च सर्वाग्रे, स्युः पादोनास्त्रयोदश ॥ ८ ॥ इदं दृष्टलोकमानं । वर्गितस्य च लोकस्याधोलोके घनरज्जवः । साया पञ्चसप्तत्याऽधिकमेकं शतं मतम् ॥ ९ ॥ ऊर्ध्वलोके भवेत्सार्द्धा, त्रिषष्टिः सर्वसंख्यया । ध्रुवमेकोनया चत्वारिंशताढ्यं शतद्वयम् ॥ १० ॥ आसां चतुर्गुणत्वे च सर्वाः प्रतररज्जवः । शतानि नव षट्पञ्चा शता युक्तानि तत्र च ॥ ११ ॥ शतानि सप्तद्व्यधिकान्यधोलोके प्रकीर्त्तिताः । ऊर्ध्वलोके द्वे शते च चतुः| पञ्चाशताधिके ॥ १२ ॥ चतुर्गुणत्वे चैतासां भवन्ति सूचिरज्जव: । चतुर्विंशत्युपेतानि, त्वष्टात्रिंशच्छतानि वै ॥ १३ ॥ तत्रापि - अधोलोके शतान्यष्टाविंशतिः स्फुटमष्ट च । ऊर्ध्वलोके पुनस्तासां सहस्रं षोडशाधिकम् । ॥ १४ ॥ इति वर्गित लोकमानं ॥
घनीकृतो भवेल्लोकः, सप्तरज्जुमितोऽभितः । विष्कम्भायामबाहल्यैः, स बुद्ध्यैवं विधीयते ।। १५ ।। एकरज्जूविस्तृतायास्त्रसनायास्तु दक्षिणम् । अधोलोकवर्त्तिखण्डमूनरज्जूत्रयाततम् ॥ १६ ॥ सर्वाधस्ताद्धीयमानविस्ता| रत्वादुपर्यथ । रज्वसंख्येय भागोरुसप्तरज्जूच्छ्रयं च तत् ॥ १७ ॥ गृहीत्वोत्तरदिग्भागे, त्रसनाड्याः प्रकल्प्यते ।
सूची
रजवादि १५
२५
॥१३६॥ २७
jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
विरचय्याधस्तनांशमुपर्युपरिगं त्वधः॥१८॥ ततोऽधस्तनलोकाई, किंचिदूनचतुष्टयम् । रजूनामाततं सातिरेक
सप्तकमुच्छ्रितम् ॥ १९॥ क्वचित्किञ्चिदूनसप्तरजुबाहल्यमप्यधः । अपरत्र त्वनियतं, बाहल्यमिदमास्थितम् S॥ २०॥ किंच-ऊर्ध्वलोके वसनाड्या, दक्षिणभागवर्तिनी । हे खण्डे ये कटीन्यस्तहस्तकूपरसंस्थिते ॥ २१॥
ब्रह्मलोकमध्यदेशादधस्तनं तथोर्ध्वगम् । ते प्रत्यकं ब्रह्मलोके, मध्ये द्विरज्जुविस्तृते ॥ २२॥ किश्चिदृनार्द्धार्द्ध-॥ रज्जुनयोच्छ्रिते च ते उभे । सनाड्या वामपार्श्वे, वैपरीत्येन कल्पयेत् ॥ २३ ॥ त्रिभिर्विशेषकं । ततश्च रज्वाततया, त्रसनाड्या समन्वितम् । यादृक्षमूर्ध्वलोकार्द्ध, जातं तदभिधीयते ॥ २४ ॥ अङ्गुलसहस्रांशाभ्यां, द्वाभ्यां रजुत्रयं युतम् । विष्कम्भतः किश्चिदूना, रजवः सप्त चोच्छ्रयात् ॥ २५ ॥ बाहल्यतो ब्रह्मलोकमध्ये तत्पश्चर-IN जुकम् । अन्यस्थले त्वनियतबाहल्यमिदमास्थितम् ॥ २६ ॥ तदेतदुपरितनं, गृहीत्वाऽर्द्ध निवेशयेत् । अधस्तनं । संवर्तितलोकार्द्धस्योत्तरान्तिके ॥ २७ ॥ एवं संयोजने चाधोलोकखण्डोच्छ्रयेऽस्ति यत् । अतिरिक्तमुपरितनात्तत्खण्डित्वाऽभिगृह्य च ॥ २८ ॥ ऊर्ध्वलोकार्द्धवाहल्यपूत्यै चोर्ध्वायतं न्यसेत् । एवमस्य सातिरेका, बाहल्यं पञ्च रजवः॥ २९॥ तथाऽस्त्यघोलोकखण्डं, देशोनसप्तरजुकम् । बाहल्येनोपरितनं, त्वधिकपञ्चरज्जुकम् |॥३०॥ ततश्चाधस्तने खण्डे, न्यूनं रजुद्वयं किल । अतिरिक्तमतोऽस्या, द्वितीयस्मिन्निवेशयेत् ॥३१॥ सर्वस्यास्य चतुरस्रीकृतस्य भवति कचित् । रज्वसंख्येयभागाड्या, बाहल्यं रजवो हि षट् ॥ ३२ ॥ तथापि व्यवहारेण, बाहल्यं सप्त रजवः । मन्यते व्यवहारो हि, वस्तुन्यूनेऽपि पूर्णताम् ॥ ३३ ॥ विष्कम्भायामतोऽप्येवं, देशोनाः
Receoceedeeeeeeeeeeeee
१४ .
Jain Education in elebel
For Private & Personel Use Only
Nijainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
लोकप्रकाशेसप्त रज्जवः । व्यवहारेण विज्ञेयाः, संपूर्णाः सप्त रजवः ॥ ३४ ॥ एवमेष सप्तरजुमानो लोको घनीकृतः। यत्र
लोकपनीक्षेत्रलोके काप्यागमेऽभ्रांशश्रेणिरुक्ताऽस्य सा ध्रुवम् ॥ ३५॥ अस्मिन् घनीकृते लोके, प्रज्ञप्ता धनरजवः त्रिचत्वारिं- भावः सगे: १२ शताव्यानि, शतानि त्रीणि तात्त्विकैः॥ ३६॥ तच्चैवं-आयामरज्जव: सप्त, सप्तभिसरजुभिः।हता एको॥ १३७॥
नपञ्चाशद्भवन्ति घनरज्जवः ॥ ३७॥ सप्तभिगुणिता एता, बाहल्यसत्करज्जुभिः । यथोक्तमानाः पूर्वोक्ता, भवन्ति घनरज्जवः ॥ ३८॥ चतुर्गुणत्वे चासां स्युः, सर्वाः प्रतररज्जव: । अधिकानि द्विसप्तत्या, शतान्येव त्रयोदश ॥ ३९॥ आसामपि चतुनखे, भवन्ति सूचिरज्जवः । चतुष्पश्चाशच्छतानि, ह्यष्टाशीत्यधिकानि च ॥४०॥ चतुर्भिर्गुणने त्वासां, खण्डुकान्येकविंशतिः। सहस्राणि नवशती, द्विपञ्चाशत्समन्विता ॥४१॥ इति घनीकृतलोकमानं । स्थापना । असंख्याभिर्योजनानां, कोटाकोटीभिरुन्मितः । नायं लोको गणनया, वक्तुं केनापि शक्यते ॥४२॥ ततो दृष्टान्ततः स्पष्टं, निर्दिष्टो ज्ञानदृष्टिभिः। स चायमुदितः पञ्चमाङ्गस्यैकादशे शते॥४३॥ तथाहि-जम्बूद्वीपाभिधे द्वीपे, परितो मेरुचूलिकाम् । षड् निर्जराः स्थिताः किंच, चतस्रो दिकुमारिकाः॥४४॥ बलिपिण्डान् समादाय, बाह्याभिमुख्यतः स्थिताः। जम्बूद्वीपस्य पर्यन्तदेशे दिक्षु चतसृषु । Si॥४५॥ क्षिपन्ति बलिपिण्डाँस्ताः, स्वस्वदिक्षु बहिर्मुखान् । तेषामथैककः कश्चित्, षण्णां मध्यात्सुधाभु
पात्यामु ॥१३७॥ जाम् ॥४६॥ पृथ्वीपीठमसंप्राप्तान , सर्वानप्यादीत तान् । जम्बूद्वीपस्य परितो,भ्राम्यन् गत्या यया द्रुतम् ॥४७॥ तया गत्याऽथ ते देवा, लोकान्तस्य दिदृक्षया । आशासु षट्स युगपत्, प्रस्थिताः पथिका इव ॥ ४८॥ इतश्च
292989900
Jain Educati
o
n
For Private & Personel Use Only
ToMw.jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
तस्मिन् समये, कस्यचिद्व्यवहारिणः । पुत्रो वर्षसहस्रायुर्जातोऽसौ वढते क्रमात् ॥४९॥ क्रमादथास्य पितरौ, विपन्नावायुषः क्षयात् । वायुः समापयामास, तत एषोऽप्यनुक्रमात् ॥५०॥ कालेन कियता चास्य, अस्थिमज्जाः क्षयं गताः। लोकान्तं न च ते देवाः, प्रापुः श्रान्ता इवाश्रयम् ॥५१॥ अस्य वंशः सप्तमोऽपि, क्रमे-15 गैवं क्षयं गतः। कालेन तस्य नामादि, समस्तमस्तमीयिवत् ॥५२॥ अथास्मिन् समये कश्चित्, सर्वज्ञं यदि।। पृच्छति । क्षेत्रं तेषां किमगतम्, गतं वा बहुलं ? प्रभो!॥५३॥ तदादिशेजिनस्तेषां, गतं बह्वगतं मितम् । गतादन्यदसोऽशे, संख्यनमगताच तत् ॥५४॥ संवर्तितचतुरस्रीकृतस्य लोकस्य मानमेतदिति । संभवति यथावस्थितलोके तु तस्य वैषम्यात् ॥५५॥ आर्या । इति भगवतीशतक ११ उद्देशे १०।
वसन्ति तत्राधोलोके, भवनाधिपनारकाः। तिर्यक् च व्यन्तरनराब्धिद्वीपज्योतिषादयः॥५६॥ वैमानिकाः सुराः सिद्धा, ऊर्ध्वलोके वसन्ति च । इति सामान्यतो लोकखरूपमिह वर्णितम् ॥५७॥ अथ त्रयाणां लोकानां, प्रत्येकं तन्निरूप्यते । तत्रादौ कथ्यते किश्चिद्धोलोको विशेषतः॥५८॥ पृथिव्यस्तत्र निर्दिष्टाः, सप्त सप्तभयापहै। गोत्रतो नामतश्चैवं, गोत्रभित्प्रणतक्रमैः॥५९॥ आद्या रत्नप्रभा पृथ्वी, द्वितीया शर्कराप्रभा। ततः परा च पृथिवी, तृतीया वालुकाप्रभा ॥६०॥ पङ्कप्रभा चतुर्थी स्यामप्रभा च पञ्चमी । षष्ठी तमःप्रभा सप्तमी स्यात्त
मस्तमःप्रभा ॥१॥ अन्वर्थजानि सप्तानां, गोत्राण्याहुरमूनि वै। रत्नादीनां प्रभायोगात्मथितानि तथा तथा KALP२॥ धर्मा १ वंशा २ तथा शैलां ३ ऽजना ४ रिष्ठा ५ मघा ६ तथा । माघवती ७ति नामानि, निरन्वर्थान्यमूनि
2009397
N१४
Jain Education
a
l
For Private Personal Use Only
emainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्रलोके सगे:१२
॥१३८॥
eeeee
यत॥६॥ स्थापना। अधो महत्तमं छत्रं, तस्योपरि ततो लघु । छत्राणामिति सप्तानां स्थापितानां समा इमाः लोकमानं ॥४॥ स्यातामायामविष्कम्भौ, सप्तम्याः सप्त रजवः। षष्ठ्याः षट् पञ्च पञ्चम्यास्ताश्चतस्रोऽञ्जनाभुवः॥६५॥ अधोलोकश्च - रजुत्रयं तृतीयाया, द्वितीयायास्तु तद्वयम् । स्यातामायामविष्कम्भौ, रजुरेकादिमक्षितेः ॥६६॥ रत्नप्रभाया बाहल्यं, योजनानां प्रकीर्तितम् । एक लक्षं सहस्राणामशीत्या साधिकं 'किल ॥६७॥ तचैवं-सहस्राणि षोडशाद्यं, खरकाण्डं द्वितीयकम् । सहस्राः पङ्कबहुलं, चतुरशीतिरीरितम् ॥ ६८॥ तृतीयं जलबहुलं, स्थादशीतिसहस्रकम् । ततोऽशीतिसहस्राव्यं, लक्षं पिण्डोऽग्रिमक्षितेः ॥६९॥ खरकाण्डे च काण्डानि, षोडशोक्तानि तात्त्विकैः । प्रत्येकमेषां बाहल्यं, योजनानां सहस्रकम् ॥७०॥ तत्रादिमं रत्नकाण्डं १, वज्रकाण्ड | २ द्वितीयकम् । वैडूर्य ३ लोहिताख्यं ४ च, मसारगल्ल ५ संज्ञकम् ॥ ७१॥ हंसगर्भ६ च पुलकं ७, सौगन्धिकाभिधं ८ परम् । ज्योतीरस ९ मञ्जनं १० चाञ्जनपुलक ११ संज्ञकम् ॥७२॥ रजतं १२ जातरूपं १३ च, अङ्क १४ स्फटिकसंज्ञकम् १५। रिष्ठकाण्डं चेत्यमूनि, यथार्थाख्यान्यनुक्रमात् ॥ ७३ ॥ स्थापना। एतेषु तत्तज्जातीयरत्नबाहुल्ययोगतः । रत्नप्रभेति गोत्रेण, पृथ्वीयं परिकीर्त्यते ॥ ७४ ॥ तिर्यगलोके भवन्त्यस्या, योजनानां शता नव । ऊर्ध्वगाः (शतानि च । नवोर्चे) शेषपिण्डस्तु, स्यादधोलोकसंस्थितः॥७॥ चतुर्भिश्च 'किला-|| ॥१३८॥ धारभूमिरेषा प्रतिष्ठिता । घनोदधिधनवाततनुवातमरुत्पथैः॥ ७६॥ त्रिभिश्च वलयरेषा, परितः परिवेष्टिता । घनोदधिधनवाततनुवातात्मकैः क्रमात् ॥ ७७॥ तत्र प्रतिष्ठिता भूमिराधारेण घनोदधेः। महाकटाहविन्यस्त-I..२८
REEG
२५
Jain Education
a
l
For Private & Personel Use Only
Molainelibrary.org
का
Page #19
--------------------------------------------------------------------------
________________
स्त्यानाज्यघनपिण्डवत् ॥ ७८ ॥ योजनानां सहस्राणि, विंशतिः परिकीर्तितम् । घनोदधेमध्यभागे, वाहल्यं क्रमतस्ततः॥७९॥ प्रदेशहान्याऽसौ हीयमानोऽत्यन्ततनूभवन् । पृथ्वी वलयाकारण, स्वयमावृत्त्य तिष्ठति ॥८॥ युग्मं ॥ वलयस्यास्य विष्कम्भः, प्रज्ञप्तो योजनानि षट । उच्चत्वं तु वसुमतीबाहल्यस्यानुसारतः॥८॥ असौ घनोदधिरपि, घनवाते प्रतिष्ठितः। असंख्यानि योजनानि, मध्ये तस्यापि पुष्टता ॥८२॥ प्रदेशहान्या तनुतां, भजमानो घनोदधेः। आवृत्त्य वलयं तस्थौ, वलयाकृतिनाऽऽत्मना ॥८३॥ अस्यापि वलयस्यैवं, मानमाद्यैरुदीरितम् । चतुष्टयी योजनानां, सार्दोच्चत्वं तु पूर्ववत् ॥८४॥ घनवातोऽपि सततं, तनुवाते प्रतिष्ठितः। अस्यापि मध्ये बाहल्यमसंख्यघ्नं घनानिलात् ॥ ८५॥ ततस्तनूभवन्नेष, घनवातस्य सर्वतः। आवृत्त्य वलयं तस्थौ, वलयाकृतिनाऽऽत्मना ॥८६॥ तनुवातस्य वलये, विष्कम्भः परिकीर्तितः। एक योजनमध्यर्द्धमुचत्वं पुनरुक्तवत् ।। ८७॥ तनुवातोऽप्यसो तस्थावाधारेण विहायसः। तच प्रतिष्ठितं खस्मिन्नसंख्ययोजनोन्मितम् ॥८८॥ सप्तखपि महीष्वेवं, घनोदध्यायो मताः। वलयानां तु विष्कम्भो, यथास्थानं प्रवक्ष्यते ॥ ८९॥ भाति भूः खसमश्रेणिस्थायिभिर्वलयस्त्रिभिः। पूर्णेन्दुवत्परिधिभिः, सुधाकुण्डमिवोरगैः॥९०॥ स्थापना । भवत्येवमलोकश्च, घर्मापर्यन्तभागतः। योजनैर्दशभिभ्यिामतिरिक्तैः समन्ततः॥९१ ॥ __ अर्थतस्यां रत्नकाण्डस्याधस्तनं तथोर्ध्वगम् । विमुच्य शतमेकैक, मध्येऽष्टशतयोजने ॥ ९२ ॥ असंख्येयानि भौमेयनगराण्यासते सदा । बहिर्विभागे वृत्तानि, चतुरस्राणि चान्तरे ॥ ९३ ॥ अधोभागेऽनुकुर्वन्ति, चारुपु
'700232002020120200
SEPERCoe
Jain Education in
a l
(
ainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
लोकप्रकाशे
क्षेत्र
सर्गः १२
॥१३९॥
Jain Educatio
करकर्णिकाम् । गम्भीरखात परिखाप्राकारालङ्कृतानि च ॥ ९४ ॥ शतघ्न्यादिमहायन्त्रजटिलानि समन्ततः । दुष्प्रवेशान्ययोध्यानि, गुप्तानि श्रीभृतानि च ॥ ९५ ॥ उल्लासिपूर्णकलशतोरणद्वारवन्ति च । अनारतं रक्षितानि, दण्डिभिः किङ्करामरैः ॥ ९६ ॥ परिष्कृतानि कुसुमैः, पञ्चवर्णैः सुगन्धिभिः । काकतुण्डतुरुष्कादिधूपसौरभ्यवन्ति च ॥ ९७ ॥ जम्बूद्वीपोपमानानि विष्कम्भायाममानतः । उत्कृष्टानि विदेहानुकारीणि मध्यमान्यपि ॥ ९८ ॥ अपि यान्यल्पमानानि, निरूपितानि तान्यपि । भरतक्षेत्रसदृशान्येतेषु च वसन्त्यमी ॥ ९९ ॥ स्थापना । अष्टधा व्यन्तरा देवा, महासमृद्धिशालिनः । पिशाचा भूतयक्षाख्या, राक्षसाः किन्नरा |अपि ॥ २००॥ किंपुरुषा महोरगा, गन्धर्वाश्च तथा परे । सर्वेऽप्येते दाक्षिणात्योदीच्यभेदात्स्मृता द्विधा ॥ २०९ ॥ सर्वेऽप्येते ऽतिसुभगाः, सुरूपाः सौम्यदर्शनाः । हस्तग्रीवादिषु रत्नमयभूषणभूषिताः ॥ २॥ गान्धर्वगीतरतयः, कौतुकाक्षिप्तचेतसः । प्रियक्रीडा हास्यलास्या, अनवस्थितचेतसः ॥ ३ ॥ विकुर्वितस्फारवनमालामुकुटकुण्डलाः । खैरोल्लापाः स्वैररूपधारिणः स्वैरचारिणः ॥ ४ ॥ नानावर्णवस्त्र नानादेशनेपथ्यधारिणः । मुद्गरासिकन्तशक्तिचापादिव्यग्रपाणयः ॥ ५ ॥ तत्र यक्षाः पिशाचाश्च गन्धर्वाश्च महोरगाः । किञ्चित्कृष्णाः किम्पुरुषा, राक्षसाश्च सितत्विषः ॥ ६ ॥ किन्नराः श्यामभासोऽपि किञ्चिन्नीलत्विषो मताः । भूताः पुनः कालवर्णाः, कज्जलैर्घटिता इव ॥ ७ ॥ कदम्बः सुलसश्चैव, वटः खट्वाङ्गमेव च । अशोकश्चम्पको नागस्तुम्बरुश्च यथाक्रमम् ॥ ८ ॥ भवन्ति चिह्नान्यष्टानां, पिशाचादिसुधा सुजाम् । ध्वजेषु तत्र खट्वाङ्ग, विना सर्वेऽपि पादपाः ॥ ९ ॥
ational
वनोदध्याद्याः व्यन्त
राः
२०
२५
॥१३९॥
२८
Page #21
--------------------------------------------------------------------------
________________
मला खट्वाङ्गं तूपकरणं, तापसानामुदीरितम् । प्रायः क्रीडाविनोदार्थ, नरलोके चरन्त्यमी ॥१०॥ चैत्यवृक्षास्तथै
वैषामष्टानां क्रमतो मताः । कदम्बाद्यास्तथा चोक्तं, तृतीयाङ्गे गणाधिपः ॥११॥ "एएसि णं अकृविहाणं॥ वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पण्णता, तंजहा-कलंबो उ पिसायाणं, वडो जक्खाण चेतितं । तुलसी|| भूयाण भवे, रक्खसाणं च कंडओ ॥१२॥ असोओ किन्नराणं च, किंपुरिसाण य चंपओ। णागरुक्खो भुअंगाणं, गंधवाण य तेंदुओ॥१३॥" चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरि छत्रध्वजादिभिरलङ्कृताः सुधर्मादिसभानामग्रतो ये भयंते त एत इति संभाव्यन्ते, ये तु 'चिंधाई कलंबझए' इत्यादि, ते चिह्नभूता एतेभ्योऽन्य एवेति स्था०८ सूत्रवृत्योः। प्रायः शैलकन्दरादौ, यच्चरन्ति बनान्तरे । ततः पृषोदरादित्वादेते स्युर्वानमन्तराः॥१४॥ भृत्यवच्चक्रवर्त्याचाराधनादिकृतस्ततः । व्यन्तरा वाऽभिधीयन्ते, नरेभ्यो | विगतान्तराः ॥ १५ ॥ एकैकस्मिन्निकायेऽथ, दौ द्वाविन्द्रावुदाहृतौ । दक्षिणोत्तरभेदेन, कालाद्यास्ते च षोडश। ॥ १६ ॥ कालश्चैव महाकालः, पिशाचचक्रवर्तिनी । सुरूपः प्रतिरूपश्च, भूतेन्द्रौ दक्षिणोत्तरौ ॥ १७ ॥ पूर्णभ-II १० द्रमाणिभद्रौ, यक्षाणामधिपावुभौ । भीमश्चैव महाभीमो, राक्षसानामधीश्वरौ ॥ १८॥ किन्नरश्च 'किम्पुरुषः॥ | किन्नराणां महीक्षितौ । इन्द्रौ किम्पुरुषाणां च, सन्महापुरुषो स्मृतौ ॥ १९॥ अतिकायमहाकायौ, महोरगध राधिपौ । गन्धर्वाधिपती गीतरतिर्गीतयशा इति ॥२०॥ सुरेन्द्राः षोडशाप्यते, महाबला महाश्रियः।महासौख्या महोत्साहाः, स्युरनुत्तरशक्तयः॥ २१॥ कमला चैव कमलप्रभोत्पला सुदर्शना । प्रत्येकमेतन्नाभ्यः।
cिretencetreese
Jain Education
a
l
For Private & Personel Use Only
He
jainelibrary.org
IA
Page #22
--------------------------------------------------------------------------
________________
व्यन्तरमहिण्य:
लोकप्रकाशे
स्युः, प्रियाः पिशाचराजयोः ॥२२॥ रूपवती बहुरूपा, सुरूपा सुभगापि च । भूताधिराजयोरग्रमहिष्यः क्षेत्रलोके कथिता जिनः॥२३॥ पूर्णा बहपुत्रिका चोत्तमा तथा च तारका । पूर्णभद्रमाणिभद्रदेवयोर्दयिता इमाः॥२४॥ सर्गः१२
वतंसिका केतुमती, रतिसेना रतिप्रिया । गदिता दयिता एताः, किन्नराणामधीशयोः ॥२५॥ रोहिणी च ॥१४॥
नवमिका, हीनाम्नी पुष्पवत्यपि । प्राणप्रिया इमाः प्रोक्ता, जिनैः किम्पुरुषेन्द्रयोः॥ २६ ॥ भुजगा भुजगवती, महाकच्छा स्फुटाभिधा। चतस्रो जीवितेश्वर्यो, महोरगाधिराजयोः॥ २७ ॥ सुघोषा विमला चैव, सुखरा च सरखती। चतस्रःप्राणदयिता, गन्धर्वाणामधीशयोः ॥ २८॥ साम्प्रतीनास्तु-कालादीनां दाक्षिणात्येन्द्राणां याः कमलादयः। ता नागपुरवास्तव्या, द्वात्रिंशत्पूर्वजन्मनि ॥२९॥ महाकालाद्यौत्तरात्येन्द्राणांयाः कमलादयः। साकेतपुरवास्तव्यास्ता द्वात्रिंशदपि स्मृताः ॥३०॥ एवं चतुष्षष्टिरपि, महेभ्यवृद्धकन्यकाः। खखनामप्रतिरूपजननीजनकाभिधाः॥३१॥ पुष्पचूलार्यिकाशिष्याः, श्रीपाचार्पितसंयमाः। शबलीकृतचारित्रा, मासा - नशनस्पृशः॥३२॥ अतिचाराननालोच्याप्रतिक्रम्य मृतास्ततः । कालादिव्यन्तरेन्द्राणां, बभूवुःप्राणवल्लभाः ॥ ३३ ॥ पञ्चभिः कुलकं ॥ प्रत्येकमासां साहस्रः, परिवारो भवेदय । एकैकेयं च देवीनां, सहस्रं रचितुं क्षमा
॥ ३४॥ प्रत्येकमेषामिन्द्राणां, चतुःसहस्रसंमिताः। अवरोधे भवन्त्येवं, देव्यो लावण्यवन्धुराः॥ ३५॥ प्रत्येकhel मेषां सर्वेषां, तिस्रो भवन्ति पर्षदः । ईषा तथा च त्रुटिता, सभा दृढरथाभिधा ॥ ३६ ॥ सहस्राण्यष्ट देवानां,
तत्राभ्यन्तरपर्षदि । मध्यायां दश बाह्यायां, द्वादशेति यथाक्रमम् ॥ ३७॥ देवीनां शतमेकैक, पर्षत्सु स्यात्ति
sesesearesence
॥१४॥
9202
in Education
a
l
For Private Personal use only
ainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
SEle
Rece
सृष्वपि । देवदेवीनामथात्र, स्थितिः क्रमान्निरूप्यते ॥ ३८ ॥ पूर्ण पल्योपमस्याई, तद्देशोनं तथाधिकम् । पल्योपमस्य तुर्योऽशो, देवानां क्रमतः स्थितिः॥ ३९॥ साधिकः पल्यतुर्याशः, पूर्णः स एव च स्थितिः। स एव देशेन न्यूनो, देवीनां क्रमतः स्मृता॥४०॥ एवं च-सामानिकानामेतेषां, तथाऽग्रयोषितामपि । पर्षदस्तिस्र ईषा त्रुटिता दृढरथाभिधा ॥४१॥ चतुर्भिरेवं सर्वेऽमी, सामानिकसहस्रकैः। प्रेयसीभिश्चतसृभिः, स्वपरिच्छदचारुभिः॥ ४२ ॥ पार्षदेस्त्रिविधैर्देवैः, सप्तभिः सैन्यनायकैः। गन्धर्वनटहस्त्यश्वरथपादात्यकामरैः ॥ ४३ ॥ अमीभिः सप्तभिः सैन्यैश्चतुर्भिश्चात्मरक्षिणाम् । स्थितैः प्रत्याशं सहस्रैरन्वहं सेवितायः॥४४॥ स्वस्वभौमेयनगरलक्षाणां चक्रवर्त्तिताम् । असंख्येयानामजस्रं, प्रत्येकं बिभ्रतोद्भुताम् ॥४५॥ व्यन्तराणां व्यन्तरीणां, स्वस्वनिकायजन्मनाम् । स्वस्वदिग्वतिनां स्वैरं, साम्राज्यमुपभुञ्जते ॥ ४६॥ पञ्चभिः कुलकं । शदिव्यस्त्रीसंप्रयुक्तेषु, नाट्येषु व्यापतेन्द्रियाः। न जानते गतमपि, कालं पल्योपमायुषः॥४७॥ तथोक्तं-"तहिं
देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निचं सुहियपमुइया गयंपि कालं न याति ॥१॥” व्यन्तराणाममी अष्टौ, मूलभेदाः प्रकीर्तिताः। अष्टाऽवान्तरभेदाः स्युक्रणपर्णीमुखाः परे॥४८॥ तथाहि-अणपनी पणपन्नी इसिवाई भूयवाइए चेव । कंदी य महाकंदी कोहंडे चेव पयए य॥४९॥ प्राग्वत्प्रतिनिकायेऽत्र, द्वौ द्वाविन्द्रावुदीरितौ । क्षेत्रयो रुचकाद्याम्योत्तराहयोरधीश्वरौ ॥५०॥ इन्द्रो सन्निहितः सामानिकश्चाद्यनिकाययोः । धाता विधातेत्यधिपो, निकाये च द्वितीयके ॥५१॥ तायीकनिकायेन्द्रौ, ऋषिश्च ऋषिपालितः। चतुर्थस्य
For Private & Personel Use Only
Onew.jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्र
सर्गः १२
॥१४९॥
Jain Education
निकायस्य तावीश्वरमहेश्वरौ ॥ ५२ ॥ सुवत्सश्च विशालश्च, निकाये पञ्चमेऽधिपौ । षष्ठे निकाये नेतारौ, हास्य हास्यरती इति ॥ ५३ ॥ श्रेयोमहाश्रेयांसौ च निकाये सप्तमेऽधिपौ । पदगः पद्गपतिर्निकायस्याष्टमस्य तौ ॥ ५४ ॥ तथाहुः स्थानांगे - 'दो अणपनिंदा पन्नत्ता' इत्यादि । एतेऽपि रत्नकांडस्य, शतं शतमुपर्यधः । परित्यज्य वसन्त्यष्टशतयोजनमध्यतः ॥ ५५ ॥ तथाहुः प्रज्ञापनायां - "कहि णं भंते ! वाणमंतराणं देवाणं भोमेज्जा नगरा पण्णत्ता?, कहि णं भंते ! वाणमंतरा देवा परिवसंति, गोयमा ! से रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोअणसहस्सबाहलस्स उवरिं एवं जोअणसयं उगाहेत्ता हेट्ठावि एवं जोअणसयं वज्जेत्ता मज्झे अट्ठसु जोअणसएस एत्थ णं वाणमंतराणं तिरियमसंखेज्जा भोमेजा नगरावाससयसहस्सा भवतीतिमक्खाया, ते णं" इत्यादि । " तत्थ णं बहवे वाणमंतरा देवा परिवसंति, तंजहा -पिसाया भूया जक्खा यावत् अणपन्निय पणपन्निय इत्यादि." संग्रहण्यां तु "इय पढमजोअणसए रयणाए अट्ठ वंतरा अवरे । तेसिं इह सोलसिंदा | रुअगअहो दाहिणुत्तरओ ॥ १ ॥" योगशास्त्रचतुर्थप्रकाशवृत्तौ त्वेवं- "रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दश दश योजनानि मुक्त्वा मध्येऽशीतियोजनेषु अणपन्नियपणपन्नियप्रभृतय" इति । एषां वक्तव्यता सर्वा, विज्ञेया प्राक्तनेन्द्रवत्। जाता द्वात्रिंशदित्येवं, व्यन्तरामर नायकाः॥५६॥ भौमेयनगरेष्वेषु, व्यन्तराः प्रायशः खलु । १ रत्नप्रभाया उपरितनं शतं योजनानां विहाय नान्यत् स्थानं, भेदद्वयेऽपि पृथगिन्द्रभणनात् स्थानपार्थक्यं, प्रज्ञापनादौ तु सामान्येन निर्देशः, चतुर्निकायतया निर्धारंणात्, अन्यथा पञ्चमनिकायभावात् ।
itional
वानम
न्तराः
२०
२५
२६
॥ १४१ ॥
Page #25
--------------------------------------------------------------------------
________________
उत्पद्यन्ते प्राच्यभवाऽनुष्ठिताज्ञानकष्टतः ॥ ५७ ॥ मृताः पाशविषाहारजलाग्निक्षुत्तृडादिभिः । भृगुपातादिभिश्च स्युर्व्यन्तराः शुभभावतः ॥ ५८ ॥ स्थितिरुत्कर्षतोऽमीषां, पल्यमर्द्ध च योषिताम् । सहस्राणि दशादानामुभयेषां जघन्यतः ॥ ५९ ॥ स्वाभाविकं सप्तहस्तमानमुत्कर्षतो वपुः । अङ्गुलासंख्यांशमानं, जघन्यं प्रथमक्षणे ॥ ६० ॥ लक्षयोजनमानं चोत्कृष्टमुत्तरवैक्रियम् । प्रक्रमेऽङ्गुलसंख्येयभागमानं जघन्यतः ॥ ६१ ॥ एषां लेश्याश्चतस्रः स्युः, पद्मां शुक्लां विना पराः । उच्छसन्ति सप्तभिस्ते, स्तोकैर्जघन्यजीविनः ॥ ६२ ॥ वुभुक्षवश्चैकदिनान्तरेऽथोत्कृष्टजीविनः । समुच्छ्रसन्त्याहरन्ति मुहूर्त्ताहः पृथक्त्वकैः ॥ ६३ ॥ आहारे चित्तसंकल्पोपस्थिताः सारपुद्गलाः । सर्वाङ्गेषु परिणमन्त्येषां कावलिकस्तु न ॥ ६४ ॥ ये तु हिंस्राः सुरा वीरचण्डि - काकालिकादयः । मद्यमांसायाहुतिभिस्तुष्यन्ति तर्पिता इव ॥ ६५ ॥ तेऽपि पूर्वभवाभ्यासात्पापा मिथ्यात्वमोहिताः । मद्यमांसादि वीक्ष्यैव, तुष्यन्ति न तु भुञ्जते ॥ ६६ ॥ युग्मम् । संमूर्छिमा गर्भजाश्च तिर्यञ्चो गर्भजा नराः । उत्पद्यन्ते षड्रिप, युताः संहननैरिह ॥ ६७ ॥ च्युत्वोत्पद्यन्त एते नृतिरश्चोर्गर्भजन्मनोः । पर्याप्तबा| दरक्ष्माम्भः प्रत्येक भूरुहेषु च ॥ ६८ ॥ एकेन समयेनैकादयोऽसंख्यावसानकाः । उत्पद्यन्ते च्यवन्तेऽमी, उत्कृठमेषु चान्तरम् ॥ ६९ ॥ ज्ञेयं मुहूर्त्तानि चतुर्विंशतिस्तज्जघन्यतः । एकसामयिकं नूनं, च्यवनोत्पत्तिगोचरम् ॥ ७० ॥ पश्यन्त्यवधिना पञ्चविंशतियोजनान्यमी । जघन्यजीविनोऽन्ये च संख्येययोजनावधि ॥ ७१ ॥ तिर्यग्लोकवासिनोऽपि, व्यन्तरा यदिहोदिताः । तद्वै रत्नप्रभापृथ्वीवक्तव्यताप्रसङ्गतः ॥ ७२ ॥ इति व्यन्तराणां
Jain Educatenational
१०
१४
Page #26
--------------------------------------------------------------------------
________________
भवनेशाधिकार:
लोकप्रकाशे १३ सर्गे ॥१४२॥
सुराणां पुराणां, पुराणोपदिष्टा व्यवस्था न्यरूपि । तृतीयाचतुर्थादुपांगाच शेषं, विशेषं विदन्तु प्रवुद्धाः समेधाः ॥७३॥ (भुजङ्गप्रयातं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभगः पूर्णः सुखं द्वादशः॥ ७४ ॥
॥ इति श्रीलोकप्रकाशे द्वादशः सर्गः समाप्तः॥
200080920200898203929
॥ अथ त्रयोदशः सर्गःप्रारभ्यते ॥ योजनानां सहस्रं च, मुक्त्वैकैकमुपर्यधः। मध्येऽष्टसप्ततिसहस्राख्ये लक्षे क्षिताविह ॥१॥ वसन्ति भवनाधीशनिकाया असुरादयः। दशैतेऽपि द्विधा प्राग्वद्दक्षिणोत्तरभेदतः॥२॥ तेषु प्रत्येकमिन्द्रो द्वौ, भवतो दक्षिणोत्तरौ । भवनेन्द्रा विंशतिः स्युरित्येवं चमरादयः॥३॥ तथोक्तं-"असुरा नाग सुवण्णा विजू अग्गी य दीव उदही य । दिसि पवण थणिय दसविह भवणवई तेसु दुदुइंदा ॥४॥" अन्ये वाहु:-"नवतियोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनं च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासंभवमावासा" इति । “आवासा नाम कायमानसन्निभा महामण्डपा” इति लघुसंग्रहणीवृत्तौ तत्त्वार्थभाष्येऽपि, “तत्र भव
॥१४२॥
२५ २६
Jain Education
For Private & Personel Use Only
Nirjainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
IS नानि रत्नप्रभायां बाहल्यार्द्धमवगाह्य मध्ये भवंतीत्युक्त"मिति ज्ञेयं । चतुस्त्रिंशत्क्रमात्रिंशल्लक्षाः स्युर्दक्षिणो
त्तराः। भवना असुराणां ते, चतुरः षष्टिश्च मीलिताः ॥५॥ लक्षाश्चतुश्चत्वारिंशञ्चत्वारिंशद् द्वयोर्दिशोः। नागालयानां चतुरशीतिर्लक्षाश्च मीलिताः॥६॥ अष्टात्रिंशचतुस्त्रिंशल्लक्षाः क्रमाद् द्वयोर्दिशोः। सर्वाग्रेण सुपर्णानां, गृहलक्षा द्विसप्ततिः॥७॥ चत्वारिंशच षट्त्रिंशद्दक्षिणोत्तरयोः क्रमात् । वैधुता वासलक्षाः स्युः, षट्सप्ततिश्च मीलिताः॥८॥ एवमग्निकुमाराणां, द्वीपवादिदिशां तथा। विद्युत्कुमारवत्संख्या, भवनानां प्रकीर्तिता ॥९॥ पञ्चाशदथ षट्चत्वारिंशदिशोईयोः क्रमात् । लक्षा वायुसुरावासाः, सर्वे षण्णवतिश्च ताः॥ ॥१०॥ चत्वारिंशत्तथा षट्त्रिंशदुक्ता दिग्द्वये क्रमात् । स्तनितानां गृहाः सर्वे, लक्षाः षट्सप्ततिः किल ॥११॥ स्थापना ॥ चतस्रः कोटयो लक्षाः, षड् गृहा दक्षिणाश्रिताः। उत्तराहास्तु षट्षष्टिलक्षास्तिस्रश्च कोटयः॥१२॥ द्वयोर्दिशोश्च सर्वाग्रं, भवनानामुदाहृतम् । कोटयः सप्त लक्षाणां, द्वासप्तत्या समन्विताः॥१३॥ आकारेण सुषमया, प्राकारपरिखादिभिः। व्यन्तराणां नगरवत्, प्रायो ज्ञेयान्यमून्यपि ॥१४॥ गुरूणि तान्यसंख्येयर्मितानि खलु योजनैः। मध्यानि संख्येयैर्जम्बुद्वीपाभानि लघून्यपि ॥१५॥ तत्रासुरनिकायस्य, दक्षिणस्यां दिशि प्रभुः। चमरेन्द्रः शरचन्द्रचन्द्रिकाविलसद्यशाः॥१६॥ तथाहि-विद्यते दक्षिणदिशि, तिर्यग्मेरोः सुदर्श। १ आवसानामुपरिष्टाद् स्थानश्रुतेः भवनानां नारकावासासन्नतया स्थानश्रुतेरेवंविभागः, बाहुल्येनैवं भावे अत्र अग्रे प्रतिनिकायं स्थानभेदेऽपि न विरोधः।
Jain Educatiodihational
View.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
पवतः
लोकप्रकाशे नात् । असंख्यद्वीपाब्धिपरो, द्वीपोऽरुणवराभिधः ॥ १७ ॥ तस्य बाह्यवेदिकान्तान्मध्येऽरुणवराम्बुधेः। योज- उत्पात१३ सर्गे नानां द्विचत्वारिंशत्सहस्राण्यतीत्य वै ॥ १८ ॥ चमरस्यासुरेन्द्रस्य, महानुत्पातपर्वतः। तिगिन्छिकूटनामास्ति, ॥१४३॥
प्रशस्तश्रीभरोद्भुरः ॥ १९ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिः। स उच्छ्रितस्तत्तुयांशो (४३०), निमग्नो ६ १५ वसुधान्तरे ॥२०॥ मूले सहस्रं द्वाविंशं, योजनानां स विस्तृतः। मध्ये शतानि चत्वारि, चतुर्विशानि विस्तृतः ॥२॥ शतानि सप्त विस्तीर्णस्त्रयोविंशानि चोपरि । ऊध्र्वाधो विस्तृतो मध्ये, क्षामो महामुकुन्दवत् ॥ २२॥४ मुकुन्दो वाद्यविशेष इति ॥ सर्वरत्नमयस्यास्य, वेदिकावनशालिनः । शिरस्तले मध्यदेशे, स्यात्प्रासादावतंसकः॥२३॥ साढ़े दे योजनशते, तुङ्गः सपश्चविंशतिः। ततः शतं योजनानि, रम्योल्लोकमहीतलः ॥२४॥ अष्टयोजनमानाथ, तत्रास्ति मणिपीठिका । चमरेन्द्रस्यात्र सिंहासनं सहपरिच्छदम् ॥ २५ ॥ तिर्यग्लोकं जिगमिषुर्जिनजन्मोत्सवादिषु । प्रथमं चमरेन्द्रोऽस्मिन्नुपैति स्वाश्रयागिरौ ॥ २६ ॥ ततो यथेप्सितं स्थानमुत्पतत्यविलम्बतः । तेनायं चमरेन्द्रस्य, ख्यात उत्पातपर्वतः॥ २७ ॥ षट् शतान्यथ कोटीनां, पञ्चपञ्चाशदेव च। कोव्यो लक्षाण्यथ पञ्चत्रिंशल्लक्षार्द्धमेव च ॥ २८ ॥ योजनानि तिर्यगस्मात्तिगिन्छिकूटपर्वतात् । अतिक्रम्य दक्षिणस्यां, ॥१४३॥ मध्येऽरुणवरोदधेः॥ २९॥ यो देशस्तदधोभागे, मध्ये रत्नप्रभाक्षिते। चत्वारिंशद्योजनानां, सहस्राण्यवगाह्य च॥३०॥राजधान्यस्ति चमरचञ्चा चञ्चन्मणीमयी। व्यासायामपरिक्षेपैर्जम्बूद्धीपसधर्मिणी ॥३१॥ वन
Jain Educati
o
nal
For Private Personel Use Only
MAMw.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
श्वास्या योजनानामप्यर्द्ध शतमुन्नतः । पञ्चाशद्विस्तृतो मूले, मौलौ द्वादश सार्द्धकाः ॥ ३२ ॥ आयतैर्यो जनस्यार्द्ध, न्यूनार्द्धयोजनोच्छ्रितैः । क्रोशं विस्तीर्णैश्च रम्या, रत्नजैः कपिशीर्षकैः ॥ ३३ ॥ एकैकस्यां सवाहायां, पञ्चद्वारशताश्चितः । सार्द्धं द्वे योजनशते द्वारं चैकैकमुच्छ्रितम् ॥ ३४ ॥ सपादशतविस्तीर्णतोरणाद्युपशोभितम् । मध्येऽथ वप्रस्यैतस्य, पीठबन्धो विराजते ॥ ३५ ॥ योजनानां षोडशेष, सहस्रान्विस्तृतायतः । पद्मवरवेदिकया, परीतः काननेन च ॥ ३६ ॥ तस्य मध्ये रम्यभूमावस्ति प्रासादशेखरः । सार्द्धं द्वे योजनशते, तुङ्गस्तदर्द्धविस्तृतः ॥ ३७ ॥ चतुर्भिरेष प्रासादैश्चतुर्द्दिशमलङ्कृतः । शतं सपादमुत्तुङ्गैः सार्द्धद्विषष्टिविस्तृतैः ॥ ३८ ॥ प्रत्येकमेतेऽपि चतुर्द्दिशं चतुर्भिराश्रिताः । सार्द्धं द्विषष्टिमुत्तुङ्गैस्तदर्द्धविस्तृतैस्तथा ॥ ३९ ॥ सपादैकत्रिंशदुच्चैस्तदर्द्ध विस्तृतैर्वृताः । प्रासादास्तेऽपि प्रत्येकं पुनस्तेऽपि चतुर्दिशम् ॥ ४० ॥ ससार्द्धद्विक्रोशपञ्चदशयोजनतुङ्गकैः । तदर्द्धविस्तृतैरेवं, चतुर्दिशमलङ्कृताः ॥ ४१ ॥ एवं समूलप्रासादाः, प्रासादाः सर्वसंख्यया । चमरस्य भवत्येकचत्वारिंशं शतत्रयम् ॥ ४२ ॥ प्रासादास्ते रत्नमया, मरुञ्चञ्चलकेतवः । मृदुस्पर्शाश्चारुगन्धा, दृश्याः सुवर्णवालुकाः ॥ ४३ ॥ अथ प्रासादेभ्य एभ्य, ऐशान्यां स्युर्यथाक्रमम् । सभा सुधर्मा सिद्धायतनं सभोपपातकृत् ॥ ४४ ॥ इदोऽभिषेकालङ्कारव्यवसायसभाः क्रमात् । सर्वेऽप्यमी सुधर्माद्याः, षट्त्रिंशयोजनोच्छ्रिताः ॥ ४५ ॥ दीर्घाः पञ्चाशतं पञ्चविंशतिं विस्तृता इह । वैमानिकसभादिभ्यो मानतोऽर्द्धमिता इति ॥ ४६ ॥ इत्यर्थतो भगवतीद्वितीयशताष्टमोद्देशके ॥ अत्रायं विशेष:- " चमरस्स णं सभासु हम्मा एकावन्नखम्भसय
Jain Educatinational
१०
१४
Page #30
--------------------------------------------------------------------------
________________
लोकप्रकाशे सन्निविट्ठा पं०, एवं बलीयस्सवि", इति तुर्याङ्गे। अथैतस्यामुपपातसभायां सुकृती जनः । देवदुष्यच्छन्नशय्यो- चमरेन्द्रा१३ सर्गेत्स ङ्ग उत्पद्यते क्षणात् ॥४७॥ चमरेन्द्रतयाऽथासावुत्थाय शयनीयतः। गत्वा इदे कृतस्लानस्ततोऽभिषेकपर्षदि
|धिकार HI॥४८॥ कृताभिषेक सोत्साहैरसुरैः समहोत्सवम् । अलङ्कारसभायां च, गत्वाऽलङ्कतभूधनः॥४९॥ व्यवसा॥१४४॥
यसभां गत्वा, पुस्तकावसितस्थितिः । लात्वा नन्दापुष्करिण्यां, भक्त्या कृतजिनार्चनः ॥५०॥ समागत्य सुधर्मायां, सभायां सपरिच्छदः। दिव्यान् सिंहासनासीनो, भोगान् भुङ्क्ते यथारुचि ॥५१॥ पञ्चभिः कुलकं ॥ २० कामकेलिलालसस्तु, जिनस्याशातनाभयात् । गत्वा बहिः सुधर्माया, रमते रुचितास्पदे ॥५२॥ कदाचिच्चैष चमरचञ्चावासे मनोरमे । सकान्तः क्रीडितुं याति, क्रीडोद्याने नृपादिवत् ॥५३॥ स चैवं-अस्याश्चमरचञ्चाया, नैऋत्यां ककुभि ध्रुवम् । षट्कोटीनां शतान्पञ्चपञ्चाशत्कोटिसंयुतान्॥५४॥पंचत्रिंशच लक्षाणि,पञ्चाशच सहस्रकान्। योजनानामतिक्रम्य, तस्मिन्नेवारुणोदधौ ॥ ५५ ॥ आवासो भाति चमरचञ्चश्वश्चच्छ्रियां निधिः । कम्रः क्रीडा-2 रतिस्थानं, चमरस्यासुरेशितुः॥५६॥ सहस्राण्यष चतुरशीतिमायतविस्तृतः समन्ततः परिक्षिप्तः, प्राकारेण
महीयसा ॥ ५७॥ सर्व चमरचञ्चावत्प्रासादादि भवेदिह । न विद्यन्ते परं पञ्च, सुधर्माद्याः सभाः शुभाः। N ५८॥ स एष साम्प्रतीनस्तु, जम्बूद्वीपेऽत्र भारते। बेभेलाख्य सन्निवेशे, विन्ध्याचलसमीपगे ॥ ५९॥ ॥१४४॥
आसीद्गृहपतिश्रेष्ठः, पूरणाख्यो महर्द्धिकः । जाग्रत्कुटुम्बजागर्या, निशि संवेगमाप सः॥ ६०॥ प्रातर्नि-1 मन्त्र्य वजनान् , भोज्यवस्त्रादिभिभृशम् । सन्तोष्य ज्येष्टपुत्राय, कुटुम्बभारमार्पयत् ॥३१॥ पतद्ग्रहं दारुमयं, | २९
Jain Educati
o
nal
For Private Personal Use Only
( 9
w
.jainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
कारयित्वा चतुष्पुटम् । दीक्षां लात्वाऽऽदानमयीं, चक्रे सातापनं तपः॥ ६२॥ षष्ठस्यैव पारणायामुत्तीर्याऽऽतापनास्थलात् । भिक्षार्थमाटीद्वेभेले, करे धृत्वा पतद्ग्रहम् ॥ ६३ ॥ भिक्षां ददानः पान्थेभ्यः, पतितां प्रथमे पुटे । काकशालाकादीनां, द्वितीयपुटसंगताम् ॥ ६४॥ तां मत्स्यकच्छपादीनां, तृतीयपुटगां ददत् । पतितां च पुटे तुर्ये, भिक्षामादत्स्वयं मिताम् ॥६५॥ एवं द्वादश वर्षाणि, तपः कृत्वाऽतिदुष्करम् । स पादपोपगमनमङ्गीकृत्यैकमासिकम् ॥६६॥ मृत्वाऽमुष्यां राजधान्यां, चमरेन्द्रतयाऽभवत् । सर्वपर्याप्तिपर्याप्तस्तत्कालोत्पन्न एव सः॥६७ ॥ ऊर्ध्वमालोकयामास, स्वभावाद ज्ञानचक्षुषा । आसौधर्मदेवलोकं, तत्र दृष्ट्वा सुरेश्वरम् ॥ ६८॥शक्रसिंहासनासीनं, पीनतेजःसुखश्रियम् । अचिंतयन्मुमुर्घः कः, क्रीडत्येष ममोपरि ? ॥६९॥ युग्मं ॥ ततः सामानिकान् देवान् , स आहूयेति पृष्टवान् । भो भोक एष योऽस्माकमपि मूर्द्धनि तिष्ठति ? ॥ ७० ॥ तेऽपि व्यजिज्ञपन् नत्वा, स्वामिन्नेष सुधर्मराट् । नित्या स्थानव्यवस्थेयं, सौधर्मेन्द्रासुरेन्द्रयोः ॥७१॥ हन्त तेऽन्ये येऽसुरेन्द्रा, एनमित्थं शिरःस्थितम् । सेहिरे न सहेऽहं तु, पातयिष्याम्यधः क्षणात् ॥७२॥ निश्चित्येति पुनश्चित्ते, व्यमृशत्सोऽपि वज्रभृत् । यद्यनेनाभिहन्येऽहं, शरणं मम कस्तदा ?॥७३॥ विचिन्त्येत्यवघिज्ञानोपयोगाचमराधिपः। सुसुमारपुरोद्यानेऽपश्यवीरजिनेश्वरम् ॥ ७४॥ ध्यौ चायं जिनो वीरः, प्रतिमा
१ भक्तपरिज्ञेङ्गिनीपादपोगमनेषु यल्लक्षणमेतत् तन्नात्र, किंतु अङ्गोपाङ्गचलनाभावात् रूढिरहितं यौगिकमेव । २ सामानिकानामिन्द्रतुलो. प्र. २५ ॥ ल्यावधिकत्वात् , इन्द्रस्य त्वस्य तद्वत्स्वात, असुराणामूर्ध्वमवधेर्बाहुल्यम् ।
Neeeeeeeeeeeee
FORAN Oforforceeeeeeeeeee
१२
Jain Educati
o
nal
For Private & Personel Use Only
Halww.jainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
लोकप्रकाशे
॥१४५॥
| मेकरात्रिकीम् । प्रतिपद्याष्टमतपा, एकपुद्गलदत्तदृक् ॥ ७५ ॥ निर्निमेषो निष्प्रकम्पः, कायोत्सर्गेऽस्त्यवस्थितः । १३ सर्गेः १) एकादशाब्दपर्यायं शरण्योऽस्तु स एव मे ॥ ७६ ॥ युग्मम् ॥ इति ध्यात्वाऽवश्यकार्यं त्यक्त्वाऽर्हदर्चनादिकम् । उत्थायोत्पादशय्यायास्तद्देवदृष्य संवृतः ॥ ७७ ॥ उपादाय प्रहरणरत्नं परिघमुद्धतः । तिमिञ्छकूटमुत्पात गिरिमागत्य सत्वरम् ॥ ७८ ॥ नव्यं वपुर्विधायैत्य, सुसुमारपुराद्वहिः । अशोककाननेऽशोकतरोर्मूले शिलोपरि ॥ ७९ ॥ नमस्कृत्य जिनं युष्मन्निश्रया याम्यहं युधे । यूयं मे त्राणमित्युक्त्वा, भूयोऽप्युत्तर वैक्रियम् ॥ ८० ॥ वपुर्भीष्मं माषराशि कुहूरात्रिसहोदरम् । कृत्वा योजन लक्षोचमुत्पपात नभस्तलम् ॥ ८१ ॥ कुर्वन् क्वचित्सिंहनादं कचिच्च गजगर्जितम् । हयहेषारवं कापि, कचित्कलकलध्वनिम् ॥ ८२ ॥ क्षोभयन्निव पातालं, कम्पयन्निव मेदिनीम् । तिर्यग्लोकं व्याकुलयन, स्फोटयिष्यन्निवाम्बरम् ॥ ८३ ॥ विद्युद्वृष्टिगर्जितानि, रजस्तमांसि चोत्किरन् । त्रासयन् व्यन्तरान् देवान् कुर्वन् ज्योतिषिकान् द्विधा ॥ ८४ ॥ विमानस्याथ सौधर्मावतंसकस्य वेदिकाम् । आक्रम्यैकेनापरेण, सुधर्मासंसद् पदा ॥ ८५ ॥ जघान परिघेणेन्द्रकीलकं त्रिस्ततोऽवदत् । क रे शक्रः करे सामानिकाः करे सुराः परे ? ॥ ८६ ॥ पातयामि घातयामि, शातयाम्यधुनाऽखिलान् । करोम्यप्सरसः सर्वाः स्वायत्ताः सह वैभवैः ॥ ८७ ॥ फलं मदाशातनायाः, शक्रोऽनुभवतादिति । गिरः श्रुत्वाऽश्रुतपूर्वा, भ्रुकुटीभीषणो हरिः ॥ ८८ ॥ सक्रोधहासमित्याह, किं रे चमर ! दुर्दश ! | नवोत्पन्नोऽसि रे मूढ ! मुमूर्षस्वधुनैव किम् ? ॥ ८९ ॥ यद्वा तवेयानुत्साहोऽनर्थायैव न संशयः । पक्षौ पिपीलिकानां हि, जायेते मृत्युहेतवे
Jain Educatio
ational
चमरो
त्पातः
१५
२०
॥१४५।। २५
२६
4
Page #33
--------------------------------------------------------------------------
________________
Jain Education I
॥ ९० ॥ इमां गृहाणातिथेयीं, मदवज्ञाफलं मनाक् । मुमोच वज्रमित्युक्त्वा, ज्वलज्वालाकरालितम् ॥ ९१ ॥ तद् दृष्ट्वा चकितोऽत्यन्तं, नश्यन् संकोच्य भूघनम् । प्रविष्टो रक्ष रक्षेति वदन् वीरक्रमान्तरे ॥ ९२ ॥ ततः शक्रोऽपि विज्ञाय, वीरं तच्छरणीकृतम् । चतुरंगुलमप्राप्तमादाय पविमित्यवक् ॥ ९३॥ कम्पसे किमिदानीं भोः, पशुः सिंहेक्षणादिव । वीरप्रसादान्मुक्तोऽसि न ते मत्तोऽधुना भयम् ॥ ९४ ॥ इत्युक्त्वा वामपादेन, त्रिः प्रहृत्य वसुन्धराम् । क्षमयित्वा जिनेन्द्रं च सुरेन्द्रः स्वास्पदं ययौ ॥ ९५ ॥ ततो वज्रभयान्मुक्तश्चमरेन्द्रो निजाश्रयम् । गत्वा सामानिकादीनामुवाचोदन्तमादितः ॥ ९६ ॥ भद्रं स्तात्रैशलेयाय, तस्मै त्रैलोक्यबन्धवे । येन त्रातोऽस्मि मरणाद्धन्त वज्राग्निदुस्सहात् ॥ ९७ ॥ उपकारमिति प्राज्ञस्तं स्मरन् सपरिच्छदुः । गत्वा पुनर्महावीरमभ्यर्च्य ताण्डवादिभिः ॥ ९८ ॥ आगत्य स्वास्पदं प्रीतो, विस्मृतेंद्रपराभवः । धर्मकर्मस्थितिं सर्वामाराध्य सुखभागभूत् ॥ ९९ ॥ अयं च चमरोग्यासीद्यत्सौधर्मावतंसकम् । आश्चर्यमेतद्विज्ञेयमनन्तकालसंभवि ॥ १०० ॥ चतुःषष्टिसहस्राणि, सामानिकसुधाभुजः । अस्य त्रायस्त्रिंशकाश्च, त्रयस्त्रिंशत्सुधाशिनः ॥ १ ॥ एते च जम्बूद्वीपेऽत्र, क्षेत्रे भारतनामनि । काकन्यां पुर्यवर्त्तन्त, त्रयस्त्रिंशन्महर्द्धिकाः ॥ २ ॥ श्रद्धालवो ज्ञाततत्त्वाः, सहायाश्च परस्परम् । पूर्व ते भावितात्मानोऽभूवन्नुग्रकियाश्रयाः ॥ ३ ॥ पश्चाच कर्मवशतो, जाता धर्मे थाशयाः । पार्श्वस्था अवसन्नाश्च, कुशीलाः स्वैरचारिणः ॥ ४ ॥ एवं च भूरिवर्षाणि श्रमणोपासकक्रियाम् । आराध्यार्द्धमासिकीं ते, कृत्वा संलेखनामपि ॥ ५ ॥ अनालोच्या प्रतिक्रम्यातिचारांस्तान् पुराकृतान् । मृत्वा
१०
१४
jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
लोकप्रकाशे १३ सर्गेः
॥१४६॥
त्रायस्त्रिंशकत्वं , लेभिरे चमरेशितुः ॥ ६॥ त्रायस्त्रिंशकरूढिस्तु, नैतेभ्य एव किंतु ते । उत्पद्यन्ते च्यवन्ते च,
चमरेन्द्रपस्ववस्थित्या परापराः॥७॥ तिस्रोऽस्य पदस्तत्राभ्यन्तरा समिताभिधा । मध्या चण्डाभिधा ज्ञेया. बाह्या जाताहया पनः॥८॥ स्युश्चतुर्विशतिर्देवसहस्राण्याद्यपर्षदि । सार्द्धपल्योपमद्वन्द्वस्थितीन्यथात्र पर्षदि ॥९॥ शतान्य तृतीयानि, साईपल्योपमायुषाम् । देवीनां मध्यमायां चाष्टाविंशतिः सहस्रकाः॥१०॥ द्विपल्यायुनिराणां देवीनां विह पर्षदि । शतानि त्रीण्येकपल्यायुषामथान्त्यपदि ॥११॥ स्यात्रिंशत्सहस्राणि,
माईपल्यायषः सराः। शतान्यद्धंचतुर्थीनि, देव्योऽर्द्धपल्यजीविताः॥१२॥ यथैवं पर्षदस्तिस्रो, वर्णिताश्च|मरेशितुः । एवं सामानिकत्रायस्त्रिंशकानां तदाह्वयाः ॥ १३ ॥ महिषीलोकपालानां, पुनस्तिस्रो भवन्ति ताः। तपाऽथ त्रुटिता पर्वा, इत्येतैर्नामभियुताः॥१४॥ इदमर्थतः स्थानाङ्गसूत्रे । काली राजी च रत्नी च, विद्युन्मेघाभिधा परा । पञ्चास्याग्रमहिष्यः स्यू, रूपलावण्यवन्धुराः ॥१५॥ कालीयं प्रारभवे जम्बूद्वीपे दक्षिणभारते। पुर्यामामलकल्पायां, कालाख्यस्य गृहेशितुः॥१६॥ कालश्रीतनुसंभूता, कालीनामाभवत्सुता। बृहत्कुमारी श्रीपार्श्वपुष्पचलार्पितव्रता ॥ १७॥ यथाछन्दीभूय दोषानप्रतिक्रम्य पाक्षिकीम् । कृत्वा संलेखनां मृत्वा, चम
२५ रेन्द्रप्रियाऽभवत् ॥१८॥ त्रिभिर्विशेषकं । कालावतंसं भवनं, कालं सिंहासनं भवेत् । काल्या देव्याः परा
पारा २०वा
॥१४६॥ सामप्येवं स्वाख्यानुरूप्यतः॥ १९॥ स्वखनामसहगनामजननीजनका इति । ज्ञेयाः शेषाश्चतस्रोऽपि, तथैव मलिनव्रताः॥२०॥ खाख्यावतंसे भवने, वाख्ये सिंहासनेऽभवन् । चमरेन्द्रप्रिया एताः, सार्द्धपल्यद्वयायुषः
x02929009929892dadorea
Jain Education
H
o a
For Private & Personel Use Only
HMr.jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
18॥ २१ ॥ बलीन्द्रदयितानामप्यतिह्यमनया दिशा । श्रावस्त्यासां पुरी सार्द्धमायुः पल्यत्रयं पुनः ॥ २२ ॥ एकै
काग्रमहिष्यष्टसहस्रपरिवारयुक। सहस्राण्यष्ट देवीनां, नव्यानां रचितुं क्षमा ॥ २३ ॥ चत्वारिंशत्सहस्राणि, । स्युर्देव्यः सर्वसंख्यया । भुङ्क्तेऽसुरेन्द्रश्चैताभिः, कृतैतावत्तनुः सुखम् ॥२४॥ सोमो यमश्च वरुणस्तथा वैश्रमणाA भिधः। चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः॥२५॥ चतुर्णामप्यथैतेषां, चतस्रः प्राणवल्लभाः। कनका
कनकलता, चित्रगुप्ता वसुन्धरा ॥२६॥ एकैकेयं च साहस्रपरिवारविराजिता । देवी सहस्रमेकैकं, नव्यं विकवितुं क्षमा ॥ २७॥ स्वखनामराजधान्यां, खखसिंहासने स्थिताः । चत्वारोऽमी लोकपाला, भुञ्जते दिव्यसंपदम् ॥ २८ ॥ तथास्य चमरेन्द्रस्य, सप्त सैन्यानि तत्र च पादात्याश्चैभमहिषरथसंज्ञानि पञ्च वै ॥२९॥ एते सुरा अपि खामिशासनात्कार्यहेतवे । ताप्यं प्रतिपद्यन्ते, नायकोक्तेनटा इव ॥३०॥ एतानि पञ्च सैन्यानि, युद्धसज्जान्यहर्निशम् । गंधर्वनटसैन्ये ये, ते भोगायेति सप्तकम् ॥ ३१॥ सप्त सेनान्योऽप्यमीषां,सर्वदा वशवर्तिनः। सेवन्तेऽसुरनेतारं, चमरं विनयानताः ॥ ३२॥ द्रुमः १ सौदासश्च २ कुन्थु ३ लोहिताक्षश्च ४ किन्नरः ५। रिष्ठो ६ गीतरतिश्चेति ७, सेनान्यामभिधाः क्रमात् ॥ ३३॥ द्रुमस्य तत्र पादात्याधिपस्य चमरेशितुः । स्युः सप्त कच्छाः कच्छा च, स्ववशो नाकिनां गणः ॥ ३४ ॥ आद्यकच्छायां सुराणां, चतुष्पष्टिः सहस्रकाः। ततो यथोत्तरं कच्छाः , षडपि द्विगुणाः क्रमात् ॥ ३५ ॥ इन्द्राणामपरषामप्येवं पत्तिचमूपतेः । वाच्याः सप्त सप्त कच्छाः, स्थानद्विगुणिता मिथः ॥३६॥ चतुःषष्टिः सहस्राणि, प्रत्याशमात्मरक्षकाः । लक्ष
Cotesecaceeeeeeeeeeeeee
Jain Education
For Private Personal Use Only
jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
चमरेन्द्रः बलीन्द्र
लोकप्रकाशे द्वयं षट्पञ्चाशत्सहस्राणीति तेऽखिलाः॥३७॥ एवमुक्तपरीवारसुरैराराधितक्रमः। घनश्यामस्निग्धवणेः, किञ्चि१३ सर्गः दारक्तलोचनः॥ ३८॥ विद्रुमोष्ठः श्वेतदन्तः, सरलोत्तुङ्गनासिकः। दीपरक्ताम्बरो मेघ, इव सन्ध्याभ्रसंभृतः
2॥३९॥ मुकुटेनाङ्कितो मौलौ, सचूडामणिलक्ष्मणा । पूर्वाद्रिरिव तिग्मांशुबिम्बेनोदित्वरश्रिया ॥४०॥ ॥१४७॥
चतुस्त्रिंशल्लक्षमानभवनानामधीश्वरः। सर्वेषां दाक्षिणात्यानामसुराणां सयोषिताम् ॥४१॥ साम्राज्यं शास्ति दिव्यस्त्रीनाटकादिषु दत्तक । एकार्णवायुश्च्युवेतो, भवे भाविनि सेत्स्यति ॥४२॥ च्युते चास्मिन्नस्य पदे. पुनरुत्पत्स्यतेऽपरः। एवमव्युच्छित्तिनयान्नित्य एवैष उच्यते ॥४३॥ पूर्ण जम्बूद्वीपमेकमेष पूरयितुं क्षमः। असुरैरसुरीभिश्च, निजशक्त्या विकुर्वितैः॥४४॥ तिर्यक् पुनरसंख्येयान, द्वीपपाथोनिधींस्तथा । एवं सामानिकास्त्रायस्त्रिंशाश्चास्य प्रभूष्णवः ॥ ४५ ॥ अस्यैवं लोकपालाममहिष्योऽप्यथ किंतु ते । शक्ताः पूरयितुं तिर्यक, संख्येयद्वीपवारिधीन् ॥ ४६॥ इत्यर्थतो भगवत्यां ॥ देवेन्द्रस्तवे तु-"जाव य जम्बुद्दीवो, जाव य चमरस्स चमरचंचाओ। असुरेहिं असुरकन्नाहिं, अस्थि विस भरेउं जे ॥ ४७॥ ___ अथान्योऽसुरदेवेन्द्रो, बली नामा निरूप्यते । उत्तरस्यां दिशि विभुर्योऽसौ सौभाग्यसेवधिः ॥४८॥ तथाहि दिशि कोबेया, जम्बूद्वीपस्थमेरुतः। असंख्यद्वीपाब्धिपरो, द्वीपोऽरुणवराभिधः॥४९॥ तस्य बाह्यवेदिकान्तात्तस्मिन्नेव पयोनिधौ । द्विचत्वारिंशत्सहस्रयोजनानां व्यतिक्रमे ॥५०॥ रुचकेन्द्राभिधोऽस्त्यत्र,
१ सान्तरैः उभयैश्च मिश्रेरिति ज्ञेयं, तेन लक्षयोजनस्य नैरन्तर्येण एकतमरूपेण चोक्तायां पूत्तौ न विरोधः
॥१४७॥
Jain Educa
t ional
For Private & Personal use only
O
ww.jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
बलेरुत्पातपर्वतः। तिर्यग्लोके जिगमिषोलेरुत्पतनास्पदम् ॥५१॥तिगिञ्छिकूटतुल्योऽसौ, प्रमाणादिखरूपतः। बले प्रासादोऽस्ति तत्र, प्राग्वत् सिंहासनाञ्चितः॥५२॥ कोटय: पञ्चपञ्चाशत्, षट् कोटीना शतानि च । पञ्चविंशच लक्षाणि, पञ्चाशच सहस्रकाः॥५३॥ योजनानि व्यतिक्रम्याम्भोधावुत्पातपर्वतात् । गर्भ रत्नप्रभापृथ्व्या, गत्वाऽधो योजनानि च ॥५४॥ चत्वारिंशत्सहस्राणि, वर्तते तत्र मञ्जला । पशिचमा राजधानी, स्त्यानीभूता इव विषः ॥५५॥ अस्याश्चरमचञ्चावत्, खरूपमखिलं भवेत् । वप्रप्रासादादि तेषां, प्रमाणानुक्रमादि च ॥५६॥ अलोपपादसदसि, देवदृष्यपरिष्कृते । इन्द्रत्वेनोत्पद्यतेऽङ्गी, शय्योत्सङ्गे महातपाः॥५७॥ अस्य षष्टिः सहस्राणि, सामानिकसुधाभुजाम् । बायस्त्रिंशकदेवाश्च, त्रयस्त्रिंशदुदीरिताः॥५८॥ साम्प्रतीनास्त्वमी बेभेलकग्रामनिवासिनः। श्रद्धालवस्त्रयस्त्रिंशत्सुहृदश्च परस्परम् ॥ ५९॥ प्रागेते दृढधर्माणः, पश्चाद्विश्लथचेतसः । उत्पन्ना अत्र चमरवायस्त्रिंशकदेववत् ॥६०॥ प्रावित्तिस्रः पर्षदोऽस्य, तिसृष्वपि सुराः क्रमात्। सहस्राणां विंशतिः स्युश्चतुरष्टाधिका च सा ॥ ६१ ॥ साढ़े द्वे च शते द्वे च, सार्द्ध शतमनुक्रमात् । देव्यः16 पर्षत्सु तिसृष, देवानां क्रमतः स्थितिः॥१२॥ पल्यानां त्रितयं सार्द्ध त्रयं साई द्वयं क्रमात् । देवीनां तु स्थितिः साढे, द्वे ते द्वे सार्द्धमेव च ॥ ६३ ॥ तिस्रस्तिस्रः पर्षदोऽस्य, भवन्ति प्राग्वदेव च । सामानिकवाय. स्त्रिंशलोकपालाग्रयोषिताम् ॥ ६४॥ शुभा निशुम्भा रम्भा च, निरम्भा मदनेति च । स्युः पञ्चाग्रमहिष्योऽस्य, प्राग्वदासां परिच्छदः॥६५॥ एवं सहस्रेश्चत्वारिंशताऽन्तःपुरिकाजनैः। सुधर्माया बहिर्भुड़े, कृतताध
Jain Ed
ational
m OM
For Private 3 Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
लोकप्रकाशे १३ सर्गे
॥१४८॥
द्वपः सुखम ॥६६॥ चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः। सोमो यमश्च वरुणस्तों वैश्रमणाभिधः। बलीन्द्रः ॥ ६७ ॥ एषां चतस्रः प्रत्येकं, दयिता नामतस्तु ताः। मीनका च सुभद्रा च, विद्यदाख्या तथाऽशनिः॥१८॥ खस्वनामराजधान्यां, सिंहासने खनामनि । उपविष्टाः सुखं दिव्यं, मुदा तेऽप्युपभुञ्जते ॥ ६९॥ महादुमो १० महासौदासाह्वयः २ परिकीर्तितः। मालङ्कारोऽपि ३ च महालोहिताक्षाभिधः ४ सुरः ॥७॥ किंपुरुषो ५ महारिष्ट ६ स्तथा गीतयशा इति । बलिनान्नोऽसुरपतेः, क्रमात्सप्तेति सैन्यपाः ॥ ७१ ॥ पत्तीशस्याद्यकच्छायां, षष्टिदेवसहस्रकाः। कच्छाः षडन्याश्च ततः, स्युरस्य द्विगुणाःक्रमात् ॥७२॥ एवं सामानिकैस्त्रायस्त्रिंशकैलॊकपालकैः। सेव्योऽयमहिषीभिश्च, सप्तभिः सैन्यसैन्यपैः ॥७३॥ षष्टया सहस्रैः प्रत्याशं, सेव्यमानोऽङ्गरक्षकैः । चत्वारिंशत्सहस्राठ्यलक्षद्वयमितैः समः ॥७४॥ श्यामवर्णों रक्तवासाचूडामण्यङ्कमौलिभृत् । सुरूपः सातिरेकैकसागरोपमजीवितः॥ ७९ ॥ भवनावासलक्षाणां, त्रिंशतोऽनुभवत्यसौ। असुरीणां चासुराणामुदीच्यानामधीशताम् ॥ ७६॥ चतुर्भिः कलापकं॥ परिवारयुतस्यास्य, शक्तिर्विकुर्वणाश्रिता । चमरेन्द्रस्येव किंत, सर्वत्र सातिरेकता ॥ ७७॥ इत्येवमस्मिन्नसुरनिकाये प्रभवो दश। चमरेन्द्रो बलीन्द्रश्च, लोकपा-II लास्तथाऽष्टच॥७८॥लक्षेष्वेवं चतुःषष्टौ, भवनेष्वपरेऽपि हि । उत्पद्यन्तेऽसुरवराः, खखपुण्यानुसारतः॥७९॥ ॥१४८॥ उत्पत्तिकाले शय्यायां, भूषणाम्बरवर्जिताः । ततश्चालङ्कृतास्तेन, वपुषा नूतनेन वा ॥ ८०॥ सर्वेऽप्यमी श्यामवर्णा, बिम्बोष्ठाः कृष्णमूढजाः। शुभ्रदन्ता वामकर्णावसक्तदीप्रकुण्डलाः॥ ८१॥ दन्ताः केशाश्चामीषां वै- २८
89
२५
For Private Personal use only
djainelibrary.org
in Education
Page #39
--------------------------------------------------------------------------
________________
Jain Education
क्रिया द्रष्टव्याः, न खाभाविकाः, वैक्रियशरीरत्वात् इति जीवाभिगमवृत्तौ । आर्द्रचन्दनलिप्ताङ्गा, अरुणाम्बरधारिणः । चिह्नेन चूडामणिना, सदाऽलङ्कतमौलयः ॥ ८२ ॥ कुमारत्वमतिक्रान्ता, असंप्राप्ताश्च यौवनम् । ततोऽतिमुग्धमधुरमृदुयौवनशालिनः ॥ ८३ ॥ केयूराङ्गदहाराद्यैर्भूषिता विलसन्ति ते । दीप्रा दशखङ्गुलीषु, मणिरत्नाङ्गुलीयकैः ॥ ८४ ॥ देव्योऽप्येवंविधाः कामक्रीडाविधिविचक्षणाः । घनस्तना युवजनोन्मादिलाव| ण्ययौवनाः ॥ ८५ ॥ सप्त हस्ता देहमानमेषामुत्कर्षतो भवेत् । अङ्गुलासंख्यांशमानमुत्पत्तौ तज्जघन्यतः ॥ ८६ ॥ | लक्षयोजनमानं चोत्कर्षादुत्तरवैक्रियम् । प्रारम्भेऽङ्गुलसंख्येयभागमानं जघन्यतः ॥ ८७ ॥ एषां च दाक्षिणात्यानां स्थितिरुत्कर्षतो भवेत् । सागरोपममेकं तदुदीच्यानां च साधिकम् ॥ ८८ ॥ देवीनां दाक्षिणात्यानां, सार्द्ध पल्यत्रयं स्थितिः । ज्येष्ठोत्तराहदेवीनां सार्द्धं पल्यचतुष्टयम् ॥ ८९ ॥ जघन्या तु वत्सराणां, सहस्राणि दश स्थितिः । सर्वेषां मध्यमा ज्येष्ठाक निष्ठान्तरनेकधा ॥ ९० ॥ ज्येष्ठायुषो दाक्षिणात्या, मासार्देनोच्छ्वसअन्त्यथ । आहारकाङ्क्षिणो वर्षसहस्रेण भवन्ति च ॥ ९१ ॥ उदीच्याः सातिरेकेण, मासार्देनोच्छ्वसन्ति वै । सा धिकान्दसहस्रेण, भवन्त्याहारका ङ्क्षिणः ॥ ९२ ॥ मध्यमस्थितयस्त्वेते, खखस्थित्यनुसारतः । मुहूर्त्ताहः पृथक्तत्वैः स्युरुच्छ्वासाहारकाङ्क्षिणः ॥ ९३ ॥ जघन्यजीविनः स्तोकैः, सप्तभिः प्रोच्छ्वसन्त्यमी । एकाहान्तरमाहारं, समीहन्ते च चेतसा ॥ ९४ ॥ ततः संकल्पमात्रेणोपस्थितैः सारपुद्गलैः । ते तृप्येयुः कावलिकाहारानपेक्षिणः सदा ॥ ९५ ॥ विषयः स्याद्गतेरेषामधस्तमस्तमावधि । तृतीयां पुनरवनीं गता यास्यन्ति च स्वयम् ॥ ९६ ॥
१०
१४
w.jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
लोकप्रकाशे १३ सर्गे
॥ १४९ ॥
Jain Educatio
प्रजोजनं तत्र पूर्व रिपोः पीडाप्रवर्द्धनम् । प्राग्जन्मसुहृदस्तावत्कालं पीडानिवर्त्तनम् ॥ ९७ ॥ तिर्यकू चैषामसंख्याधिद्वीपाः स्युर्विषयो गतेः । नन्दीश्वरं पुनद्वीपं गता यास्यन्ति च खयम् ॥ ९८ ॥ तत्र प्रयोजनं त्वईकल्याणकेषु पञ्चसु । संवत्सरचतुर्मासादिषु चाष्टाहिकोत्सवः ॥ ९९ ॥ तथैषां गतिविषय, ऊर्ध्वमप्यच्युताविधि । स्वर्गं सौधर्म च यावद्गता यास्यति च खयम् ॥ २०० ॥ प्रयोजनं तत्र भवप्रत्ययं वैरमूर्जितम् । मातंगपं चाननवदेषां वैमानिकैः सह ॥ १ ॥ ततो वैरादमी मत्ता, गत्वा वैमानिकाश्रयान् । कुर्वन्ति व्याकुलं स्वर्ग, त्रासयन्त्यात्मरक्षकान् ॥ २ ॥ शक्रमप्याक्रोशयन्ति, प्रागुक्तचमरेन्द्रवत् । वैरप्रसिद्धिलोकेऽपि, देवदानवयोरिति ॥ ३ ॥ रत्नान्यप्सरसस्तेषां प्रसह्यापहरन्ति च । गत्वैकान्ते खानुरक्तास्ताः खैरं रमयन्त्यपि ॥ ४ ॥
I
अथ नागनिकायस्य, दाक्षिणात्यः सुरेश्वरः । धरणेन्द्रो वरिवति, साम्प्रतीनस्त्वसौ पुरा ॥५॥ आसीदहिर्बहिः काशीपुरतः काननान्तरे । शुष्ककाष्ठकोटरान्तः सोऽर्कतापार्दितोऽविशत् ॥ ६ ॥ कमठेन परिप्लुष्टः, पञ्चानिकष्टकारिणा । तापार्त्तः कर्षितः काष्ठात्, श्रीपार्श्वेन कृपालुना ॥ ७ ॥ स चाहेद्दर्शनान्नष्टपाप्मा श्रुतनमस्कृतिः । उपार्जितोर्जितश्रेयान्, धरणेन्द्रतयाऽभवत् ||८|| ततो मेघसुरीभूत कमठेना कालिकाम्बुदैः (?)। एष पार्श्वमुपद्रूयमानमाच्छादयत्फणैः ॥ ९ ॥ श्रीपार्श्वस्तोत्रमन्त्राख्यास्मरणातुष्टमानसः । अद्यापि शमयन् कष्टमि - ष्टानि वितरत्यसौ ॥ १० ॥ षष्टिश्च सप्ततिश्चैवाशीतिः क्रमात्सहस्रकाः । पर्षत्रये स्युर्देवानां स्थितिश्चैषां यथाक्रमम् ॥ ११ ॥ पल्यस्यार्द्धं सातिरेकमर्द्ध देशोनितं च तत् । सपञ्चसप्ततिशतं पञ्चाशं पञ्चविंशकम् ॥ १२ ॥
national
बलीन्द्रः धरणेन्द्रः
२०
२५
॥ १४९ ॥
२८
Page #41
--------------------------------------------------------------------------
________________
डादेव्यः पर्षत्सु देशोनं, पल्यस्याईमिह स्थितिः । साधिकः पल्यतुर्याशस्तुर्यांश एव च क्रमात् ॥ १३ ॥
समिताचण्डाजाताख्याः, स्युः सभा धरणेशितुः । अपि सामानिकत्रायस्त्रिंशानामेतदाह्वयाः॥१४॥ लोकपालानां तथाग्रमहिषीणां भवन्ति ताः। ईषा तथान्या त्रुटिता, ततो दृढरथाभिधा ॥१५॥ शेषाणां भवनेलान्द्राणां, पर्षदामभिधाः किल । तृतीयमङ्गमालोक्य, विज्ञेया धरणेन्द्रवत् ॥१६॥ स्युः षडग्रमहिष्योऽस्य,
अला १ मका २ शतेरिका सौदामिनी ४ न्द्रा ५ च घनविद्युते ६ति च नामतः॥ १७॥ षडिः सहस्त्रैर्देवीनां, प्रत्येकं परिवारिताः। षट् सहस्राणि देवीनां, विकुर्वितुमपि क्षमाः ॥१८॥ शेषाणामप्यथेन्द्राणामटानां याम्यदिग्भुवाम् । षड् षडग्रमहिष्यः स्युरेतैरेव च नामभिः ॥ १९॥ काशीनगरवास्तव्याश्चतुष्पञ्चाशदप्यमूः। बृहत्कन्याः स्वाभिधानुरूपाख्यपितरोऽभवन् ॥ २०॥ पार्श्वपार्थादात्तदीक्षाः, शिक्षिताः पुष्पचूलया। चिराद्धसंयमाः पक्षं, संलिख्य च मृतास्ततः ॥११॥ खाख्यावतंसभवने, खाख्यसिंहासनस्पृशि । देवीवेन समुत्पन्नाः, साईपल्यमितायुषः ॥ २२ ॥ चतुर्भिः कलापकं ॥ भूतानन्दाद्योत्तराहेन्द्राणामपि मन:प्रियाः। सन्ति षडू पडू वक्ष्यमाण, रूपायैः पडिरायः॥२३॥ चतुष्पश्चाशतोऽप्यूनपल्योपमयुगायुषाम्।प्रागासां नगरी | चम्पा, वाच्या शेषमिहोक्तवत् ॥ २४ ॥ अथ प्रकृतं-कालपाल: कोलपालः, शैलपालोऽस्य च क्रमात् । शङ्खपालश्च चत्वारो, लोकपालाः सुरेशितुः॥ २५ ॥ अशोका विमला चैव, सुप्रभा च सुदर्शना । एषां चतस्रो, दयिताः, प्रत्येकमेतदाह्वयाः॥२६॥ भद्रसेनो १ स्य च यशोधरः २ सुदर्शनः ३ क्रमात् । नीलकण्ठ ४ स्तथा
-
-
Jain Educati
e mational
For Private & Personel Use Only
Page #42
--------------------------------------------------------------------------
________________
लोकप्रकाशे १३ सर्गे
धरणेन्द्र भूतानन्दः
॥१५०॥
ऽऽनन्दो, ५ नन्दन ६ स्तेतलीति ७ च ॥ २७॥ पत्तिवाजीभमहिषरथाख्यानां यथाक्रमम् । नटगन्धर्वयोश्चापि, सैन्यानामधिपाः स्मृताः॥ २८ ॥ अस्याद्यकच्छायां पत्तिनेतुर्देवसहस्त्रकाः। स्युरष्टाविंशतिः कच्छाः, षडन्या द्विगुणाः क्रमात् ॥ २९ ॥ एतदेव च ससानां, कच्छानां मानमूह्यताम् । उक्तान्यभवनेशेन्द्रापत्तिसैन्याधिकारिणाम् ॥ ३०॥ षडिः सहरिन्द्रोऽयं, सामानिकरुपासितः। पर्षत्रायस्त्रिंशलोकपालसैन्यतदीश्वरैः ॥३१॥ प्रत्याशं सेवितः षद्धिः, सहस्रश्चात्मरक्षिणाम् । सर्वाग्रेण चतुर्विशत्या सहमहाबलैः ॥ ३२॥ भवनानां चतुश्चत्वारिंशल्लक्षाणि पालयन् । समृद्धः शास्ति साम्राज्यं, साईपल्योपमस्थितिः ॥ ३३ ॥ त्रिभिर्विशेषकं ॥ दधिपाण्डुरवर्णाङ्गो, नीलाम्बरमनोरमः ॥ सर्पस्फटाचिहशालिभूषणो गतदूषणः ॥३४॥ भूषणमत्र मुकुटो द्रष्टव्य इति जीवाभिगमवृत्ती, एवमग्रेऽपि । एकया स्फटया जम्बूद्वीपं छादयितुं क्षमः । धरणेन्द्रः सा|धिकं तं, वक्ष्यमाणो भुजङ्गराट् ॥३५॥ इन्द्रो नागनिकायस्योदीच्योऽथ परिकीर्त्यते । भूतानन्दोऽस्य पर्षत्सु, तिसृष्वपि सुराः क्रमात् ॥ ३६॥ पञ्चाशदद्य षष्टिश्च, सप्ततिश्च सहस्रकाः। पल्यं देशोनमर्द्ध च, पल्यस्य साधिकं तथा ॥ ३७॥ अर्द्ध पल्योपमं चैषां, स्थितिः क्रमात् शतद्वयम् । पञ्चविंशं द्वे शते च, शतं देव्यः क्रमादिह ॥ ३८ ॥ आसां पल्योपमस्याई, देशोनमर्द्धमेव च । सातिरेकश्च तुर्याशः, स्थितिज्ञेया यथाक्रमम् ॥३९॥ रूपा रूपांशा सुरूपा, प्रेयस्यो रूपकावती । रूपकान्ता तथा रूपप्रभाऽस्य नागचक्रिणः ॥४०॥ आसां परिच्छदः प्राग्वल्लोकपालास्तथाऽस्य च । कालकौलशङ्खशैलाः, स्युः पालोपपदा अमी॥४१॥ सुनन्दा च सुभद्रा
| २५ ॥१५॥
SoS994
Jain Education
For Private Personel Use Only
NIMrjainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
च, सुजाता सुमना इति । एषां चतुर्णी प्रत्येकं, चतस्रो दयिताः स्मृताः ॥ ४२ ॥ सप्त सेनान्योऽस्य दक्षः १. सुग्रीवश्च २ सुविक्रमः ३। श्वेतकण्ठः ४ क्रमानन्दोत्तरो ५ रतिश्च ६ मानसः ७॥४३॥ सैन्यक्रमस्त प्राग एव । पहिःसहरिन्द्रोऽयं, सामानिकैरुपासितः। त्रायस्त्रिंशः लोकपालैः, पार्षदैः सैन्यसैन्यपैः॥४४॥ सहसा डिरेकैकदिश्यात्मरक्षकैः श्रितः। चतुर्विशत्या सहस्ररित्येवं सर्वसंख्यया ॥४५॥ चत्वारिंशच्च भवनलक्षाणि परिपालयन् । साम्राज्यं शास्ति नागानां, न्यूनद्विपल्यजीवितः॥४६॥ त्रिभिर्विशेषकं ॥ देहवस्त्रवर्णचिह्नोत्कृष्टस्थित्यादिकं भवेत् । सर्वेषां भवनेशानां, खजातीयसुरेन्द्रवत् ॥४७॥ 1 इन्द्राणां वक्ष्यमाणेषु, निकायेष्वष्टसु स्थितिः। तिमृणां पर्षदां देवदेवीसंख्याऽथ तत्स्थितिः॥४८॥ लोकपालप्रियाभिख्याः, सामानिकात्मरक्षिणाम् । संख्याऽयमहिषीणां च, संख्यानामपरिच्छदाः॥४९॥ अष्टानां दाक्षिणात्यानां, विज्ञेया धरणेन्द्रवत् । अष्टानामौत्तराहाणां, भूतानन्दसुरेन्द्रवत् ॥५०॥ केवलं लोकपालानां सरेन्द्राणां च नामसु । विशेषोऽस्ति स एवाथ, लाघवाय प्रतन्यते ॥५१॥ दक्षिणोत्तरयोलोकपालानां किंत नामम् । सर्वत्रापि व्यतीहारः, स्यात्तृतीयतुरीययोः॥५२॥ दक्षिणस्यां तृतीयो यस्तुरीयः स भवत्यदक। दाक्षिणात्यस्तुरीयस्तु, स्यादुदीच्यां तृतीयकः॥५३॥ वेणुदेवो वेणुदारी (वेणुदालिः), वर्णाभौ श्वेतवाससौ। दो सुपर्णकुमारेन्द्रो, गरुडाकिन्तभूषणौ ॥ ५४॥ चित्रो विचित्रश्च चित्रपक्षो विचित्रपक्षकः । एतयोरिन्द्रयो-I लोकपालाः स्युरिति नामतः॥५५॥ जम्बूद्वीपं वेणुदेवः, पक्षणावरितुं क्षमः । एनमेव सातिरेकं, घेणुदारी
अष्टानामौन
नामसुमसु । विशेष
Jan Education
e
pinelibrary.org
Page #44
--------------------------------------------------------------------------
________________
लोकप्रकाशे १३ सर्गेः
॥ १५१ ॥
Jain Education
सुपर्णराट् ॥ ५६ ॥ इन्द्रौ विद्युत्कुमारेषु, हरिकान्तहरिस्सहौ । तप्तखर्णारुणौ नीलाम्बरौ वज्राङ्कभूषणौ ॥ ५७ ॥ प्रभस्तथा सुप्रभश्व, प्रभाकान्तस्तथापरः । सुप्रभाकान्त इत्येते, लोकपालाः स्युरेतयोः ॥ ५८ ॥ एकया विद्युता जम्बूद्वीपं हरिः प्रकाशयेत् । विद्युत्कुमाराधिपतिः साधिकं तं हरिस्सहः ॥ ५९ ॥ स्यातामग्निकुमारेन्द्रावग्निशिखाग्निमाणवौ । तप्तखर्णतन् नीलवस्त्रौ कुम्भाङ्कभूषणौ ॥ ६० ॥ तेजस्तेजः शिखस्तेजः कान्तस्तेजः प्रभोऽपि च । एतयोः स्युलोकपाला, विशिष्टोत्कृष्टबुद्धयः ॥ ६१ ॥ एकाग्निज्वाल्या जम्बूद्वीपं लोषयितुं क्षमः । सुरेन्द्रोऽग्निशिखस्तं सातिरेकमग्निमाणवः ॥ ६२ ॥ इन्द्रौ द्वीपकुमाराणां पूर्णो वसिष्ट इत्युभौ । तप्तस्वर्णप्रभौ नीलक्षौमौ सिंहाङ्कभूषणौ ॥ ६३ ॥ रूपो रूपांशश्च रूपकान्तो रूपप्रभोऽपि च । लोकपाला अमी द्वीपकुमार चक्रवर्त्तिनोः ॥ ६४ ॥ जम्बूद्वीपं हस्ततलेनैकं स्थगयितुं क्षमः । पूर्णो द्वीपकुमारेन्द्रो, वसिष्टस्तं च साधिकम् ॥ ६५ ॥ अथोदधिकुमारेन्द्रौ जलकान्तजलप्रभौ । शुक्लती नीलवस्त्रावश्वरूपाङ्कभूषणौ ॥ ६६ ॥ जलश्च जलरूपश्च जलकान्तो जलप्रभः । लोकपालाः स्युरुदधिकुमारसुरराजयोः ॥ ६७ ॥ एकेनाम्बुतरङ्गेण, जम्बूद्वीपं प्रपूरयेत् । जलकान्तः सुराधीशः, साधिकं तं जलप्रभः ॥ ६८ ॥ दिक्कुमारेशावमितगतिश्चामितवाहनः । स्वर्णगौरी शुभ्रवस्त्रौ, गजरूपाङ्कभूषणौ ॥ ६९ ॥ एतयोस्त्वरितः क्षिप्रः, सिंहश्च सिंहविक्रमः । चत्वारो गत्युपपदा, लोकपालाः प्रकीर्त्तिताः ॥ ७० ॥ एकपाणिप्रहारेण, जम्बूद्वीपं प्रकम्पयेत् । इन्द्रोऽमितगतिः सातिरेकं त्वमितवा - हनः ॥ ७१ ॥ इन्द्रौ वायुकुमारेषु, वेलम्बाख्यप्रभञ्जनौ । श्यामौ संध्यारागवस्त्रौ, मकराङ्कितभूषणौ ॥ ७२ ॥
शेपदक्षि गोचरेन्द्रा
दिवर्णनं
२०
२५
॥ १५१ ॥
२८
jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
कालवाथ महाकालोऽञ्जनश्च रिष्ठ एव च । स्युलोकपाला वेलम्बप्रभञ्जन सुरेन्द्रयोः ॥ ७३ ॥ मरुन्तरङ्गेणैकेन, जम्बूद्वीपं प्रपूरयेत् । वेलम्बेन्द्रः सातिरेकं तं पूरयेत्प्रभञ्जनः ॥ ७४ ॥ इन्द्रौ घोषमहाघोषौ, स्तनिताख्यकुमारयोः । खर्णवर्णी शुक्लवस्त्रौ, वर्द्धमानाङ्कभूषणौ ॥ ७५ ॥ आवर्त्तो व्यावर्त्तनामा, नन्द्यावर्त्तस्तथापरः । महानन्द्यावर्त्त एते, लोकपालाः स्युरेतयोः ॥ ७६ ॥ स्तनितध्वनिनैकेन, बधिरीकर्त्तुमीश्वरः । घोषो जम्बूद्वीपमेनं, महाघोषस्तु साधिकम् ॥ ७७ ॥ एवं सर्वनिकायेषु, देवा दश दशाधिपाः । दाक्षिणात्योत्तराहेन्द्रौ, लोकपालास्तथाऽष्ट च ॥ ७८ ॥ एवं च धरणेन्द्राद्या, इन्द्रा अष्टादशाप्यमी । स्खैः खैः सामानिकैस्त्रायस्त्रिंशकैलोकपालकैः ॥ ७९ ॥ पार्षदैस्त्रिविधैरग्रमहिषीभिरुपासिताः । सेनानीभिस्तथा सैन्यैः समन्तादात्मरक्षकैः ॥ ८० ॥ दाक्षिणात्योदीच्यनिज निकायजैः परैरपि । सेविताः खखभवनलक्षाणां दधतीशताम् ॥ ८१ ॥ त्रिभिर्विशेषकम् ॥ रूपलावण्य सौभाग्यादिभिस्तु चमरेन्द्रवत् । महर्दिका महासौख्या, महाबला महोदयाः ॥ ८२ ॥ एकं जम्बूद्वीपमेते, रूपैः पूरयितुं क्षमाः । खजातीयैर्नवैस्तिर्यक संख्येयद्वीपवारिधीन् ॥ ८३ ॥ एवं सामानिकास्वायस्त्रिंशका लोकपालकाः । एषामग्र महिष्योऽपि कर्त्तुं विकुर्वणां क्षमाः ॥ ८४ ॥ अल्पाल्पकान् किंतु तियेक, द्वीपान्धीन् पूरयन्त्यमी । प्राच्यपुण्यप्रकर्षाप्तस्वस्खलब्ध्यनुसारतः ॥ ८५ ॥ तथाहु: - 'घरणे णं भंते ! नागकुमारिंदे नागकुमारराया' इत्यादि भगवतीसूत्रे । जम्बूद्वीपं मेरुमूर्ध्नि, धृत्वा छत्राकृतिं क्षणात् । कर्त्तुमेषामन्यतमः, क्षमः खबललीलया ॥८६॥ इयं प्रत्येकं प्रागुक्ता चैषा शक्तिर्देवेन्द्रस्तवे ॥ शक्तेर्विषय एवायं, नाक
Jain Educatinational
१०
१४
Page #46
--------------------------------------------------------------------------
________________
रियलिन चैवं कुरुते कश्चिद्विकुर्वणादि शक्तिवत् ॥ ८७॥ उत्पद्यन्ते परेऽप्येवं, निकायेषु नवखिह ।। लोकप्रकाशे
लोकपा१३ सर्गेः सुखानि भुञ्जते देवाः, प्राच्यपुण्यानुसारतः॥ ८८॥ दशानामसुरादीनां, भवनाधिपनाकिनाम् । अश्वत्था-II
लादि द्याश्चैत्यवक्षा, दश प्रोक्ता यथाक्रमम् ॥ ८९॥ तथोक्तं स्थानाङ्गे दशमस्थानके-"अस्सत्थ १ सत्तवन्ने २, साम॥१५२॥
लिबर ४सरीस ५ दहिवन्ने ६ । वंजुल ७ पलास ८ वप्पो, तत्ते ९ कणियाररुक्खे य १०॥१०॥"अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्ते" इतिस्थानाङ्गवृत्तौ ॥ एतेषां दाक्षिणात्यानां. साई
पल्योपमं स्थितिः । उदीच्यानां तु देशोनं, स्थितिः पल्योपमद्वयम् ॥ ९१ ॥ देवीनां दाक्षिणात्यानामर्द्धपल्योलापमं स्थितिः । उदीच्यानां तु देशोनमेकं पल्योपमं स्थितिः ॥ ९२ ॥ दशाब्दानां सहस्राणि, सर्वेषां सा जघन्यतः। आहारोच्छासकालाङ्गमानं व्यन्तरदेववत् ॥ ९३ ॥ वसन्ति यद्यप्यसुरा, आवासापरनामसु । प्रायो महामण्डपेष, रामणीयकशालिषु ॥ ९४ ॥ कदाचिदेव भवनेष्वन्ये नागादयः पुनः । वसंति भवनेष्वेव, कदाचिमण्डपे तु ॥ १५॥ तथापि भवनेष्वेषां, निवासरूट्यपेक्षया । सामान्यतोऽमी भवनवासिनः स्युर्दशापि ||| हि ॥ ९६॥ संमूर्छिमा गर्भजाश्च, तियश्चो गर्भजा नराः । षट्संहननसंपन्ना, विराद्धाहतदर्शनाः ॥ ९७ ॥ मिथ्याविनश्चोग्रबालतपसः प्रोत्कटक्रुधः । गर्वितास्तपसा वैरक्रूरा द्वैपायनादिवत् ॥९८॥ उत्पद्यन्त एषु मृत्वा,
॥१५२॥ च्यत्वाऽमी यान्ति चामराः। गर्भजेषु ऋतियक्षु, संख्येयस्थितिशालिषु ॥ ९९ ॥ पर्याप्तबादरक्षमाम्बुप्रत्येकपादपेषु च । आरभ्यैकमसंख्येयावध्येकसमयेन ते ॥ ३०० ॥ उत्पद्यन्ते च्यवन्तेऽत्र, जघन्यं गुरु चान्तरम् । सम
8.96899.9092e
२५
Jain Education i
n
For Private & Personel Use Only
jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
ector
यश्च महाश्चि, चतुर्विशतिसंमिताः॥१॥ एषां लेश्याः कृष्णनीलतेजाकापोतसंज्ञिताः। स्युश्चतस्रो नान्तिमे दे, तथा भवखभावतः॥२॥ किश्चिन्यूना पाथोधिजीविनोऽवधिचक्षुषा । संख्येयानि योजनानि, पश्यन्ति। भवनाधिपाः॥३॥ परे पुनरसंख्यानि, तान्येवं तत्र भावना । यथा यथाऽऽयुषो वृद्धिः, क्षेत्रवृद्धिस्तथा तथा ॥४॥ एवं च-अवधेविषयो नागादिषु संख्येययोजनः । असुरेषु त्वसंख्येयद्वीपवाद्धिमितो गुरुः॥५॥ सर्वेष्वपिन लघुः पञ्चविंशत्या योजनैर्मितः। विषयः स्यात् स च दशसहस्रवर्षेजीविषु ॥६॥ भवनेशा व्यन्तराश्च, पश्य-18 न्त्यवधिना बह । ऊर्द्ध यथासौ चमरोऽद्राक्षीत्सौधर्मवासवम् ॥७॥ अधस्तिर्यक चाल्पमेवमाकतिर्जायतेऽवधेः।। सप्रस्वायतव्यस्रस्तपः स विदितो जने ॥८॥ भवनपतिभिरेवं भूषितः खप्रभाभिस्तिमिरनिकरभीष्मं कोऽप्य
धोलोक एषाततिभिरिव निशीथो दीप्रदीपाङ्कराणामिव घनवनखण्डः पुण्डरीकैःप्रफुल्लैः॥९॥ (मालिनी) विश्वा-IM 1श्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गोऽयं सुभगस्त्रयोदशतमः सार्थः समाप्तः सुखम् ॥३१०॥ ग्रन्थाग्रं३२५-६॥
॥ इति श्रीलोकप्रकाशे त्रयोदशः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ चतुर्दशतमः सर्गः प्रारभ्यते ॥ मुफ्त्वैकैकं सहस्रं चोपर्यधः प्रथमक्षितेः। सहस्रैरष्टसप्तत्याऽधिके योजनलक्षके ॥१॥ त्रयोदश प्रस्तटाः स्युः
JainEducatiohical
For Private
Personel Use Only
(VMwtainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
कारः
लोकप्रकाशे नरकावासवीथयः। समश्रेणिस्थायिभिस्तैरेकैकः प्रस्तटो हि यत् ॥२॥ तथोक्तं श्रीजीवाभिगमे–'इमीसे णं रय-18
नरकावानारकाधि- णप्पभाए पुढवीए असीउत्तरजोअणसयसहस्सबाहल्लाए उवरि एगं जोअणसहस्सं ओगाहेत्ता हेहा चेगं
सपंक्तयः जोअणसहस्सं वज्जित्ता मज्झे अट्टहुत्तरे जोअणसयसहस्से, इत्थ णं रयणप्पभाए पुढवीए तीसं नरयावाससय-18 सर्गः १४ सहस्सा भवंतीतिमक्खाया" सर्वेऽप्यमी योजनानां, सहस्रत्रयमुच्छ्रिताः। सर्वाखपि क्षितिष्वेषां, मानं ज्ञेय॥१५३॥
मिदं बुधैः ॥३॥ एकादश सहस्राणि, शतानि पञ्च चोपरि । व्यशीतिर्योजनान्यंशस्तृतीयो योजनस्य च ॥४॥ एतावदन्तरं ज्ञेयं, प्रस्तटानां परस्परम् । प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः॥५॥ तथाहि-सीमन्तकः स्याप्रथम, द्वितीये रोरकाभिधः । भ्रान्तस्तृतीये उद्भान्तश्चतुर्थे प्रस्तटे भवेत् ॥ ६॥ संभ्रान्तः पञ्चमे ज्ञेयः, षष्ठे
२० ऽसंभ्रान्तसंज्ञकः। विभ्रान्तः सप्तमे तप्तसंज्ञितः पुनरष्टमे ॥७॥ नवमे शीतनामा स्याद्वक्रान्तो दशमे भवेत् । एकादशे त्ववक्रान्तो, विक्रान्तोद्वादशे भवेत् ॥८॥ त्रयोदशे सेवकः स्यादेवमेते त्रयोदश । प्रतिप्रतरमेभ्यश्च, निर्गता नरकालयः॥९॥ स्थापना । प्रथमप्रतरे तत्र,सीमन्तनरकेन्द्रकात् । निर्गता नरकावासावल्यो दिक्ष विदिक्षु च ॥१०॥ एकोनपश्चाशद्वासा, दिशां नरकपडिषु । अष्टचत्वारिंशदेते, विदिग्नरकपनिषु ॥११॥ स्थापना । त्रिशत्येकोननवतिः ( ३८९), प्रथमे सर्वपङिगाः। प्रतिप्रतरमेकैकन्यूना अष्टापि पतयः॥१२॥ सैकाशीतित्रिशती च, त्रिशती च त्रिसप्ततिः। त्रिशती पञ्चषष्टिश्च, स्याद् द्वितीयादिषु त्रिषु ॥ १३ ॥
| ॥१५३॥ त्रिशती सप्तपंचाशत्पञ्चमे प्रतरे भवेत् । त्रिशत्येकोनपञ्चाशत् , षष्ठे प्रतर इष्यते ॥१४॥ एकचत्वारिंशदाद्या,
२७
Jain Educat
i
onal
NIMr.jainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
Jain Education I
त्रिशती सप्तमे मता । त्रिशती च त्रयस्त्रिंशत्, त्रिशती पश्चविंशतिः ॥ १५ ॥ त्रिशती सप्तदश च त्रिशती स्यान्नवोत्तरा । एकाधिका च त्रिशती, प्रतरेष्वष्टमादिषु ॥ १६ ॥ त्रयोदशेऽथ प्रतरे, आवलीनरकालयाः । त्रिनवत्यधिके प्रोक्ते, द्वे शते तस्ववेदिभिः ॥ १७ ॥ शेषाः पुष्पावकीर्णाः स्युः, पतीनामन्तरेषु ते । सर्वेष्वपि प्रतरेषु, विकीर्णकुसुमघवत् ॥ १८ ॥ चत्वारि स्युः सहस्राणि तावन्त्येव शतानि च । त्रयस्त्रिंशच घर्मायामावलीनरकायाः ॥ १९ ॥ एकोनत्रिंशल्लक्षाणि शतानि पञ्च चोपरि । सहस्राः पञ्चनवतिः, सप्तषष्टिः प्रकीपूर्णकाः ॥ २० ॥ त्रिंशल्लक्षाच निखिला, धर्मायां नरकालयाः । सर्वेऽपि चैतेऽन्तर्वृत्ता, बहिश्च चतुरस्रकाः ॥ २१ ॥ यदुक्तं प्रज्ञापनायां- 'ते णं णरगा अंतो वहा बाहिं चउरंसा' इति, स्थापना । पीठादि सर्वं चापेक्ष्य, वृत्ताः स्युः केऽपि केऽपि च । व्यस्राश्च चतुरस्राश्च, पाङ्केया नरकालयाः ॥ २२ ॥ वृत्ता एव भवन्त्यत्र, सर्वेऽपि नरकेन्द्रकाः । ततञ्चानन्तरं व्यस्रा, नूनमष्टासु पङ्गिषु ॥ २३ ॥ चतुरस्रास्ततो वृत्ताख्यस्राश्चेति यथाक्रमम् । ज्ञेयाः पुष्पावकीर्णास्तु, नानासंस्थान संस्थिताः ॥ २४ ॥ योजनानां सहस्राणि त्रीणि सर्वेऽपि चोच्छ्रिताः । अधोमु वन्यस्तकुण्डाकाराः कारागृहोपमाः ॥ २५ ॥ योजनानां सहस्रं च, पीठे बाहल्यमीरितम् । सहस्रमेकं शुषिरं, स्तूपिकैक सहस्रिका ॥ २६ ॥ यदुक्तं - "हेट्ठा घणा सहस्सं, उपिं संकोयओ सहस्सं तु । मज्झे सहस्सझुसिरा, तिन्निसहस्सूसिया निरया ॥ २७ ॥" स्थापना । संख्यातयोजनाः केऽपि, परेऽसंख्यातयोजनाः । विस्ताराद्दैर्घ्यत - वापि, प्रज्ञप्ता नरकालयाः ॥ २८ ॥ सर्वाखपि पृथिवीषु तादृशाः किंतु मानतः । सीमन्तकः पञ्चचत्वारिंशद्योजन
१४
Jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
धर्मापां
नारकाधिकार: सर्गः १४
॥१५४॥
लक्षकः॥ २९॥ अप्रतिष्ठानश्च लक्षयोजनः सप्तमक्षितौ । परितस्तं च चत्वारोऽसंख्यातकोटियोजनाः॥३०॥ धर्माद्यप्रतरे सीमन्तकाद्यनरकेन्द्रकात् । आवलीनरकाः प्रोक्ताः, सीमन्तकमभादयः॥३१॥ तदक्तं स्थाना-151
नरकेन्द्रका वृत्तौ-"सीमन्तगप्पभो खलु नरओ सीमन्तगस्स पुत्वेण । सीमन्तगमज्झिमओ उत्तरपासे मुणेयवो ॥३२॥ सीमन्तावत्तो पुण नरओ सीमन्तगस्स अवरेण । सीमन्तगावसिट्ठो दाहिणपासे मुणेयवो ॥ ३३ ॥" आव-I ल्याश्चान्तिमौ द्वौ स्तो, लोललोलुपसंज्ञको । विंशतितमैकविंशी, सीमन्तनरकेन्द्रकात ॥ ३४॥ उहग्धनिदग्धसंज्ञौ, ज्वरप्रज्वरको पुनः । पञ्चत्रिंशषट्त्रिंशी, प्राच्यावल्यां स्मृता अमी ॥ ३५॥ उदीच्याद्यावलिकासु, मध्यावविशिष्टकैः । पदैर्विशिष्टाः प्रज्ञप्ताः, प्रागुक्ता नरकाःक्रमात् ॥३६॥ यथोदीच्यां लोलमध्यलोलुपम-18 ध्यसंज्ञको । पश्चिमायां लोलावतलोलुपावर्त्तसंज्ञको ॥ ३७ ॥ लोलावशिष्टलोलुपावशिष्टसंज्ञकावपाम् । भाव्या नामव्यवस्थैवं, प्रागुक्तेष्वखिलेष्वपि ॥ ३८॥ तदुक्तं स्थानाङ्गवृत्ती-"मज्झा उत्तरपासे आवत्ता अवरओ मुणेयत्वा । सिद्धा दाहिणपासे पुबिल्लाओवि भइयवत्ति ॥३९॥" सर्वेऽपि ते रौद्ररूपाः, क्षुरप्रोपमभूमयः। देहिनां दर्शनादेवोद्रेजकाः कम्पकारिणः॥४०॥ पुद्गलानां परिणतिर्दशधा बन्धनादिका । सापि क्षेत्रस्य खभावात्तत्र दुःखप्रदा भवेत् ॥४१॥ तथाहि-बन्धनं चानुसमयमाहार्यः पुद्गलैः सह । संबन्धो नारकाणां
॥१५४॥ स, ज्वलज्ज्वलनदारुणः॥४२॥ गतिरुष्ट्रखरादीनां, सदृशी दुस्सहश्रमा । तप्तलोहपदन्यासादपि दुःखप्रदा भृशम् ॥ ४३ ॥ संस्थानमत्यन्तहुण्डं, लूनपक्षाण्डजोपमम् । कुड्यादिभ्यः पुद्गलानां, भेदः सोऽप्यस्त्रवत्कटुः
२५
Jain Educat
i
onal
For Private Personal use only
M
w.jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
॥ ४४ ॥ वर्णः सर्वनिकृष्टोऽतिभीषणो मलिनस्तथा । नित्यान्धतमसा ह्येते द्वारजालादिवर्जिताः ॥ ४५ ॥ किञ्चामी श्लेष्मविण्मूत्र कफाद्यालिप्तभूतलाः । मांसकेशनखदन्तचर्मास्तीर्णाः श्मशानवत् ॥ ४६ ॥ कुथितञ्चाहिमार्जार मृतकेभ्योऽपि दारुणः । गन्धस्तत्र रसो निम्बघोषातक्यादितः कटुः ॥ ४७ ॥ स्पर्शो वह्निवृश्चिकादिस्पर्शादप्यतिदारुणः । परिणामोऽगुरुलघुरप्यतीव व्यथाकरः ॥ ४८ ॥ शब्दोऽपि सततं पीडाक्रान्तानामतिदा|रुणः । विलापरूपः श्रवणादपि दुःखैककारणम् ॥ ४९ ॥ कुज्येषु वाज्रिकेष्वत्र, सन्ति वातायनोपमाः । अचित्ता योनयस्तासुत्पद्यन्ते नारकाः किल ॥ ५० ॥ इत्यर्थतस्तत्त्वार्थवृत्तौ । तथा शीतोष्णक्षुत्पिपासाख्याः, कण्डूश्च परतन्त्रता । ज्वरो दाहो भयं शोकस्तत्रैता दश वेदनाः ॥ ५१ ॥ माधरात्रौ शीतवायाँ, हिमाद्रौ खेऽभ्रवर्जिते । निरग्नेर्वात विकृतेर्दुः स्थपुंसो निरावृतेः ॥ ५२ ॥ तुषारकण सिक्तस्य, या भवेच्छीत वेदना । तेभ्योऽप्यनन्तगुणिता, तेषु स्याच्छीतवेदना ॥ ५३ ॥ तेभ्यः शीतवेदनेभ्यो नरकेभ्यश्च नारकाः । यथोक्तपुरुषस्थाने, स्थाप्यन्ते यदि ते तदा ॥ ५४ ॥ प्राप्नुवन्ति सुखं निद्रां निर्वातस्थानगा इव । अथोष्णकाले मध्याह्ने, निरभ्रे वियदङ्गणे ॥ ५५ ॥ पुंसः पित्तप्रतप्तस्य, परितो ज्वलनस्पृशः । योष्णपीडा ततोऽनन्तगुणा ते पूष्णवेदना ॥ ५६ ॥ तथेोष्णवेदनेभ्यस्ते, नरकेभ्यश्च नारकाः । उत्पाट्य किंशुकाकारखदिराङ्गारराशिषु ॥ ५७ ॥ ध्मायन्ते यदि निक्षिप्य, तदा ते चन्दनद्रवैः । लिप्ता इवात्यन्तसुखान्निद्रां यान्ति क्षणादपि ॥ ५८ ॥ सदा क्षुद्वहिना दह्यमानास्ते जगतोऽपि हि । घृतान्नादिपुद्गलौचैर्न तृप्यन्ति कदाचन ॥ ५९ ॥ तेषां पिपासा तु तालुकण्ठ जिह्वादिशोषणी । सकलाम्भोधि
Jain Education national
Deser
१०
१४
Page #52
--------------------------------------------------------------------------
________________
लोकप्रकाशे
नारका
धिकारः सर्गः १४ ॥ १५५ ॥
Jain Education
पानेऽपि नोपशाम्यति कर्हिचित् ॥ ६० ॥ क्षुरिकाद्यैरप्यजय्या, कण्डूदेहेऽतिदुःखदा । अनन्तगुणितोऽत्रत्याद्यावज्जीवं ज्वरस्तथा ॥ ६१ ॥ अनन्तघ्नं पारवश्यं, दाहशोकभयाद्यपि । कष्टं विभङ्गमप्येषां वैरिशस्त्रादिदर्शनात् ॥ ६२ ॥ तत्रत्यक्ष्माम्भोऽग्निमरुद्दुमस्पर्शोऽतिदुःखदः । अग्निस्त्वत्रोपचरितः, क्ष्मादिकायास्तु वास्तवाः ॥ ६३ ॥ तथोक्तं - " रयणप्पभापुढविणेरहआ णं भंते ! केरिसयं पुढविकासं पचणुग्भवमाणा विहरंति ?, गो० ! अहिं जाव अमणामं, एवं जाव अहे सत्तमापुढविणेरइआ, एवं आउफासं, जाव वणस्सइफासं,” इति भगवत्यां श० १३ उ० ४ सूत्रे । इत्येवं विविधा तेषु वर्त्तते क्षेत्रवेदना । मिथ्यादृशां नारकाणां परस्परकृतापि सा ॥ ६४ ॥ | तथाहि - दूरादन्योऽन्यमालोक्य, श्वानः श्वानमिवापरम् । ते युद्ध्यन्ते ससंरम्भं, ज्वलन्तः क्रोधवह्निना ॥ ६५ ॥ विधाय वैक्रियं रूपं, शस्त्रैः क्षेत्रानुभावजैः । पृथ्वीरूपैर्वैक्रियैर्वा, कुन्तासितोमरादिभिः ॥ ६६ ॥ करांहिदन्ताघातैश्च ते निघ्नन्ति परस्परम् । भूमौ लुठन्ति कृत्ताङ्गाः, शूनान्तर्महिषादिवत् ॥ ६७ ॥ परोदीरितदुःखानि, सहन्ते नापरेषु ते । उदीरयन्ति सम्यक्त्ववन्तस्तत्त्वविचारणात् ॥ ६८ ॥ अत एव खल्पपीडाः, खल्पकर्माण एव च । मिथ्यादृग्भ्यो नारकेभ्यो, नारकाः शुद्धदृष्टयः ॥ ६९ ॥ मिथ्यादृशस्तु क्रोधेनोदीरयन्तः परस्परम् । पीडाः कर्माण्यर्जयन्ति भूयांसि भूरिवेदनाः ॥ ७० ॥ तथाहुः - "नेरइया दुविहा प०, तं०-माइमिच्छदिट्ठीउ| ववण्णगाय अमाइसम्मदिट्ठीउववण्णगा य, तत्थ णं जे से माइमिच्छदिट्ठी से णं महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से अमाइसम्मदिट्ठी से णं अप्पकम्मतराए चेव अप्पवेअणतराए चेव.”
tional
नारकवेदना
२०
२५
॥ १५५ ॥
२८
ww.jainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
भगवती शत०१८ पञ्चमोद्देशके । मनोदुःखापेक्षया तु, सदृशो भूरिवेदनाः। यदेते पूर्वकर्माणि, शोचन्ति न तथा परे ॥७१॥ तथाहु:-"तत्थ णं जे ते सन्निभूया ते णं महावेअणा, तत्थ णं जे ते असन्निभूया ते णं अप्पवेअणतरागा" अत्र 'सन्निभूय'त्ति संज्ञा-सम्यग्दर्शनं तद्वन्तो भूताः, यद्वा पूर्वभवे संज्ञिपञ्चेन्द्रियाः सन्तो नारकत्वं प्राप्ताः, अथवा संज्ञीभूताः-पर्याप्तकीभूताः, तद्विपरीताः सर्वत्रासंज्ञीभूताः, इति भगवतीशत०१ द्वितीयोद्देशके । तप्तायःपुत्रिकाश्लेषः, संतसत्रपुपायनम् । अयोधनादिघाताचारोपणं कूटशाल्मली ॥७२॥ क्षते क्षारोष्णतैलादिक्षेपणं भ्राष्ट्रभर्जनम् । कुन्तादिपोतनं यत्रे, पीडनं च तिलादिवत् ॥७३ ॥ क्रकचेः पाटनं तप्तवालुकाखवतारणम् । वैक्रियोलूकहर्यक्षकङ्कादिभिः कदर्थनम् ॥ ७४ ॥ प्लावनं वैतरण्यां च, योधनं कुर्कुटादिवत् । प्रवेशनं चासिपत्रवने कुम्भीषु पाचनम् ॥ ७९ ॥ परमाधार्मिकैः क्लृप्ता, इत्याद्या विविधा व्यथाः। वेदयन्ते नारकास्ते, दुष्कर्मवशवर्तिनः ॥ ७६ ॥ यदाहु:-"श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाछेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णाघातत्रिशूलविभेदन, दहनवदनैः कङ्क|रैः सहन्ति च भक्षणम् ॥७७॥ (हरिणी) छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषविच्युभिः परिवृताः संभक्षणव्यापृतैः। पाट्यन्ते क्रकचेन दारुवदसिप्रच्छिन्नबाहुदया,कुम्भीषु त्रपुपानदग्धतनवोमूषासु चान्तर्गताः ॥७८॥(शार्दूल.)भृज्यन्ते ज्वलदम्बरीषहुतभुगज्वालाभिरारावणः, दीप्ताङ्गारनिभेषु वनभवनेष्वङ्गारके पूत्थिताः। दह्यन्ते विकृतोद्धुबाहुवदनाः क्रन्दन्त आर्त्तखराः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ।
in Educh an indb a
l
inelibrary.org
Page #54
--------------------------------------------------------------------------
________________
लोकप्रकाशे
नारकाधिकारः सर्गः १४
॥ १५६ ॥
Jain Education In
॥ ७९ ॥ ( शार्दूल०) । तीक्ष्णैरसिभिर्दीतैः कुन्तैर्विषमैः परश्वधैश्वकैः । परशुत्रिशूलमुद्गरतोमरवासीमुसुण्डीभिः ॥ ८० ॥ संभिन्नतालुशिरस छिन्नभुजारिछन्न कर्णनासौष्ठाः । भिन्नहृदयोदरात्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ ८१ ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥८२॥” ( आर्याः ) इत्यादि । स्थापना । तथा कुम्भीषु पच्यमानास्ते, प्रोच्छलत्यूर्द्धमर्द्दिताः । उत्कर्षतो योजनानां, शतानि पञ्च नारकाः ॥ ८३ ॥ त्रोट्यन्ते निपतन्तस्ते, वज्रचञ्चूविहङ्गमैः । व्याघ्रादिभिर्विलुप्यन्ते, पतिता भुवि वैक्रियैः ॥ ८४ ॥ परमाधार्मिकास्ते च, पापिनोऽत्यन्त निर्दयाः । पञ्चाश्यादितपः कष्टप्राप्तासुरविभूतयः ॥ ८५ ॥ मृगयासक्तवन्मेषमहिषाद्याजिदर्शिवत् । एते हृष्यन्ति ताच्छील्याद् दृष्ट्वाऽऽतन् हन्त नारकान् ॥ ८६ ॥ हृष्टाः कुर्वन्त्यहहासं, त्रिपद्यास्फालनादिकम् । इत्थं यथैषां स्यात्प्रीतिर्न तथा नाटकादिभिः ॥ ८७ ॥ स्थापना । मृत्वाऽण्डगोलिकाभिख्यास्तेऽपि स्युर्जलमानुषाः । भक्ष्यैः प्रलोभ्यानीतास्ते, तटेऽण्डगोल कार्थिभिः ॥ ८८ ॥ यत्रेषु पीड्यमानाश्च, सोढकष्टकदर्थनाः । पतिर्मासैर्मृता यान्ति, नरकेष्वसकृत्तथा ॥ ८९ ॥ धर्मायां च त्रिधाप्येताः, पूर्वोक्ताः सन्ति वेदनाः । परं शीतोष्णयोर्मध्ये, उष्णैव क्षेत्रवेदना ॥ ९० ॥ तथाहि - उत्पत्तिस्थानकान्येषां सन्त्यावृतगवाक्षवत् । तत्रोत्पत्याधः पतन्ति, कष्टात्पुष्टवपुर्भृतः ॥ ९१ ॥ अन्यत्र चोत्पत्तिदेशात्, | प्रालेयाचलशीतलात् । सर्वत्र नरकेषु क्ष्मा, खदिराङ्गारसन्निभा ॥ ९२ ॥ ततः शीतयोनिकानां तेषां नारक| देहिनाम् । जनयत्यधिकं कष्टं, क्षेत्रमुष्णं हुताशवत् ॥ ९३ ॥ प्रथमप्रतरे चास्यां, नारकाणां भवेद्वपुः । हस्त
नारक
वेदना
२०
२५
॥ १५६ ॥
२८
ainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
छो. प्र. २७
त्रयं द्वितीयेऽस्मिन्, हस्ताः पञ्चाधिकानि च ॥ ९४ ॥ अष्टाङ्गुलानि सार्द्धानि तृतीये प्रस्तटे पुनः । सप्त हस्ता सप्तदशाङ्गुलान्युपरि निर्दिशेत् ॥ ९५ ॥ चतुर्थे प्रस्तटे हृस्ता, दश सार्द्धं तथाङ्गुलम् । दशाङ्गुलाधिका ज्ञेया, हस्ता द्वादश पञ्च मे ॥ ९६ ॥ षष्ठे चतुर्दश करा, ससार्द्धाष्टादशाङ्गुलाः । सप्तमे च सप्तदश, कराः स्युरुयङ्गलाधिकाः ॥ ९७ ॥ एकोनविंशतिर्हस्ताः, ससाद्धैकादशाङ्गुलाः । अष्टमप्रस्तटे देहो, नवमप्रस्तटे पुनः ॥ ९८ ॥ युक्ताङ्गुलानां विंशत्या कराणामेकविंशतिः । दशमे जिनसंख्यास्ते, ससार्द्धचतुरङ्गलाः ॥ ९९ ॥ एकादशे करा षड्विंशतिस्त्रयोदशाङ्गलाः । द्वादशेऽष्टाविंशतिस्तेऽङ्गुलाः सार्द्धकविंशतिः ॥१००॥ षडङ्गुलाधिका एकत्रिंशद्धस्तास्त्रयोदशे । प्रतरेषु वपुर्मानं, क्रमाद्रत्नप्रभाक्षितेः ॥ १ ॥ खाभाविकत नोर्देहमानमेतदुदीरितम् । खखदेहाद् द्विगुणितं, सर्वत्रोत्तरवक्रियम् ॥ २ ॥ जघन्यतस्तु सहजोत्तरवैक्रिययोः क्रमात् । अङ्गुलासंख्पसंख्यांशौ, मान प्रारंभ एव तत् ॥ ३ ॥ सर्वाखपि क्षितिष्वेवं सर्वेषां नारकाङ्गिनाम् । स्वाभाविकाङ्गाद् द्विगुणं ज्ञेयमुत्तरवैक्रियम् ॥ ४॥ अत्रायमाम्नाय :-पइपयर बुडि अंगुल सहा छप्पन्न हुंति रयणाए । तिकरतिअंगुल करसत्त अंगुल सगुणवी || ५ || पणधणुअंगुलवीसं बारसधणु दुन्नि हत्थ सड्डा य । बासट्ठिधणुहसडा बीयाइसु पयरवुट्टि कमा ॥ ६ ॥" स्थापना । सहस्राणि दशाब्दानां प्रथमप्रतरे स्थितिः । जघन्या पुनरुत्कृष्टा, सहस्रा नवतिः | स्मृताः ॥ ७ ॥ दश लक्षाश्च वर्षाणां लक्षाणां नवतिस्तथा । क्रमाज्जघन्योत्कृष्टा च द्वितीयप्रतरे स्थितिः ॥८॥ एवं च-नवत्यन्दसहस्रेभ्यः । समयाद्यधिकस्थितिः । दशाब्दलक्षोनायुश्च न संभवति नारकः ॥ ९ ॥ वर्षाणां
Jain Educatiomational
१०
१४
Page #56
--------------------------------------------------------------------------
________________
र
लोकप्रकाशे नारका
रत्नप्रभाखरूपम्
धिकारः
सर्ग:१४ ॥१५॥
नवतिर्लक्षाः, पूर्वकोटिस्तथैव च । तृतीयप्रतरे ज्ञेया, जघन्योत्कर्षतः स्थितिः॥ १० ॥ जघन्या पूर्वकोट्येका, चतुर्थप्रतरे स्थितिः। दशभागीकृतस्यैको, भागोऽब्धेः परमा पुनः॥११॥ एको भागः पश्चमे च, जघन्योत्कर्षतः पुनः । स्यातां द्वौ दशमौ भागौ, तो षष्ठे च जघन्यतः॥१२॥ उत्कर्षतश्च षष्ठे स्युस्त्रयो भागास्त एव च । जघन्यतः सप्तमे स्युरुत्कर्षात्तच्चतुष्टयम् ॥ १३ ॥ जघन्यतोऽष्टमे भागाश्चत्वार एव तादृशाः। उत्कर्षतश्चाष्टमे स्युर्भागाः पञ्च पयोनिधेः ॥ १४ ॥ पञ्चैव भागास्तादृक्षा, नवमे तु जघन्यतः । उत्कर्षान्नवमे षट् ते, दशमे षड् जघन्यतः ॥ १५ ॥ उत्कर्षाद्दशमे सप्सैकादशे ते जघन्यतः । एकादशेऽष्ट चोत्कर्षाद, द्वादशेऽष्ट | जघन्यतः॥१६॥ द्वादशे पुनरुत्कर्षान्नव भागास्त्रयोदशे। नव भागा जघन्येनोत्कर्षतः सागरोपमम् ॥१७॥ स्थापना । अस्यां लेश्या च कापोती, जघन्योऽवधिगोचरः। गव्यूतानां त्रयं साई, परस्तेषां चतुष्टयम् ॥१८॥ उत्पद्यन्ते च्यवन्ते च, सर्वदा नारका इह । कदाचिद्विरहोऽपि स्याजघन्यः समयं स च ॥ १९॥ उत्कर्षतो मुहर्तानां, चतुर्विंशतिराहिता । सर्वासां समुदाये च, मुहर्ता द्वादशान्तरम ॥२०॥ एकेन समयेनैकादयोऽ. संख्यावसानकाः। उत्पद्यन्ते च्यवन्तेऽस्यामेवं सर्वक्षितिष्वपि ॥ २१ ॥ इति रत्नप्रभापृथिवी ॥ ___ अथ वंशामिधा पृथ्वी, द्वितीया परिकीर्त्यते । या शर्कराणां बाहल्याद्गोत्रेण शर्कराप्रभा ॥ २२ ॥ घनो
ध्यादिकं सर्व, ज्ञेयमत्रापि पूर्ववत् । घनोदध्यादिवलयविष्कम्भस्तु विशिष्यते ॥ २३ ॥ स चैवं-योजनैकतृतीयांशयुतानि योजनानि षट् । वंशायामाद्यवलये, विष्कम्भः परिकीर्तितः ॥ २४ ॥ पादोनानि
२५ | ॥१५७॥
२८
Jain Educa
t ional
For Private Personel Use Only
YMw.jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
योजनानि, पञ्च मानं द्वितीयके। योजनं योजनस्य द्वादशांशाः सप्त चान्तिमे ॥ २५॥ त्रयोदशभिरित्येवं,
तृतीयभागवजितैः। अलोकः शर्करापृथ्वीपर्यन्तात्किल योजनः ॥ २६ ॥ स्थापना । एकं लक्षं योजनानां, 18सद्वात्रिंशत् सहस्रकम् । अस्या बाहल्यमादिष्टं, विशिष्टज्ञानशालिभिः॥ २७ ॥ मुत्तवैकैकं सहस्रं च, प्राग्वद
स्यामुपर्यधः । एकलक्षे योजनानां, सहस्रस्त्रिंशतान्विते ॥ २८॥ एकादश प्रस्तटाः स्युस्तेषां प्रत्येकमन्तरम् । योजनानां सहस्राणि, नव सप्त शतानि च ॥ २९ ॥ प्रतिप्रतरमेकैको, भवेच्च नरकेन्द्रकः । मध्यभागेऽथ नामानि, तेषां ज्ञेयान्यनुक्रमात् ॥ ३०॥ धनिको १ धनकश्चैव २, मनको ३ वनकस्तथा ४ । घट्ट ५ संघ६ जिह्वाख्या ७ वपजिह्वस्तथापरः८॥३१॥ लोलश्च ९ लोलावतश्च १०, घनलोल ११ स्तथैव च । प्रतिप्रतर-| मेभ्योऽष्टावष्टौ स्युनेरकालयः॥ ३२॥ तत्राद्यप्रतरमध्यनरकादावली प्रति । षट्त्रिंशदिक्षु नरकाः, पञ्चत्रिंशद्विदिक्षु च ॥३३॥ प्रथमे पङ्किगाः पञ्चाशीतियुक्तं शतद्वयम् । द्वितीयादिषु चैकैकहीनाः स्युः सर्वपङयः॥३४॥ द्वितीयप्रतरे तस्माद् , द्विशती सप्तसप्ततिः। तृतीये पङ्किनरका, द्विशत्येकोनसप्ततिः ॥ ३५ ॥ चतुर्थे पङ्किनरका, वे शते सैकषष्टिके । पञ्चमे द्विशती तेषां, त्रिपञ्चाशत्समन्विता ॥३६॥ पञ्चचत्वारिंशदाये, द्वे शते ।। षष्ठ ईरिताः । सप्तमप्रस्तटे सप्तत्रिंशताऽऽळ्या शतद्वयी ॥ ३७॥ एकोनत्रिंशदधिके, द्वे शते प्रस्तटेष्टमे । |एकविंशत्यधिके च, हे शते नवमे मता॥३८॥ शतद्वयं च दशमे, त्रयोदशाधिकं भवेत् । एकादशे प्रस्तटे च, पञ्चोत्तर शतद्वयम् ॥ ३९॥ षडर्विशतिः शतानि स्यनवतिः पञ्चभियुता । वंशायां नरकावासाः, स
2029292e20299999992920
in Educatio
nal
For Private Personel Use Only
w.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
लोकप्रकाशे
नारका
धिकारः सर्गः १४
॥१५८।।
Jain Education In
गताः किल ॥४०॥ सहस्राः सप्तनवतिश्चतुवैिशतिलक्षकाः । त्रिशती पञ्चभिर्युक्ता, प्राग्वत्पुष्पावकीर्णकाः॥४१॥ सर्वे च नरकावासा, लक्षाः स्युः पञ्चविंशतिः । वंशायां ज्ञानिभिर्दृष्टा, ज्ञानेन सर्वगामिना ॥ ४२ ॥ स्थापना । एषां संस्थानमुञ्चत्वं, स्वरूपं वेदनादिकम् । रत्नप्रभावद्विज्ञेयं, त्र्यस्त्राद्यनुक्रमोऽपि च ॥ ४३ ॥ षडङ्गुलाधिका एकत्रिंशत्करा वपुर्भवेत् । प्रथमप्रस्तटे वंशापृथिव्यां नारकाङ्गिनाम् ॥ ४४ ॥ द्वितीये च चतुस्त्रिंशत्करा नवा - कुलाधिकाः । द्वादशाङ्गुलयुक् सप्तत्रिंशत्करास्तृतीयके ॥ ४५ ॥ चत्वारिंशत्करास्तुर्येऽधिक पञ्चदशाङ्गुलाः । पञ्चमे ते विचत्वारिंशत् सहाष्टादशाङ्गुलाः ॥४६॥ कराणां सप्तचत्वारिंशद्विहीनाङ्गुलैस्त्रिभिः । षष्ठेऽथ सप्तमे पूर्णाः, कराः पञ्चाशदाहिताः ॥ ४७ ॥ अष्टमे विपंचाशत्कराख्यङ्गुलशालिनः । नवमेऽकुलबकाव्याः, षट्पञ्चाशकरा मताः ॥ ४८ ॥ एकोनषष्टिर्हस्तानां दशमे सनवाङ्गलाः । एकादशे च द्वाषष्टिः, कराः सद्वादशाङ्गुलाः ॥ ४९ ॥ स्थापना | स्थितिर्जघन्याऽस्यामाद्येऽम्बुधिमानाऽपरा तु सा । कृतैकादश भागस्याम्बुधेर्भागद्वयान्विता ॥ ५० ॥ द्वितीयमस्त लघ्वी, द्विभागसहितोऽम्बुधिः । उत्कृष्टा चैकादशांशैश्चतुर्भिरधिकोऽम्बुधिः ॥ ५१ ॥ तृतीये प्रस्तटे वार्द्धिश्वतुर्भागयुतो लघुः । षड्तिर्भागैर्युतश्चान्धिः, उत्कृष्टा स्थितिराहिता ॥ ५२॥ जघन्या प्रस्तटे तुर्ये, षड्भागयुतवारिधिः । उत्कृष्टा चाष्टभिर्भागैर्युक्त एकः पयोनिधिः ॥ ५३ ॥ पञ्चमेऽल्पीयसी भागैरष्टभिः सह वारिधिः । गरीयसी चात्र भागैर्दशभिः सह तोयधिः ॥ ५४ ॥ दशभागान्वितश्चान्धिः, षष्ठे तु स्याज्जघन्यतः । उत्कर्षतश्चैकभागसंयुक्तं सागरद्वयम् ॥ ५५ ॥ सागरद्वयमेकांश संयुक्तं सप्तमे लघुः । त्रिभिरेकादशां
।
शर्कराप्रभास्वरूपम्
२०
२५
॥ १५८ ॥
२८
ainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
शैश्च, युक्तमन्धिद्वयं गुरुः ॥५६॥ अष्टमे तु त्रिभिर्भागः, सहाब्धिद्वितयं लघुः। अश्चितं पञ्चभिर्भागैर्वारिधिद्वितयं गुरुः ॥ ५७ ॥ नवमेऽल्पीयसी पश्चभागाध्यमम्बुधिद्वयम् । पयोधिद्वितयं सप्तभागोपेतं गरीयसी ॥५८॥ जघन्या दशमे सप्तभागाढ्यं सागरद्वयम् । उत्कृष्टा सागरबन्द, भागनर्वभिरन्वितम् ॥ ५९॥ नवभागान्वितं वार्द्धिद्वयमेकादशे लघुः । उत्कृष्टा च वारिधीनां, संपूर्ण त्रितयं भवेत् ॥६०॥ स्थापना । प्राग्वलेश्या च कापोती, ह्यवधेर्गोचरो गुरुः। गव्यूतानां त्रयं साई, गव्यूतत्रितयं लघुः ॥६१॥ नारकच्यवनोत्पत्तिविरहोऽत्र जघन्यतः। समयं यावदुत्कर्षादिनानि सप्त कीर्तितः ॥ ६२॥ इति शर्कराप्रभापृथिवी।। __ अथ शैलाभिधा पृथ्वी, तृतीया परिकीत्यते । या वालुकानां बाहुल्यागोत्रेण वालुकाप्रभा॥ ६३ ॥ अस्यां। प्रथमवलये, विष्कम्भो योजनानि षट् । द्वौ त्रिभागौ योजनस्य, द्वितीये वलये पुनः॥१४॥ पश्चैव योजनानि स्थर्वलयेऽथ तृतीयके । योजनस्य द्वादशांशैरष्टभिः सह योजनम् ॥६५॥ त्रयोदशभिरित्येवं, सतृतीयांशयोजनः। अलोको वालुकापृथ्वीपर्यन्ततः प्ररूपितः॥६६॥ शेषं घनोदध्यादिखरूपं धर्मावत् ॥ अष्टाविंशत्या सहोजनानां समन्वितम् । लक्षं बाहल्यमादिष्टमस्या दृष्टजगत्रयैः॥ ६७ ॥ मुक्त्वा चैकैकं सहस्र, प्राग्वदस्यामपर्यधः। मध्य षइविंशतिसहस्राट्यकलक्षयोजनम् ॥ ६८॥ नव स्युः प्रस्तटास्तेषां प्रत्येकमिदमन्तरम् ।। सहस्राणि द्वादशैव, त्रिशती पञ्चसप्ततिः॥ ६९॥ प्रतिप्रतरमेकैको, मध्ये स्यान्नरकेन्द्रकाते च तप्त १ स्तापितश्च २, तपन ३ स्तापन स्तथा ॥ ७० ॥ निदाघश्च ५ प्रज्वलितः ६, पर उज्वलिताभिधः। तथा संज्वलिता
-202002020120728292072620200202020120203
Jain Educa
t ional
For Private & Personel Use Only
ww.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
कारः
॥१५९॥
भिख्यः ८, संप्रज्वलितसंज्ञकः ९ ॥ ७१ ॥ स्थापना । एभ्यश्च पङ्कयो दिक्षु, विदिशासु च निर्गताः । पञ्चविंश|तिरावासास्तत्र दिग्वर्त्तिपतिषु ॥ ७२ ॥ विदिशापङ्क्तिषु चतुर्विंशतिर्नरकालयाः । प्रथमप्रतरे सप्तनवत्याढ्यं शतं समे ॥ ७३ ॥ द्वितीयादिप्रस्तटे स्युः, श्रेण्य एकैकवर्जिताः । ततो द्वितीय एकोननवत्याढ्यं शतं समे सर्गः १४ ४ ॥ ७४ ॥ सैकाशीति तृतीये तचतुर्थे सतिसप्तति । पञ्चमे प्रतरे प्रोक्तं, पञ्चषष्टियुतं शतम् ॥ ७५ ॥ षष्ठे च प्रस्तदे सप्तपञ्चाशं संमतं शतं । शतमेकोनपञ्चाशद्युक्तमुक्तं च सप्तमे ॥ ७६ ॥ अष्टमे त्वेकचत्वारिंशतोपेतं शतं मतम् । त्रयस्त्रिंशं शतं चैकं, नवमे प्रसटे भवेत् ॥ ७७ ॥ एवं चतुर्दशशती, पञ्चाशीतिसमन्विता । वालुकायां पङ्किगताः, सर्वेऽपि नरकालयाः ॥ ७८ ॥ सहस्राण्यष्टनवतिस्तथा लक्षाश्चतुर्दश । शताः पञ्च पञ्चदशा|धिकाः पुष्पावकीर्णकाः ॥ ७९ ॥ एवं च वालुकापृथ्व्यां, नरकाः सर्वसंख्यया । लक्षाः पञ्चदश प्रोक्तास्तत्त्वज्ञा| नमहार्णवः ॥ ८० ॥ स्थापना । शेषं सर्व स्वरूपं धर्मावत् ॥ द्वाषष्टिः पाणयः सार्द्धाः, प्रथमप्रस्तदे तनुः सार्द्धसप्ताङ्गलाख्याश्च द्वितीये सप्ततिः कराः ॥ ८१ ॥ तृतीयेऽष्टसप्ततिस्ते, संयुक्ता अङ्गुलैस्त्रिभिः । तुर्ये सार्द्धाङ्गुल न्यूनाः, षडशीतिः कराः किल ॥ ८२ ॥ पञ्चमे च त्रिनवतिः, कराः साष्टादशाङ्गलाः । एकोत्तरशतं षष्ठेऽध्यर्द्धत्रयोदशाङ्गुलाः ॥ ८३ ॥ नवोत्तरं शतं हस्ताः, सप्तमे सनवाङ्गला । सार्द्धाङ्गुल चतुष्कायं शतं सप्तदशोत्तरम् ॥ ८४ ॥ कराणामष्टमे ज्ञेयं, नवमप्रस्तदे तथा । शतं सपादं संपूर्ण, द्विनं तूत्तरवैक्रियम् ॥ ८५ ॥ | स्थापना । प्रथमेऽन्धितयं लध्वी, स्थितिरुत्कर्षतोऽम्बुधेः । नवभागीकृतस्यांश चतुष्काट्यास्त्रयोऽर्णवाः ॥ ८६ ॥
लोकप्रकाशे नारकाधि
Jain Education!
national
घालुकाप्रभावरूपम्
२०
२५
॥१५९॥
२८
Page #61
--------------------------------------------------------------------------
________________
Jain Education!
एषैव च द्वितीये स्याज्जघन्या परमा पुनः । वाद्वितयं प्रोक्तरूपैर्भागैरष्टभिरश्चितम् ॥ ८७ ॥ तृतीये तु जघन्याsब्धिवयं भागैः सहाष्टभिः । उत्कर्षतस्त्रिभिर्भागैर्युक्तमब्धिचतुष्टयम् ॥ ८८ ॥ भागत्रयान्वितं तुर्ये, जघन्यान्धिचतुष्टयम् । उत्कर्षतः सप्तभागयुक्तमन्धिचतुष्टयम् ॥ ८९ ॥ एषैव प्रतरे लध्वी, पञ्चमे परिकीर्त्तिता । उत्कर्षतो द्विभागाढ्या, प्रज्ञप्ता पञ्चसागरी ॥ ९० ॥ षष्ठे जघन्यतः पश्चपारावारी द्विभागयुक् । उत्कर्षतः पञ्चपारावारी बडागसंयुता ॥ ९१ ॥ इयमेव जघन्या च सप्तमप्रतरे भवेत् । युक्तान्येकेन भागेन, परमा सागराणि षट् ॥ ९२ ॥ सागराणि षडेकांशसंयुक्तान्यष्टमे लघुः । उत्कृष्टा पट् सागराणि पञ्चभागयुतानि च ॥ ९३ ॥ नवमे पञ्चभागाठ्या, जघन्या षट् पयोधयः । उत्कर्षतः स्थितिश्चात, संपूर्णाः सप्त सागराः ॥ ९४ ॥ प्रथमप्रतरे चाल, केषांचिन्नारकाङ्गिनाम् । कापोतलेश्या सर्वेषु, नीललेश्याऽपरेषु च ॥ ९५ ॥ स्थितिः कापोतले - श्याया भवेदुत्कर्षतोऽपि यत् । पल्योपमासंख्य भागाभ्यधिकं सागरत्रयम् ॥ ९६ ॥ द्वितीयादिप्रस्तटे तु, जघन्यापि न सा स्थितिः । तदाय एव प्रतरे, कापोत्यस्यामिति स्थितम् ॥ ९७ ॥ तत्रापि पल्यासंख्यांशाधिकाम्भोधित्रयावधि । बिभ्रतामायुरेषा स्यान्नीलैवातोऽधिकायुषाम् ॥ ९८ ॥ सजातीयापि लेश्या स्यादधोऽधोऽनुक्रमादिह । क्लिष्टा क्लिष्टतरा क्लिष्टतमा सर्वासु भूमिषु ॥ ९९ ॥ उत्कर्षतोऽवधिक्षेतं, गव्यूतत्रयमत्र च । जघन्यतश्च गव्यूतदयं सार्द्धं तदाहितम् ॥ १०० ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चदश तज्जघन्यं समयात्मकम् ॥ १ ॥ इति वालुकाप्रभा ॥
१०
१४
w.jainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
लोकप्रकाशे अथाञ्जनाभिधा पृथ्वी, चतुर्थीयं निरूप्यते । या प्रोक्ता पङ्कयाहुल्यात्पङ्कप्रभेति गोत्रतः ॥२॥ सप्तयोजन-11 | पंकप्रभानारका- 1 विस्तीर्णमस्यां वलयमादिमम् । सपादपञ्चपादोनद्वयमाने क्रमात्परे ॥३॥ चतुर्दशभिरित्येवं, संपूर्णेननु योजनैः। खरूपम् धूकारकापडप्रभायाः पर्यन्तादलोकः परिकीर्तितः ॥ ४॥ स्थापना । लक्षं सहस्रविशत्याधिकं बाहल्यमत्र च । मुक्त्वा सर्गः १४
सो प्रावढन्त्राप्यपर्यधः॥५॥ मध्ये चाष्टादशसहस्राख्ययोजनलक्षके । भवन्ति प्रस्तटाः सप्त. तेषां ॥१६०॥
प्रत्येकमन्तरम्॥६॥योजनानांसहस्राणि, षोडशैकं तथा शतम् । सबट्पष्टिद्वौ त्रिभागौ, योजनस्येति कीर्तितम | An७॥प्रतिप्रतरेमकको, भवेच नरकेन्द्रकः। ते चामी गदिता आर १ नारौ २ मार ३स्तथापरः॥८॥वर्चस्तमः
खाडखड ६ स्तथा खडखडाभिधः ७। प्रतिप्रतरमेभ्यश्च, प्राग्वदष्टाष्टपङ्कयः॥९॥ स्थापना । स्युः षोडश पञ्चदशावासा दिक्षु विदिक्षु च । शतं सपादं प्रथमप्रतरे सर्वसंख्यया ॥१०॥ द्वितीयादिषु चैकैकहीना अष्टापि पयः। ततो द्वितीयप्रतरे, सर्वे सप्तदशं शतम् ॥ ११ ॥ नवोत्तरं तृतीये तत, तये एकोत्तरं शतम ।। पञ्चमे च त्रिनवतिः, पञ्चाशीतिश्च षष्ठके ॥ १२॥ सर्वे च पङिनरकाः, सप्तमे सप्तसततिः । सप्ताधिका सप्तशती. सर्वेऽस्यां पङिसंश्रयाः ॥ १३ ॥ सहस्रा नवनवतिनैव लक्षास्तथा परे । द्विशती सत्रिनवतिरस्यां। | ॥१६॥ पुष्पावकीर्णकाः॥१४॥ स्थापना । एवं च सर्वे नरकावासाः पङ्कप्रभाक्षिती। निर्दिष्टा दश लक्षाणि, साक्षास्कृतचराचरैः ॥१५॥ इत आरभ्य नो पीडाः, परमाधार्मिकोद्भवाः । ततोऽस्यां द्विविधा एव, क्षेत्रजाश्च
0202000900202
CSCA
Jain Educationi
o nal
For Private Personal use only
Oldjainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
.
मिथ कृताः॥१६॥ परमेताः प्राक्तनाभ्योऽनन्तानन्तगुणाधिकाःतीवास्तीव्रतरास्तीवतमाश्चानुक्रमादधः॥१७॥ तत्राप्यत्रोपरितनप्रतरेषु बहुष्वपि । उष्णा स्तोकेष्वधःस्थेषु, शीता च क्षेत्रवेदना ॥ १८ ॥ उष्णेषु च नरकेषु, नारकाः शीतयोनयः। नरकेषु च शीतेषु, नारका उष्णयोनयः॥१९॥ सर्वेष्वपि नरकेषु, ज्ञेय एवं विपर्ययः। नारकोत्पत्तिदेशान्यक्षेत्रयोः सोऽतिदुःखदः॥२०॥ हैमत्रिषष्टिचरिते सप्तमपर्वणि त्वत्रापि परमाधार्मिककृता वेदनोक्ता, तथाहि-"सिंहादिरूपैर्विकृतस्तत्र शम्बूकरावणौ। लक्ष्मगेन समं क्रुद्धौ, युध्यमानौददर्श सः॥१॥ नवं वो युद्ध्यमानानां, दुःखं भावीति वादिनः। परमाधार्मिकाः क्रुद्धा, अग्निकुण्डेषु तान्यधुः ॥२॥" शतं सपादं हस्तानां, प्रथमेऽङ्ग द्वितीयके । स्यात् षट्चत्वारिंशशतमूनं चतुर्भिरंगुलैः ॥ २१ ॥ करास्तृतीये षट्षष्टिशतं सषोडशाङ्गुलम् । सप्ताशीतिशतं तुर्येऽङ्गुलैादशभिर्युतम् ॥ २२ ॥ अष्टाधिके द्वे शते च, पञ्चमेऽष्टांगुलाधिके । षष्ठे च प्रस्तटे देहमानं हस्तशतद्वयम् ॥ २३ ॥ एकोनत्रिंशता हस्तैश्चतुर्भिश्चाङ्गुलैयुतम् । सप्तमप्रस्तटे देहो, हस्ता: साई शतद्वयम् ॥ २४॥ स्थापना । प्रथमप्रस्तटेऽथायुर्जघन्यं सप्तसागरी । उत्कृष्टा सा तिभिर्वार्द्धिभागैर्युक्ता च साप्तिकैः ॥ २५ ॥ द्वितीयप्रस्तटे त्वेषा, जघन्या कीर्त्तिता स्थितिः। उत्कृष्टा षट्साप्तिकांश समेताः सप्त वार्द्धयः॥२६॥ तृतीये तु जघन्यैषा, गदिता परमा पुनः । द्वाभ्यां साप्तिकभागाभ्यां, संयुक्ता अष्ट सागराः ॥ २७ ॥ अष्टाब्धयो द्विभागाड्यास्तुर्ये जघन्यतः स्थितिः। पञ्चभिः साप्तिकैर्भागः, सहाष्टाम्भो-
१ कादाचित्कत्वमेतादृशस्य एतस्य, यद्वा नात्र परमाधार्मिका असुराः किंतु तत्सजातीया एव.
cिeeeeee
29292908242020
१३
Jain Educatec
a tions
For Private Personal use only
Nw.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
लोकप्रकाशे
नारकाविकारः
सर्गः १४ ॥ १६९ ॥
धयः पराः ॥ २८ ॥ पञ्चमे पञ्चभिर्भागैः, सहाष्टसिन्धवो लघुः । एकेन साप्तिकांशेन, सहोत्कृष्टा नवार्णवाः ॥ २९ ॥ षष्ठे जघन्याः त्वेकांशसंयुक्ताः सागरा नव । चतुर्भिः साप्तिकैर्भागैः सहोत्कृष्टा नवान्धयः ॥ ३० ॥ इयमेव जघन्येन, सप्तमे स्थितिरास्थिता । उत्कर्षतः स्थितिश्चात्र, जिनैरुक्ता दशान्धयः ॥ ३१ ॥ स्थापना । नीला भवेदत्र लेश्या, परमोऽवधिगोचरः । गव्यूतद्वयमध्यर्द्ध, गव्यूतद्वितयं लघुः ॥ ३२ ॥ उत्पत्तेश्चयवनस्यापि नारकाणामिहान्तरम् । मासमेकं भवेज्ज्येष्ठं, जघन्यं समयावधि ॥ ३३ ॥ इति पङ्कप्रभा ।
1
अथ रिष्टाभिधा पृथ्वी, पञ्चमी परिकीर्त्त्यते । या धूमरूपबाहुल्यामप्रभेति गोत्रतः ॥ ३४ ॥ वलयस्येह विष्कम्भः, प्रथमस्य प्ररूपितः । योजनस्य तृतीयांशसंयुता सप्तयोजनी ॥ ३५ ॥ द्वितीयवलये सार्द्धपश्चयोजन - विस्तृतिः । तृतीये च द्वादशांशैर्दशभिः सह योजनम् ॥ ३६ ॥ स्थापना । इत्येवं पञ्चदशभिर्योजनैश्च समन्ततः । स्यादलोकस्तृतीयांशन्यूनै धूमप्रभान्ततः ॥ ३७ ॥ अष्टादशसहस्राढ्यलक्षयोजनसंमितम् । बाहल्य|मस्यामुदितमुदितामितवाङ्मयैः ॥ ३८ ॥ मुक्त्वा सहस्रमेकैकं प्राग्वदत्राप्युपर्यधः । मध्येऽव षोडशसहस्राव्ययोजनलक्षके ॥ ३९ ॥ भवन्ति प्रस्तटाः पञ्च तेषां प्रत्येकमन्तरम् । योजनद्विशती सार्द्धाः, सहस्राः पञ्चविंशतिः ॥ ४० ॥ तेषु प्रत्येकमेकैकः कथितो नरकेन्द्रकः । खात १ स्तमो २ भ्रम ३ श्वान्ध ४ स्तथान्धतमसोऽपि च ५ ॥ ४१ ॥ स्थापना | प्रतिप्रतरमेभ्यश्च, निर्गता अष्ट पङ्कयः । चतस्रो दिग्गतास्तद्वञ्चतस्रः स्युर्विदिग्गताः ॥४२॥ दिपङ्किषु नव नव, भवन्ति नरकाश्रयाः । परास्खष्टाष्ट सर्वाग्रमाथ एकोनसप्ततिः ॥ ४३ ॥ प्रतिप्रतरमेकैक
Jain Education national
धूमप्रभास्वरूपम्
१५
२०
२५
॥ १६१ ॥
२७
ww.jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
1
हीना अष्टापि पयः । ततो द्वितीये पाङ्केया, एकषष्टिः प्ररूपिताः ॥ ४४ ॥ तृतीये च त्रिपञ्चाशत्तुरीये प्रस्त दे पुनः । पञ्चचत्वारिंशदेव, सप्तत्रिंशच्च पञ्चमे ॥ ४५ ॥ एवं पङ्किगताः सर्वे, द्विशती पञ्चषष्टियुक् । शेषाः पुष्पावकीर्णास्तु, लक्षयोर्द्वितयं तथा ॥ ४६ ॥ सहसा नवनवतिः, शतानि सप्त चोपरि । पञ्चविंशदिति त्रीणि, लक्षाणि सर्व संख्याया ॥ ४७ ॥ पङ्कप्रभावद्विज्ञेया, द्विधा पीडाsत्र किन्त्विह । स्तोकेषु नरकेषूष्णा, शेषेषु शीतवेदना ॥ ४८ ॥ कराणां दिशती सार्द्धा, प्रथमे प्रस्तटे तनुः । द्वितीये त्रिशती द्वादशोत्तराः द्वादशाङ्गुलाः ॥ ४९ ॥ हस्तस्तृतीये त्रिशती, पञ्चसप्ततिसंयुता । सार्द्धसप्तविंशदाव्या, तुर्ये चतुःशती कराः ॥ ५० ॥ शतानि पञ्च हस्तानां पञ्चमे प्रस्तटे जिनैः । पञ्चमज्ञानपटुभिस्तनुमानं निरूपितम् ॥ ५१ ॥ स्थापना । दशाव्धयो जघन्येन, प्रथमप्रस्तटे स्थितिः । उत्कृष्टा च पञ्चभागीकृतस्य जलधेः किल ॥ ५२ ॥ युक्ता द्वाभ्यां | विभागाभ्यामेकादश पयोधयः । एषैव च जघन्येन, द्वितीय प्रस्तटे भवेत् ॥ ५३ ॥ युग्मम् । ज्येष्ठा चात्र युता भागैश्चतुर्भिर्द्वादशान्धयः । इयमेव जघन्येन, तृतीयप्रतरे स्थितिः ॥ ५४ ॥ उत्कर्षतस्तृतीये च स्युश्चतुर्दश वार्द्धयः । पञ्चभागीकृतस्यान्धेर्भागेनैकेन संयुताः ॥ ५५ ॥ एषा लघुचतुर्थे स्यादुत्कृष्टात्र स्थितिः पुनः । त्रिभिः पूर्वोदितैर्भागैर्युताः पञ्चदशान्धयः ॥ ५६ ॥ पञ्चमेऽशत्रयोपेता, लघुः पञ्चदशान्धयः । उत्कृष्टा च सप्तदश, संपूर्णा जलराशयः ॥ ५७ ॥ स्थापना । केषांचिदाद्यप्रतरे, नारकाणां भवेदिह । नीललेश्या यदुत्कर्षादप्यस्याः स्थितिराहिता ॥ ५८ ॥ पल्योपमासंख्य भागाधिका दश पयोधयः । ततोऽधिकस्थितीनां तु, तेषां कृष्णैव
1
Jain Education national
१०
१४
W
Page #66
--------------------------------------------------------------------------
________________
धिकार:
लोकप्रकाशे केवलम् ॥ ५९॥ गव्यूतद्वयमुत्कृष्टो, भवेदवधिगोचरः । जघन्यतस्तु गव्यूत, सार्द्धमुक्तोऽत्र पारगैः ॥ ६० ॥ाममा नारका- च्यवनोत्पत्तिविरहो, नारकाणां भवेदिह । मासयोद्धयमुत्कर्षाजघन्यात्समयावधिः॥११॥
खरूपम् इति धूमप्रभा पृथिवी, षष्ठी स्पष्टं निरूप्यते। तमसामतिबाहुल्याद्या गोत्रेण तमाप्रभा॥ २॥ तृतीयांशोनितासर्ग:१४ न्यष्टौ, योजनानि घनोधेः । वलये विस्तृतिः षट्च, पादोनानि द्वितीयके ॥३३॥ योजनं योजनस्य द्वादशभागी॥१६२॥
कृतस्य च । भागा एकादशेत्युक्ता, तृतीये वलये मितिः॥६४॥ योजनैः पञ्चदशभिस्तृतीयभागसंयुतैः। भवत्येवमलोकश्च, मघापर्यन्तभागतः ॥६५॥ स्थापना । लक्षमेकं योजनानां, सषोडशसहस्रकम् । बाहल्य
मस्यां निर्दिष्टं, प्राग्वदत्राप्युपर्यधः॥६६॥ मुक्त्वा सहस्रमेकैकं, मध्ये स्युः प्रस्तटास्त्रयः । सहस्राणि द्विपञ्चासशत्सान्येितेषु चान्तरम् ॥ ६७ ॥ हिम १ वाईल २ लल्लाका ३ स्त्रयोऽमी नरकेन्द्रकाः । क्रमात्रिषु प्रस्तटेषु,
प्राग्वदेभ्योऽष्ट पयः॥ ६८॥ स्थापना । दिश्यपतिषु चत्वारश्चत्वारो नरकालयाः। त्रयस्त्रयो विदिश्वेव
मेकोनत्रिंशदादिमे ॥ ६९॥ द्वितीयादिषु चैकैकहीना अष्टापि पतयः। एवं द्वितीयप्रतरे, पालेया एकविंशतिः RH७॥ त्रयोदश तृतीये स्युस्त्रिषष्टिः सर्वसंख्यया । मघायां पडिनरकाः, शेवाः पुष्पावकीर्णकाः॥७१॥
॥१६२॥ सहस्रा नवनवतिः, शतानि नव चोपरि । द्वात्रिंशदिति सर्वाग्रं, लक्षं पञ्चोनमाहिताः॥७२॥ द्वेधाऽत्र वेदना किंत, शीतव क्षेत्रवेदना । मिथाकृता वेदनाश्च, विना प्रहरणैरिह ॥ ७३ ॥ मघामाघवतीजाताः, शस्त्राणि न हि नारकाः। विकुर्वितुं शक्नुवन्ति, तथा भवस्वभावतः॥ ७४॥ ततःप्रहरणाभावान्मिथोऽङ्गेषु प्रवेशितैः ।
SCLES
॥ २५
Jain Education
a
l
For Private Personel Use Only
(Ombinelibrary.org
Page #67
--------------------------------------------------------------------------
________________
जे. प्र. २८
Jain Education
वज्रतुण्ड कुन्थुरूपैः पीडयन्ति विकुर्वितैः ॥ ७५ ॥ तथोक्तं जीवाभिगमे - "छट्टसत्तमासु णं. पुढवीसु नेरइया महंताई लोहिय कुंथुरुवारं वयरमयतुंडाई गोमय कीडसमाणाई विउद्वित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा २ खाएमाणा २ सयपोराकिमिया इव दालेमाणा २ अंतो २ अणुपविसेमाणा वेयणं उईरेंति" अत्र 'समतुरंगेमाणा २ इति' समतुरंगायमाणाः, अश्वा इवान्योऽन्यमारोहन्त इत्यर्थः 'सयपोराकिमिय'त्ति शतपर्वकृमयःइक्षुकृमयः ॥ प्रथमप्रस्तटे हस्ताः, शतानि पञ्च भूघनम् । शतानि सप्त सार्द्धानि, द्वितीयप्रस्तटे तनुः ॥ ७३ ॥ सहस्रं पाणयः पूर्णास्तृतीयप्रस्तटे वपुः । स्थापना । स्थितिर्जघन्या प्रथमे, स्यात्सप्तदश वार्द्धयः ॥ ७७ ॥ त्रिभागीकृत पाथोधेर्भागद्वयसमन्विताः । उत्कर्षतः स्थितिश्वाद्यप्रस्तटेऽष्टादशान्धयः ॥ ७८ ॥ द्वितीये लघुरेषैव, ज्येष्ठा विंशतिरन्धयः । वार्द्धेस्त्रिधा खण्डितस्य, भागेनैकेन संयुताः ॥ ७९ ॥ इयमेव जघन्येन, तृतीय प्रस्तटे स्थितिः । उत्कर्षतश्च संपूर्णा, द्वाविंशतिपयोधयः ॥ ८० ॥ स्थापना । अवधेर्विषयो ज्येष्ठः सार्द्धगव्यूतिसंमितः । लघीयांश्चैकगच्यूतमानः प्रोक्तोऽत्र तात्त्विकैः ॥ ८१ ॥ अन्तरं मरणोत्पत्योर्जघन्यं समयावधि । चतुष्टयं च मासानामुत्कृष्टं तन्निरूपितम् ॥ ८२ ॥ इति तमःप्रभा पृथ्वी ॥ क्रमात्सप्तखपि नरकेषु वेदना
स्थापना । अथ माघवती नाम्ना, सप्तमी कथ्यते मही । या घोरध्वान्तरूपत्वाद्गोत्रात्तमस्तमः प्रभा ॥ ८३ ॥ प्रथमे योजनान्यष्टौ, द्वितीये योजनानि षट् । तृतीये द्वे योजने च वलयाततयः क्रमात् ॥ ८४ ॥ एवं षोडशभिः पूर्णैर्योजनैर्जिन भानुभिः । तमस्तमायाः पर्यन्तादलोकः परिकीर्त्तितः ॥ ८५ ॥
१०
१४
Page #68
--------------------------------------------------------------------------
________________
वनी
धिकार
लोकप्रकाशे स्थापना। लक्षमेकं योजनानां, सहस्रैरष्टभिः सह । बाहल्यमस्यामादिष्टमत्र चोपर्यधः पृथक ॥८६॥ पष्ठसप्तम्या नारका- द्विपञ्चाशत्सहस्राणि, सार्कीन्युन्मुच्य मध्यतः। एक एव प्रस्तटः स्यात्, सहस्रत्रितयोन्नतः॥ ८७॥ लक्षयो
जनविस्तारस्तन्मध्ये नरकेन्द्रकः । अप्रतिष्ठानको नाम्ना, तस्मात्प्राग्वच्चतुर्दिशम् ॥ ८८॥ एकैको नरकावाससर्गः १४
स्पस्रो भूरिभयङ्करः। असंख्ययोजनायामविष्कम्भपरिधिः स्मृतः॥ ८९॥ तथाहि-प्राच्या कालः प्रतीच्यांश
च, महाकाल इति स्मृतः। महारोरुरुत्तरस्यां, रोरुदक्षिणतो भवेत् ॥९०॥ विदिक्षु चात्र नैकोऽपि, तत्प॥१६३॥
भाजीनां परिक्षयात् । प्रतरोऽयं यदेकोनपञ्चाशत्तम आहितः॥२१॥ तमःप्रभावद्विज्ञेया, द्विविधाऽत्रापि
वेदना । सर्वोत्कृष्टा तीव्रतमाऽनन्तना सर्वतोऽपि हि ॥९२॥ देहमानं भवेदत्र, सहस्रद्वितयं कराः। स्वाभाविकं कृत्रिमं तु, सर्वत्र द्विगुणं भवेत् ॥ ९३॥ द्वाविंशतिर्जलधयः, स्थितिरत्र जघन्यतः। उत्कर्षतस्तु संपूर्णास्त्रयस्त्रिंशत्पयोधयः ॥ ९४ ॥ नारकोद्वर्तनोत्पत्तिविरहोऽत्र जघन्यतः। समयं यावदुत्कर्षात्, षण्मासावधिरा-18 सदृतः ॥९॥ गव्यूतं च तदई चोत्कर्षाजघन्यतः क्रमात् । अवधेविषयः प्रोक्तो, जिनदृष्टजगत्रयः ॥९६॥स्थापना।
अथातु येषां जीवानां, यैश्च संहननैर्गतिः । लब्धिश्चाभ्यो निर्गतानां, या स्यात्तत्सर्वमुच्यते ॥९७॥ संमृर्छिमा हि तिर्यञ्च, उत्कर्षात्प्रथमां क्षितिम् । यावदुत्पद्यन्त एते, न द्वितीयादिषु ध्रुवम् ॥ ९८॥1 ॥१६३॥
तत्राप्येषां दशाब्दानां, सहस्राणि स्थितिलघुः । ज्येष्ठा पल्यासंख्यभागो, भवेन्नातः परा पुनः॥ ९९॥ उत्पद्यमानाश्चैतेऽत्र, प्राग्जन्मबोधिमान्द्यतः। अपर्याप्तत्वे लभन्ते, शव्यक्तमपि नावधिम् ॥ ३०॥ तथाह
N२८
ar.jainelibrary.org
Jain Education
a
For Private Personal Use Only
l
Page #69
--------------------------------------------------------------------------
________________
जीवाभिगमे-'नेरइया अत्थेगइया दुअन्नाणी, अत्थेगइया तिअन्नाणी' द्वितीयामेव यावच्च, गर्भजाताः सरीमृपाः । तृतीयावधि गच्छन्ति, गृध्राद्याः पापपक्षिणः॥ १ ॥ मां चतुर्थीमेव यावत्सिहादयश्चतुष्पदाः। तथोरःपरिसास्तां, पञ्चमी यावदेव च ॥ २॥ त्रियः षष्ठीमेव यावद्यान्ति यावत्तमस्तमाम् । नरा महारम्भ, मन्ना, मत्स्याद्याश्च जलाङ्गिनः॥३॥ ससेवार्तसंहनना, आद्यपृथ्वीद्वयावधि । यान्ति यावत्तृतीयां चकीलिकाश्चितभूघनाः ॥४॥ सार्द्धनाराचाश्चतुर्थी, सनाराचाश्च पश्चमीम् । षष्ठी यावत्सऋषभनाराचा अथ सप्तमीम् ॥५॥ सवज्रर्षभनाराचा, एव गच्छन्ति नापरे । नरके गच्छतामेषामेषोत्कर्षाद्भवेद्वतिः॥ ॥६॥ आद्यक्षमाद्यप्रतरे, सर्वेषां सा जघन्यतः। जघन्योत्कर्षयोर्मध्ये, मध्या गतिरनेकधा ॥७॥ आद्याया एव चोदृत्ता, भवन्ति चक्रवर्तिनः । पृथिवीभ्यो न शेषाभ्यस्तथा भवस्वभावतः ॥ ८ ॥ एवमाद्ययादेव, बलदेवाईचक्रिणौ । आयत्रयादेव तीर्थकरा नान्त्यचतुष्टयात् ॥९॥ उद्धृताः स्युः केवलिन, आद्यपृथ्वीचतुष्टयात् । अन्त्यत्रयागतानां तु, कैवल्यं नैव संभवेत् ॥१०॥ चारित्रिणो भवन्त्याद्यपंचकादाद्यषट्कतः । उद्धृता देशविरताः, स्युः सप्तभ्योऽपि सदृशः॥११॥ एताश्च लब्धीः प्राकक्लप्तपुण्यौघा नरकेषु तु । प्राग्वद्धायुर्वशोत्पन्ना, लभन्ते नान्यनारकाः ॥१२॥ ये स्युस्तीर्थङ्करास्तेऽपि, प्राग्बद्धनरकायुषः। पश्चात्तद्धेतुभिर्बद्धतीर्थकृन्नामकर्मकाः ॥ १३ ॥ ततो बद्धायुष्कतयाऽनुभूय नारकस्थितिम् । उद्धृत्य नारकेभ्यः स्युरर्हन्तः। श्रेणिकादिवत् ॥ १४ ॥ युग्मम् । गर्भजेषु नृतिर्थक्षुत्पद्यन्ते संख्यजीविपु । षड्जयस्तादृशतिर्यक्षु, सप्तम्या निर्गताः | १४ ।।
, मध्या गतिरनेकपा
वात्तनः । पृथिवीभ्यो
पदयादेव, बलदेवा
Jain Educatio
n al
For Private Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
लोकप्रकाशे नारकाधिकारः सर्गः १४
॥१६४॥
Jain Education
परम् ॥ १५ ॥ किंच-सर्वाखपि क्षितिष्वासु, नारकाः केचनानघाः । नवीनमपि सम्यक्त्वं, लभन्ते कर्मलाघवात् ॥ १६ ॥ पञ्चेन्द्रियवधैर्मांसाहारैर्महापरिग्रहैः । महारम्भैश्व वनन्ति, नरकायुः शरीरिणः ॥ १७ ॥ तथोक्तं- " बंधइ नरयाउ महारंभपरिग्गहरओ रुद्दो " स्थानाङ्गेऽपि - "चउहिं ठाणेहिं जीवा नेरइयाउयत्ताए कम्मं पकरेंति, तं०- महारंभयाए महापरिग्गहाए कुणिमाहारेणं - पंचिंदियव हेणं" अहर्निशं नारकाणां दुःखमायुःक्षयावधि । पीडाभिः पच्यमानानां प्राग्भूरीकृतपाप्मनाम् ॥ १८ ॥ तथोक्तं जीवाभिगमे - " अच्छिनिमीलणमित्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरयाणं अहोनिसं पचमाणाणं ॥ १९ ॥” कदाचिदेव यत्सौख्यमल्पकालं तदस्पकम् । उपपातादिभिर्वक्ष्यमाणैर्भवति हेतुभिः ॥ २० ॥ तथोक्तं- 'उववारण व सायं नेरइओ देवकम्मुणा वावि। अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ॥ २१ ॥ " तथाहि - विनाऽङ्गदाहच्छेदादि, मृतो यः पूर्वजन्मनि । नारको नातिपीडार्त्त, उत्पद्येतास्य तत्क्षणे ॥ २२ ॥ न प्राग्भवानुसंबंधं, नापि क्षेत्रादिसंभवम् । असातं सातमित्यस्योपपातसमये भवेत् ॥ २३॥ युग्मम् । पूर्वमित्रं सुरः कश्चिद्यथा कृष्णस्य सात्वतः । करोति पीडोपशमं तदाऽमी देवकर्मणा ॥ २४ ॥ कियत्कालं सुखं किञ्चिल्लभन्तेऽथ ततः परम् । क्षेत्राद्यन्यतरा पीडा, तेषां प्रादुर्भवेद् ध्रुवम् ॥ २५ ॥ सम्यक्त्वलाभे प्रथमं चक्षुर्लाभे इवान्धलाः । ततः परं चाईदादिगुणानामनुमोदनात् ॥ २६ ॥ एवमध्यवसायेन, सुखमासादयन्त्यमी । अपेक्ष्य जिनजन्मादि, सातकर्मोदयेन वा ॥ २७ ॥ कतिचिदिति चिदुच्चा नारकास्तारकाणामुचितमनुसरतस्तीर्थ कृन्नामकर्म । सुकुलजनिमवाप्य प्राप्त -
jonal
संमूर्णिमादिगतिः
गतिर्हेतुः
सातस्य च
२०
२५
॥ १६४ ॥
२८
w.jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
चारित्रचर्या, जिनपतिपदभाजः प्राप्नुयुर्मोक्षलक्ष्मीम् ॥२८॥ (मालिनी)विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गश्चारुतमश्चतुर्दशतमोऽपूर्वः समाप्तः सुखम् ॥ ३२९ ॥ ग्रन्थाग्रं ३५९॥
॥ इति श्रीलोकप्रकाशे चतुर्दशः सर्गः समाप्तः॥
॥ अथ पञ्चदशः सर्गःप्रारभ्यते ॥ ___ उजिजीव जरासन्धजराजर्जरितं जवात् । यतो यदुवलं सोऽस्तु, पीयूषप्रतिमः श्रिये ॥ १॥ तिर्यग्लोकस्य । खरूपमथ किञ्चिद्वितन्यते । मया श्रीकीर्तिविजयार्णवप्राप्तश्रुतश्रिया ॥२॥ तत्र च-तिर्यग्लोकवर्तिनोऽपि, योजनानां शता मव । घर्मापिण्डस्थिता आद्यास्तद्वर्णनप्रसंगतः ॥३॥ उक्ता अधोलोक एव, तत्रस्था व्यन्तरा अपि । रत्नप्रभोपरितलं, वर्णयाम्यथ तत्र च ॥४॥ सन्ति तिर्यगसंख्येयमाना द्वीपपयोधयः । साोंद्धाराम्भोधियुग्मसमयैः प्रमिताश्च ते ॥५॥ तत्र जम्बूद्वीपनामा, प्रथमो मध्यतः स्थितः । लवणाब्धिस्तमावेष्ट्यावस्थितो वलयाकृतिः॥६॥ तमावेष्ट्य पुनीपो, धातकीखण्डसंज्ञकः । तमप्यावेष्ट्य परितः, स्थितः कालोदवारिधिः॥७॥ कक्षीकृत्य च कालोदं, पुष्करद्वीप आस्थितः। पुष्करद्वीपमावेष्ट्य, स्थितःपुष्करवारिधिः ॥८॥ एवमग्रेऽपि सकलाः, स्थिता द्वीपपयोधयः । परः पूर्व समावेष्ट्याब्धयो द्वीपसमाभिधाः॥९॥ ते
Onea928292020282929202
Jain Educatio
nal
For Private Personal Use Only
AMIw.jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्र लोके सर्गः १५
॥१६५॥
Jain Education
चैवं - वारुणीवरनामा च द्वीपोऽधिर्वारुणीवरः । वरुणवरेत्येषापि श्रूयतेऽस्य श्रुतेऽभिघा ॥ १० ॥ ततः क्षीरवरो द्वीपः, क्षीरोदश्चास्य वारिधिः । ततो घृतवरो द्वीपो, घृतोदः पुनरम्बुधिः ॥ ११ ॥ तत इक्षुवरो द्वीप, इक्षूद्श्च तदम्बुधिः । नन्दीश्वराभिधो द्वीपो, नन्दीश्वरोदवारिधिः ॥ १२ ॥ स्थापना । स्युस्त्रिप्रत्यवताराणि, नामधेयान्यतः परम् । अरुणप्रभृतिद्वीपान्धीनां तस्मात्तथा ब्रुवे ॥ १३ ॥ अरुण ९ श्रारुणवरो २ऽरुणवरावभासकः ३ । कुण्डलः ४ कुण्डलवर ५स्तथा तदवभासकः ६ ॥ १४ ॥ शङ्खः ७ शङ्खचरः ८ शङ्खवरावभास ९ इत्यपि । रुचको १० रुचकवर ११स्तदवमासकोऽपि १२ च ॥ १५ ॥ भुजगो १३ भुजगवर १४ स्तदवभासकोऽपि १५ च । कुशः १६ कुशवरश्चैव १७, कुशवरावभासकः १८ ॥ १६ ॥ क्रोञ्चः १९ क्रोञ्चवरः २० क्रोञ्चबरावभासकोऽपि च २१ । एकविंशतिरित्येते, समनामान्धिवेष्टिताः ॥ १७ ॥ स्थापना । एवं चामी असंख्यत्वान्नियतैर्नामभिः कथम् । शक्यन्ते वक्तुमित्यत्राम्नायो नाम्नां निरूप्यते ॥ १८ ॥ विभूषणानि वस्त्राणि, गन्धाः पद्मोत्पलानि च । तिलकानि निधानानि रत्नानि सरितोऽद्रयः ॥ १९ ॥ पद्मादयो हदाः कच्छाप्रमुखा विजया अपि । वक्षस्कारादयो वर्षधराश्च कुरुमन्दराः ॥ २० ॥ सौधर्मप्रमुखाः स्वर्गाः शक्रादयः सुरेश्वराः । चन्द्रसूर्यग्रहऋक्षताराः कूटानि भूभृताम् ॥ २१ ॥ इत्यादिशस्तवस्तूनां यानि नामानि विष्टपे । द्वीपान्धयः स्युस्तैः सर्वैस्त्रिशः प्रत्यवतारितैः ॥ २२ ॥ एकैकेनाभिधानेनाभिधेयास्तेऽप्यसंख्यशः । यथा जम्बूदीपनाम्ना | दीपाः परेऽप्यसंख्यशः ॥ २३ ॥ यावदेवं क्रमाद् द्वीपं सूर्यवरावभासकम् । परिवेष्ट्य स्थितः सूर्यवरावभा
tional
द्वीपसमुद्रनामानि
२०
२५ ॥१६५॥ २७
w.jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
सवारिधिः॥ २४ ॥ ततश्चैकैकेन नाम्ना, न निःप्रत्यवतारणम् । देवदीपो देववार्द्धिन गदीपस्तदम्बुधिः ॥२५॥ यक्षद्वीपो यक्षवार्द्धिर्भूतद्वीपस्तदम्बुधिः। स्वयम्भूरमणद्वीपः, स्वयम्भूरमणाम्बुधिः ॥ २६॥ स्थापना । जम्बूद्धीपादयश्चैते, स्थान द्विगुणविस्तृताः। सर्वे स्वयम्भूरमणार्णवान्ता द्वीपवार्द्धयः॥ २७ ॥ जम्बूद्वीपाद्यथा सिन्धुलवणो द्विगुणस्ततः । धातकीखण्ड इत्येवमन्त्याद् द्वीपात्तदम्बुधिः ॥२८॥ तत्रायं सर्वतः क्षुल्ला, सर्वाभ्यन्तरतः स्थितः। विष्वक् प्रतरवृत्तश्च, पूर्णेन्दुमण्डलाकृतिः॥२९॥ अस्प द्वीपस्याधिपतेरेकपल्पोपमायुषः । महर्द्धिकानाहताख्यदेवस्थाश्रयभूतया॥३०॥जम्ब्वानानारत्नमय्या, वक्ष्यमाणस्वरूपया। सदोपलक्षितोद्वीपो, जम्बूद्वीप इति स्मृतः॥३१॥ युग्नम् । नित्यं कुसुमितैस्तत्र, तत्र देशे विराजते। वनैरनेकैजम्बूनां, जबूद्वीपस्ततोऽपि च ॥ ३२॥ विष्कम्भायामतश्चैष, लक्षयोजनसंमितः परितःपरिधिस्त्वस्य, श्रूयतां यः श्रुते श्रुतः॥३३॥ लक्षत्रयं योजनानां, सहस्राणि च षोडश । कोशास्त्रयस्तदधिकमष्टाविंशं धनु शतम् ॥३४॥ त्रयोदशाङ्गलाः साद्धों, यवाः पञ्चैकयूकिका। जम्बूद्वीपस्थ गणितपदं वक्ष्येऽथ तत्त्वदः॥३५॥ शतानि सप्त कोटीनां, नवतिः कोटयः पराः। लक्षाणि सप्तपञ्चाशत्, षट्सहस्रोनितानि च ॥३६॥ सार्द्ध शतं योजनानां, पादोनक्रोशयामलम् । धनूंषि पञ्चदश च, सार्द्ध करद्वयं तथा॥३७॥ अङ्कतोऽपि७९०५६९४१५० को०१ धनुः १५१५ कर २ अं १२ ॥ जम्बूद्वीप स्थापना ।। अयं भाव:-इयन्ति जम्बूद्वीपस्य, योजनप्रमितानि वै । चतुरस्राणि खण्डानि, स्युः क्रोशाद्यतिरिच्यते ॥३८॥ असौ सहस्राणि नवनवतिः स्यात्समुच्छितः। साधिकानि योजनानामूर्वाधश्च सहस्रकम् ॥ ३९ ॥ उद्वेधोच्छ्र
INTww.jainelibrary.org
Jain Educat
For Private Personal Use Only
onal
Page #74
--------------------------------------------------------------------------
________________
Caesea
जम्बूगणितं उद्वेवादि
च
लोकप्रकाशे । ययोगे तु, स्यादूर्वाधः प्रमाणतः । जम्बूद्वीपो योजनानां, लक्षमेकं किलाधिकम् ॥ ४० ॥ आह-जलाश- क्षेत्रलोके यादौ शैलादी, व्यवहारो हि संमतः । उद्वेधोच्चत्वयोर्जम्बूद्वीपे स तु कथं भवेत् ? ॥ ४१ ॥ अत्र ब्रूमः-हीय- सर्गः १५ माना प्रतीच्यां भूर्घायां समभृतलात् । सहस्रयोजनोण्डाऽन्ते, स्यात्क्रमाद्विजयद्वये ॥४२॥ तत्राघोलौकिक- ॥१६६॥
ग्रामाः, सन्ति सर्वेषु तेषु च । द्वीपस्यास्य व्यवहारात्तावानुद्वेध उच्यते ॥४३॥ जम्बूद्वीपाहतामेतत्सुमेरोः पाण्डुके वने । अभिषेकशिलोत्सङ्गेऽभिषेकः क्रियते यतः॥४४॥ जम्बूद्वीपव्यवहारं, मेरौ संभाव्य सुष्टु तत्। प्रज्ञप्तं तावदुचत्वं, जम्बूद्वीपस्य तात्त्विकैः॥४५॥ तथाह जम्बूद्वीपप्रज्ञप्त्यां-'एगं जोअणसहस्सं उबेहेणं, णवणउ| तिजोअणसहस्साइं साइरेगाई उहूं उच्चत्तेणं, साइरेगं जोअणसयसहस्सं सबग्गेणं पण्णत्ते" पृथ्व्यबजीवपुदलात्मा, जम्बूद्वीपोऽस्ति वस्तुतः। पृथव्यबजीवपुद्गलानां, परिणामो यदीदृशः॥४६॥शाश्वतोऽशाश्वतश्चायं, द्रव्यतस्तत्र शाश्वतः । वर्णगन्धरसस्पर्शपर्यायः स्यादशाश्वतः ॥४७॥ अथास्य जम्बूद्वीपस्य, भाति वज्रमणीमयः । प्राकार आगमे ख्यातो, जगतीत्यपराख्यया ॥४८॥धेनुपुच्छाकृतिः सोऽष्टौ, योजनानि समुच्छ्रितः। योजनानि द्वादशास्य, मूले विस्तार आहितः॥४९॥ मूलादुत्पत्यते यावद्धनुःक्रोशादिकं किल । मूलव्यासस्तावतोनस्तत्र तत्रास्य जायते ॥५०॥ यथा-मूलादूवं क्रोशयुगे, व्यतीते तत्र विस्तृतिः। सार्द्धरुद्रयोजनानि, सर्वत्रैवं विभाव्यताम् ॥५१॥ एवं च मृलादुत्क्रान्ते, योजनानां चतुष्टये । मूलव्यासे चतुरूने, स्थाद्विस्तारोऽष्टयोजनः॥५२॥ तथाऽस्य मर्ध्नि पूर्णेषु, योजनेषु किलाष्टसु । मूलव्यासेऽष्टमिन्यूने, व्यासोऽ
Crotococrcocococo
॥१६६॥
JainEducation
For Private Personel Use Only
djainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
Jain Education
व्धिमितयोजनः ॥ ५३ ॥ उक्तं जम्बूद्वीपमानमध्येऽस्या मूलविस्तृतिः । भाव्यैवमखिलद्वीपपाथोधिजगतीष्वपि ॥ ५४ ॥ इत्यर्थतो वीरञ्जयक्षेत्रविचारवृत्तौ ॥ अथास्योपरिभागस्य चतुर्योजन विस्तृतेः । मध्यदेशे सर्वरत्नमयी राजति वेदिका ॥ ५५ ॥ सोपरिष्टाद्विष्टरत्नमयी वज्रमयी त्वधः । वज्रस्तम्भखर्णरूप्य फलकैरुपशोभिता ॥ ५६ ॥ नर किन्नर गन्धर्ववृषोर गाश्वहस्तिनाम् । रम्या नानाविधै रूपैर्भाति साऽतिमनोरमैः ॥ ५७ ॥ तथा तस्यां रत्नमय्यो, राजन्ते बहुवल्लयः । वासन्तीचम्पकाशोककुन्दातिमुक्तकादयः ॥ ५८ ॥ लताश्च ताः स्तबकिताः, पुष्पिताः पल्लवान्विताः । प्रणताः क्रीडदमरमिथुनप्रश्रयादिव ॥ ५९ ॥ परिक्षेपेण जगतीसमाना विस्तृता च सा । शतानि पञ्च धनुषामुत्तुङ्गा त्वर्द्धयोजनम् ॥ ६० ॥ स्थाने स्थाने सर्वरत्नमयपद्मोपशोभिता । पद्मप्राधा न्यतो नाम्ना, सा पद्मवरवेदिका ॥ ६१ ॥ विभाति वनखण्डाभ्यां सा पद्मवरवेदिका । उभयोः पार्श्वयोः स्थूलकूलाभ्यामिव निम्नगा ॥ ६२ ॥ परिक्षेपेण जगतीतुल्यौ तौ वनखण्डको । सार्द्धचापशतद्वन्द्वन्यूनद्वियोजनाततौ ॥ ६३ ॥ एवं च - वेदिकाव्याससंयुक्तो, विस्तारो बनयोर्द्वयोः । स्यात्पूर्णो जगतीव्यासो, योजनानां चतुष्ट यम् ॥ ६४ ॥ पुष्पितैः फलिते। शाखाप्रशाखाशतशालितैः । अनेकोत्तमजातीयवृक्षै रम्ये च ते वने ॥ ६५ ॥ विराजते च भूभाग, एतयोर्वनखण्डयोः । मरुत्कीर्णपश्चवर्णपुष्पप्रकरपूजितः ॥ ६६ ॥ कस्तूरिकैलाकर्पूरचन्दनाधिकसौरभैः । अनिलान्दोलनोद्भूतवीणा दिजित्वरारवैः ||३७|| अत्यन्तकोमलैर्नानावर्णैर्वर्ण्यस्तृणाङ्कुरैः । रोमोमैरिव भुवः, सुरक्रीडासुखस्पृशः ॥ ६८ ॥ मरुत्कृतास्फालने नोद्भिरद्भिर्मधुरध्वनीन् । पञ्चवर्णैर्मणिभिरप्यसौ
tional
१०
१४
Page #76
--------------------------------------------------------------------------
________________
जम्बूद्वीपे वेदिकादि
लोकप्रकाशे कीर्णः सुगन्धिभिः॥ ६९॥ नवरं विपिनेऽन्तःस्थे, न स्यात्तणमणिध्वनिः। वेदिकोन्नत्तिरुद्धस्य, तादृग्वायोरसं-| क्षेत्रलोके गतेः॥७॥ वनयोरेतयोश्चित्रकरयोः स्यः पदे पदे । पुष्करिण्यो दीर्घिकाश्च, महासरोवराणि च ॥७१॥४ सगे:१५
सुखोत्तारास्तपनीयतलाः सदज्रभित्तयः । नानारत्नबद्धतीर्थाः, सुवर्णरूप्यवालुकाः॥७१॥ काश्चिजात्यास-18 ॥१६७॥
वरसाः, काश्चिच वारुणीरसाः। सुघोपमजलाः काश्चित्काश्चिदिक्षुरसोदकाः॥ ७२ ॥ एवं नानास्वादजला:, शतपत्रादिपङ्कजैः। मनोज्ञास्ताः पुष्करिण्यः, क्रीडाभिर्भाति नाकिनाम् ॥ ७३ ॥ त्रिभिर्विशेषकं ॥ स्पष्टाष्टमङ्गलैश्छत्रचामरध्वजराजिभिः । त्रिसोपानान्यासु चतुर्दिशं राजन्ति तोरणैः ॥७४ ॥ भान्ति क्रीडासरांस्येवं, यथार्ह दीर्घिका अपि । चतुर्दिशं त्रिसोपानादिभी रत्नमणीमयैः ॥ ७५ ॥ रम्याः क्रीडापर्वताश्च, भान्ति तत्र पदे पदे । तेषां प्रत्येकमेकैकः, प्रासादो भाति मूर्द्धनि ॥ ७६ ॥ प्रतिप्रासादमेकैकं, मध्ये सजितमासनम् । अस्ति क्रौञ्चासनं क्वापि, हंसासनमपि कचित् ॥७७॥ पद्मासनं च गरुडासनं सिंहासनं कचित् । भद्रा
सनं च मकरासनं चातिमनोहरम् ॥ ७८ ॥ तथा-नानाक्रीडागृहाः सन्ति, तयोश्च वनखण्डयोः। कचित्प्रेशक्षणकगृहं, कचिच्च केतकीगृहम् ॥ ७९ ॥ लतागृहं गर्भगृहं, कचिच्च कदलीगृहम् । कुत्रचिन्मजनगृहं, प्रसाध
नगृहं कचित् ॥ ८॥ प्रत्येकं च गृहेष्वेषु, विभात्येकैकमासनम् । क्रीडतां तत्र देवानां, योग्यं रत्नमणीमयम् ॥ ८१॥ तथा-मुद्रि(मृद्धी)कामल्लिकाजातीमालत्यादिलताततेः। रत्नात्मनस्तत्र तत्र, भूयांसो भान्ति मण्डपाः॥ ८२॥ मण्डपेषु तथैतेषु, जात्यकाश्चननिर्मिताः। शिलानां पहकाः सन्ति, क्रोश्चाद्यासनसंस्थिताः ॥८॥
Rell॥१६७॥
२८
Jain Educatio
n
al
For Private Personel Use Only
Ww.jainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
Jain Educatio
एतेषु पर्वतेष्वेषु, गृहेषु मण्डपेषु च । दीर्घिकादिषु च खैरं क्रीडन्ति व्यन्तरामराः ॥ ८४ ॥ तथा - परितो जगती भाति, गवाक्षवलयेन सा । गवाक्षवलयं तच्च, गव्यूतद्वितयोच्छ्रितम् ॥ ८५ ॥ शतानि पञ्च धनुषां विस्तीर्ण चारुचित्रितम् । कृतनेत्रमनोमोदं सुराणां रमणोचितम् ॥ ८६ ॥ लवणोदसमासन्नजगतीभित्तिमध्यगम् । दृश्यमानाव्धिकुतुकं ज्ञातव्यं सर्वतः स्थितम् ॥ ८७ ॥ अत्रेदं गवाक्षकटकं जम्बूद्वीपप्रज्ञ सिवृत्तौ जगतीभित्तिमध्यगतमुक्तं, जम्बूद्वीपसंग्रहणीवृत्तौ जगत्या उपर्युक्तं, तथा च तदूग्रन्थः- “तस्याः पार्श्वद्वयेऽपि द्वौ वनखण्डी वेदिकामानदेय विद्येते, नवरं विस्तारेणाभ्यन्तरः सार्द्धधनुः शतद्वयोनयोजन युग्मप्रमाणः, बाह्यस्तुवनखण्डोऽर्द्धाष्टमधनुः शतहीन योजन युग्ममानो, यतस्तत्र अभ्यन्तराद्वनखण्डाधिकानि पञ्चधनुः शतानि जाल कटके नाव रुद्धानि " परं श्रीमलयगिरिपादैर्न तद्विवक्षितं द्वयोरपि वनखण्डयोरेकमेव मानमुक्तं, तत्त्वं तु बहुश्रुता विदन्तीति ॥ सर्वे दीपाः समुद्राश्व, जगत्यैवं विराजिताः । सर्वासां जगतीनां च स्वरूपमनया दिशा ॥८८॥ स्थापना । अथैतस्यां जगत्यां च, द्वाराणि स्युश्चतुर्दिशम् । विजयं वैजयन्तं च, जयन्तं चापराजितम् ॥ ८९ ॥ सहस्रान् पञ्चचत्वारिंशतमुल्लङ्घय मेरुतः । योजनानां दिशि प्राच्यां, शीताकूलङ्कषोपरि ॥ ९० ॥ विजयं द्वार
१ गव्यूतद्वयोच्छ्रितगवाक्षस्य भित्तावेव स्थानं, तस्योपरितनो भागो न वनखण्डतया विवक्ष्यते तत्र, अन्यत्र तु तथा विवक्ष्यत इति. २ तथोक्तं क्षेत्रसमासे - "बई रामईहिं निअनियदीवोदहि मज्झगणिअमूलाहिं । अङ्कुञ्चाहिं बारस चउमूले उवरि रुंदाहिं ॥ १ ॥” इत्यादि. यत्तु जीवामिगमे सूत्रे लवणसमुद्रादिषु केवलं वेदिकैवोक्ता, तत्र स लवणनामा समुद्र एकया पद्मवरवेदिकया अष्टयोजनोच्छ्रितजगत्युपरि -
ational
१०
Page #78
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्रलोक सर्गः१५
॥१६८॥
Pramadaraso900000023
माख्यातमेवं वित्थ पराण्यपि । दक्षिणस्यां पश्चिमायामुदीच्यां च यथाक्रमम् ॥ ९१ ॥ प्रत्येकमेषां द्वाराणां, विजयद्वाउच्छयो योजनाष्टकम् । वप्रभित्तिसमाना हि, युक्ता द्वारेषु तुङ्गता ॥ ९२॥ प्रत्येकं तेषु विस्तारो, योजनानांश चतुष्टयी। क्रोशं पृथुवारशाखा, प्रत्येक पार्श्वयोर्द्वयोः॥९३ ॥ एवं सामस्त्यतो द्वारविस्तारो यदि भाव्यते । तदा सार्दानि चत्वारि, योजनानि भवेदसौ॥९४॥ तत्रेदं विजयं भूमिप्रवेशे वज्रनिर्मितम् । भूमेरूवं रिष्ठरत्नमयमुक्तं जिनेश्वरैः॥९५॥ स्तम्भाः सर्वत्र वैडूर्यवर्यरत्नविनिर्मिताः। पञ्चवर्णैर्मणीरत्ननिर्मितं तत्र कुटिमम् ॥१६॥ हंसगर्भरत्नमयी, देहल्यथेन्द्रकीलकः । गोमेयरत्नघटितो, द्वारशाखे तथाऽत्र च ॥९७॥ लोहिताख्यरत्नमय्या, परिघो बज्रनिर्मितः। कपाटे अपि वैडूर्यमये प्रोक्ते जिनेश्वरैः॥९८॥ नानामणिमये तत्र कपाटचूलिकागृहे । ज्योतीरसरत्नमयमुत्तरङ्गं निरूपितम् ॥ ९९ ॥ विजयस्योपरितनो, भागो भाति विभूशाषितः। रत्नभेदैः षोडशभिस्ते चामी कथिताः श्रुते ॥१००॥ रत्नं १ वनं २ वैडूर्य ३ लोहिताक्षे ४मसारगल्लं
५ च । अपि हंसगर्भ ६ पुलके ७सौगन्धिक ८ मञ्जनं ९ रजतम् १० ॥१॥ ज्योतीरस ११ मङ्का१२चनपुलकं १३ रिष्ठं च १४ जातरूपं च १५ । स्फटिक १६ चैताः षोडश रत्नभिदस्तत्र राजन्ते ॥२॥5॥१६८।। श्रीवत्स १ मत्स्य २ दर्पण ३भद्रासन ४ वर्द्धमान ५ वरकलशाः ६। खस्तिक ७ नन्दावर्त्ता द्वारोपरि मङ्गला-S भाविन्येति गम्यते, इति तद्वृत्ती व्याख्यातं, एवं धातकीखण्डादिष्वपि, (द्वीपान्त्यजगतीगता वेदिकाऽन्या समुद्रसत्का नान्येति समुचितं । सर्व, अन्यथा समुद्रजगत्याऽऽवरणात्)।
Jain Education
a
l
For Private Personel Use Only
M
ainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
५
OLACAQ"ooooooooeoeoesere
न्यष्टौ ॥३॥द्वारस्यास्य वज्रमयो, माढभागः प्रकीर्तितः। माढस्य शिखरं रौप्यमुल्लोकस्तपनीयजः॥४॥ मणिवंशलोहिताक्षप्रतिवंशै रजतबद्धभूभागीद्वारं गवाक्षकटकैर्विराजते तत्समुद्रदिशि ॥५॥ (आर्या) भित्तावुभयतो भित्तिगुलिकाः पीठसन्निभाः। अष्टषष्ट्याधिकशतं, शय्यास्तावत्य एव च ॥ ६ ॥ रात्नानि व्यालरूपाणि, मणिमय्यश्च पुत्रिकाः। अलङ्कवन्ति तद द्वारं, मणिदामादिभूषितम् ॥७॥ तथा निषदनस्थानमेकैकं पार्श्वयोर्द्वयोः । तत्र द्वौ द्वौ च प्रत्येकं, माङ्गल्यकलशो मतौ ॥ ८॥ तथा द्वौ द्वौ नागदन्ती, मुक्ता- दामाद्यलङ्कृतौ । तयोरूवं पुनद्वौं द्वौ, धूपघट्यन्वितौ च तौ ॥९॥ साक्षादिव स्वर्गिकन्ये, द्वे द्वे च शालभन्निके। द्वौ दो च जालकटको, द्वे वे घण्टे शुभखरे ॥१०॥ नानाकिसलाकीणे, द्वे दे च वनमालिके। भ्रमद्धमरझारगीतारवमनोरमे ॥११॥ आत्मदर्ताकृती द्वौ द्वौ. पीठो प्रकण्ठकाभिधौ । ती च द्वियोजनस्थूलो, चतुर्योजनविस्तृतौ ॥१२॥ चत्वारि योजनान्यचो, योजनबयविस्तृतः। तेषु प्रत्येकमेकैका, प्रासादोऽस्ति मनोरमः॥१३॥ प्रासादास्ते तुङ्गशृङ्गा, ध्वजच्छत्रमनोहराः। सिंहासनः सविजयदृष्यैर्विराजितान्तराः॥१४ ॥ आस्थानस्थानयोः किंच, द्वे वे स्तस्तोरणे तयोः। तोरणानां पुरः शालभञ्जिकानां द्वयं द्वयम् ॥१५॥ तथाच-द्वौ नागदन्तावश्वेभनरकिम्पुरुषाङ्गिनाम् । किन्नरोरगगन्धवृषभाणां युगानि च ॥१६॥ वीथयः पतयश्चैषां, नित्यं कुसुमिता लताः। पद्मनागाशोकलताश्चम्पकाम्रादयोऽपि च ॥ १७॥ माङ्गल्यक-|| लशा भृङ्गारकास्तथाऽऽत्मदर्शकाः । स्थालानि साक्षतानीव, पायः फलभृता इव ॥ १८॥ सर्वौषधिप्रसाधन
Geeeeeekरस्बिरसटि
लो. प्र. २९
Jain Education
na
For Private Personel Use Only
How.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्रलोके
सर्गः १५
॥ १६९॥
Jain Education
| भाण्डभृताः सुप्रतिष्ठकाश्चैव । पीठात्ममनोगुलिकायुताः फलकनागदन्तायैः ॥ १९ ॥ ( आर्या ) रानाः करण्डका राना, हयकण्ठादयोऽष्ट च । चङ्गेर्यस्तेष्वष्टविधाः, पटलान्यपि चाष्टधा ॥२०॥ तथाहि पुष्पैर्माल्यैश्वर्णगन्धैर्वस्त्रसिद्धार्थभूषणैः । लोमहस्तैश्च संपूर्णाश्चङ्गेर्यः पटलानि च ॥ २१ ॥ सिंहासनातपत्रे चमराणि समुद्गकाश्च दशभेदाः । प्रतितोरणमेतेषां द्वयं द्वयं भवति सर्वेषाम् ॥ २२ ॥ ( आर्या ) समुद्गकसंग्रहगाथा चेयं -तेले १ कोड२ समुग्गे पत्ते ३ चोए अ ४ तगर ५ एलाय ६ । हरिआले ७ हिंगुलए ८ मणोसिला ९ अंजणसमुग्गे १० ॥ २३ ॥ तथात्र विजयद्वारे, शतमष्टाधिकं ध्वजाः । प्रत्येकं चक्रादिचिह्ना, दशधा ते त्वमी मताः ॥ २४ ॥ चक्रमृगगरुडसिंहाः पिच्छवृकच्छत्रवर्यहर्यक्षाः । वृषभचतुर्दन्तगजाः सर्वेऽशीत्यन्वितसहस्रम् ॥ २५ ॥ ( आर्या ) विशिष्टस्थानरूपाणि, भौमानि नवसंख्यया । विजयद्वारस्य पुरः, स्युर्भाग्यानि तदीशितुः ॥ २६ ॥ तथाहुर्जीवाभिगमे - "विजयस्स णं दारस्स पुरओ नव भोमा पण्णत्ता" इत्यादि, समवायाङ्गे तु "विजयस्स णं दारस्स एगमेगाए बाहाए नव नव भोमा पण्णत्ता' इति दृश्यते, तदत्र तत्त्वं सर्वविद्वेयं । मध्ये च तेषां भौमानां पञ्चमे सपरिच्छदम् । सिंहासनमधीशस्यान्येषु भद्रासनानि च ॥ २७ ॥ स्थापना । इत्येवं विजयद्वारं, लेशतो वर्णितं मया । तृतीयोपाङ्गमालोक्यं, विशेषविस्तरार्थिभिः ॥ २८ ॥ यो योऽस्याधिपतिर्देवस्तं तं १ द्वाराणामप्रतो भौमानां सत्त्वं न शोभावहं तथैवैकस्यामपि बाहायां, जीवाभिगमे तु जात्यपेक्षया निर्देशः स्यात्, यद्वा वर्णनप्रन्थत्वात् अन्यातिदेश विवक्षया स ग्रन्थः ।
विजयद्वारवर्णनं
२०
२५
२६ ॥१६९॥
jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
सामानिकादयः। आह्वयन्ति विजयेति, पुस्तकेषु तथोक्तितः॥ २९॥ तदिदं विजयखामियोगाद्विजयनामकम् । अथवाऽमुष्य नामेदं, कालिकं च शाश्वतम् ॥ ३०॥ एवं क्षेत्रद्वीपवाढिनामानि स्युर्यथायथम् । नित्यानि खामियोगस्तु, यथास्थानं प्रवक्ष्यते ॥ ३१॥ यथेदं विजयद्वारं, तथा त्रीण्यपराण्यपि । समरूपाणि किवीशा, द्वारतुल्याभिधाः सुराः॥३२॥ वैजयन्तो जयन्तश्चापराजित इति क्रमात् । चत्वार्येषां सहस्राणि, सामानिकसुधाभुजाम् ॥ ३३ ॥ सहस्राणि च देवानामष्टाभ्यन्तरपर्षदि । देवानामयुतं मध्यपर्षदि स्फातिशालिनाम् ॥ ३४॥ स्युादश सहस्राणि, देवानां बाह्यपर्षदि । चतस्रोऽग्रमहिष्यश्च, स्युः साहस्रपरिच्छदाः ॥३५॥ सेनाः सेनान्यश्च सप्त, पूर्वोक्तव्यन्तरेन्द्रवत् । आत्मरक्षकदेवानां, सहस्राणि च षोडश ॥३६॥ प्रत्येकमेवं विजयप्रमुखाणां परिच्छदः। सर्वेऽपि विजयाद्यास्ते, तुल्या: पल्यायुषः स्मृताः॥ ३७॥ पूर्वोक्तानां निजनिजनगरीवासिनां च ते । व्यन्तराणां व्यन्तरीणामैश्वर्यमुपभुञ्जते ॥ ३८॥ एवं द्वाराणि चत्वारि, सर्वासु जगतीष्वपि । तत्र जम्बूद्वीपसत्कविजयद्वारनाकिनः॥३९॥ विजयद्वारतःप्राच्यां, दिशि तिर्यगसंख्यकान् । द्वीपाब्धीन् समतिक्रम्य, जम्बूद्वीपेऽस्त्यथापरे ॥४०॥ योजनानां सहस्राणि, द्वादशायतविस्तृता। राजधानी परिक्षेपस्तस्याश्चैवमुदीरितः॥४१॥ सप्तत्रिंशत्सहस्राणि, योजनानां शतानि च । नवैव सप्तचत्वारिंशत् किश्चिदधिकान्यपि ॥४२॥ वो रत्नमयस्तस्या, राजधान्या विराजते । सप्तत्रिंशद्योजनानि, साद्धोनि ससमुच्छ्रितः॥४३॥ तथोक्तं जीवाभिगमे-"से पागारे सत्तत्तीसंजोअणाई अडजोअणं च उडे उच्च
SO999999999002020
Jain Educa
ww.jainelibrary.org
t
For Private
ional
Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
वर्णन
लोकप्रकाशे
क्षेत्रलोके सर्गः १५ ॥१७॥
200202
तेणं.” श्रीसमवायांगे तु-"सवासु णं विजयवेजयंतजयंतअपराजिआसु रायहाणीसु पागारा सत्तत्तीसं जोअ-विजयद्वारणाई उई उच्चत्तेणं पणत्ता," इत्युक्तमिति ज्ञेयं । मूले च विस्तृतः सोऽयं, सार्दो द्वादशयोजनीम् । मध्ये च विस्तृतः क्रोशाधिकानि योजनानि षट् ॥ ४४ ॥ अर्द्धक्रोशाधिकं मौली, विस्तृतो योजनत्रयम् । असौ नाना-1 रत्नमयैः, कपिशः कपिशीर्षकैः॥४५॥ अर्द्धकोशमितायाम, क्रोशतुशिविस्तृतम् । देशोनाईक्रोशतुङ्गमेकै कपिशीर्षकम् ॥ ४६॥ स्थापना । वप्रस्य तस्यैकैकस्यां, बाहायां जिनपुङ्गवैः । पञ्चविंशं पञ्चविंश, द्वाराणां शतमीक्षितम् ॥४७॥ शतानि पञ्च द्वाराणामेवं स्युः सर्वसंख्यया । विजयद्वारवत्सर्वमेषां वर्णनमीरितम् ॥४८॥ किंत्वियान् विशेष:-द्वाषष्टियोजनान्युचं, सार्दानि द्वारमेककम् । योजनानि सपादान्यकत्रिंशतं च विस्तृतम् ॥४९॥ ये च प्रकण्ठकाख्ये पीठे तत्रोदिते तयोरिह तु । पञ्चदश योजनानि च साडौं क्रोशौच तत्वम् ॥५०॥ (आर्या) एकत्रिंशद्योजनानि, क्रोशश्चायतिविस्तृती। प्रत्येकमेषामुपरि, स्यः प्रासादावतंसकाः॥५१॥ एकत्रिंशद्योजनानि, सक्रोशानि समुच्छ्रिताः। उच्छ्रयार्द्धन ते सर्वे, प्रासादा विस्तृतायता: ॥५२॥ द्वारस्यैकैकस्य नातिदूरासन्ने भुवस्तले । सप्तदश सप्तदश, भौमाः प्रासादशेखराः॥५३॥ तेषां मध्ये
२५ नवमे नवमे सिंहासनं विजयमरुतः । सामानिकादिसुरगणभद्रासनपरिवृतं भाति ॥५४॥ (आर्या) अष्ट१ कपिशीर्षकमानस्य न चेद्विवक्षा का हानिः ?, प्राक् तु तेषामपि सा, सपीठिकमूलानि कपिशीर्षकाण्यत्र, यद्वा समवायाङ्गे सप्तत्रिंशत्तमसं
मना ॥१७॥ ख्याप्रस्तावात् तथोक्तिः.
0
५
129202
Jain Education
a
l
For Private
Personal Use Only
IO
Gahinelibrary.org
Page #83
--------------------------------------------------------------------------
________________
स्वष्टसु भौमेषु, स्थितेषभयतस्ततः। अस्ति प्रत्येकमेकैकं, रत्नभद्रासनं महत्॥५५॥ स्थापना तथा तस्या राजधान्या, बहिर्दिक्षु चतसृषु । योजनानां पञ्चशत्याः, पुरतो वनमेककम् ॥५६॥ प्राच्यामशोकविपिनमपाच्यां साप्तपर्णिकम् । प्रतीच्यां चम्पकवनमुदकू चूतवनं क्रमात् ॥ ५७ ॥ सहस्राणि योजनानां, बादशायामतोऽथ ते । स्युः पञ्चशतविष्कम्भा, वनखण्डाः पृथक् पृथक् ॥५८॥ प्रत्येकं वप्रवलयपरिक्षिप्ताः समन्ततः। मध्ये तेषां तथैकैकः, स्यात्मासादावतंसकः॥ ५९॥ द्वाषष्टिं योजनान्यर्दाधिकानि ते समुन्नताः। योजनान्येकत्रिशत्, सक्रोशानि च विस्तृताः॥६०॥ प्रत्येकं रत्नघटितसिंहासनविभूषिताः। पल्योपमायुरेकैकनिर्जराधि|ष्ठिता अपि ॥ ६१॥ स्थापना । मध्येऽथास्या राजधान्या, भूमिभागे मनोहरे । शुद्धजाम्बूनदमयः, पीठबन्धो विराजते ॥ ६२॥ योजनानां शतान्येष, द्वादशायतविस्तृतः। क्रोशार्द्धमेदुरः पद्मवेदिकावनवेष्टितः॥१३॥ त्रिसोपानकमेकैक, द्वारं चारु विराजते । मणीमयं तोरणेन, तत्र दिक्षु चतसृषु ॥६४ ॥ मध्येऽस्य पीठबन्धस्य, भूमिभागेऽस्ति बन्धुरे । महानेकस्तपनीयमयः प्रासादशेखरः॥६५॥द्वाषष्टिं योजनान्याधिकानि स समुन्नतः। उच्चत्त्वस्यार्द्धमानेन, भवत्यायतविस्तृतः॥६६॥ तस्य प्रासादस्य मध्ये, महती मणिपीठिका। सा द्विगव्यूतबाहल्या, योजनं विस्तृतायता ॥ ६७॥ तस्या मणिपीठिकाया, मध्ये सिंहासनं महत् । वृत्तं विजयदेवाई, सामानिकादिकासनैः ॥ ६८॥ तच्चैवं-मूलसिंहासनाद्वायूत्तरेशान दिशां नये । सामानिकानां चत्वारि, सहस्राण्यासनानि वै ॥ ६९ ॥ प्राच्यामग्रमहिषीणामासनानि चतसृणाम् । चत्वार्येवातिचतुरपरिवा-|
स्य, भूमि उच्चत्वस्यामजनं विस्त॥१८॥
मिभागेऽस्ति बन्धुभवत्यायतविस्तृतः
Has69920299229202
मणिपीठिकाया,
त्रये । सामानिका
Jain Educate
For Private Personal Use Only
w.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
लोकप्रकाशे
क्षेत्र लोके सर्गः १५
॥ १७१ ॥
रसुरीजुवाम् ॥ ७० ॥ मूलसिंहासनादग्निकोणेऽभ्यन्तरपर्षदः । भद्रासनसहस्राणि, भवन्त्यष्टौ सुधाभुजाम् ॥ ७१ ॥ दक्षिणस्यां दिशि तथा भान्ति मध्यमपर्षदः । दशासन सहस्राणि तावताममृताशिनाम् ॥ ७२ ॥ भद्रासनानि नैर्ऋत्यां बाह्यपर्षत्सुधाभुजाम् । स्युर्द्वादश सहस्राणि, पश्चिमायामथो दिशि ॥ ७३ ॥ सेनापूतीनां सप्तानां सप्त भद्रासनानि च । ततः परं परिक्षेपे, द्वितीयस्मिंश्चतुर्दिशम् ॥ ७४ ॥ चत्वारि चत्वारि सहस्राणि भान्ति चतुर्दिशम् । आत्मरक्षकदेवानां सहस्राणीति षोडश ॥ ७५ ॥ स्थापना । स चैष मूलप्रासाद्श्चतुष्प्रासादवेष्टितः । उच्चत्वायामविष्कम्भैस्तेऽर्द्धमानाश्च मौलतः ॥ ७६ ॥ प्रासादास्तेऽपि चत्वारश्चतुर्भिरपरैरपि । स्वप्रमाणादर्द्धमानैः, प्रत्येकं परितो वृताः ॥ ७७ ॥ परिवारपरीवारभूता एते च मौलतः । चतुर्थभागमानेन, प्रोत्तुङ्गायतविस्तृताः ॥ ७८ ॥ एतेऽपि च खार्द्धमानैश्चतुर्भिरपरैर्वृताः । चतुर्दिशं स्युरित्येवं, प्रत्येकमेकविंशतिः ॥ ७९ ॥ परिवारपरीवार परीवारास्तु मौलतः । विष्कम्भायामतुङ्गत्वैरष्टमांशमिता मताः ॥ ८० ॥ पञ्चाशीतिरमी सर्वे, जीवाभिगमपुस्तके । वृत्तौ तु तुर्या प्रासादपरिपाटी निरीक्ष्यते ॥ ८१ ॥ तथाहि - परिवारपरीवारपरीवारा अपि स्फुटम् । चतुर्भिरपरैमौलात्, षोडशांशमितैर्वृताः ॥ ८२ ॥ तदैकैकस्यां दिशायां, पञ्चाशीतिर्भवन्त्यतः । शतानि वीण्येकचत्वारिंशानि सर्वसंख्यया ॥ ८३ ॥ विना च मूलप्रासादं सर्वेऽप्येते विभूषिताः । एकैकेनैव विजययोग्यसिंहासनेन च ॥ ८४ ॥ स्थापना । अथास्त्युत्तरपूर्वस्यां, मूलप्रासादतः १ जीवाभिगमस्य वृत्तिरन्यथाविधादर्शमूला, स्पष्टं चैतत्तदीयदेवकुर्वादिव्याख्या विलोकनेन.
Jain Educationonal
विजयद्वारवर्णनं
२०
२५
॥ १७१ ॥ २७
w.jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
Jain Educat
सभा । सुधर्मानाम सतत दिव्यनाव्याप्सरोभृता ॥ ८५ ॥ योजनानि द्वादशैषा, सार्द्धान्यायामतो मता । सक्रोशानि योजनानि, षड् विष्कम्भत ईरिता ॥ ८६ ॥ योजनानि नवोत्तुङ्गा, द्वारैस्त्रिभिरलङ्कृता । प्राच्यामुदीच्यां चापाच्यामेकैकमथ तान्यपि ॥ ८७ ॥ द्वे योजने उच्छ्रितानि, योजनं विस्तृतानि च । तेषां पुरस्तादेकैकः, प्रत्येकं मुखमण्डपः ॥ ८८ ॥ तेऽप्युक्त्तप्ततपनीयचन्द्रोदयविराजिताः । सातिरेके योजने द्वे, समुत्तुङ्गा मनोरमाः ॥ ८९ ॥ ते सुधर्मासभातुल्या, विष्कम्भायामतः पुनः । तेषां पुरस्तादेकैकः स्यात्प्रेक्षागृह मण्डपः ॥ ९० ॥ मुखमण्डपतुल्यास्ते, प्रमाणैः सर्वतो मताः । प्रत्यक्षं तेष्वक्षपादश्चतुरस्राकृतिः स्मृतः ॥ ९१ ॥ मध्ये चाक्षपाटकानां, एकैका मणिपीठिका । अर्द्धयोजनबाहल्या, योजनं विस्तृतायता ॥ ९२ ॥ स्थापना । तासां प्रत्येकमुपरि, सिंहासनमुरु स्फुरत् । तेषां प्रेक्षामण्डपानां, पुरतोऽथ | प्रकीर्त्तिता ॥ ९३ ॥ एकयोजनबाहल्या, द्वे च ते विस्तृतायता । रचिता विविधै रत्नैरेकैका मणिपीठिका ॥ ९४ ॥ क्षेत्रसमासवृहद्वृत्तौ तु इयं द्वियोजनायामविष्कम्भ बाहल्योक्तेति ज्ञेयं । साधिके योजने तुङ्ग, स्तूपस्तदुपरि स्मृतः । देशोने च योजने द्वे, प्रत्येकं विस्तृतायतः ||९५ || क्षेत्रसमासबृहद्वृत्तौ तु अयं देशोन द्वियोजना यामविष्कम्भः परिपूर्णद्वियोजनोच्च उक्त इति ज्ञेयं । तेषां च चैत्यस्तूपानामुपर्यातन्वते श्रियम् । रात्नानि मङ्गलान्यष्टौ, चैत्यस्तूपपुरः पुनः ॥ ९६ ॥ योजनायामविष्कम्भा, भवेद्दिक्षु चतसृषु । अर्द्धयोजनबाहल्या, प्रत्येकं मणिपीठिका १ मणिपीठिकानां समचतुरस्रतामपेक्ष्य तत्, स्तूपस्थापनापेक्षया चैतत् स्यात् २ मणिपीठिकानां विवक्षा अविवक्षा अन्यद्वा कारणं स्यात्.
national
१०
१३
Page #86
--------------------------------------------------------------------------
________________
विजयद्वारवर्णनं
लोकप्रकाशे ॥ ९७ ॥ तासु प्रत्येकमेकैका, जिनमूर्तिर्विराजते । पञ्चचापशतोत्तुङ्गा, शाश्वती स्तूपसंमुखी ॥९८॥ तथोक्तं क्षेत्रलोकेश जीवाभिगमवृत्तौ-"जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि, जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि सर्गः १५ संभाव्यन्ते" ऋषभो वर्द्धमानश्च, चन्द्राननजिनेश्वरः । वारिषेणश्चेति नित्यनामानो नाकिभिर्नुताः॥९९॥ पुर॥१७२॥
स्तासां पीठिकानामेकैका मणिपीठिका । स्थूलैकयोजनं द्वेच, योजने विस्तृतायता ॥२००॥ तासां प्रत्येकमुपरि, स्थादष्टयोजनोच्छ्रयः। चैत्यवृक्षस्ते च सर्वे, नानातरुभिरावृताः॥१॥ वज्रमूला रिष्ठकन्दा, वैट्टयस्कन्धबन्धुराः। सद्रूप्यविडिमाः स्वर्णशाखा रत्नप्रशाखकाः॥२॥ सुवर्णवृन्तवैडूर्यमयपत्रमनोहराः। जम्बूनदपल्लवाश्च, रात्नैः पुष्पफलैभृताः॥३॥ अत्र स्कन्धविडिमादिमानं तु वक्ष्यमाणजम्बूवृक्षवद् ज्ञेयं । तेषां च चैत्यवृक्षाणां, पुरतो मणिपीठिका । योजनायामविष्कम्भा, योजनार्द्धं च मेदुरा ॥ ४॥ महेन्द्रध्वज एकैकस्ताखईक्रोशविस्तृतः । सार्द्धसप्तयोजनोचः, पताकाछन्नमण्डितः॥५॥ इदं जीवाभिगमसूत्रवृत्ती, क्षेत्रसमासबृहवृत्तौ तु “तेच महेंद्र| ध्वजाः प्रत्येकमष्टयोजनोच्छ्रया" इत्युक्तमिति ज्ञेयं । तेषां महेन्द्रध्वजानां, पुरः प्रत्येकमेकिका नन्दापुष्करिणीपझवेदिका वनवेष्टिता॥६॥ योजनानि दशोण्डास्ताः, साो द्वादशयोजनीम् । आयताःषड़योजनानि, क्रोशाधिकानि विस्तृताः॥७॥ स्थापना । एवं सुधर्मसभाया, बहिर्भागो निरूपितः। अथैतस्या मध्यभागो, यथा|ऽऽन्नायं निरूप्यते॥८॥ तस्यां सुधर्मासभायां, षट् सहस्राणि पीठिकाः। द्वे सहस्र दिशि प्राच्यां, पश्चिमायां । १ पूर्ववत् मणिपीठिकोत्सेधयुतत्वे विवक्षिते न बाधा.
॥१७२॥
Jain Education
For Private
Personal use only
o
M
ainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
| तथैव च ॥ ९ ॥ दक्षिणस्यामुत्तरस्यां तासां सहस्रमेककम् । ताः सर्वा अपि रैरूप्यफलकैः खचिता ध्रुवम् ॥ १०॥ नागदन्ता वज्रमयाः, फलकेष्वथ तेष्वपि । सुगन्धिपुष्पदामानि, लम्बमानान्यनेकशः ॥ ११ ॥ सुधर्मायां सभायां च, स्युर्धूपवासपीठिकाः । षट् सहस्राणि ताः प्राग्वद्भावनीया यथाक्रमम् ॥ १२ ॥ एता अपि स्वर्णरूप्यफलकैरुपशोभिताः । फलकेषु लसद्वज्रनागदन्ता अमीषु च ॥ १३ ॥ वाचिकानि सिक्यकानि, सिक्यकेषु व वज्रजाः । उद्गिरन्त्यो धूपघट्यो, धूपधूममहर्निशम् ॥ १४ ॥ स्थापना । तथैतस्याः सुधर्माया, मध्येऽस्ति मणिपीठिका । योजनद्वयविष्कम्भायामा योजनमेदुरा ॥ १५ ॥ चैत्यस्तम्भ उपर्यस्या, महान्माणवकाभिधः । सार्द्धसप्तयोजनोचः, क्रोशार्द्धस्थूलविस्तृतः ॥ १६ ॥ उपर्यधस्त्वसौ स्तम्भः, षट् षट् क्रोशान् विहाय च । मध्यांशेऽष्टादशक्रोशे, रेरूप्यफलकाञ्चितः ॥ १७ ॥ प्राग्वत्तेषु नागदन्ता, निरुद्धा वज्रसिक्यकैः । तेषु वज्रसिक्यकेषु वृत्ता वज्रसमुद्गकाः ॥१८॥ तेषु वज्रसमुद्वेषु, जिनसथीनि सन्ति च । विजयखर्गिणाऽन्यैश्चार्चितानि व्यन्तरामरैः ॥ १९ ॥ पूज्यत्वमेषां सक्थनां तु तादृग्महिमयोगतः । यदेतत्क्षालनजलं, सुराणामपि दोषहृत् ॥ २० ॥ तथोक्तं श्राद्धविधिवृत्तौ"नव्योत्पन्नतया तर्हि, सौधर्मेशानशक्रयोः । विवादोऽभूद्विमानार्थ, हम्यर्थमिव हथिणोः ॥ २१ ॥ तयोरिवोर्वीश्वरयोर्विमानविप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवन्ननेकशः॥ २२॥ निवार्यते हि कलहस्तिरश्चां तरसा नरैः । नराणां च नराधीशैर्नराधीशां सुरैः कचित् ॥ २३ ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् । केन वा स |निवार्येत ?, वज्राग्निरिव दुःशमः ॥२४॥ माणवकाख्यस्तम्भस्थार्ह दंष्ट्रा शान्तिवारिणा । साधिव्याधिमहादोषमहा
Jain Educationtional
१०
१४
w.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
लोकप्रकाशे वैरनिवारिणा ॥ २५ ॥ कियत्कालव्यतिक्रान्ती, सिक्तौ महत्तरैः सुरैः। बभूवतुः प्रशान्तौ तो, किं वा सिद्ध्येन विजयद्वार
क्षेत्रलोके तजलात् १॥२६॥” इत्यादि।स्तम्भस्य तस्य पूर्वस्यामस्त्येका मणिपीठिका। अर्द्धयोजनबाहल्या, योजनायतविस्तृता वर्णनं सर्गः१५ ॥ २७॥ उपर्यस्या महदेकं, सिंहासनमनुत्तरम् । स्तम्भस्यास्य पश्चिमायां, तथाऽन्या मणिपीठिका ॥२८॥ ॥ १७३॥
सापि योजन विष्कम्भायामा द्विक्रोशमेदुरा । उपरि वर्णमाणिक्यशयनीयमनोहरा ॥ २९॥ तल्पादुदीच्यां | क्षुल्लेन्द्रध्वजः पूर्वोक्तकेतुवत् । मानतोऽस्मात्पश्चिमायां, कोशः प्रहरणैर्भूतः॥३०॥ तस्मिन्परिघरत्नादि, नानाप्रहरणानि च । किश्चिदेवं सुधर्मायाः, खरूपमुपवर्णितम् ॥ ३१॥ अस्याश्चोत्तरपूर्वस्यां, सिद्धायतनमुत्तमम् । आयामादिप्रमाणेन, तत्सुधर्मासभासमम् ॥ ३२॥ तस्य मध्यदेशभागे, एकयोजनमेदुरा । भाति द्वियोजनायामविष्कम्भा मणिपीठिका॥३३॥ उपर्यस्या रत्नमयोऽधिकद्वियोजनोन्नतः। द्वियोजनायतततो, देवच्छंदक आहितः ॥ ३४ ॥ इदं श्रीजीवाभिगमवृत्ती, क्षेत्रसमासबृहदवृत्तौ तु असौ द्वियोजनप्रमाणविष्कंभोचव उक्त इति
ज्ञेयं । तस्मिन् देवच्छंदके च, सुरासुरनमस्कृतम् ।जयत्यहत्प्रतिमानां, शतमष्टोत्तरं किल ॥३५॥ तस्य सिद्धायतिनस्य, विभात्युत्तरपूर्वतः । उपपातसभा सापि, सुधर्मेव प्रमाणतः॥३६॥ अर्द्धयोजनबाहल्या, योजनायत18| विस्तृता । तस्यां मणिपीठिकाऽच्छा, दिव्यशय्याऽस्ति तत्र च ॥ ३७॥ तस्यां विजयदेवस्योपपातो बोभवीत्यथ । ॥१३॥ अस्या उत्तरपूर्वस्यां, दिशि चेको महाहदः ॥ ३८॥ नन्दापुष्करिणीतुल्यो, विष्कम्भोद्वेधदेयतः । वेष्टितो १ मणिपीठिकाया य उन्नतो भागो मध्यवर्ती तस्य सहविवक्षाऽत्र स्यात् , तत्र क्षेत्र न.
Jain Educat
onal
For Private Personal Use Only
RONw.jainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
वनखण्डेन, पद्मवेदिकयापि च ॥ ३९॥ हृदस्योत्तरपूर्वस्यामभिषेकसभाऽत्र च । सिंहासनपीठिकायां, विजयोत्राभिषिच्यते ॥ ४०॥ इतोऽप्युत्तरपूर्वस्यां, ससिंहासनपीठिका । अलङ्कारसभा तत्र, भूष्यते विजयामरः ॥४१॥ अस्या उत्तरपूर्वस्यां, व्यवसायसभाऽत्र च । सिंहासनं पीठिकायां, विजयस्य च पुस्तकः ॥४२॥ वर्णरूप्यमणिमयः, समस्तस्थितिसूचकः। सपीठिके सभे चैते, उपपातसभासमे॥४३॥ व्यवसायसभायाश्च, वर्वयुत्तरपूर्वतः। द्वियोजनमितायामव्यासयोजनमेदुरम् ॥४४॥ बलिपीठं रत्नमयं, तस्याप्युत्तरपूर्वतः। नन्दापुष्करिणी प्रोक्तहदमाना विराजते ॥ ४५ ॥ यथा चैवं विजयस्य, नगरी विजयाभिधा। तथा स्याद्वैजयन्तस्य, वैजयन्ताभिधा पुरी ॥४६॥ वैजयन्ताभिधद्वाराद्, दक्षिणस्यामसंख्यकान् । द्वीपाब्धीन् समतिक्रम्य, जम्बूद्वीप इहैव हि ॥४७॥ जयन्तस्यापि साऽव, द्वीपे तवारतो दिशि । पश्चिमायामसंख्येयदीपाब्धीनामतिक्रमे ॥४८॥ अपराजितदेवस्योत्तरस्यामपराजितात्। द्वारादसंख्यदीपाब्धीन, मुक्त्वा द्वीप डदेव सा॥४९॥ एताः सर्वा राजधान्योऽवगाह्य दीपमेतकम् । सहस्राणि योजनानां, बादशाभ्यन्तरे स्थिताः ॥५०॥ एवं सर्वद्वीपवार्द्धिजगतीदारनाकिनाम् । पुर्यः स्वस्खद्वीपवार्द्धितुल्याख्यद्वीपवार्द्धिषु ॥५१॥
अथास्य जम्बूद्वीपस्य, द्वाराणामन्तरं मिथः । द्वारविस्ताररहितपरिधेः पादसंमितम् ॥५२॥ अर्द्धपश्चमविस्तारं, द्वारमेकैकमग्रतः। अष्टादश योजनानि, तैरूनं परिधिं कुरु ॥५३॥ ३१६२०९क्रोश ध.१२५ अं१३॥ तस्य तुर्याश एकोनाशीतिः खलु सहस्रकाः। योजनानि द्विपञ्चाशत्क्रोशश्चैकस्तथाधिकः॥५४॥ साई सहस्रं
रिcिeKaroeseseseseseseo
१०
रख
Jain Education
LOww.jainelibrary.org
For Private
ITAItional
Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
लोकप्रकाशे क्षेत्रलोके सर्गः१५
विजयादिद्वारान्तरम्
॥१७४॥
धनुषां, द्वात्रिंशचापसंयुतम् । त्रीण्यङ्गुलानि त्रियवी, यूके द्वे साधिके इति ॥ ५५ ॥ ७९०५२ क्रोश १ धनुः १५३२ अंगुल ३ यव ३ यूका२॥ इत्यस्य जम्बूद्वीपस्य, बहिर्भागो निरूपितः। अथैतस्य मध्यभागो, यथाम्नायं निरूप्यते ॥५६॥ क्षेत्राणि सप्त सन्त्यस्य, जम्बूद्वीपस्य मध्यतः । एकैकेन पर्वतेनान्तरितानि परस्परम् ॥ ५७ ॥ प्रथमं भरतक्षेत्रं, परं हैमवताभिधम् । तृतीयं हरिवर्षाख्यं, तुर्य महाविदेहकम् ॥५८॥ पंचम रम्यकं षष्ठं, हैरण्यवतमीरितम् । ऐरावतं सप्तमं चान्तराऽमूनि नगा इमे ॥ ५९॥ आद्यद्वितीययोर्मध्ये, हिमवान्नामपर्वतः। महाहिमवदद्रिश्च, द्वैतीयीकतृतीययोः ॥६०॥ तृतीयतुयेंयोरन्तर्निषधो नाम सानुमान् । तुर्यपञ्चमयोलवान्नगः सीमकारकः॥६१॥ रूप्यी शैलः क्षेत्रयोः स्यान्मध्ये पञ्चमषष्ठयोः। षष्ठसप्तमयोश्चैव, शिखरी भूधरोऽन्तरे ॥ १२॥ वर्षवर्षधरनाममात्रतो, द्वीप एष कथितो यदोघतः। तद्विशेषविधिवर्णनेच्छयोदेश एवं विहितोऽवसीयताम् ॥ ६३ ॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रांतिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गः पञ्चदशः समाप्तिमगमत्सिद्धान्तसारोज्वलः॥ २६४॥
92029290909200000
॥१७४॥
ॐ ॥ इति श्रीलोकप्रकाशे पंचदशः सर्गः समाप्तः॥
Jain Education
a
l
For Private
Personal Use Only
Mainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
लो. प्र. ३०
Jain Education
॥ अथ षोडशः सर्गः प्रारभ्यते ॥
द्वीपस्यास्थाथ पर्यन्ते, स्थितं दक्षिणगामिनि । नानावस्थं कालचत्रैर्भरतं क्षेत्रमीरितम् ॥ १ ॥ अधिज्यधनुराकारं स्पृष्टं तच पयोधिना । पूर्वपश्चिमयोः कोट्योः, पृष्ठभागे च सर्वतः ॥ २॥ यो योऽवोत्पद्यते क्षेत्रेऽधिष्ठाता पल्यजीवितः । तमाह्वयन्ति भरतं, तस्य सामानिकादयः ॥ ३ ॥ कल्पस्थितिपुस्तकेषु तथा लिखितदर्शनात् । तत्स्वामिकत्वाद्भरतं, किंचेदं नाम शाश्वतम् ॥ ४ ॥ अत्र क्षेत्रादिप्रमाणं, षोढा विष्कम्भत १ स्तथा । इषु २ जीवा ३ धनुःपृष्ठ ४ बाहा ५ क्षेत्रफलै ६ ब्रुवे ॥ ५ ॥ तत्र विष्कम्भः प्रतीतः, शेषाणां त्विमानि लक्षणानि - विवक्षितस्य क्षेत्रस्य, जीवाया मध्यभागतः । विष्कम्भो योऽर्णवं यावत्स इषुः परिभाषितः ॥ ६ ॥ विवक्षितस्य क्षेत्रस्य, पूर्वापरान्तगोचरः । आयामः परमो योऽत्र, सा जीवेत्यभिधीयते ॥ ७ ॥ विवक्षितक्षेजीवापूर्वापरान्त सीमया । योऽब्धिस्पर्शी परिक्षेपो, धनुःपृष्ठं तदूचिरे ॥ ८ ॥ पूर्वक्षेत्रधनुः पृष्ठाद्धनुः पृष्ठेऽग्रिमेऽधिकम् । खण्डं वक्रबाहुवद्यत्सा वाहेत्यभिधीयते ॥ ९ ॥ विवक्षितस्य क्षेत्रस्य, यानि योजनमात्रया । खण्डानि सर्वक्षेत्रस्य, तत्क्षेत्रफलमुच्यते ॥ १० ॥ उच्चत्वस्यापि यन्मानं, सर्वतो योजनादिभिः । एतद् घनक्षेत्रफलं, पर्वतेष्वेव संभवेत् ॥ ११ ॥ स्थापना । छिन्नस्यैकोनविंशत्या, विभागो योजनस्य यः । सा कला ताभिरेकोनविंशत्या पूर्णयोजनम् ॥ १२ ॥ एकोनविंशतितमः कलाया अपि यो लवः । विकला ताभिरेकोनविंशत्यैका कला भवेत् ॥ १३ ॥ इति परिभाषा ॥
१०
१४
jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे
भरते
॥१७५॥
| व्यासो भरतहिमवदादिक्षेत्रमहीभृताम् । स्थानद्विगुणितो ज्ञेय, आविदेहमतः पुनः॥१४॥ यथारोहा- विष्कम्भावरोहण, विष्कम्भोऽर्दा हानितः। भवेदेवमैरवते, विष्कम्भो भरतोपमः ॥१५॥ तचैवं-चेन्जम्बूद्वीपवि- दि, खण्डाकिम्भे, भागा नवतियुक् शतम् । कल्प्यन्ते तत्र भरतमेकभागमितं भवेत् ॥ १६॥ इतः स्थानद्विगुणत्वाद, द्वौ भागौ हिमवगिरिः । हैमवतं च चत्वारोऽष्टौ महाहिमवगिरिः ॥ १७ ॥ षोडशांशा हरिवर्ष, द्वात्रिंशन्निषधाचलः। विदेहाश्च चतुःषष्टिात्रिंशन्नीलवान्नगः॥१८॥ षोडशांशा रम्यकाख्यं, भागा रुक्मी नगोऽष्ट च । चत्वारो हैरण्यवन्तं, द्वौ भागौ शिखरी गिरिः॥१९॥ एक ऐरावतक्षेत्रं, नवत्या च शतेन च । भागैरेवं योजनानां, लक्षमेकं समाप्यते ॥ २०॥ यद्वेदं भरतक्षेत्रप्रमाणं योजनादिकम् । नवत्याढ्यशतगुणं, योजनानां हि लक्षकम् ॥ २१ ॥ जम्बूद्वीपस्य विष्कम्भो, यथैवं लक्षयोजनः। एवमायामोऽपि लक्षं, योजनानां भवेद्यथा ॥ २२॥ सहस्राः पञ्च वनयोासः पूर्वापरस्थयो। योजनानां चतुश्चत्वारिंशान्यष्टौ शतानि च ॥ २३ ॥ पञ्चत्रिंशत्सहस्राणि, षडुत्तरा चतुःशती। विजयानां षोडशानां, विष्कम्भोऽयं समुचितः॥२४॥ षण्णामन्तनदीनां च, पञ्चाशा सप्तशत्यसौ । चतुःसहस्री विष्कम्भो, वक्षस्काराष्टकस्य च ॥ २५॥ मेरुर्दशसहस्रोरुर्भद्रसालस्य चायतिः। सहस्राणि चतुश्चत्वारिंशत्पूर्वापरस्थितेः॥ २६ ॥ एषां संकलने लक्षं, योजनानां भवे-5॥१७॥ दिति । वक्ष्यमाणविदेहानामायामोऽप्येवमूह्यताम् ॥ २७ ॥ दक्षिणोत्तरवर्त्तिन्योर्जगत्योर्मूलविस्तृतिः। भरतैरवतक्षेत्रव्यासेऽन्तर्भाव्यतां क्रमात् ॥ २८ ॥ जगत्योर्मूलविष्कम्भः, पूर्वपश्चिमयोस्तु यः। खखदिकस्थवनमु.
२८
Jan Educa
t
ional
For Private Personal Use Only
X
w.jainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
Jain Educatio
ख्यव्यासेऽन्तर्भाव्यतामसौ ॥ २९ ॥ विष्कम्भो भरतस्याथ, शरश्च कथितो जिनैः । षडविंशानि योजनानि, शतानि पञ्च षट् कलाः ॥ ३० ॥ चतुर्दश सहस्राणि चतुःशत्येकसप्ततिः । योजनान्यस्य जीवा स्यात्किंचिदूनाश्च षट् कलाः ॥ ३१ ॥ धनुःपृष्टं सहस्राणि चतुर्दश तथोपरि । अष्टाविंशा पञ्चशती, कला एकादशाधिकाः ॥ ३२ ॥ योजनानां त्रिपञ्चाशल्लक्षा अशीतिरेव च । सहस्राणि षट् शतानि तथैकाशीतिरित्यथ ॥ ३३ ॥ कलाः सप्तदश तथा तावत्यो विकला अपि । एतावद्भरतक्षेत्रे, प्रोक्तं क्षेत्रफलं जिनैः ॥ ३४ ॥ बाहा त्वत्र न संभवति ॥ तच्चेदं भरतं देधा, वैताख्यगिरिणा कृतम् । दाक्षिणात्यं भरतार्द्धमुत्तरार्द्ध तथाऽपरम् ॥ ३५ ॥ षोढा हिमवदुत्थाभ्यां भित्त्वा वैताढ्यभूधरम् । गङ्गासिन्धुभ्यां कृतं तद्गत्वा पूर्वापराधी ॥ ३६ ॥ अर्द्धस्य दाक्षिणात्यस्य स्याद्विष्कम्भः शरोऽपि च । अष्टात्रिंशे योजनानां द्वे शते च कलात्रयम् ॥ ३७ ॥ योजनानां सहस्राणि, नव सप्त शतानि च । जीवाऽष्टचत्वारिंशानि, द्वादशात्र कलास्तथा ॥ ३८ ॥ धनुःपृष्ठं | योजनानां सहस्राणि नवोपरि । शतानि सप्त षट्षष्टिः, कलैका दक्षिणार्द्धके ॥ ३९ ॥ लक्षाण्यष्टादश पञ्चत्रिंशदेव सहस्रकाः । चतुःशती योजनानां पञ्चाशीतिस्तथोपरि ॥ ४० ॥ कला द्वादश विकलाः, षडित्येवं जिनेश्वरैः । दाक्षिणात्ये भरतार्डे, सर्व क्षेत्रफलं मतम् ॥४१॥ बाहा त्वव न संभवति । स्थापना । वैताव्यादक्षिणस्यां चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं, योजनानि कलास्तथा ॥ ४२ ॥ एकादशातीत्य मध्यखण्डेऽयोध्यापुरी भवेत् । नवयोजनविस्तीर्णा, द्वादशयोजनायता ॥ ४३ ॥ खण्डेऽत्रैवार्यदेशानां स्यात्सार्द्धा पश्च
ational
५
१०
१४
Page #94
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे
भरते
॥१७६॥
Jain Education
विंशतिः । खण्डोऽनार्यस्तान् विनाऽसौ खण्डाः पञ्चापरे तथा ॥ ४४ ॥ मध्यखण्डगतेष्वार्यदेशेष्वेव भवेजनिः । अर्हतां चक्रिणामर्द्धचक्रिणां शीरिणां तथा ॥ ४५ ॥
अष्टात्रिंशे योजनानां द्वे शते त्रिकलाधिके । अतिक्रम्य हिमवतो, दक्षिणस्यां तथाऽम्बुधेः ॥४६॥ एतावदेवातिक्रम्योत्तरस्यामत्र राजतः । वैताढ्यो मध्यस्थ इव, व्यभजगरतं स च ॥४७॥ पञ्चाशतं योजनानि, विस्तीर्णः पंचविंशतिम् । योजनान्युन्नतः क्रोशाधिकानि षड् भुवोऽन्तरे ॥४८॥ युग्मं ॥ विहाय मन्दरं सर्वपर्वतानां भवेयतः । खखोच्छ्रयस्य तुर्याशो, व्यवगाढो भुवोऽन्तरे ॥ ४९ ॥ द्वे योजनशते साष्टाशीतिके त्रिकलाधिके । इषुर्वैताव्यशैलस्य, प्रत्यश्चाऽस्य प्रपश्चयते ॥५०॥ योजनानां सहस्राणि दश सप्त शतानि च । विंशतिश्च कलाः किञ्चिदूना द्वादश कीर्त्तिताः ॥ ५१ ॥ धनुःपृष्ठं सहस्राणि दश सप्त शतानि च । त्रिचत्वारिंशताऽऽट्यानि, कलाः पञ्चदशाधिकाः ॥ ५२ ॥ साष्टाशीतियजनानां चतुःशती तथा कलाः । सार्द्धाः षोडश बाहाऽस्य, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ५३ ॥ स्थापना । ऊर्ध्व च पर्वतस्यास्य, दक्षिणोत्तरपार्श्वयोः । अतिक्रमे योजनानां दशानां समभूमितः ॥ ५४ ॥ अत्रास्ति मेखलैकैका, दशयोजनविस्तृता । आयामेन च वैताठ्यसमाने ते उभे अपि ॥ ५५ ॥ पृथुस्त्रिंशद्योजनानि, वैताढ्यः स्यादतः परम् । प्रतिमेखलमेकैका, मानतो मेखला समा ॥ ५६ ॥ शोभिता वनखण्डेन, पद्मवेदिकयापि च । वर्त्तते खेचरश्रेणीरत्नव महीतला ॥ ५७ ॥ युग्मम् । स्युस्तत्र दक्षिणश्रेणी, वृतानि विषयैर्निजैः । महापुराणि पञ्चाशत्परस्यां षष्टिरेव च ॥ ५८ ॥ दक्षिणस्यां पुरं मुख्यं भवेद्गगनवल
दक्षिणार्धस्य वैताढ्य -
स्य स्व०
२०
२५
॥ १७६ ॥
२८
jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
Jain Education
भम् । उदीच्यां रथनूपुरचक्रवालाह्वयं भवेत् ॥ ५९ ॥ अयं जम्बुद्वीपप्रज्ञप्त्यभिप्रायः, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनूपुरचक्रवालमुत्तरश्रेण्यां गगनवल्लभमुक्तमिति ज्ञेयं' । मुख्यत्वं त्वनयोज्ञेयं, स्वखश्रेण्यधिराजयोः । राजधानीरूपतया, महासमृद्धिशालिनोः ॥ ६० ॥ वसन्तस्तेषु चोत्तुङ्गरत्नप्रासादशालिषु । तृणायापि न मन्यन्ते, खर्गे विद्याधरेश्वराः ॥ ६१ ॥ दशयोजनतुङ्गस्य, पञ्चाशविस्तृतेरपि । खण्डस्यायस्य सकलं, प्रतरं स्याद् भुवस्तले ॥ ६२ ॥ पञ्च लक्षाः सहस्राणि द्वादशाथ शतत्रयम् । सप्ताढ्यं द्वादश कलाः, खण्डेऽथ प्रथमे घनम् ॥ ६३ ॥ लक्षाणामेकपञ्चाशत्रयोविंशतिरेव च । सहस्रा योजनानां षट्सप्ततिः षट् कलास्तथा ॥ ६४ ॥ श्रेणीभ्यामथ चैताभ्यां योजनानामतिक्रमे । दशानां मेखलैकैका, वर्त्तते पार्श्वयोर्द्वयोः ॥ ६५ ॥ तत्र याम्योत्तराभिख्ये, श्रेण्यौ गिरिसमायते । वसन्त्यत्र शक्रसत्कलोकपालाभियोगिनः ॥ ६६ ॥ तथाऽऽहुः क्षमाश्रमणपादा:-" विजाहरसेढीओ उहं गंतूण जोअणे दस उ । दसजोअणहिलाओ सेढीओ सक्करायस्स | ॥६७॥ सोमजमकाइयाणं देवाणं वरुणकाइयाणं च । वेसमणकाइयाणं देवाणं आभियोगाणं ॥ ६८ ॥ " बहूनि भवनान्यत्र, तेषां पस्योपमायुषाम् । वहिर्वृत्तानि रात्नानि चतुरस्राणि चान्तरे ॥ ६९ ॥ वेदिकावनरा जिन्योः, श्रेण्योर्व्यासोऽनयोर्भवेत् । योजनानि दशैतावान्, वैताढ्यस्यापि तत्र सः ॥ ७० ॥ दशयोजनतुङ्गस्य, त्रिंशद्योजनविस्तृतेः । खण्डस्यास्य द्वितीयस्य, गणितं प्रतरात्मकम् ॥ ७१ ॥ तिस्रो लक्षाः सहस्राणि सप्त १ चरितानुवादत्वाद् गौणं, प्रज्ञप्तिवाक्यं तु विधितया मुख्यं,
स्थापना ।
१०
१३
w.jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
लोकमकाशे १६ सर्गे
भरते
॥१७७॥
Jain Educatio
I
त्रीणि शतानि च । तथा चतुरशीतिश्च, कला एकादशाधिकाः ॥ ७२ ॥ अत्र च सर्वत्र यथोपयोगं योजनपदमनुक्तमपि अध्याहार्यं ॥ तथा खण्डे द्वितीयस्मिन्, निश्चितं सर्वतो घनम् । त्रिंशल्लक्षा योजनानां, सहस्राणि त्रिसप्ततिः ॥ ७३ ॥ शतान्यष्टौ पश्ञ्चचत्वारिंशदाव्यानि चाधिकाः । कलाः पञ्चदशेत्युक्तं, व्यक्तं युक्तिविशारदैः ॥ ७४ ॥ अभियोगिश्रेणितश्च योजनानामतिक्रमे । पञ्चानामूर्ध्वमत्रास्योपरिभागो विराजते ॥ ७५ ॥ नानारत्नालङ्कृतस्य, दशयोजनविस्तृतेः । मध्ये पद्मवेदिकाऽस्य, तस्याश्चोभयतो वने ॥ ७६ ॥ तयोः क्रीडापर्वतेषु, कदल्यादिगृहेषु च । दीर्घिकादिषु च खैरं क्रीडन्ति व्यन्तरामराः ॥ ७७ ॥ पञ्चयोजनतुङ्गस्य, दशयोजनविस्तृतेः । खण्डस्यास्य तृतीयस्य, प्रतरं परिकीर्त्तितम् ॥ ७८ ॥ एकं लक्षं द्वे सहस्रे, चतुःशत्येकषष्टियुक् । कला दशाथ गणितं ब्रवीम्यस्मिन् धनात्मकम् ॥ ७९ ॥ पञ्च लक्षा योजनानां सहस्रा द्वादशापरे । सप्तातिरेका त्रिशती, कलाश्च द्वादशाधिकाः ॥ ८० ॥ त्रयाणामपि खण्डानां घनेष्वेकीकृतेषु च । वैताढ्यस्याखिलस्यापि जायते गणितं धनम् ॥ ८१ ॥ तचेदं सप्ताशीतिश्च लक्षाणि, द्विनवतिः शतान्यपि । एकोनत्रिंशदाव्यानि, कलाश्चतुदशाधिकाः ॥ ८२ ॥ सिद्धायतनं कूटं १ दक्षिणभरतार्द्धनामधेयं च । खण्डप्रपातकूटं ३ तुर्य तन्माणिभद्राख्यम् ४ ॥ ८३ ॥ वैताढ्याख्यं ५ पञ्चममथ षष्ठं पूर्णभद्रसंज्ञं ६ च । भवति तमिस्रगुहं ७ चोत्तरभरतार्द्ध ८ च वैश्रमणम् ९ ॥८४॥ वैताढ्ये नव कूटान्येवं ज्ञेयानि तत्र पूर्वान्धेः । सविधे सिद्धायतनं ततः क्रमात्प्रत्यगखिलानि ॥ ८५ ॥ ( आर्याः ) कूटान्येतानि सक्रोशान्युच्चत्वे योजनानि षट् । तावन्त्येव मूलभूमौ विष्कम्भायामतो
national
श्रेणीनां क्र
टानां च
स्व०
१५
२०
२५
॥ १७७॥
२७
Page #97
--------------------------------------------------------------------------
________________
Jain Educat
ऽपि च ॥ ८६ ॥ मध्ये देशोनानि पश्च, योजनानि शिरस्यथ । साधिकानि त्रीण्युदस्तगोपुच्छसंस्थितान्यतः ॥ ८७ ॥ परिक्षेपा मूलमध्यशिरस्सूनानि विंशतिः । तथोनानि पञ्चदश, साग्राणि नव च क्रमात् ॥ ८८ ॥ अधस्ताच्छिखराद्यावदागतं तत्किलार्द्धितम् । कूटोत्सेधार्द्धयुक्कूटे, व्यासो यथेप्सितास्पदे ॥ ८९ ॥ तथाहिसक्रोशा योजनानां त्रयेऽतीते शिरोऽग्रतः । यदा जिज्ञास्यतेऽमीषु व्यासस्तदा तदर्द्धयेत् ॥ ९० ॥ स्युः षट् क्रोशाः सपादास्ते, कूटोत्सेधार्द्ध संयुताः । सपादक्रोशहीनैवं, संजाता पश्चयोजनी ॥ ९१ ॥ मध्यप्रदेशे विष्कम्भ, एतावानेषु जायते । एवं हिमवदादीनां सर्वकूटेषु भावना ॥ ९२ ॥ सिद्धायतनकूटस्योपरि रम्यं विराजते । सत् सिद्धायतनं मौलो, किरीटमिव भूपतेः ॥९३॥ स्थापना | सद्रत्नक नकमणिमयमेकक्रोशायतं तदततम् । चापशतानि चतुर्दश चत्वारिंशानि चोत्तुङ्गम् ॥९४॥ ( आर्या) पूर्वोत्तरादक्षिणासु, द्वारमेकैकमत्र तत् । धनुःपञ्चशतोत्तुङ्गं तदर्द्ध किल विस्तृतम् ॥ ९५ ॥ पञ्चधनुःशत विष्कंभायामा स्यात्तदर्द्धबाहल्या । मणिपीठिका तदन्तर्देवच्छन्दक उपरि चास्याः ॥९६॥ ( आर्या) पञ्चचापशतान्येषु, विष्कंभायामतो मतः । तान्येव सातिरेकाणि, तुङ्गत्वेन प्ररूपितः ॥९७॥ अष्टोत्तरं शतं नित्यप्रतिमास्तत्र चार्हताम् । उत्सेधाङ्गलनिष्पन्नधनुः पञ्चशतोच्छ्रिताः ॥ ९८ ॥ एकैकस्यां दिशि सप्तविंशतिः सप्तविंशतिः । एवं चतुर्दिशं ताः स्युर्नाम्ना च ऋषभादयः ।। ९९ ।। तासां च जिनमूर्तीनामङ्करत्नमया नखाः । अन्तर्लोहिताक्षरत्नप्रति सेक मनोहराः ॥ १०० ॥ पाणिपादतलनाभिजिह्वाश्रीवत्सच्चुकम् । तालूनि च तपनीयमयानि रिष्ठरत्नजाः ॥ १०१ ॥ श्मश्रुरोमराजयश्च,
ational
१०
१४
Page #98
--------------------------------------------------------------------------
________________
भरते
॥१७८॥
लोकप्रकाशे ४ ओष्ठा विद्रुमनिर्मिताः । नासा अन्तर्लोहिताक्षनिषेकास्तपनीयजाः ॥ २ ॥ लोहिताक्षप्रतिसेकान्यक्षीण्यङ्कम१६ सर्गे यानि च । तारका अक्षिपक्ष्माणि, भ्रुवश्च रिष्ठरत्तजाः ॥ ३॥ ललाटपट्टश्रवणकपोलं कनकोद्भवम् । केशभूभिस्त| पनीयमयी केशाश्च रिष्ठजाः ॥ ४ ॥ वज्रजाः शीर्षघटिकास्तथा कनकनिर्मिताः । ग्रीवाबाहुपादजङ्घागुल्फो रुतनुष्टयः ॥ ५ ॥ नन्वेतानि भावजिनप्रतिरूपाणि तेषु च । उचितं श्मश्रुकूर्चादि, श्रामण्यानुचितं कथम् ? ॥ ६ ॥ तदुक्तं तपागच्छनायक श्री देवेंद्र सूरिशिष्यश्रीधर्मघोष सूरिभिर्भाष्यवृत्ती - "भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवे”ति, अत्र उच्यते - भावार्हतामपि श्मश्रुकुर्यादीनामसंभवः । न सर्वथा किं तु तादृगदिव्यातिशयसंभवात् ॥ ७ ॥ स्यादवस्थितता तेषां श्रामण्यग्रहणादनु । पुरुषत्वप्रतिपत्तिः, सौन्दर्य चेत्थमेव हि ॥ ८ ॥ युग्मम् ॥ यदुक्तं श्रीसमवाया- 'अवट्टियकेसमंसुरोमणहे ' इति, औपपातिकेऽप्युक्तं - ' अवट्ठियसुविभत्तवत्तमंसू ' एवं च- तासां भावजिनाधीशप्रतिरूपतया ततः । शाश्वतार्हत्प्रतिमानां श्मश्रुकूर्चादि युक्तिमत् ॥९॥ भाष्ये त्वकेशशीर्षाऽस्या, या श्रामण्यदशोदिता । साऽवर्द्धिष्णुतयाऽल्पत्वात्तदभावविवक्षयां ॥ १०॥ एकैकस्याः प्रतिमायाः, पृष्ठतश्छत्रधारिणि (के) । द्वे द्वे चामरधारिण्यौ, पार्श्वतः पुरतः पुनः ॥ ११ ॥ यक्षभूतकुण्डधारप्रतिमानां द्वयं द्वयम् । विनयावनतं १ श्रामण्यप्रतिपत्तिकाले हि मुष्टिपञ्चकेन लोचकरणात् अकेशावस्था, पश्चाद् यथायोग्यवृद्धिसद्भावादवस्थितकेशता, तथा चोभयमपि निरूपचरितमेव ।
Jain Educatio
tional
सिद्धायत
न स्व०
२०
२५ २६
॥ १७८ ॥
w.jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
पादपतितं घटिताञ्जलि ॥ १२॥ यथा देवच्छन्दकेऽस्मिन्, घण्टाधूपकडुच्छकाः। तथा चन्दनकुम्भाद्याः, प्रत्येक शतमष्टयुक ॥१३॥ तथाहि-चंदणकलसा १ भिंगारगा २ य आयंसगा य ३ थाला य ४। पाईउ ५सुप्पइट्ठा |६ मणगुलिया ७ वायकरगा य ८॥१४॥ चित्ता रयणकरंडग ९ हय १० गय ११ नरकंठगा य १२ चंगेरी |१३ । पडलग १४ सीहासण १५ छत्त १६ चामरा १७ समुगय १८ झया य १९ ॥ १५॥ तथा-खण्डप्रपातकूटे स्यान्नृत्तमालः सुरो विभुः । सप्तमे कृतमालश्च, स्यात्तमिस्रगुहाभिधे ॥ १६ ॥ षष्णां च शेषकूटानां, कूट-18||५ नामसमाभिधाः । सुराः कुर्वन्त्याधिपत्यं, सर्वे पल्योपमायुषः॥१७॥ एतेषां च परीवारो, देवीसामानिकादिकः। तत्तदासनरीतिश्च, सर्व विजयदेववत् ॥ १८॥ पूर्णभद्रं माणिभद्रं, कूटं वैताख्यनामकम् । त्रीण्येतानि खर्णजानि, रानिकान्यपराणि षट् ॥१९॥ उपर्येषामथैकैकः, स्यात्प्रासादावतंसकः । रानिकः क्रोशतुङ्गोऽर्द्धकोशं च विस्तृतायतः ॥२०॥ इदं जम्बूद्वीपप्रज्ञप्तिवृत्तिबृहत्क्षेत्रसमासाभिप्रायेण, श्रीउमाखातिकृते जम्बूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैर्घ्य विस्ताराः किञ्चिन्यूनतदुच्छ्या उक्ताः सन्ति । तस्य प्रासादस्य मध्ये, महती मणिपीठिका । धनुःपञ्चशतायामव्यासा तद मेदुरा ॥ २१ ॥ उपर्यस्था रत्नमयं, सिंहासनमनुत्तरम् । तत्तत्कूटखामियोग्यं, परिवारासनेवृतम् ॥ २२॥ यदा खखराजधान्याः, कूटानां स्वामिनः सुराः । अत्रायान्ति तदैतस्मिन, प्रासादे सुखमासते ॥ २३ ॥ मेरोदक्षिणतोऽसंख्यदीपान्धी-||१३
१ अत्र उभयतो वनखण्डमानं विवक्षितं, उच्छ्रये च स्तूपिका न विवक्षिता, एवं उभयोरवैषम्यम् ।
सिंहासमध्ये, महती माणिवतंसकाः कोशष्यत्तित्रहत्क्षेत्रसमासा
JainEducation
For Private 3 Personal Use Only
M
mjainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे भरते
॥ १७९ ॥
Jain Education
नामतिक्रमे । जम्बुद्वीपेऽपरत्रैषां राजधान्यो यथायथम् ॥ २४ ॥ वैताव्यस्य पर्वतस्य, दे गुहे भवतः क्रमात् । खण्डप्रपाता प्राच्येऽशे, तमिस्रा परतः पुनः ॥ २५ ॥ उन्नते योजनान्यष्टौ तानि द्वादश विस्तृते । नित्यान्धकारगहने, पञ्चाशद्योजनायते ।। २६ ।। दक्षिणस्यामुदीच्यां च, द्वारमेकैकमेतयोः । उच्छ्रितं योजनान्यष्टौ, तानि चत्वारि विस्तृतम् ॥ २७ ॥ नृत्तमालकृत्तमालावेकपल्यायुषौ सुरौ । महर्द्धिकौ विजयवदेतयोः खामिनौ क्रमात् ॥ २८ ॥ प्रतिद्वारं द्वौ कपाटी, वाज्रिको घटितौ सदा । अष्टावष्टौ योजनानि, तुङ्गौ द्वे द्वे च विस्तृत ॥ २९ ॥ यदेह चक्री भरतोऽन्तरभागं जिगीषति । सेनान्या रत्नदण्डेना हतौ तदाऽवसर्पतः ॥ ३० ॥ उद्घाटितस्यैकैकस्य, पश्चाद्भागेऽस्ति तोदकः । चतुर्योजन विष्कम्भायामोऽवष्टम्भ एतयोः ॥ ३१ ॥ हस्तिरत्नं समारुह्य, कुम्भस्थलस्फुरन्मणिः । चक्री तदुद्योतिताध्वा, तमिस्रां प्रविशेगुहाम् ॥ ३२ ॥ तत्र प्रविश्य पाश्चात्य सैन्यप्रका शहेतवे । रत्नेन काकिणीनान्ना, खटीपिण्डावलेखिना ॥ ३३ ॥ ऊर्ध्वाधो योजनान्यष्टौ तिर्यग्द्वादशयोजनीम् । प्रकाशयेोजनं चैकैकं दक्षिणवामयोः ||३४|| आदिमं योजनं मुक्त्वा, प्रथमं मण्डलं लिखेत् । पञ्चचापशताया| मविष्कम्भं भानुसन्निभम् ॥ ३५ ॥ युग्मं ॥ ततोऽपि योजनं मुक्त्वा, द्वितीयं मण्डलं लिखेत् । इत्येवमुत्तरद्वारे, | शेषेऽन्त्ये योजनेऽन्तिमम् ॥ ३६ ॥ एवं च स्यादेकं दाक्षिणात्यप्राक्कपाटोपरि मण्डलम् । द्वे तोदके विचत्वारिंशत्प्रागभित्तावनुक्रमात् ||३७|| ततो द्वे उत्तराह प्राक्तोदकेऽन्त्यं च मण्डलम् । उदीच्यप्राक्कपाटेऽयं, पश्चिमायामपि क्रमः ॥ ३८ ॥ एवमेकोनपञ्चाशत्पूर्वभित्तौ भवन्ति वै । तावन्त्यपरभित्तौ तत्तुल्यानि संमुखानि च ॥ ३९ ॥
tional
वैताव्यगु
हा ख०
१५
२०
२५
॥ १७९ ॥
२७
Page #101
--------------------------------------------------------------------------
________________
अयं च मलयगिरिकृतक्षेत्रविचारवृहकृत्यायभिप्रायः, आवश्यकबृहद्वृत्तिटीप्पनकप्रवचनसारोद्धारवृहद्वृत्तिआवश्यकबृहत्त्याद्यभिप्रायस्त्वयं-गुहायां प्रविशन् भरतः पाश्चात्यपान्थजनप्रकाशकरणाय दक्षिणद्वारे पूर्वदिक्कपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति, ततो गोमूत्रिकान्यायेनोत्तरत: पश्चिमदिक्कपाटतोदके तृतीययोजनादौ द्वितीयं मण्डलमालिखति, ततस्तेनैव न्यायेन पूर्वदिकपाटतोदके चतुर्थयोजनादौ तृतीयं, ततः पश्चिमदिग्भित्तौ पञ्चमयोजनादौ चतुर्थ, ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं यावदष्टचत्वारिंशत्तममुत्तरद्वारसत्कपश्चिमदिकपाटे प्रथमयोजनादौ एकोनपश्चाशत्तमं चोत्तरदिगद्वारसत्कपूर्वदिक्कपाटे द्वितीययोजनादावालिखति, एवमेकस्यां भित्तौ पञ्चविंशतिरपरस्यां चतुर्विशतिरित्येकोनपञ्चाशत् मण्डलानि भवन्तीति ॥ दाक्षिणात्तोदकात्सप्तदशभिर्योजनैः परा । अस्त्युन्मग्नजलानामनदी नियोजनातता ॥ ४० ॥ द्वादशयोजनायामा, पूर्वभित्तिविनिर्गता । विभिद्य पश्चिमा भित्तिं, प्रविष्टा सिन्धुनिम्नगाम् ॥४१॥ अस्यां पतति 8 यत्किञ्चिदु, दृषत्काष्ठनरादिकम् । तत्सर्वमद्भिराहत्य, बहिः प्रक्षिप्यते स्थले ॥ ४२ ॥ ततः परं योजनयोयोरतिक्रमे परा । स्यान्निनगजलानामनदी नियोजनातता ॥४३॥ द्वादशयोजनायामा, पूर्वभित्तिविनिर्गता । प्रत्यग्भित्तिं प्रविभिद्य, सिन्धुं विशत्यसावपि ॥४४॥ अस्यां पतति यत्किञ्चित्तृणकाष्ठनरादिकम् । अघो मजति । १ मण्डलस्योभयपार्श्वयोर्योजनप्रकाशकत्वेन तिरश्चि यावद्गहायामप्रकाशकत्वेन च युक्तोऽयं, क्षेत्रविचाराद्यभिप्रायस्तु द्वयोर्गुहयोः | समुदितयोमण्डलान्याश्रित्य स्यात् तदा न कोऽपि विरोधः ।
20009999999
Jain Education
a
l
For Private & Personel Use Only
HIONainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
2ece
लोकप्रकाशे १६ सर्गे भरते
॥१८
॥
तत्सर्वमीहक खभाव एनयोः॥४५॥ ततश्चोत्तरतः सप्तदशभिर्योजनैः परः। चतुर्योजनविष्कम्भायाम उत्त- वैतात्ये मरतोदकः॥४६॥ ततश्च-उभाभ्यां द्वारभागाभ्यामित्येवं सर्वसंख्यया । योजनैरेकविंशत्या, नद्यौ स्यातां ण्डलनदी यथोदिते ॥४७॥ स्थापना । अथ वाई किरत्नेन, सद्यः सजितपद्यया । नद्यावुभे समुत्तीर्य, यावद्गच्छति चक्रभृत् । ॥४८॥ तावद्विना प्रयासेन, कपाटावुत्तराश्रितो । उद्घटेते स्वयमेव, कृतक्रौञ्चारवौ रयात् ॥४९॥ युग्मम् । निर्गत्य तेन द्वारेण,विजित्योत्तरभारतम्।दाः खण्डप्रपातायाश्चक्री समीपमापतेत् ॥५०॥ उत्तरद्वारमुद्घाट्य, सेनानीकृतयत्नतः। मण्डलान्यालिखन् प्राग्वचक्री विशति तांगुहाम् ॥५१॥ पूर्व निमग्नसलिलां, समुत्तरेत्ततः पराम् । तूर्ण वार्द्ध किरत्नेन, कृतया हृद्यपद्यया ॥५२॥ इमे मानादिभिः प्राग्वत्प्रत्यग्भित्तिविनिर्गते । प्राच्यभित्तिं किंतु भित्त्वा, प्रासे गङ्गामहानदीम् ॥५३॥ द्वारेण दाक्षिणात्येन, खयमुद्घटितेन च । निर्गत्य कृतकृत्यः संश्चक्री निजपुरं विशेत् ॥५४॥ स्याद्यावच्चक्रिणो राज्यं, तावत्तिष्ठन्ति संततम् । मण्डलानि च पद्येच,गुहामार्गे गतागते ॥५६॥ अयं च प्रवचनसारोद्धारवृत्त्यभिप्रायः, त्रिषष्टीयाजितचरित्रे तु-उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति, यावज्जीवति चक्रभृत् ॥५६॥ इत्युक्तमिति ज्ञेयं । दारात्खण्डप्रपा- ॥१८॥ ताया, याम्याचाम्यादिशि ध्रुवम् । गङ्गायाः पश्चिमे कूले, वसन्ति निधयो नव॥५७॥इति दक्षिणार्धभरतम् ।। । १न चक्रिणः पराभवः तद्भवे इति चक्रिणो राज्यजीवनमर्यादयोन भेदः, तत्त्वतस्तु यावद्राज्यमित्येव सुस्थं, यतो नहि चक्रिणः | पुत्रश्चक्री, ततः स्पष्टो मण्डलाद्यनुपयोगः ।
Jain Education
INMainelibrary.org
a ION
For Private Personal Use Only
l
Page #103
--------------------------------------------------------------------------
________________
टयर
totबिटि.ब्रिटहरब्रिन्ट
। उदीच्यामथ वैताठ्याद्, हिमवद्गिरिसीमया । स्यादुत्तरभरतार्द्ध, पर्यकासनसंस्थितम् ॥ ५८ ॥ अष्टात्रिंशे योजनानां, द्वेशते त्रिकलाधिके । विष्कम्भतोऽथ बाहाऽस्य, प्रत्येक पार्श्वयोर्द्वयोः॥५९॥ योजनानां शतान्यष्टादश द्विनवतिस्तथा । सार्दाः सप्त कला क्षेत्रफलमस्याथ कीर्त्यते॥६०॥ लक्षास्त्रिंशत्सहस्राणि, द्वात्रिंशदथ चोपरि । शतान्यष्टौ योजनानामष्टाशीतिरथाधिका ॥१॥ कला द्वादश विकला, एकादश प्रकीर्तिताः। उक्तसामान्यभरतवच्छेषं तु शरादिकम् ॥ ६२॥ नितम्बस्य हिमवतो, दाक्षिणात्यस्य सन्निधौ । क्षेत्रेऽस्मिन्नन्तरे गङ्गासिन्धुप्रपातकुण्डयोः॥६३॥ गिरिवृषभकूटाख्य, उच्चत्वेनाष्टयोजनः । द्वे योजने भूमिमग्नश्चारुगोपुच्छसंस्थितः॥ ६४ ॥ मूलेऽसौ योजनान्यष्टौ, मध्ये षडू योजनानि च । चतुष्टयं योजनानामुपर्यायतविस्तृतः ॥६५॥ पञ्चविंशतिरेवाष्टादशैव द्वादशापि च । साधिकानि परिक्षेपो, मूले मध्ये च मूर्ध्नि च ॥६६॥ द्वादशाष्ट च चत्वारि, मूले मध्ये शिरस्यपि । योजनानि क्रमादस्य, व्यासायामौ मतान्तरे ॥१७॥ सप्तत्रिंशत्क्रमात्पञ्चविंशतिर्वादशापि च । साधिकानि परिक्षेपो, मूले मध्ये तथोपरि ॥ ६८॥ इदं च मतदयमपि जम्बूद्वीपप्रज्ञप्तिसूत्रे । मतान्तरे ननु कथं, श्रुते सर्वज्ञमूलके । तुल्यकैवल्यभाजां यदेकमेवाहतां मतम् ॥ ६९॥ अत्रोच्यते-दुर्भिक्षे स्कन्दिलाचार्यदेवर्द्धिगणिवारके । गणनाऽभावतः साधुसाध्वीनां विस्मृतं श्रुतम् । ॥७॥ ततः सुभिक्षे संजाते, सङ्घस्य मेलकोऽभवत् । वलभ्यां मथुरायांच, सूत्रार्थघटनाकृते ॥१॥ १ वृषभकूटस्य शाश्वतगिरिगणे गणनाऽभावात् प्रायःशाश्वतता, तत आद्यान्त्यचक्रिकाले मानद्वयं स्यात् ।
2000000292020900000
Ru
हो. प्र.३१
Jain Educati
o nal
For Private Personal use only
O
w
.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे
हिमवति
॥१८१॥
Jain Educatio
वलभ्यां संग सङ्घ, देवर्द्धिगणिरत्रणीः । मथुरायां संगते च, स्कन्दिलायऽग्रणीरभूत् ॥७२॥ ततश्च वाचनाभे| दस्तत्र जातः कचित् कचित् । विस्मृतस्मरणे भेदो, जातु स्यादुभयोरपि ॥ ७३ ॥ तन्तैस्ततोऽर्वाचीनैश्च, गीताथैः पापभीरुभिः । मतद्वयं तुल्यतया, कक्षीकृतमनिर्णयात् ॥ ७४ ॥ सत्यप्येवं साम्प्रतीना, विसंवादं श्रुतस्थितम् । निर्णेतुमुत्सहन्ते ये, ते ज्ञेया मातृशासिताः ॥ ७५ ॥ एवमेवोक्तं श्रीमलयगिरिभिज्योतिष्करण्डवृत्तौ ॥ देशोनक्रोशतुङ्गोऽर्द्धक्रोशविस्तृत एव च । क्रोशायाम उपर्यस्य, प्रासादोऽतिमनोरमः ॥ ७६ ॥ देवोऽत्र वृषभाभिख्य, एकपल्योपमस्थितिः । महर्द्धिको विजयवत्तथाऽस्य राजधान्यपि ॥ ७७ ॥ शैलोऽयं चित्रित इव, चक्रिभिर्जितभारतैः । काकणीरत्नलिखितैः समन्तान्निजनामभिः ॥ ७८ ॥ स्थापना । नद्योऽष्टाविंशतिरिह, सहस्रा ह्युत्तरा मताः । अमुष्य भरतक्षेत्रस्योर्वीशस्याङ्गना इव ॥ ७९ ॥ अरकाश्च षडप्यल, सुषमासुषमादयः । सदा विपरिवर्तन्ते, नियोगिन इवेशितुः ॥ ८० ॥ इति भरतक्षेत्रम् ॥
अथोत्तरार्द्ध भरतपर्यन्त उत्तराश्रिते । जात्यस्वर्णमयो भाति, हिमवान्नामपर्वतः ॥ ८१ ॥ स्पृशन् द्वाभ्यां निजान्ताभ्यां पूर्वापरपयोनिधी । योजनानां शतं तुङ्गो, भूमग्नः पंचविंशतिम् ॥ ८२ ॥ योजनानां दशशती, १ अत्र चिन्त्यं तावदेतद् यदुत स्कन्दिलाचार्यदेवार्द्धक्षमाश्रमणी एककालीनौ न वा ?, नन्द्यादिगतावलिनिरीक्षकाणां स्पष्ट एवं द्वयोर्भिन्नकालता, दुर्भिक्षं च न देवर्धिगणिवारके श्रूयते, अशक्यसमाधानस्थले मतान्तरतायाः समुचितत्वं, नान्यत्र, संदेहव्याघ्रपाशपातादुद्धार एवं, न तु कापि हानिः, नहि यथामति समादधानानां मातृशासितत्वं कथंचनापि, परः शतं च मतान्तराणि द्वयोः, न च तानि सूत्रादर्शबद्धानि ।
ational
वैताढ्ये म
ण्डलनदी
स्व०
२०
२४
॥१८१||
ww.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
द्विपञ्चाशत्समन्विता । कला द्वादश विष्कम्भः, पर्वतस्यास्य कीर्तितः॥८३॥ योजनानां पञ्चदश, शतान्यथाष्टसप्ततिः। अष्टादश कलाश्चात्र, शरः प्रोक्तो जितस्मरैः॥८४॥ योजनानां सहस्राणि, चतुर्विशतिरेव च । सद्वात्रिंशन्नवशती, प्रत्यञ्चाऽस्य कलार्द्धयुक्॥८५॥ धनुःपृष्ठं योजनानां, सहस्राः पञ्चविंशतिः।द्वे शते त्रिंशदधिके, चतस्रश्चाधिकाः कलाः ८६॥ योजनानां सहस्राणि, पञ्च त्रीणि शतानि च । सार्द्धानि बाहैकैकाऽस्या, व्याः पञ्चदशांशकाः॥ ८७॥ (कला इत्यर्थः) कोटीद्वयं च लक्षाणि, योजनानां चतुर्द षट्पञ्चाशत्सहस्राणि, शतानि नव चोपरि ॥ ८८ ॥ एकसप्ततिरेवाष्टौ, कलाश्च विकला दश । भूमौ प्रतरग|णितं, निर्दिष्टं हिमवगिरेः॥८९॥ कोटीनां द्वे शते कोट्यश्चतुर्दशाथ लक्षकाः । षष्ट्रपञ्चाशत्तथा सप्तनवतिश्च सहस्रकाः ॥ ९०॥ एकं शतं चतुश्चत्वारिंशं कलाश्च षोडश । विकला द्वादशेत्युक्त, शैलेऽस्मिन् सर्वतोपनम् ॥९१॥ वेदिकावनखण्डाभ्यां रम्योऽयं पार्श्वयोईयोः। वेदिकावनखण्डानां, सर्व मानादि पूर्ववत् ॥९२॥ अत्रैकादश कूटानि, बिभ्रति प्रकटप्रभाम् । सिद्धायतनमुख्यानि, प्राच्या आरभ्य पूर्ववत् ॥१३॥ स्यात्सिद्धायतनं १ क्षुल्लहिमवन्नामकं २ परम् । तृतीयं भरताभिख्य ३ मिलाकूटं ४ ततः परम् ॥ ९४ ॥ गङ्गावर्तनकूटं ५ च, श्रीदेवीकूट ६ मित्यपि । रोहितांशासुरीकूट ७, सिंध्वावर्तनसंज्ञकम् ८॥९५ ॥ सुरादेवीकूटमिति ९, परं हैमवताभिधम् १० । एकादशं वैश्रमणं ११, कूटानि हिमवगिरेः ॥९६॥ सर्वोण्यमूनि रानानि, मूले च व्यासदेयतः। योजनानां पञ्चशती, तावदेवोच्छितानि च ॥९॥ मध्ये च त्रिशती पश्च
ORGAO2998302RSS
Jain Educat
i onal
For Private Personel Use Only
VHw.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
लोकप्रकाशे सप्तत्याढ्यां शिरस्यथ । ततानि द्वे शते साढ़े, गोपुच्छसंस्थितान्यतः॥९८ ॥ शताः पञ्चदशैकाशीत्यधिकाःविष्कम्भादि १६ स किननाधिकाः। एकादश किश्चिदनषडशीतियुताः शताः॥९९॥ शताः सप्तैकनवतिसंयताः किश्चिदनका हिमवति
परिक्षेपाः क्रमादेषु, मूले मध्ये च मूद्धनि ॥२००॥ सिद्धायतनकूटस्योपरि सिद्धालयो महान् । पञ्चाशद्योज॥१८२॥
नान्यायामतः स परिकीर्तितः॥१॥ विष्कम्भतो योजनानि, प्रज्ञप्तः पञ्चविंशतिः। षट्त्रिंशद्योजनान्युचस्त्रिद्वारो भाखरप्रभः॥२॥ विना प्रतीची त्रिदिशं, द्वारमेकैकमुच्छ्रितम् । योजनान्यष्ट चत्वारि, स्याद्विस्तारप्रवेशयोः॥३॥ सिद्धायतनमध्येऽथ, विभाति मणिपीठिका । योजनान्यष्ट विस्तीर्णायता चत्वारि मेदुरा ॥ ४ ॥ उपर्येतस्या अथैको, देवच्छन्दक आहितः । उच्चैस्त्वेन साधिकानि, योजनान्यष्ट स श्रुतः ।। ॥५॥ स्थापना । विष्कम्भायामतोऽप्येष, योजनान्यष्ट तत्र च । अष्टोत्तरशतं सिद्धप्रतिमास्तास्तु पूर्ववत् । ॥६॥ दशानां शेषकूटानामुपर्येकैक आलयः । द्वाषष्टिं योजनान्य‘धिकान्यायतविस्तृतः॥७॥ एकत्रिंशयोजनानि, सक्रोशानि समुन्नतः । तत्तत्कूटसमाह्वानखामिना समधिष्ठितः ॥ ८॥ कूटे द्वितीये तृतीये, दशमे रुद्रसमिते । चतुर्थेषु सुरा ईशा, देव्यः शेषेषु षट्सु च ॥९॥ तत्रापि-इलादेवी १ सुरादेवी २, वे इमे | २५ दिक्कुमारिके । तिस्रश्च नद्यधिष्ठाच्यः, श्रीश्चेति प्रथिता इमाः॥१०॥ देवा देव्यश्च सर्वेऽमी, एकपल्योपमा- 1 ॥१८२॥ युषः। महर्द्धिका विजयवत्तथैषां राजधान्यपि ॥११॥ एता देव्यश्च भवनपतिजातिगता मताः। व्यन्तरीणा
9929
Jain Educatio
nal
For Private Personal Use Only
I
mr.jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
मर्द्धपल्यमायुरुत्कर्षतोऽपि यत् ॥ १२॥ एवं वक्ष्यमाणा अपि देव्यो ज्ञेयाः । वक्ष्यमाणपर्वतेषु, यानि चैत्यानि येऽपि च । प्रासादा देवतानां ते, सर्वेऽवत्यैः समाः स्मृताः ॥ १३ ॥
गिरेरस्योपरितले, इदः पद्मदाभिधः । योजनानि दशोद्विद्धः, सहस्रयोजनायतः॥ १४ ॥ शतानि पञ्च विस्तीर्णो, वेदिकावनमण्डितः। चतुर्दिशं तोरणाव्यत्रिसोपानमनोरमः॥१५॥ अयं च वक्ष्यमाणाश्च, महापद्मदादयः। सर्वे पूर्वापरायामा, दक्षिणोत्तरविस्तृताः॥१६॥ तथाहु:-"हिमवंतसेलसिहरे, वरारविंदद्दहो सलिलपुण्णो। दसजोअणावगाढो विच्छिन्नो दाहिणुत्तरओ॥१७॥” तस्य मध्ये पद्ममेकं, योजनायतविस्तृतम् ।। अर्द्धयोजनबाहल्यं, तावदेवोच्छ्रितं जलात्॥१८॥जले मग्नं योजनानि, दशैतज्जगतीवृतम्। जम्बूद्वीपजगत्याभा, सा गवाक्षालिराजिता ॥१९॥ किंत्वसौ योजनान्यष्टादशोचा सर्वसंख्यया । जलेऽवगाढा दश यद्योजनान्यष्ट चोपरि ॥ २०॥ यत्तु जम्बूद्वीपप्रज्ञप्तिमूलसूत्रे 'जंबुद्दीवजगइप्पमाणा' इत्युक्तं तज्जलावगाहप्रमाणमविवक्षित्वेति तवृत्तौ । किंच-वज्रमूलं रिष्ठकन्दं, वैडूर्यनालबन्धुरम् । वैडूर्यबाह्यपत्रं तज्जाम्बूनदान्तरच्छदम् ॥२१॥ अत्रायं विशेषोऽस्ति बृहत्क्षेत्रविचारवृत्त्यादौ-बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि, शेषाणि तु रक्तसुवर्णमयान्युक्तानि, किंच-जंबूद्वीपप्रज्ञप्तिसूत्रे जाम्बूनदमीषद्रक्तस्वर्ण, तन्मयान्यभ्यन्तरपत्राणि, सिरिनिलयक्षेत्रविचारवृत्तौ तु पीतवर्णमयान्युक्तानीति ज्ञेयं ॥ तपनीयकेसरवृत्ता सौवर्णी कर्णिका भवेत्तस्य । द्विक्रोशायतवितता कोशोचा श्रीभवनमस्याम् ॥२२॥ (आर्या) एकक्रोशायतमेतत्तथाईक्रोशविस्तृतम् । ऊनक्रोशोन्नतं तत्र,
Jain Educat
For Private Personal use only
Yuw.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे हिमवति
॥१८३॥
दक्षिणोत्तरपूर्वतः ॥ २३ ॥ पञ्चचापशतोत्लुङ्ग, तदर्द्धव्यासमेककम् । द्वारं तत्राध भवनमध्येऽस्ति मणिपीठिका ॥ २४ ॥ सापि पञ्चशतधनुर्व्यासायामार्द्धमेदुरा । उपर्यस्याः शयनीयं श्रीदेवी योग्यमुत्तमम् ॥ २५॥ षड्जातीयैः परिक्षेपैर्वेष्टितं मूलपङ्कजम्। क्रमादर्द्धार्द्धमानाजाः, परिक्षेपाः समेऽप्यमी॥२६॥ अष्टोत्तरं शतं पद्माः, प्रथमे परिधौ स्थिताः । मूलपद्मादर्द्धमानाः, श्रीदेवीभूषणैर्भृताः ॥ २७ ॥ वायूत्तरेशानदिक्षु, सामानिकसुधाभुजाम् । चतुःसहस्री पद्मानां तावतां परिकीर्तिताः ॥ २८ ॥ महत्तराणां देवीनां, प्राक् चत्वार्यम्बुजानि च । सहस्राण्यष्ट चाग्नेय्यामभ्यन्तरसभाजुषाम् ॥ २९ ॥ सहस्राणि दशाजानामपाच्यां मध्यपर्षदाम् । द्वादशामसहस्राणि, नैर्ऋत्यां बाह्यपर्षदाम् ॥३०॥ सेनापतीनां सप्तानां, प्रत्यक् सप्ताम्बुजानि च । द्वितीयोऽयं परिक्षेपो, मूलपद्मस्य वर्णितः॥ ३१ ॥ आत्मरक्षिसहस्राणां षोडशानां चतुर्दिशम् । चतुःसहस्री प्रत्येकं, परिवेषे तृतीयके ॥ ३२ ॥ त्रयः परे परिक्षेषा, अभियोगिपयोरुहाम्। द्वात्रिंशत्प्रथमे लक्षा, अभ्यन्तराभियोगिनाम् ॥ ३३ ॥ चत्वारिंशत्पद्मलक्षा, मध्ये मध्याभियोगिनाम् । लक्षाणामष्टचत्वारिंशद्वाह्ये बाह्यसेविनाम् ॥ ३४ ॥ कोट्येका विंशतिर्लक्षाः, पद्मानां सर्वसंख्यया । सहस्राणि च पञ्चाशच्छतं विंशतिसंयुतम् ॥ ३५ ॥ अत्र षट् परिक्षेपा इति षड्जातीयाः परिक्षेपा इति वाच्यं तथाहि - आधा मूलपद्मार्द्धमाना जातिः, द्वितीया तच्चतुर्थभागमाना जातिः, यावत्षष्टी चतुःषष्टितमभागमाना जातिरिति । अन्यथा तु योजनात्मना सहस्त्रत्रयात्मके धनुरात्मना चत्वारिंशल्लक्षाधिकद्विकोटिप्रमिते हृदपरमपरिधौ षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुः क्षेत्रमातव्यानामेकया पङ्कयाऽवकाशो न
Jain Education national
पद्महद स्व०
२०
२५
॥१८३॥
२८
w.jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
Jain Educat
संभवति । ततश्च तत्तत्परिधिक्षेत्र परिक्षेपपद्मसंख्याविस्तारान् परिभाव्य यत्र यावत्यः पतयः संभवन्ति तत्र तावतीभिः पङ्गिभिरेक एव परिक्षेपो ज्ञेयः पद्मानामेकजातीयत्वात्, एवं च पञ्चलक्षयोजनात्मके हदक्षेत्रफले तानि सर्वाण्यपि पद्मानि सुखेन मान्त्येव, पद्मरुद्धक्षेत्रस्य सर्वसंकलनया विंशतिः सहस्राणि पञ्चाधि कानि योजनानां षोडशभागीकृतस्यैकयोजनस्य त्रयोदश भागा इत्येतावत एव संभवात् इत्यधिकं तु उ० श्रीशान्तिचन्द्रगणिकृत जम्बूद्वीपप्रज्ञप्तिवृत्तितोऽवसेयं, ततः पद्महदाद्गङ्गा, प्राच्यतोरणनिर्गता । योजनानां पञ्चशतीं, गिरौ पूर्वेण गच्छति ॥ ३६ ॥ गङ्गावर्त्तनकूटस्याधस्तादावृत्त्य सा ततः । दक्षिणाभिमुखीभूत्वा, प्रवृत्ता पर्वतोपरि ॥ ३७ ॥ त्रयोविंशां पञ्चशतीं, योजनानां कलात्रयम् । सार्द्धं गत्वा दक्षिणस्यां पतेजिकिया नगात् ॥ ३८ ॥ सा च प्रणालिकारूपा, भात्यर्द्धक्रोशमेदुरा । द्विक्रोशदीर्घा सक्रोशषड्योजनप्रविस्तृता ॥ ३९ ॥ वाज्रिकी व्यात्तमकरवक्त्राकारा तयाऽथ सा । सातिरेकं योजनानां शतमेकं पतत्यधः ॥ ४० ॥ योजनानि दशोदिद्धे, षष्टिं च विस्तृतायते । कुण्डे गङ्गाप्रपाताख्ये, चारुमुक्तावलीसमा ॥ ४१ ॥ युग्मं ॥ तथाहुः क्षमाश्रमणपादाः- “ आयामो विखंभो सट्ठि कुंडस्स जोअणा हुंति । नउअसयं किंचूणं परिही दसजोअगोगाहो ॥ ४२ ॥” इति वृहत्क्षेत्रसमासे, उमाखातिकृतजम्बूद्वीपसमासे करणविभावनायां च - 'मूले पन्नासं जोअणवित्थारो उवरि सट्ठि' इति विशेषोऽस्ति इत्थं च कुण्डस्य यथार्थनामोपपत्तिरपि भवति, एवमन्येध्वपि यथायोगं ज्ञेयमिति । तच्च कुण्डं वेदिकया, वनखण्डेन वेष्टितम् । पूर्वापरादक्षिणामु, सोपानश्रेणि
mational
१४
Page #110
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे
हिमवति
॥ १८४ ॥
Jain Education
स्वरूपम्
शोभितम् ॥ ४३ ॥ सोपानश्रेणयः सर्वा, वज्रस्तम्भाः सतोरणाः । रत्नालम्बनबाहाण्या, रैरूप्य- गङ्गातत्कुंड | फलकाश्चिताः ॥ ४४ ॥ गङ्गाद्वीपश्च भात्यस्मिन्, द्वौ क्रोशावुच्छ्रितो जलात् । अष्टौ च योजनान्येष, विष्कम्भायाममानतः ॥ ४५ ॥ गङ्गादीपोपरि गङ्गाभवनं पीठिकादियुक् । खरूपतो मानतश्च, श्रीदेवी भवनोपमम् ॥ ४६ ॥ दाक्षिणात्यतोरणेन, गङ्गाप्रपातकुण्डतः । निर्गत्य वैताढ्योपान्ते, नदीसप्तसहस्रयुक् ॥ ४७ ॥ खण्डप्रपाताप्राग्भागे, भित्त्वा वैताढ्यभूधरम् । दाक्षिणात्य सप्तनदीसहस्रपरिवारिता ॥ ४८ ॥ एवं चतुर्दशनदीसहस्रा पूरिताऽभितः । पूर्वतो जगतीं भित्त्वा गङ्गा विशति वारिधिम् ॥ ४९ ॥ त्रिभिर्विशेषकम् ॥ सक्रोशानि योजनानि, षडस्या हृदनिर्गमे । व्यासः क्रोशार्द्धमुद्वेधः, कुण्डपातावधिः स च ॥ ५० ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे - " गंगामहानई पवाहे छक्कोसाइं जोअणाई विकखंभेणं पण्णत्ता, अद्धको उद्देहेणं " समवायाङ्गे तु - " गंगासिंधूओ नदीओ णं पवहे सातिरेगाई चडवीसं कोसाई वित्थरेणं पण्णत्ता" इत्युंक्तमिति ज्ञेयं । कुण्डोद्गमादनु व्यासो, योजनं योजनं प्रति । पार्श्वद्वये समुदितो, धनूंषि दश वर्द्धते ॥ ५१ ॥ एवं च-वारिधेः संगमे सार्द्धा, द्वाषष्टियोंजनान्यसौ । मौलाद्दशन्नो ययासो, नदीनामब्धिसंगमे ॥ ५२ ॥ व्यासात्पञ्चाशत्तमोऽंशः, सर्वतोद्वेष ईरितः । क्रोशस्यार्द्धं ततो मूले, प्रान्ते सक्रोशयोजनम् ॥ ५३ ॥ वेदिकावनखण्डौ च, प्रत्येकं पार्श्वयोर्द्वयोः । महानदीनां सर्वासां दृष्टौ दृष्टजगत्रयैः ॥ ५४ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे गङ्गावर्णने -" उभओ पासिं दोहिं परमवर१ उभयतः सिकताभागस्यैकत्र विवक्षणात्, यद्वा कुण्डनिर्गमावसरे कदाचिदधिको व्यासः ।
2
२५
॥ १८४॥ २७
ainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
वेइयाहिं दोहिं वणसंडेहिं सं परिक्खित्ता, वेड्यावणसंडवण्णओ भाणियवो” अथ गङ्गामहानद्या, यत्राम्भोनिधि| संगमः । तत्र तीर्थं मागधाख्यं, तस्येशो मागधः सुरः ॥ ५५ ॥ एवं सिन्धुनदीवार्डियोगे प्रभासनामकम् । एतयोरन्तराले च वरदामं पयोनिधौ ॥ ५६ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ - " गङ्गा मागधतीर्थस्थाने समुद्रं प्रविशति तथा प्रभासं नाम तीर्थ यत्र सिंधुनदी समुद्रं प्रविशति” तीर्थ नामावतरणमार्गोऽम्भोधौ तटाकवत् । तीर्थस्यार्थो भाव्य एवं शीताशीतोदयोरपि ॥ ५७ ॥ तदुक्तं स्थानाङ्गवृत्तौ - “ तीर्थानि चक्रवर्त्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामक देवनिवासभूतानि, तत्र भरते| रवतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु, विजयेषु तु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवे” ति तृतीये | स्थानके । एषां तीर्थसहनाम्नां देवानां स्वस्वतीर्थतः । योजनेषु द्वादशसु राजधान्यः पयोनिधौ ॥ ५८ ॥ कृताष्टमतपाश्चक्री, रथनाभिस्पृगम्भसि । स्थित्वा वाद्ध खनामाङ्कं शरं मुक्त्वा जयत्यमून् ॥ ५९ ॥ प्रतीच्यतोरणेनाथ, इदात्तस्माद्विनिर्गता । गत्वा प्रतीच्यामावृत्ता, सिन्ध्वावर्त्तनकूटतः ॥ ६० ॥ दक्षिणाभिमुखी शैलात्कुण्डे निपत्य निर्गता । प्रत्यग्भागे तमिस्राया, भित्त्वा वैताढ्यभूधरम् ॥ ६१ ॥ ततः पश्चिमदिप्रभागे, विभिद्य जगतीमधः । विशत्यम्भोनिधिं सिन्धुगङ्गाख सेव युग्मजा ॥ ६२ ॥ त्रिभिर्विशेषकं । गङ्गावत्सर्वमस्याः स्यादारभ्य हद निर्गमात् । खरूपमब्धिसङ्गान्तं, सिन्धुनामविशेषितम् ॥ ६३ ॥ वैताढ्यतो दक्षिणस्यां सरितोः सिन्धुगङ्गयोः । विलानि स्युर्नव नव, पूर्वपश्चिम कूलयोः ॥ ६४ ॥ उदीच्यामपि षटूत्रिंशत्तथैव
Jain Educationational
१०
१४
w.jainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
ना
लोकप्रकाशे तटयोस्तयोः । कल्पान्तेऽत्रादिवीजानां, स्थानानीति द्विसप्ततिः॥ ६५॥ पञ्चखेवं भरतेषु, पञ्चस्वैरवतेषु च । रोहितांशा १६ सर्गे बिलानि भावनीयानि, द्विसप्ततिढिसप्ततिः॥६६॥
| स्वरूपम् हिमवति
19 उत्तराहतोरणेन, तस्मात्पद्मदादथ । निर्गता रोहितांशाख्योत्तराशाभिमुखी नदी ॥ ६७॥ द्वे योजनशते । ॥ १८५॥ युक्ते, षट्सप्तत्या कलाश्च षट् । पर्वतोपर्यतिक्रम्य, वजिहिकया नगात् ॥ ६८ ॥ रोहितांशाप्रपाताख्ये, कुण्डे |
निपत्य हारवत् । उदीच्यतोरणेनास्मान्निर्गतोत्तरसंमुखी ॥ ६९ ॥ मार्गे चतुर्दशनदीसहस्रपरिवारिता । तत्रत्यवृत्तवैतात्यं, मुक्त्वा क्रोशद्वयान्तरे ॥ ७० ॥ स्थानात्ततः परावृत्त्य, प्रस्थिता पश्चिमामुखी। पुनश्चतुर्द-1-२० |शनदीसहस्रसेविताऽभितः॥ ७१ ॥ अष्टाविंशत्या सहनदीभिरेवमन्विता । वेधा विदधती हैमवतस्याई च | पश्चिमम् ॥ ७२ ॥ अधो विभिद्य जगतीं, याति पश्चिमवारिधिम् । गङ्गासिन्ध्वोः सपत्नीव, द्विगुणार्द्धः पतिप्रिया ॥७३॥ सप्तभिः कुलकं ॥ कुण्डाद्विनिर्गमं यावदारभ्य इदनिर्गमात् । सार्द्धानि योजनान्यस्या, विष्कम्भो । द्वादशोदितः॥७४ ॥ गव्यूतमेकमुद्वेधस्ततः कुण्डोद्गमादनु । प्रतियोजनमेकैकपाचे व्यासो विवर्द्धते ॥७॥ कोदण्डानि दश दशोभयतस्तानि विंशतिः। लवः पश्चाशत्तमश्च, व्यासस्योद्वेध आहितः ॥७६ ॥ योजनानां शतं चैवं, सपादमन्धिसंगमे । व्यासोऽस्याः क्रोशदशकमुद्वेधश्च प्रजायते ॥७७॥ व्यासायामो जिहि
॥१८५॥ कायाः, सार्दा द्वादशयोजनी । बाहल्यमस्या निर्दिष्टमेकक्रोशमितं जिनैः॥ ७८॥ सविंशं योजनशतं, कुण्ड
२५
Jain Educational
ainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
0000000000000000000000
स्यायतिविस्तृती। दीपस्यायामविष्कम्भौ, योजनानीह षोडश ॥ ७९ ॥ अस्याः प्रपातकुण्डस्योद्वेधो द्वीपस्य | चोच्छ्रयः। भवनस्य स्वरूपं च, ज्ञेयं गङ्गासमं बुधैः॥८॥
गिरेहिमवतोऽथास्य, प्राचीनपश्चिमान्तयोः। लवणोदजलस्पर्शादारभ्य किल निर्गता ॥८१॥ दाटैकैका विदिशासु, गजदन्तसमाकृतिः। ऐशान्यामथ चाग्नेय्यां, नैऋत्यां वायुकोणके ॥ ८२ ॥ युग्मं ॥ ऐशान्यां तत्र जगतीपर्यन्ताल्लवणोदधौ । दाढायां योजनशतत्रयस्य समतिक्रमे ॥ ८३ ॥ द्वीप एकोरुकाख्योऽस्ति, योजनानां शतत्रयम् । विष्कम्भायामतः पनवेदिकावनमण्डितः॥ ८४॥किञ्चिदूनैकोनपञ्चाशता समधिका किल। योजनानां नवशती, परिक्षेपोऽस्य कीर्तितः॥ ८५॥ अस्य जम्बूद्वीपदिशि, जलोपरि समुच्छ्रयः। साई द्वयं योजनानां, भागाश्चोपरि विंशतिः॥८६॥ पश्चनवतिभक्तस्य, योजनस्य तथोच्छ्रयः। लवणाम्भोधिदिश्यन्ते, कोशद्वयमुदीरितः॥ ८७ ॥ तत्रैव दाढायां तस्माद्, द्वीपाच्चतुःशतोत्तरः। हयकर्णाभिधो द्वीपश्चतुःशतायतस्ततः॥८८॥ शतानि द्वादश न्यूनपञ्चषष्टियुतानि च । परिक्षेपोऽस्याधिदिशि, द्वौ क्रोशावुच्छ्रयो जलात् ॥ ८९॥ योजनानां द्वयं सार्द्धमशीत्यांशैः समन्वितम् । अस्य जम्बूद्वीपदिशि, ख्यातः खलु समुच्छ्रयः ॥१०॥ अत्रायमाम्नायः-पूर्वद्वीपपरिक्षेपे,योजनानां त्रिभिः शतैः। षोडशाढ्यैःसंकलिते,परिक्षपोऽग्रिमो भवेत्॥९॥ तथा-जम्बूद्वीपदिशि जलात्प्राग्द्वीपे यः समुच्छ्रयः। स पाश्चनवतेयांशसप्तत्या संयुतोऽग्रिमे ॥ ९२॥ जम्बूद्वीपजगत्याश्च, द्वीपस्यास्य मिथोऽन्तरम् । कर्णभूमिरूपमुक्तं, योजनानां चतुःशती ॥९३॥ तत्रैव दाढायां
lain Educati
o nal
For Private sPersonal use Only
forww.jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
ट
पम्
लोकप्रकाशे तस्माद, द्वीपात्पञ्चशतान्तरः। आदर्शमुखसंज्ञोऽस्ति, द्वीपः पञ्चशतायतः॥९४॥ तावदेव च विस्तीणों, दंष्ट्रावरू१६ सर्गे जगत्यास्तावदन्तरः।सैकाशीतिः पञ्चदशशती परिरयोऽस्य च ॥ ९५॥ जम्बुद्धीपदिशि भवेजलादस्य समुहिमवति
च्छ्रयः। सार्द्धा त्रियोजनी भागाः, पञ्चषष्टिः पुरोदिताः॥९६॥द्वौ कोशौ लवणदिशि, जलादस्य समुच्छ्यः। ॥१८६॥
दाढायां पुनरवातीत्य योजनषट्शतीम् ॥ ९७॥ षड़योजनशतायामविष्कम्भोऽश्वमुखाभिघः । द्वीपो भाति शतैः षडिर्जगत्या दूरतः स्थितः ॥९८॥ योजनत्रितयोनानि, शतान्यकोनविंशतिः । द्वीपस्यास्य परिक्षेपः, प्रोक्तः शास्त्रपरीक्षकैः ॥ ९९॥ सार्दा चतुर्योजनी सचत्वारिंशल्लवाधिकाम् । द्वीपदिश्युन्नतोऽयोऽब्धिदिशि तु क्रोशयामलम् ॥ ३०॥ सप्तभिोजनशतैरस्ति दीपस्ततः परम् । अश्वकर्णाभिधः सप्त, शतान्या
यतविस्तृतः॥१॥ जगत्यास्तावता दूरे, जम्बूद्वीपदिशि स्फुटः । योजनान्यषष्ठानि, भागान् पञ्चदशोसच्छ्रितः॥२॥ द्वौ क्रोशौ परितो व्यक्तः, परिक्षेपस्तथाऽस्य च । द्वे सहस्र द्वे शते च, योजनानि त्रयोदश
॥३॥ अतीत्य योजनशतान्यष्टौ द्वीपात्ततः परम् । द्वीप उल्कामुखोऽस्त्यष्टौ, शतान्यायतविस्तृतः॥४॥ जगत्या दूरतोऽष्टाभिर्योजनानां शतैः स्थितः। अम्भोनिधेर्दिशि जलादुच्छ्रितः क्रोशयोयम् ॥५॥ अर्द्धषष्ठयोजनानि, पञ्चाशीति तथाधिकान् । भागान् पाश्चनवतेयान्, जम्बूद्वीपदिशि स्फुटः ॥ ६॥ एकोनत्रि- ॥१८६॥ शदाढ्यानि, शतानि पञ्चविंशतिः। योजनानि परिक्षेपो, द्वीपस्यास्य निरूपितः॥७॥ योजनानां नव शता-10 न्यतिक्रम्य ततः परम् । शतानि नव विस्तीर्णायतोऽस्ति घनदन्तकः ॥८॥ नवयोजनशत्याऽसौ, जगत्याः
टिटटटटटsee
कान् । भागाननिर्दिशि जलस्त्यष्टी, शता
२८
inelibrary.org
Jain Education
a
l
For Private Personal use only
Page #115
--------------------------------------------------------------------------
________________
परिधिस्त्विह । शतानि पञ्चचत्वारिंशान्यष्टाविंशतिः कलाः ॥९॥ सार्दा षड्योजनी ताक्षष्टिभागसमन्विताम् । जम्बूद्वीपदिशि व्यक्तो, दिश्यब्धस्त्वईयोजनम् ॥१०॥ एवं च-एकोरुको १ हयकर्ण २ स्तथाऽऽदशमुखोऽपि च ३ । अश्वमुखा ४ श्वकर्णो ५ ल्कामुखा ६ श्च घनदन्तकः ७ ॥११॥ द्वीपाः सप्त यथैशान्यां, दाढायां कथिता इमे। तावदायामविष्कम्भास्तावत्परस्परान्तराः॥१२॥ जगत्यास्तावता दूरे, तावदेवोच्छिता जलात् । तथैव सप्त सप्त स्युराग्नेय्यादि विदिक्त्रये ॥१३॥ युग्मम् । एषां क्रमे वरूपे च, न विशेषो मनागपि । विशेषः केवलं नानां, तान्येतानि यथाक्रमम् ॥१४॥ आभासिको गजकर्णो, मेण्द्रहस्तिमुखी तथा।हरिकर्णो मेघमुखो, लष्टदन्तोऽग्निकोणके ॥ १५॥ वैषाणिकश्च गोकर्णस्तथाऽयःसिंहतो मुखौ । अकों विद्युन्मुखश्च, नैऋत्यां गूढदन्तकः ॥१६॥ वायव्यां नाङ्गोलिकाख्या, शष्कुलीकणे इत्यपि । गोमुखो व्याघ्रमुखश्च, कर्णप्रावरणाभिधः॥१७॥ विद्यहन्तक्षद्रदन्तावष्टाविंशतिरित्यमी। विराजन्तेऽन्तरद्वीपा, हिमवद्भिरिनिश्रया ॥१८॥ तावन्त एव शिखरिगिरेर्दाढाचतुष्टये । तथैव संस्थिता एवं, षट्पञ्चाशद्भवन्त्यमी ॥१९॥ प्रत्येकमेते सर्वेऽपि, वेदिकावनमण्डिताः । समानं च तयोर्मानं, जगतीवेदिकावनैः॥२०॥द्वीपेषु सर्वेष्वेतेष, नरास्तिष्ठन्ति युग्मिनः । अष्टचापशतोत्तुङ्गाः, पल्यासङ्ख्यांशजीविनः ॥ २१॥ दिनान्यशीतिमेकोनां, विहितापत्यपालनाः । चतुषष्ट्या लसत्पृष्ठकरण्डकैः सुशोभिताः॥ २२॥ चतुर्थेभक्ताहाराश्च, कल्पद्रुफलभोजिनः । सुन्दराकृतयो रागद्वेषशोकरुजोज्झिताः॥ २३ ॥ युग्मं सुतसुतारूप, षण्मासशेषजीविताः । प्रसूय यान्ति त्रिदि
2002020129202012982030se
थे. प्र. ३२
Hol
For Private
Personal use only
aginelibrary.org
Page #116
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे
हिमवति
1126011
Jain Education &
वमेते मृत्वा समाधिना ॥ २४ ॥ एवं वक्ष्यमाणहैमवतादियुग्मिनोऽपि हि । षण्मासशेषे सुवतेऽपत्यान्यायुषि नान्यथा ॥ २५ ॥ तथोक्तं प्रथमारकखरूपाधिकारे जम्बूद्वीपप्रज्ञप्तौ, अन्तरदीपाधिकारे जीवाभिगमे च - “छम्मासावसेसाउया जुगलं पसवंती" ति ॥ इति हिमवान् पर्वतः ॥ स्थापना ।
क्षेत्रं विभाति हिमवन्महाहिमवदन्तरे । अविभक्तं द्रव्यमिव, द्वाभ्यां ताभ्यां सुरक्षितम् ॥ २६ ॥ द्वाभ्यां पूर्वापरान्ताभ्यां संस्पृष्टलवणार्णवम् । हारि हैमवताभिख्यं वर्यं पर्यङ्कसंस्थितम् ॥ २७ ॥ ददाति हेम युग्मि भ्य, आसनादितया ततः । यद्वा देवो हैमवतः खामी हैमवतं ततः ॥ २८ ॥ द्वे सहस्रे योजनानां शतं पश्चोत्तरं तथा । कलाः पश्चैव विष्कम्भः, क्षेत्रस्यास्य निरूपितः ॥ २९ ॥ तथा शतानि षट्त्रिंशचतुरशीतिरेव च । योजनानि चतस्रश्च, कलाः शर इह स्मृतः ॥ ३० ॥ सप्तत्रिंशत्सहस्राणि योजनानां शतानि षट् । चतुःसप्ततिरस्य ज्या, न्यूनाः कलाश्च षोडश ॥ ३१ ॥ अष्टात्रिंशत्सहस्राणि, तथा सप्त शतानि च । चत्वारिंशानि कोदण्डपृष्ठमस्य कला दश ॥ ३२ ॥ सहस्राः षट् सप्तशती, पञ्चपञ्चाशदन्विता । तिस्रः कलाश्च बाहाऽत्र, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ३३ ॥ अत्र क्षेत्रफलं कोट्यः, षट् लक्षाणि द्विसप्ततिः । त्रिपञ्चाशत्सहस्राणि, योजनानां शतं तथा ॥ ३४ ॥ पञ्चचत्वारिंशदाव्यं, कलाः पञ्च तथोपरि । अष्टौ च विकलाः प्रोक्तं, खण्डैर्योजनसंमितैः ॥ ३५ ॥ सर्वरत्नमयो वृत्तवैताढ्यो धरणीधरः । मध्यभागे विभात्यत्र, पल्यवत्सर्वतः समः ॥ ३६ ॥ जम्बू
national
हिमवद्हैर
ण्यवता
धि
२०
२५
॥ १८७॥
२७
My jainelibrary.org
Page #117
--------------------------------------------------------------------------
________________
द्वीपसंग्रहणीवृत्तौ तु पञ्चवर्णरत्नमयः ॥ नाम्ना च शब्दापातीति, सहस्रयोजनोन्नतः । शतान्यर्द्ध तृतीयानि, स निमग्नो भुवोऽन्तरे ॥ ३७ ॥ सहस्रयोजनायामविष्कम्भः परिवेषतः । त्रयः सहस्रा द्वाषष्ट्या योजनानां शतं युतम् ॥ ३८ ॥ अभितोऽयं गिरिः पद्मवेदिकावनमण्डितः । प्रासादो भात्युपर्यस्य, स्वरूपं तस्य पूर्ववत् ॥ ३९ ॥ खातिनामा सुरस्तस्य, खाम्येकपल्यजीवितः । राजधान्यादिकं त्वस्य, सर्व विजयदेववत् ॥ ४० ॥ अयं क्षेत्रसमासाभिप्रायः, यत्तु जम्बूद्वीपप्रज्ञस्यामत्र शब्दापातिनामा देव उक्तस्तन्नामान्तरं वा मतान्तरं वेति सर्वविद्वेद्यं ॥ द्विधा विभक्तं गिरिणाऽनेन हैमवतं किल । पूर्वहैमवतं चैवा पर हैमवतं तथा ॥ ४१॥ पुनरेकैकमर्द्ध तत्, सरिद्र्यां विहितं द्विधा । रोहितांशारोहिताभ्यां स्नुषाभ्यामिव मन्दिरम् ॥ ४२ ॥ दक्षिणार्द्ध चोत्तरार्द्धमिति जातं चतुर्विधम् । षट्पञ्चाशत्सहस्राणि ह्युत्तराण्यत्र निम्नगाः ॥ ४३ ॥ क्षेत्रानुभावतस्तत्र, भूः शर्करादिजित्वरी । चक्रिभोज्य जिदाखादफलपुष्पाः सुरद्रुमाः ॥ ४४ ॥ येऽपि यूका मत्कुणाचा, लोकसंताप - कारिणः । यक्षभूतामयाद्युत्था, दोषास्तत्र न सन्ति ते ॥ ४५ ॥ भवन्त्यहिंसका व्याघ्रसिंहायाः स्वर्गगामिनः । उद्गतान्यपि धान्यानि, नराणां नोपभुक्तये ॥ ४६ ॥ मनुजास्तत्र गव्यूतोतुङ्गाः पल्योपमायुषः । उत्कर्षतो जघन्याच, देशोनपत्यजीविनः ॥ ४७ ॥ चतुःषष्टिपृष्ठकरण्डकाः सुन्दरभूघनाः । दिनान्यशीति मे कोनां, १ न हि वर्णान् पञ्च विरहय्यान्यो वर्णः, अन्येषां तत्संयोगजत्वात्, सर्वजातीयरत्नमयः पञ्चवर्णरत्नमयश्चेत्यनयोर्न कापि भिदा । २ साईइति नाम प्राकृते, तस्यार्थस्वाद् शाब्दीतिसंस्कारे नेयमत्यन्तविरुद्धता ।
Jain Education Intional
१०
१२
Painelibrary.org
Page #118
--------------------------------------------------------------------------
________________
TA
लोकप्रकाराविहितापत्यपालनाः॥४८॥ सत्यपि स्वर्णरत्नादौ, ममत्वावेशवर्जिताः । सतामपि गजादीनामग्रहात्पादचा-हैमवतमहा. १६ सर्गे
रिणः॥४९॥ विचक्षणाश्चारुवेषाः, प्रेष्यप्रेषकतोज्झिताः । चतुर्थान्ते चामलकफलप्रमितभोजिनः॥५०॥ हिमवदहिमवति आद्यसंहननाः पृथ्वीखर्दुपुष्पफलाशिनः । प्रकृत्या प्रतनुढेषरागाः खोकयायिनः॥५१॥ बद्धस्नेह इवैत
धि० स्मिन् , कालः सुषमदुष्षमा । सावंदीनस्तत्वरूपं, दिष्टलोके प्रवक्ष्यते ॥५२॥ इति हैमवतक्षेत्रं ॥ स्थापना IN ॥१८८॥
| अस्योत्तरान्ते च महाहिमवान्नाम पर्वतः । सर्वरत्नमयो भाति, द्वियोजनशतोन्नतः ॥५३॥ अयं जम्बूद्वीपप्रज्ञस्यभिप्रायः, बृहत्क्षेत्रविचारादौ तु अस्य पीतवर्णमयत्वमुक्तमिति मतान्तरमवसेयं, अनेनैव च मतांतराभिप्रायेण जम्बूद्वीपपद्यादौ अस्य पीतवर्णत्वं दृश्यते इति । पञ्चाशतं योजनानि, स निमग्नो धरान्तरे । पूर्वापराम्भोनिधिस्पृक, प्रमिमासुरिवान्तरम् ॥ ५४॥ योजनानां सहस्राणि, चत्वार्यस्य शतद्वयम् ।। दशोत्तरं दश कला, विष्कम्भोऽथ शरं त्रुवे ॥५५॥ योजनानां सहस्राणि, सप्तैवाष्टौ शतानि च । चतुर्नवत्युपेतानि, चतुर्दश तथा कलाः ॥५६॥ त्रिपश्चाशत्सहस्राणि, शतानि नव चोपरि । एकत्रिंशद्योजनानि, ज्या |ऽस्य सार्द्धाश्च षट् कलाः ॥५७॥ सहस्राः सप्तपञ्चाशत्रिनवत्यधिको (के) शती (ते)। महाहिमवति प्रोक्तं, धनुः
पृष्ठं कला दश ॥५८॥ सहस्राणि नव शतद्वयं षट्सप्ततिस्तथा । साओं नव कलाः प्रोक्ता, बाहाऽस्यैकैकपार्श्वतः ॥१८८॥ R॥ ५९॥ एकोनविंशतिः कोव्यो, योजनानां समन्विताः । अष्टपश्चाशता लक्षरष्टषष्ट्या सहस्रकैः॥६०॥ २५
शतं च षडशीताब्यं, कला दश तथाधिकाः। विकलाः पञ्च शैलेऽस्मिन् , गणितं प्रतरात्मकम् ॥ ११॥ शता-8| २६
1202920292029282929
Jain Education
a
l
Ranelibrary.org
Page #119
--------------------------------------------------------------------------
________________
Jain Educatio
न्येकोनचत्वारिंशत्कोटीनां तथा पराः । कोट्यः सप्तदश लक्षाः, षट्त्रिंशदथ चोपरि ॥ ६२ ॥ सप्तत्रिंशत्सहस्राणि, त्रिशती सहिताऽष्टभिः । चिकला द्वादशेत्युक्तं, महाहिमवतो घनम् ॥ ६३॥ कूटान्यष्टौ पर्वतेऽस्मिन्, सिद्धायतनमादिमम् १ | महाहिमवदाह्वानं २, तथा हेमवताभिधम् ३ ॥ ६४ ॥ रोहिताख्यं ४ च हीकूटं ५, हरिकान्ताभिधं ६ तथा । हरिवर्ष ७ च वैडूर्य ८, कूटानि हिमवद्भिरे: ( कूटान्यस्य महागिरेः) ॥ ६५ ॥ पूर्वाप रायतश्रेण्या, स्थितिर्मानं च पूर्ववत् । प्राग्वत्सिद्धायतने च, प्रासादः शाश्वतोऽर्हताम् ॥ ६६ ॥ शेषेषु देवदेवीनां प्रासादास्तेऽपि पूर्ववत् । स्वरूपं राजधान्यश्च प्राग्वत्तत्स्वामिनामपि ॥ ६७ ॥ महापद्महदश्चास्योपरि मध्ये विराजते । द्वे सहस्रे योजनानामायामेनोदितः स च ॥ ६८ ॥ एकं सहस्रं विस्तीर्ण, उद्विद्धो दशयोज - नीम् । तस्य मध्ये पद्ममेकं, षट्परिक्षेपशोभितम् ॥ ६९ ॥ पद्महदाब्जतुल्यानि, पद्मान्येतानि सङ्ख्यया । विष्कम्भायामबाहल्यैर्द्विगुणानि ततः पुनः ॥ ७० ॥ तत्समानोद्विद्धतया, हृदस्यास्य कजान्यपि । तावदेवोच्छ्रितानि स्युरेवमग्रेऽपि भाव्यताम् ॥ ७१ ॥ मूलपद्मे च भवनं, श्रीदेवी भवनोपमम् । हीदेवी च वसत्यस्मिन्नेकपल्योपमस्थितिः ॥ ७२ ॥ दाक्षिणात्यतोरणेन, महापद्मदान्ततः । निर्गता रोहिता नाम्नी, दक्षिणाभिमुखी नदी ॥ ७३ ॥ सहस्रं योजनानां षट्शतीं पञ्चसमन्विताम् । कलाः पञ्च दक्षिणस्यां सा गत्वा पर्वतोपरि ॥ ७४ ॥ वज्रजिह्निकया शैलात्प्रवाहेण पतत्यधः । सद्रोहिताप्रपाताख्ये, कुण्डे रज्जुरिवावटे ॥ ७५ ॥ अत्रायमाम्नाय :व्यासं हृदस्य संशोध्य, गिरिव्यासेऽर्द्धिते च यत् । तावन्नदीनां क्रमणं, गिरौ स्यादक्षिणोत्तरम् ॥ ७६ ॥
national
१४
jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
लोकप्रकाश दाक्षिणात्यतोरणेन, तस्मान्निर्गत्य कुण्डतः । प्राच्यं हेमवतस्यार्द्ध, द्वेधा विदधती किल ॥७७॥ क्रोशद्वयेना-महाहिमव१६ सर्गे संप्राप्ता, शब्दापातिमहीधरम् । आलीव रोहितांशाया, रुष्टाऽगात्पूर्वसंमुखी ॥ ७८ ॥ अष्टाविंशत्या सहस्रै
दधिकार: हिमवति
नदीभिः परिवारिता । अधो विभिद्य जगतीं, पूर्वाब्धिं याति रोहिता ॥७९॥ प्रवाहजिटिकाकुण्डद्वीपादिषु । ॥१८॥ भवेदिह । विष्कम्भदैयोद्वेधादि, रोहितांशासमं समम् ॥ ८० ॥ उत्तराहतोरणेन, महापद्मदात्ततः । हरि-18
कान्तेति तटिनी, निर्गतोत्तरसम्मुखी ॥ ८१॥ पूर्वोक्तमानमुल्लङ्य, गिरिं सोत्तरसम्मुखम् । हरिकान्ताप्रपाताख्ये, कुण्डे पतति जिह्वया ॥८॥ उत्तराहतोरणेन, तस्मानिर्गत्य कुण्डतः।अष्टाविंशत्या सहस्रैर्नदीभिः पथि| २० संगता ॥८३॥ स्थापना । गन्धापातिनमप्राप्ताऽन्तरितं योजनेन सा । स्मृतप्रयोजनेवेतः, प्रस्थिता पश्चिमामुखी ॥ ८४ ॥ अष्टाविंशत्या सहनदीभिः पुनराश्रिता । एवं नदीनां षट्पञ्चाशता सहस्रकैर्वृता ॥ ८५ ॥ हरिवर्ष-181 पश्चिमाई, द्वेधा विद्धती किल । अधो विभिद्य जगतीं, पतिता पश्चिमाम्बुधौ ॥ ८६ ॥ योजनानि ध्रुवं पञ्च-18 विंशतिहदनिर्गमे । विष्कम्भोऽस्या योजनाई, चोद्वेधः कुण्डसीमया ॥ ८७॥ ततश्च व ते व्यासो, धनूंषि प्रति योजनम् । एकतो विंशतिश्चत्वारिंशचोभयतः पुनः॥८॥ एवं च देशते सार्द्ध, योजनान्यब्धिसंगमे । विष्कम्भोऽस्यास्तत्र पुनरुद्वेधः पञ्चयोजनी ॥८९॥ योजनायामबाहल्या, जिह्निकाऽस्याः प्रकीर्तिता । विष्क
॥१८९॥ म्भतः पुनः पञ्चविंशतिर्योजनान्यसौ ॥९०॥ द्वे शते योजनानां च, चत्वारिंशत्समन्विते । कुण्डस्यायाम-18 | २७
Milinelibrary.org
Jain Education
a
For Private Personal Use Only
l
Page #121
--------------------------------------------------------------------------
________________
कामा पूर्ववत् ॥ ९२ ॥ ततो गिरेः । प्रौढपयतका, कलाऽत्रा
विष्कम्भावुद्वेधो दशयोजनी ॥९१॥ द्वीपस्यायामविष्कम्भौ, द्वात्रिंशद्योजनानि च। जलात्समुच्छ्रयः क्रो द्वयं शेषं तु पूर्ववत् ॥ ९२॥ इति महाहिमवान् पर्वतः॥
उत्तरस्यां हरिवर्ष, महाहिमवतो गिरेः। प्रौढपर्यङ्कसंस्थानमन्ताभ्यां वारिधिं स्पृशत् ॥९३॥ व्यासोऽस्याष्टौ सहस्राणि, योजनानां चतुःशती । तथैकविंशतिश्चैका, कलानाथ शरं त्रुवे ॥९४॥ सहस्राः षोडश त्रीणि, योजनानां शतानि च । युक्तानि पञ्चदशभिः, कलाः पञ्चदशोपरि ॥९५॥ त्रिसप्ततिः सहस्राणि, जीवा नव शतानि च । एकोत्तराण्यथ कलाः, सार्द्धाः सप्तदशोपरि ॥ ९६ ॥ धनुःपृष्टं सहस्राणि, चतुरशी-18 तिरेव च । षोडशाट्यान्यथ कलाश्चतस्रः परिकीर्तिताः॥ ९७ ॥ त्रयोदश सहस्राणि, त्रिशती चैकषष्टियुक। योजनानां षट् कलाश्च, सार्द्धा पाहै कपार्श्वतः॥९८॥ चतुष्पश्चाशच कोट्यो, योजनानां तथा पराः । सप्तचत्वारिंशदेव, लक्षाः किल तथोपरि ॥९९॥ त्रिसप्ततिः सहस्राणि, सप्तत्याख्याऽष्टशत्यथ । कला: सप्तात्र सकलं, गणितं प्रतरात्मकम् ॥४०॥ मध्येऽस्य गन्धापातीति, वृत्तवैताढयपर्वतः। खरूपमस्य पूर्वोक्तशब्दापातिसमं समम् ॥१॥ पद्मनामा सुरस्त्वस्य, स्वाम्येकपल्यजीवितः। स्वरूपं सर्वमेतस्य, ज्ञेयं विजयदेववत् ॥२॥ लक्षमेकं सहस्राश्च, द्वादश व्यधिका इह । हरिवर्षाभिधक्षेत्रे, नद्यः प्रोक्ता जिनेश्वरैः॥३॥ क्षेत्रे पुनर्वसन्त्यत्र, नरा युगलधर्मिणः । क्रोशद्वयसमुत्तुङ्गाः, सल्लक्षणा विचक्षणाः॥४॥ आयुरुत्कर्षतस्त्वेषां, पूर्ण पल्योपमद्वयम् । पल्योपमासङ्ख्यभागहीनं तच्च जघन्यतः॥५॥ते सकृत्षष्ठभक्तान्ते, बदरप्रमिताशिनः । अष्टाविंशं
02999999990707
Jain Educa
w.jainelibrary.org
t
For Private 8 Personal Use Only
ional
( P
N
Page #122
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे हिमवति
॥ १९० ॥
Jain Educatio
शतं तेषां देहे पृष्ठकरण्डकाः ॥ ६ ॥ चतुःषष्टिं च दिवसान्, विधायापत्यपालनाम् । खर्लोकमेव ते यान्ति, कालश्च सुषमाऽन्वहम् ॥ ७ ॥ क्षेत्रानुभावः सर्वं च, बलसंहननादिकम् । अनन्तगुणपर्यायं ज्ञेयं हैमवतादिह ॥ ८ ॥ इति हरिवर्षक्षेत्रं ॥ स्थापना ।
हरिवर्षस्योत्तरान्ते, निषधो नाम पर्वतः । स चतुर्योजनशतोलुङ्गो रक्तसुवर्णजः ॥ ९ ॥ योजनानां शतं भूमौ मग्नोऽन्तस्पृष्टवारिधिः । दाक्षिणात्या भित्तिरिव, महाविदेहवेश्मनः ॥ १० ॥ योजनानां सहस्राणि, षोडशाष्टौ शतानि च । द्विचत्वारिंशदाख्यानि, विष्कम्भोऽस्य कलाद्वयम् ॥ ११ ॥ त्रयस्त्रिंशत्सहस्राणि, सप्तपञ्चाशता युतम् । शतमेकं सप्तदश, कलाश्च निषधे शरः ॥ १२ ॥ योजनानां सहस्राणि चतुर्नवतिरेव च । पट्ट्पञ्चाशं शतमेकं प्रत्यञ्चाऽस्य कलाद्वयम् ॥१३॥ लक्षं चतुर्विंशतिश्च सहस्राणि शतत्रयम् । षट्चत्वारिंशतोपेतं धनुःपृष्ठं कला नव ॥ १४ ॥ विंशतिश्च सहस्राणि पञ्चषष्टियुतं शतम् । सार्द्धं कलादयं ज्ञेयं, बाहाऽस्यैकैकपार्श्वतः ॥ १५ ॥ कोटीनां शतमेकं द्विचत्वारिंशच कोटयः । चतुष्पञ्चाशच लक्षाः, षट्षष्टिश्च सहस्रकाः ॥ १६ ॥ सैकोनसप्ततिः पञ्चशती तथाऽधिकाः कलाः । अष्टादशास्य प्रतरगणितं भुवि कीर्त्तितम् ॥ १७॥ सप्तपञ्चाशत्सहस्राः, कोटीनां कोटयः पराः । अष्टादश तथा लक्षाः, षट्षष्टिरथ चोपरि ॥ १८ ॥ सहस्राणि योजनानां, सप्तविंशतिरेव च । शतानि नव सैकोनाशीतीन्यत्र भवेद् घनम् ॥ १९ ॥ सिद्धायतनकूटं १ च द्वितीयं | निषधाभिधम् २ | हरिवर्षाभिधं कूटं ३, पूर्वविदेहसंज्ञकम् ४ ॥ २० ॥ हरिकूटं ५ धृतिकूटं ६, शीतोदाकूट ७
ational
हरिवर्षनिपधाधि०
२०
२५
॥ १९०॥
२६
ainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
Jain Education
मित्यपि । अपर विदेहकूटं ८, कूटं च रुचकाह्रयम् ९ ॥ २९ ॥ निषधे नव कूटानि श्रेण्या स्थितानि पूर्ववत् । आधे चैत्यं देवदेव्योऽन्येषु कूटसमाभिधाः ॥ २२ ॥ तिगिञ्छिस्तु पौष्परजस्तत्प्रधान इह हृदः । तिगिन्छिनामा चत्वारि, सहस्राण्ययमायतः ॥ २३ ॥ विस्तीर्णश्च द्वे सहस्रे, उद्विद्धो दशयोजनीम् । पद्महदसमसङ्ख्यैः, पद्मः संशोभितोऽभितः ॥ २४ ॥ विष्कम्भादि तु पद्मभ्यस्तेभ्य एषां चतुर्गुणम् । यथाऽत्र स्यान्मूलपद्मं, चतु| जनसंमितम् ॥ २५ ॥ भवनं मूलपद्मेऽत्र, श्रीदेवीभवनोपमम् । धीदेवी स्वामिनी तस्य, सैकपल्योपम| स्थितिः ॥ २६ ॥ दाक्षिणात्यतोरणेन, तिगिच्छिहदतोऽमुतः । तटिनी हरिसलिला, निर्गता दक्षिणामुखी ॥२७॥ योजनानां सहस्राणि सप्तोपरि शतानि च । चत्वारि चैकविंशानि, कलां च पर्वतोपरि ॥ २८ ॥ गत्वाऽसौ हरिस लिलाकुण्डे पतति पर्वतात् । दक्षिणेन तोरणेन, तस्मान्निर्गत्य कुण्डतः ॥ २९ ॥ हरिवर्षपूर्वभागं, विभजन्ती द्विधा किल । एकेन योजनेनार्वाकू, गन्धापातिधराधरात् ॥ ३० ॥ चलिता प्राङ्मुखीभूय, विशति प्राच्यवारिधौ । षट्पञ्चाशच्छैवलिनीसहस्रैः परिवारिता ॥ ३१ ॥ त्रिभिर्विशेषकम् । प्रमाणं जिह्निकाकुण्डद्वीपप्रवाहद्विगम् । हरिकान्तासमं सर्व, ज्ञेयमत्राविशेषितम् ॥ ३२ ॥ उत्तराहतोरणेन, तिगिञ्छिहदतस्ततः । शीतोदेति निर्झरिणी, निर्गतोत्तरसम्मुखी ॥ ३३ ॥ प्रागुक्तमानमुल्लङ्घ्य, क्षेत्रं क्षितिधरोपरि । शीतोदाकुण्डे पतति, वज्रजिह्निकया नगात् ॥ ३४ ॥ कुण्डादस्मादौत्तराहतोरणेनोत्तरामुखी । यान्ती कुरुहदान् पश्च, खलेव कुर्वती द्विधा ॥ ३५ ॥ नदीसहस्रैश्चतुरशीत्या पथ्याश्रिता क्रमात् । यान्ती देवकुरुप्रान्ते, भद्रशालवनान्तरे ॥ ३६ ॥
ational
५
१०
१४
jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
लोकप्रकाशे १६ सर्गे हिमवति
॥ १९१ ॥
Jain Education
यावद् द्वाभ्यां योजनाभ्यां सुमेरुर्दूरतः स्थितः । तावत्तत्संमुखं याता, कामुकीव रसाकुला ॥ ३७ ॥ वक्षस्कारगिरेर्विद्युत्प्रभस्याधो विभागतः । परावृत्ता पश्चिमातो, लज्जितेवाभिसारिका ॥ ३८ ॥ द्वेधाऽपरविदेहांश्च, कुर्वती सरितां श्रिता । अष्टाविंशत्या सहस्रैरेकैकविजयोद्गतैः ॥ ३९ ॥ श्रिताऽम्भोधिप्रवेशे च, मूलतः सर्वसङ्ख्यया । नदीनां पञ्चभिर्लक्षैः, सद्वात्रिंशत्सहस्रकैः ॥ ४० ॥ अधो जयन्तद्वारस्य, विभिद्य जगतीतटम् । प्रविष्टा पश्चिमाम्भोधौ, शीतोदाख्या महानदी ॥ ४१ ॥ नवभिः कुलकम् ॥ पञ्चाशयोजनान्यस्या, विष्कम्भो | हदनिर्गमे । एकं योजनमुद्वेधः, स कुण्डनिर्गमावधि ॥ ४२ ॥ व्यासेऽशीतिश्च वर्द्धन्ते, धनूंषि प्रति योजनम् । तत्पश्चयोजनशतव्या सेयं वार्द्धिसंगमे ॥४३॥ तत्रोद्वेषो योजनानि, दशैतस्याश्च जिह्निका । पञ्चाशद्विस्तृता द्वे च, योजने मेदुरायता ॥ ४४ ॥ चत्वारि योजनशतान्यशीतिश्च तथोपरि । कुण्डस्यायामविष्कम्भौ, दशोदेधश्च कीर्त्तितः ॥ ४५ ॥ चतुःषष्टियोजनानि, द्वीपोऽस्या विस्तृतायतः । योजनार्द्धमुच्छ्रितोऽद्भ्यो, गङ्गावद्भवनादिकम् ॥ ४६ ॥ शीताप्येवं नीलवतो, निर्गता केसरिहदात् । शीताकुण्डे निपत्यातः, प्रस्थिता दक्षिणामुखी ॥ ४७ ॥ प्राग्वद्विदधती द्वेधा, पञ्चोत्तरकुरुहदान् । नदीसह सैश्चतुरशीत्योदकुरुगैः श्रिताः ॥ ४८ ॥ प्राप्तोत्तरकुरुप्रान्ते, भद्रशालवनं क्रमात् । असंप्राप्ता योजनाभ्यां द्वाभ्यां मन्दरभूधरम् ॥ ४९ ॥ गिरेर्माल्यवतो - ऽधस्तात्प्रस्थिता पूर्वसंमुखी । द्वेधा विदधती पूर्वविदेहान् पथि चाश्रिता ॥ ५० ॥ अष्टाविंशत्या सहस्रैरे कैकविजयोद्गतैः । नदीनां पञ्चभिर्लक्षैः सद्वात्रिंशत्सहस्रकैः ॥ ५१ ॥ सर्वाग्रेणेति संयुक्ता, विभिद्य जगतीत
निषधाधि
कारः
२०
२५
॥ १९१ ॥
२८
inelibrary.org
Page #125
--------------------------------------------------------------------------
________________
टम द्वारस्य विजयस्थाधो, विशति प्राच्यवारिधिम् ॥५२॥ षभिः कुलकं । अस्या वार्द्धिप्रवेशान्तमारभ्य हृदनिर्गमात् । शीतोदया समं सर्व, ज्ञातव्यमविशेषितम् ॥५३॥ इति निषधपर्वतः, प्रसंगात् शीताखरूप च॥ स्थापना । हिमवता महता च कनीयसा, जलधिना निषधेन च ये त्रिधा । तदिह दक्षिणपार्श्वमिहोदितं. बहुविध नियतानियतारकैः॥५४॥ (द्रुतविलं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभगः पूर्णः सुखं षोडशः॥४५५॥ ॥ इति श्रीलोकप्रकाशे षोडशः सर्गः समाप्तः॥
॥ अथ सप्तदशः सर्गःप्रारभ्यते ॥ | मध्ये द्वयोः पर्वतयोर्नीलवनिषधाख्ययोः। भात्यायतचतुरस्र, क्षेत्रं महाविदेहकाः॥१॥ सर्वक्षेत्रगुरुत्वान्महाप्रमाणाङ्गजनयुतत्वाद्वा । इदमुत महाविदेहाभिधसुरयोगान्महाविदेहाख्यम् ॥२॥ (गीतिः) त्रयस्त्रिंशद्योजनानां, सहस्राणि च षट्शती। युक्ता चतुरशीत्याऽस्य, व्यासः कलाचतुष्टयम् ॥३॥ वर्षवर्षधराद्रीणामन्येषां तु जिनेश्वरः। अन्त्यप्रदेशपब्जिा , सा जीवेति निरूपिता॥४॥ अस्मिन् क्षेत्रे पुनर्मध्यप्रदेशपडिरायता। सा प्रत्यञ्चा भवेत्पूर्णलक्षयोजनसंमिता ॥५॥ततश्चापेक्ष्य तां जीवां, धनुःपृष्ठद्वयं भवेत् । तत्रैक दक्षिणाधिस्पृगुत्तराधिश्रितं परम् ॥६॥ एवं शरोऽपि द्विविधो, दक्षिणोत्तरभेदतः । पूर्वापरैवं बाहापि,
M
For Private Personal Use Only
in Educanum
inelibrary.org
Page #126
--------------------------------------------------------------------------
________________
१७ सर्गेब्रुवे ॥८॥ अष्टपश्चा
लोकप्रकारे प्रत्येक विविधा भवेत॥७॥ लक्षार्द्ध योजनान्यस्य, विशिखौ दक्षिणोत्तरी । दाक्षिणात्येतरधनःपृष्ठमानमथ जीवादिनि
ब्रुवे ॥८॥ अष्टपञ्चाशत्सहस्राधिकं योजनलक्षकम् । शतं त्रयोदशयुतं, सार्कीः कलाश्च षोडश ॥९॥ रूपणम् महावि०
सहस्राः षोडश शतान्यष्टौ ज्यशीतिरेकिका । बाहा त्रयोदश कलाः, कलातुर्याशसंयुताः ॥ १० ॥ १९ ||शतानि त्रीणि कोटीनां, कोटयः सप्तविंशतिः । लक्षाश्चतुर्देश तथा, सहस्राण्यष्टसप्ततिः ॥ ११ ॥
पञ्चभिश्चाभ्यधिकानि, योजनानां शतानि षट् । कलाद्वयं च विकला, एकादश तथोपरि ॥ १२॥ एतन्महाविदेहस्य, गणितं प्रतरात्मकम् । भव्यलोकोपकाराय, तत्त्वविद्भिनिरूपितम् ॥ १३ ॥ महाविदेहक्षेत्रं तच्चतुर्दा वर्णितं जिनैः। पूर्वापरविदेहाश्च, द्विविधाः कुरवस्तथा ॥१४॥ तत्र मेरोरुत्तरस्यामुत्तराः कुरवः स्मृताः। गन्धमादनसन्माल्यवतोरन्तगिरीन्द्रयोः॥१५॥ दक्षिणस्यां पुनर्देवकुरवः सुरभूभृतः । विद्युत्प्रभसौमनसगजदन्तनगान्तरे॥१६॥ मेरोश्च पूर्वतः पूर्वविदेहाः परिकीर्तिताः । तथाऽपरविदेहाच, मेरोः पश्चिमतः। स्मृताः॥१७॥ शीतया सरिता पूर्वविदेहा विहिता द्विधा । कृताः शीतोदयाऽप्येवं, द्विधाऽपरविदेहकाः ॥ १८ ॥ अष्टौ पूर्वविदेहेषु, शीतोत्तरतटे किल । भवन्ति विजयाश्चक्रिजेयषट्खण्डलक्षिताः ॥१९॥ स्थापना। अन्तर्नदीभिस्तिमृभिर्वक्षस्काराचलैस्तथा। चतुर्भिः कृतसीमानो, भवन्तीत्येवमष्ट ते ॥ २०॥ शीताया दक्षिणतटे, तथैव विजयाष्टकम् । अष्टाष्टौ विजया एवं, शीतोदाकुलयोरपि ॥ २१ ॥ पूर्वार्द्ध च विदेहानां, मही
॥१९२ ।। करतलोपमा। ततो नद्यद्रिविजया:, समश्रेण्या स्थिता इह ॥२२॥ अपराद्धे तु धरणी, वियोगिनीव हीयते॥ २७
Jain Educationpatnal
For Private Personel Use Only
Enelibrary.org
Page #127
--------------------------------------------------------------------------
________________
थे. प्र. ३३
Jain Educatio
समभूमेः समारभ्य, पश्चिमायां क्रमात्ततः ॥ २३ ॥ विजये नलिनावत्यां वप्राख्ये चान्तवर्त्तिनः । सहस्रं योजनान्युण्डा, ग्रामा भवन्ति केचन ॥ २४ ॥ ततोऽघोलौकिकग्रामा, इति ते ख्यातिमैयरुः । तेषामन्ते स्थिता भूमिभित्ती रोडुमिवार्णवम् ॥ २५ ॥ तत्रैव जगतीभित्तिर्जयन्तद्वारराजिता । ऊर्द्ध स्थिताऽघोग्रामाणां, दिदृक्षुरिव कौतुकम् ॥ २६ ॥ शीतोदाऽपि स्त्रीखभावादिवाधोगामिनी क्रमात् । योजनानां सहस्रेऽन्धि, याति भित्त्वा जगत्यधः ॥ २७ ॥ एवं च पश्चिमार्द्धस्य क्रम निम्ना क्षितिर्भवेत् । कूपकोशसमाकर्षिवृषगन्तव्यभूरिव ॥ २८ ॥ ततो निम्ननिम्नतरा, भवन्ति समभूतलात् । तत्रत्या विजयाः शैलाः, सरितश्च यथोत्तरम् ॥ २९ ॥ माल्यवद्गजदन्तस्य पूर्वतो विजयो भवेत् । कच्छाख्यस्तस्य पूर्वान्ते, सीमकृच्चित्रपर्वतः ॥ ३० ॥ ततः सुकच्छविजयस्तस्यापि सीमकारिणी । गाहावतीनाम नदी, महाकच्छस्ततः परम् ॥ ३१ ॥ विजयस्यास्य पूर्वान्ते, ब्रह्मकूटाभिधो गिरिः । कच्छावतीति विजयस्ततः परमुदीरितः ॥ ३२ ॥ हृदावती नदी तस्य, मर्यादाकारिणी ततः । आवर्त्तविजयोऽस्यान्ते, नलिनीकूटपर्वतः ॥ ३३ ॥ मङ्गलावर्त्तविजय, एतस्मात्पूर्वतो भवेत् । तस्य वेगवती नाम, नदी सीमाविधायिनी ॥ ३४ ॥ विजयः पुष्कलस्तस्याः, पूर्वतस्तस्य सीमकृत् । एकशैलगिरिस्तस्माद्विजयः पुष्कलावती ॥ ३५ ॥ विजयेऽस्मिन् विजयते, सीमन्धरजिनोऽधुना । जगद्दिनकरः पुण्यप्रकर्षप्रा - प्यदर्शनः ॥ ३६ ॥ ततः परं वनमुखमित्येवं विजयाष्टकम् । शीताया उत्तरतटे, पर्यन्ते वनराजितम् ॥ ३७ ॥ तत्संमुखं वनमुखं, शीताया दक्षिणे तटे । तस्मात्पश्चिमतो वत्सनामा विजय आहितः ॥ ३८ ॥ बाहुनामा
tional
१०
१४
w.jainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
लोकप्रकाशे १७ सर्गे
महावि० ॥ १९३॥
जिनः श्रीमान्, विजयेऽस्मिन् विराजते । सुरेश्वरकरामशरसकृन्मसृणक्रमः ॥ ३९ ॥ त्रिकूटः पर्वतोऽस्यान्ते, सुवत्स विजयस्ततः । तप्तानामान्तरनदी, तस्य सीमाविधायिनी ॥ ४० ॥ ततो महावत्सनामा, विजयोऽस्य च सीमनि । शैलो वैश्रमणकूटस्तस्य पश्चिमतः पुनः ॥ ४१ ॥ वत्सावतीति विजयस्तस्य सीमाविधायिनी । नदी मत्ता ततः प्रत्यग्, रम्याख्यो विजयस्ततः ॥ ४२ ॥ अञ्जनाद्विरमुष्यान्ते, रम्यको विजयस्ततः । उन्मताख्या नदी तस्या, विजयो रमणीयकः ॥ ४३ ॥ मातञ्जन गिरिस्तस्य सीन्यथो मङ्गलावती । विजयोऽस्य च सीमायां, गिरिः सौमनसाभिधः ॥ ४४ ॥ अस्य पश्चिमतो देवकुरवस्तदनन्तरम् । गिरिर्विद्युत्प्रभनामा, गजदन्ताकृतिः स्थितः ॥ ४५ ॥ तस्य पश्चिमतः पक्ष्मविजयः परिकीर्त्तितः । ततोऽङ्कापाती क्षितिभृत्सुपक्ष्मो विजयस्ततः ॥ ४६ ॥ ततः क्षीरोदाख्यनदी, महापक्ष्माभिधस्ततः । विजयोऽन्तेऽस्य च पक्ष्मपातीति क्षितिभृ|द्भवेत् ॥ ४७ ॥ पक्ष्मावतीति विजयः कथितस्तदनन्तरम् । शीतस्रोता नाम नदी, तस्य सीमाविधायिनी ॥ ४८ ॥ तस्याः पश्चिमतः शङ्खविजयोऽन्तेऽस्य राजते । आशीविषगिरिस्तस्माद्विजयो नलिनोऽग्रतः ॥ ४९ ॥ नद्यन्तर्वाहिनी तस्य मर्यादाकारिणी भवेत् । तस्याः पश्चिमतः ख्यातो, विजयः कुमुदाभिधः ॥ ५० ॥ सुखावहो गिरिस्तस्य मर्यादाकारको भवेत् । ततः परं च नलिनावतीति विजयो मतः ॥ ५१ ॥ नमस्यते सुकृतिभिः, सुबाहुर्जगदीश्वरः । विजये विहरन्नस्मिन् शतऋतुतस्तुतः ॥ ५२ ॥ शीतोदादक्षिणतदाश्रितं १ सूर्येन्दूनाम संख्येयानां भावात् शतशब्दोऽत्र शतश इत्यर्थकः, न तु शतमेवेन्द्राः, द्वात्रिंशतः चतुष्षष्टेः असंख्यातानामेव वा भावात् ।
Jain Educatinational
विजयाद्यु
देशः
२०
२५
॥१९३॥
२७
Page #129
--------------------------------------------------------------------------
________________
वनमुखं ततः। तत्संमुखं वनमुखं, शीतोदोत्तरकूलजम् ॥ ५३॥ वनस्यैतस्य पूर्वस्यां, विजयो वप्रनामकः।
स्तस्य चन्द्राख्यो, वक्षस्कारगिरिभवेत् ॥ ५४॥ विजये विहरत्यस्मिन् , युगन्धरजिनेश्वरः। अधुना देशनासारैः, पुनानो भव्यमण्डलम् ॥५५॥ ततः सुवप्रविजयस्ततो नगर्मिमालिनी। ततो महावप्रनामा, विजयः IS कथितो जिनैः॥५६॥ ततः सूरो नाम गिरिस्ततो वप्रावती भवेत् । विजयोऽन्तेऽस्य गम्भीरमालिनी कथिता
नदी ॥ ५७॥ ततश्च वल्गुविजयस्ततो नागाभिधो गिरिः। ततः सुवल्गुविजयस्ततश्च फेनमालिनी ॥५८॥ स्यादन्तरनदी तस्या, गन्धिलो विजयः परः। ततो गिरिदेवनामा, ततश्च विजयः किल ॥ ५९॥ स्याद्गन्धिलावती नाना, ततश्च गन्धमादनः। गजदन्तगिरिस्तस्मादुत्तराः कुरवः पराः ॥६॥ एवं च-कच्छः सुकच्छश्च महाकच्छः कच्छावतीति च । आवतॊ मङ्गलावतः पुष्कल: पुष्कलावती ॥६१॥ वच्छः सुवच्छश्च महावच्छो वच्छावतीति च । रम्यो रम्यकरमणीयौ मङ्गलावतीति च ॥६२॥ पक्ष्मः सुपक्ष्मश्च महापक्ष्मः पक्ष्मावतीति च । शङ्खश्च नलिनश्चैव कुमुदो नलिनावती॥६३॥ वप्रः सुवप्रश्च महावो वप्रावती तथा । वल्गुः सुवल्गुर्विजयो, गन्धिलो गन्धिलावती ॥६४॥ द्वात्रिंशदेते विजयाः, कच्छाद्याः सृष्टितः क्रमात् । माल्यवद्गजदन्ताडेरारभ्यागन्धमादनम् ॥६५॥ द्वाविंशतिः शतानीषन्यूनानि च त्रयोदश । योजनानीह विष्कम्भः, सर्वेषु विजयेष्वथ ॥६६॥ सहस्राणि षोडशैषामायामः पञ्चभिः शतैः। योजनानां द्वानवत्या, चा-18 व्यानि द्विकलाव्यया ॥ ६७॥ अन्तर्नदीनां सर्वासां, वक्षस्कारमहीभृताम् । सर्वेषामप्यसावेवायामो ज्ञेयो
107
Ricesevere
ainelibrary.org
Jain Education
a
l
For Private & Personal use only
Page #130
--------------------------------------------------------------------------
________________
लोकप्रकाशे विचक्षणैः॥ ६८॥ अत्रायमानायः-शीताशीतोदयोऽर्द्धिप्रवेश एव यद्यपि । विष्कम्भः स्याद्योजनानां
विजयवैता. १७ सर्गे 18पूर्णपश्चशतात्मकः ॥ ६९ ॥ हीनो हीनतरोऽन्यत्र, तथाप्युभयकूलयोः । कच्छादीनां विजयानां, समीपे रमणो महावि०चितौ ॥७॥ द्वौ द्वौ तयोः स्तो रमणप्रदेशौ तदपेक्षया। सर्वत्राप्यनयोासो, भाव्यः पञ्चशतात्मकः॥७॥
ततो विदेह विष्कम्भे, शीताव्यासेन वर्जिते । अर्धितेऽन्तर्नेदीवक्षस्काराद्रिविजयाततिः॥७२॥ एते च विजया ॥१९४॥
सर्वे, बतायैर्विहिता द्विधा । पूर्वापरायततया, स्थितै रजतकान्तिभिः॥ ७३ ॥ स्थापना । स्वरूपतोऽमी भरतवैताव्यस्य सहोदराः। आयामतश्च विजयविष्कम्भसदृशा इमे ॥ ७४ ॥ समक्षेत्रस्थितेश्चैषां, धनुर्वाहाद्यसंभवः । मूलार्द्ध योजनानां, दशानां समतिक्रमे ॥ ७५ ॥ एषु द्वे खेचरश्रेण्यौ, तयोविद्याभृतामिह । पुराणि पञ्चपञ्चाशत्प्रत्येक पार्श्वयोईयोः ॥ ७६ ॥ ततः पुनर्योजनानां, दशानां समतिक्रमे । शक्रेशानाभियोग्यानां.IXI
श्रेण्या पार्श्वयोयोः ॥ ७७॥ तत्रापि-शीताया दक्षिणतटे, वैताट्यविजयेषु ये । तत्राभियोग्यश्रेण्यो यास्ताः सौधर्मस्य वज्रिणः॥७८॥ शीतायाश्चोत्तरतटे, चैताव्यविजयेषु ये । तत्राभियोग्यश्रेण्यो यास्ता ईशानसुरेशितुः॥७९॥ सर्वेऽप्यमी नवनवकूटालङ्कृतमौलयः । मानं खरूपं कूटानामुक्तवैताठ्यकूटवत्॥८॥
२५ पूर्वस्यां प्रथमं कूट, सिद्धायतनसंज्ञितम् । ततः खख विजयाद्धकूटं दक्षिणशब्दयुक ॥ ८१॥ खण्डप्रपातकट स्यान्माणिभद्रं ततः परम् । वैताढ्यं पूर्णभद्रं च, तमिस्रगुहमित्यपि ॥ ८२॥ ततः खखविजया कूटमुत्तरशब्दयुक् । वैताख्येष्वन्तिमं कूट, ज्ञेयं वैश्रमणाभिधम् ॥ ८३ ॥ वैतात्येषु हि सर्वेषु, कूटं द्वितीयमष्टमम् । स्याइक्षि
Jain Education
Oldral
.
For Private Personal Use Only
lainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
Aणोत्तरखसविजयाभिधं क्रमात् ॥८४॥ यथा दक्षिणकच्छार्द्धकूटं द्वितीयमष्टमम् । भवेदुत्तरकच्छाई, कच्छ
वैताठ्यपर्वते ॥ ८५ ॥ अर्द्ध द्वे द्वे विजयानां, वैताख्यगिरिणा कृते । यथा दक्षिणकच्छाद्ध, तथा कच्छार्द्धमु-हा तरम् ॥ ८६॥ अर्द्धस्य तस्यैकैकस्य, सहस्राण्यष्ट दीर्घता । योजनानां द्विशत्येकसप्तत्याख्या तथा कला ॥८७॥ नीलवन्निषधक्ष्माभृद्दक्षिणोदग्नितम्बयोः। शैलो वृषभकूटः स्याद्विजयं विजयं प्रति ॥८८॥ तस्य चाद्वेरुभयतः, कुण्डमेकैकमस्ति तत् । सिन्धुकुण्डं पश्चिमतो, गङ्गाकुण्डं च पूर्वतः॥ ८९॥ ते च षष्टिं योजनानि, विष्कम्भायामतो मते । किंचिदूननवत्याढ्यं, शतं च परिवेषतः॥९०॥ योजनानि दशोद्विद्धे, विमलोदकपूरिते। द्वीपेनैकैकेन रम्ये, खदेवीभवनस्पृशा ॥ ९१॥ एताभ्यामथ कुण्डाभ्यां, सिन्धुर्गङ्गा च निम्नगे। दक्षिणेन तोरणेन, निर्गते दक्षिणामुखे ॥९२ ॥ अपान्तरालेऽनेकाभिनंदीभिः पथि संश्रिते । वैताढयसविधे सप्तनदीसहस्रसेविते ॥९३ ॥ तमिस्रायाः पश्चिमतः, सिन्धुर्वैताढ्यभूधरम् । गङ्गा खण्डप्रपातायाः, प्राग्विभिद्य च निर्गते ॥ ९४ ॥ याम्याऽपि नदीसप्तसहस्रसंश्रिते इति । सरित्सहस्रः प्रत्येकं, चतुर्दशभिरन्विते ॥ ९५ ॥ शीतानदी प्रविशतो, दक्षिणाभिमुखाध्वना । ततो भवन्ति षट्खण्डाः, सर्वेऽपि विजया इमे ॥ ९६॥ पंचभिः कुलकम् ॥ स्थापना । शीताया याम्यकूलेऽपि, विजयेष्वेवमष्टसु । निषधस्योदग्नितम्बे, एकैको वृषभाचलः ॥ ९७ ॥ तस्याप्युभयतः प्राग्वत्, कुण्डे द्वे दे तथाविधे । प्रत्यग् रक्तवतीकुण्ड, रक्ताकुण्डं च पूर्वतः॥९८॥ |एताभ्यामपि कुण्डाभ्यां, निर्गते उत्तरामुखे । रक्तारक्तवतीनद्यौ, भित्त्वा वैताढयभूधरम् ॥ ९९॥ शीतानदी
Jain Educati
o
nal
For Private Personal Use Only
MINw.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
लोकप्रकाशे १७ सर्गे महावि०
॥१९५॥
Jain Educatio
प्रविशतः खरूपं पुनरेतयोः । पूर्वोक्ताभिर्नदीभिः स्यान्निःशेषमविशेषितम् ॥ १०० ॥ शीतोदायाम्यकूलेऽपि, विजयेष्वेवमष्टसु । निषधस्योदग्नितम्बे, एकैको वृषभाचलः ॥ १ ॥ तस्याप्युभयतः कुण्डे, प्राग्वद् द्वे द्वे मनोरमे । सिन्धुकुण्डं पश्चिमतो, गङ्गाकुण्डं च पूर्वतः ॥ २ ॥ ताभ्यां गङ्गासिन्धुनद्यौ, प्रव्यूढे उत्तराध्वना । प्राग्वद्विभिन्नवैताढये, शीतोदां विशतो नदीम् ॥ ३ ॥ इत्थमेवोत्तरतटे, शीतोदासरितः किल । नितम्बे दक्षिणे नीलवतोऽस्ति वृषभाचलः ॥ ४ ॥ प्राग्वद्वृषभकूटस्य, गिरेरस्यास्ति पूर्वतः । रक्ताकुण्डं रक्तवतीकुण्डं पश्चिमतस्ततः ॥ ५ ॥ एताभ्यामपि कुडाभ्यां, निर्गत्य दक्षिणामुखे । रक्तारक्तवतीनद्यौ भित्त्वा वैताढ्यभूधरम् ॥६॥ शीतोदायां प्रविशतो, याम्येन ऋजुनाऽध्वना । गङ्गासिन्धुश्रवन्तीभ्यामिमाः सर्वात्मना समाः ॥ ७ ॥ तथाहुः क्षमाश्रमणमिश्रा :- "सीयाइ उन्नेसु सीओयाए य जम्मविजएसु । गंगासिन्धुनईओ इयरेसु य रत्तरत्तवई ॥ ८ ॥” कुण्डान्येवं चतुःषष्टिर्द्वात्रिंशद्वृषभाद्रयः । खरूपमेषां भरतवर्त्तिकुण्डर्षभाद्रिवत् ॥ ९ ॥ चतुःषष्टेस्तथैवासां नदीनां हृद निर्गमात् । आरभ्य शीताशीतोदावाहिनीसंगमावधि ॥ १० ॥ सर्व खरूपं भरतगङ्गासिन्धुसरित्समम् । प्रत्येकं परिवारोऽपि, तावान् ज्ञेयो विशारदैः ॥ ११ ॥ गङ्गा रक्तान्यतरस्याः, प्रवेशे मागधाभिधम् । शीताशीतोदयोरन्यतरस्यां तीर्थमाहितम् ॥ १२ ॥ एवं सिन्धुरक्तवत्योर्योगे प्रभासनामकम् । तयोद्वयोरन्तराले, वरदामं भवेदिह ॥ १३ ॥ एवं तीर्थत्रयं ज्ञेयं, विजयं विजयं प्रति । खरूपमेषां भरततीर्थवत्परिभाव्यताम् ॥ १४ ॥ उत्तराहेषु शीतायाः, कच्छादिविजयेष्विमाः । राजधान्यो दक्षिणार्द्धमध्यखण्डेषु
ational
विजयेषु गंगादिव -
र्णनम्
२०
२५
॥ १९५॥
२८
ww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
KARE
कीर्तिताः ॥ १५ ॥ क्षेमा क्षेमपुरी चैवारिष्ठा रिष्टवती पुरी । खड्गी मञ्जुषौषधिश्च, पुरी च पुण्डरीकिणी ॥१६॥ शीताया दाक्षिणात्येषु, वत्सादिविजयेष्विमाः। राजधान्य उत्तरार्द्ध, मध्यखण्डेषु वर्णिताः॥१७॥ सुसीमा कुण्डला चैवापराजिता प्रभङ्करा । अङ्कायती पक्ष्मवती, शुभाऽथ रत्नसंचया ॥१८॥ शीतोदाया याम्यतटे, पक्ष्मादिविजयेष्विमाः । उत्तरार्द्धमध्यखण्डे, राजधान्यो निरूपिताः॥१९॥ अश्वपुरी सिंहपुरी, महाख्या विजयाभिधा । अपराजिताऽपराख्या, शोका च वीतशोकिका ॥ २० ॥ शीतोदाया उदीच्येषु, वप्रादिविजये। विमाः। याम्याथै मध्यखण्डेषु, राजधान्यो जिनः स्मृताः॥ २१॥ विजया वैजयन्ती च, जयन्ती चापराजिता । चक्रपुरी खड्गपुर्यवन्ध्याऽयोध्येति नामतः ॥२२॥ विजयध्वेषु मनुजाः, पञ्चचापशतोन्नताः। जघन्योत्कर्षतः पूर्वकोटिक्षुल्लभवायुषः ॥ २३ ॥ नानासंहनना नानासंस्थाना विविधाशयाः । मृत्वा नानागतिं यान्ति, खखकर्मानुसारतः॥२४॥ कालः सदाऽत्र सुषमादुषमारम्भसन्निभः । सांप्रतीनभरतवद्गर्भापत्यावनादिकम् ॥२५॥ आहारस्यान्तरे माने, चानयत्यं तथैव हि । ततश्चतुःशतगुणं, मानं च स्याद्ग्रहादिषु ॥२६॥ चित्राद्यान् देवशैलान्तान् , वक्षस्कारगिरीन्विदुः। चतुरश्चतुरः शीताशीतोदयोस्तटद्वये ॥२७॥ चित्रश्च ब्रह्मकूटश्च, नलिनीकूट इत्यपि । एकशैलश्चेति शीतोत्तरकूले धराधराः॥ २८॥ त्रिकूटश्च वैश्रमणोऽञ्जनोमातञ्जनोपिच । शीताया दक्षिणतटे, वक्षस्काराचला इमे ॥ २९ ॥ अङ्कापाती पक्ष्मपाती, आशीविषः सुखावहः। शीतोदाया याम्यतटे, वक्षस्काराद्रयः श्रुताः ॥ ३०॥ चन्द्रः सूर्यश्च नागश्च, देवश्चेति महीधराः । शीतोदाया
Jain Education
na
For Private & Personel Use Only
C
ainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
लोकप्रकाशे उदकले. सर्व एवं च षोडश ॥ ३१॥ एकतोऽमी नीलवता, सज्यन्ते निषधेन वा । द्वितीयान्तेन शीतोदा,
राजधानी१७ सर्गेशीतां वा संस्पृशन्ति च ॥ ३२॥ योजनानां पञ्च शतान्येते विष्कम्भतो मताः । सर्वत्र सर्वे सदृशाः, सर्वर- वक्षस्काराः महावि० नमया अपि ॥ ३३॥ नीलवन्निषधक्ष्माभृत्समीपेऽमी समुन्नताः । चतुःशती योजनानां, शतमेकं भुवोऽन्तरे
॥३४॥ ततश्च मात्रया वर्द्धमानाः सर्वे यथाक्रमम् । शीताशीतोदयोः पार्श्वे, जाताः पञ्चशतोन्नताः॥ ३५॥ ॥१९६॥
पञ्चविंशं योजनानां, शतं तत्र भुवोऽन्तरे । तुरङ्गस्कन्धसंस्थानसंस्थिता इति वर्णिताः॥ ३६॥ स्वस्खाह्वानसमाहानैकैकवृन्दारकाश्रिताः। यथा चित्रगिरौ चित्रः, खाम्येवमपरेष्वपि ॥ ३७॥ अथ चत्वारि चत्वारि, कूटा-18 न्येषु किलाद्रिषु । भवन्त्येवं चतुःषष्टिरेतानि सर्वसंख्यया ॥३८॥ आद्यं विवक्षितगिरिप्राग्वर्तिविजयाख्यया। नीलवन्निषधग्राव्णोः , समीपेऽन्यतरस्य तत् ॥ ३९॥ यः पश्चिमायां विजयो, द्वैतीयीकं तदाख्यया। तृतीयं निजनाम्नैव, सिद्धायतनमन्तिमम् ॥४०॥ वियच्चुम्बिचलत्केतुसिद्धायतनबन्धुरम् । शीताशीतोदयोरन्यतरस्याः सविधे च तत् ॥४१॥ कच्छासुकच्छयोर्मध्यस्थिते चित्रगिरौ यथा । आधं सुकच्छकूटं स्यात्, कच्छकूटं द्वितीयकम् ॥४२॥ तृतीयं चित्रकूटं स्यात्सिद्धायतनमन्तिमम् । शीताशीतोदयोरेवमुदग्रोधसि भाव्यताम् ॥४३॥ त्रिकूटे च गिरौ वत्सकूटं निषधसन्निधौ । द्वितीयं तु सुवत्साख्यं, ततस्त्रिकूटसंज्ञितम् ॥४४॥ च सिडायतनं, सर्वेष्वप्येवमद्रिषु । शीताशीतोदयोयोम्यतटस्थेषु विभाव्यताम् ॥ ४५ ॥ एवं चतुर्णा चतुर्णा, सिद्धायतनशालिनाम् । कूटानां श्रेणयः शीताशीतोदोभयकूलयोः ॥ ४६॥ पिधानमालिनां दिव्यकलशाना
॥१९६॥
ekse
२८
Jain Education
O
mal
For Private
Personal Use Only
N
ainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
मिवालयः। भान्त्यर्हदभिषेकाय, न्यस्तानामम्बुपूर्तये ॥ ४७ ॥ युग्मम् ॥ सिद्धायतनवर्जानि, स्वखतुल्याख्यनाकिना । तान्याश्रितानि विजयदेववत् ते महर्द्धिकाः॥४८॥ शीताशीतोदयोर्याम्योत्तरयोर्ये सुधाभुजः। क्रमात्तेषां राजधान्यो, मेरुतो दक्षिणोत्तराः॥४९॥ गाहावती इदावती, तृतीया वेगवत्यपि । शीताया उत्तरतटे,स्युस्तिस्रोऽन्तरनिम्नगाः॥५०॥ शीतायाम्यतटे तप्ता, मत्तोन्मत्तेति निश्चिताः। क्षीरोदा शीतस्रोताश्वान्तर्वाहिनीति नामतः ॥ ५१ ॥ शीतोदाया याम्यतटे, तस्या उत्तरतः पुनः । ऊर्मिगम्भीरफेनेभ्यो, मालिन्योऽन्तरनिम्नगाः॥५२॥ द्वादशानामप्यमूषामेकैकं कुण्डमीरितम् । खतुल्याख्यं नीलवतः, समीपे निष-13 धस्य वा ॥५३ ॥ कुण्डं पुनस्तदेकैकं, विष्कम्भायामतो मतम् । सपादं योजनशतमुदिद्धं दशयोजनीम् ॥५४॥ परिक्षेपेण साशीतियोजनानां शतत्रयम् । मध्ये च द्वीप एकैको, नदीकुण्डसमाभिधः॥५५॥ यथा गाहावतीनद्याः, कुण्डं गाहावतीति च । तत्र गाहावतीद्वीपो, भवत्येवं परेऽप्यमी ॥५६॥ योजनानि षोडशामी, विष्कम्भायाममानतः । सातिरेकाणि पश्चाशत्, प्रज्ञप्ताः परिवेषतः॥५७॥ किश्च सर्वेऽप्यमी द्वीपा, द्वौ कोशावुच्छ्रिता जलात् । पद्मवेदिकया सर्वे, वनेन च विराजिताः॥५८॥ मध्ये च तेषां दीपानामेकैकं भवनं भवेत् । नदीनामसदृनाम्या, देव्या योग्यमनुत्तरम् ॥५९॥ अर्द्धक्रोशव्यासमेकक्रोशायतं मनोहरम् । देशोनक्रोशतुझंवदेवीशय्याविभूषितम् ॥ ६०॥ युग्मम् ॥ एताश्च गाहावत्याद्या, निमग्ना निखिला अपि । पञ्चविंशं योजनानां, शतं विष्कम्भतो मताः ॥ ६१॥ साढ़े द्वे योजने निम्ना, आरभ्य इदनिर्गमात् । शीताशीतोदाप
Jan Educah
For Private 3 Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
लोकप्रकाशे |वेशपर्यंत सर्वतः समाः ॥ ६२॥ यत्तु श्रीमलयगिरयः क्षेत्रसमासवृत्तौ जम्बूद्वीपाधिकारे एताश्च गाहावती- अन्तरनदी१७ सर्गे |प्रमुखा नद्यः सर्वा अपि सर्वत्र कुण्डादिनिर्गमे शीताशीतोदयोः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इति । वनमुखं च महावि०खयमुक्त्वा तस्मिन्नेव ग्रन्थे धातकीखण्डपुष्करााधिकारयोस्तत्रत्यनदीनां द्विगुणविस्तारातिदेशं व्याख्यान
यन्तःप्रोचुः, यथा जम्बूद्वीपे रोहितांशारोहितासुवर्णकूलारूप्यकूलानां ग्राहात्यावदीनां च द्वादशानामन्तरन-18 ॥१९७॥
दीनां सर्वाग्रेण षोडशानां नदीनां प्रवाहे विष्कम्भोद्वादश योजनानि साोनि उद्वेधः क्रोशमेक, समुद्रप्र
वेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजनानि (१२५) उद्वेधो योजने (२) को २, तदभिशिप्रायं न विद्मः, किंच-आसां सर्वत्र समविष्कम्भकत्वे आगमवद्युक्तिरप्यनुकूला, तथाहि-आसां विष्कम्भ
वैषम्ये उभयपार्श्ववर्तिनोर्विजययोरपि विष्कम्भवैषम्यं स्यात् , इष्यते च समविष्कम्भकत्वमिति । जगतीस|न्निधौ शीताशीतोदयोस्तटद्वये । स्यादेकैकं वनमुखमेवं चत्वारि तान्यपि ॥ ६३ ॥ आद्यं वनमुखं शीतानील-12 वद्भधरान्तरे । द्वितीयं च वनमुखं, शीतां निषधमन्तरा ॥ ६४ ॥ तृतीयं च वनमुखं, शीतोदानिषधान्तरे। शीतोदानीलवन्मध्ये, चतुर्थ परिकीर्तितम् ॥६५॥ याम्योत्तरायतानां प्राक्प्रत्यगविष्कम्भशालिनाम् । एषां२५ विजयवयं, सर्वेषामपि भाव्यताम् ॥६६॥ एका कलैषां विष्कम्भो, नीलवन्निषधान्तिके । ततो जगत्या ला १ एताश्चेत्यादि तुल्यप्रमाणविष्कम्भोद्वेधा इति प्रान्तो ग्रन्थः परस्परं नदीनां साम्यार्थ इति न विरोधः, न विषम-विष्कम्भेऽपि|॥१९७॥ 1 विजयानां विषमता, सत्यामपि च तस्यां न किञ्चित् मानं विजयानां समचतुरस्रत्वे, प्रमाणं तु कर्णगत्यैव सर्वत्र, सह रमणेन वा।
lain Educati
o n
For Private Personal use only
a
w
.jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
वक्रत्वाबर्द्धते जगतीदिशि ॥ ६७॥ त्रिसहस्री योजनानामष्टससतिवर्जिता । शीताशीतोदयोः पार्थे, वर्द्धमानः क्रमादभूत् ॥ १८॥ अत्रायमानायः-षोडशानां विजयानां, वक्षस्काराष्टकस्य च । षण्णामन्तर्निमनानां, कुरूणां गजदन्तयोः ॥६९॥ नीलवन्निषधज्याभ्यां, विष्कम्भे शोधिते स्थितम् । कलाद्वयं तत्सकैका, विष्कम्भो वनयोर्द्वयोः॥७॥ दैर्येऽतीते योजनादौ, यावति व्यास इष्यते। निहन्यते तद् द्वाविंशरकोनत्रिंशता शतैः ॥७१॥ पुनरेकोनविंशत्याहत्य लक्षैस्त्रिभिर्भजेत् । सहस्रपञ्चदशकसार्द्धद्विशतसंयुतः In७२॥ लब्धं व्यासो योजनादिः, स्यादन्त्राभीप्सितास्पदे । भाज्यभाजकयोरत्रोपपत्तिर्लिख्यते स्फुटा ॥७३॥ परमव्यासरूपोऽत्र, सर्वत्र गुणको ध्रुवः। तेन हत्वैकोनविंशत्या हतिस्तु कलाकृते ॥७४॥ आयाम एव परमो, भाजकोऽत्र ध्रुवो भवेत् । उपरिस्थकलायुग्मप्रक्षेपाय कलीकृतः॥७॥
अथोत्तरकुरूणां यौ, पर्वतौ सीमकारिणी । गन्धमादनसन्माल्यवन्तौ तौ वर्णयाम्यहम् ॥ ७६॥ तत्रोत्तरकुरूणां यः, पश्चिमायां व्यवस्थितः। वायव्यां मेरुतः सोऽयं, प्रज्ञप्तो गन्धमादनः॥ ७७॥ गन्धः कोष्टपुटाS दिभ्यो, रम्यो यदिह पर्वते । तथा क्षेत्रखभावेन, ततोऽयं गन्धमादनः ॥७८ ॥ गन्धमादननामा च, देवः पल्योपमस्थितिः। स्वाम्यस्येति तथा ख्यातोऽपरं च शाश्वताभिधः॥७९॥ पीतरत्नमयश्चैष, मतान्तरे हिरण्मयः। शोभितः सप्तभिः कूटै नारत्नोपशोभितः॥८०॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे तु अयं 'सबरयणामए' इति ल सर्वात्मना रत्नमय उक्तः। जम्बूद्वीपसमासे तु कनकमय उक्तः, बृहत्क्षेत्रसमासेतु'गिरि गंधमायणो पीयओ
29999999999900
Jain Education
a
l
For Private Personal Use Only
ainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
गन्धमादन: माल्य
वांश्च
GP
लोकप्रकाशेअ' पीतकः-पीतमणिमय इत्येतद्वृत्तौ । तत्राद्यं मन्दरासन्नं, वायव्यां मन्दराचलात् । कूटं सिद्धायतनाख्यं, १७ सर्गे तत्रोत्तुङ्गो जिनालयः॥८१ । कूटात्ततोऽपि वायव्यां, कूटं स्याङ्गन्धमादनम् । स्याद्गन्धिलावतीकूट, वायव्यामहावि०
ममुतो दिशि ॥ ८२॥ तुर्य तृत्तरकुवाख्यं, स्याद्वायव्यां तृतीयतः । पञ्चमात्तदक्षिणस्यां, वक्रत्वेनास्य भूभृतः ॥१९८॥
॥८३ ।। तुरीयादुत्तरस्यां च, पञ्चमं स्फटिकाभिधम् । अस्मादुत्तरतः षष्ठं, लोहिताक्षाभिधं भवेत् ॥ ८४॥ लोहिताक्षादुत्तरस्यां, सप्तमं कूटमाहितम् । आनन्दाख्यमिति सप्त, कूटानि गन्धमादने ॥ ८५॥ भोगङ्कराभोगवत्यौ, द्वयोः पञ्चमषष्ठयोः। दिक्कुमार्यावपरेषु, कूटतुल्याभिधाःसुराः॥८६॥ एतत्कूटाभिधदेवदेवीनांमन्दराचलात् । राजधान्योऽन्यत्र जम्बूद्वीपे वायव्यकोणके ॥ ८७ ॥ अथोदकुरुतः प्राच्यां, याम्यां नीलवतो गिरेः। ऐशान्यां मन्दरात्कच्छात्प्रतीच्यां माल्यवान् गिरिः॥ ८८॥ नानाकुसुमगुल्मानि, विधूतानि समीरणैः। कुर्वन्त्येनं कीर्णपुष्पं, ततोऽयं माल्यवानिति ॥ ८९॥ महर्द्धिको वसत्यत्र, माल्यवान् नाम निर्जरः। पल्योपमायुरिति वा, यद्वाऽसौ शाश्वताभिधः ॥ ९० ॥ सवैडूर्यमयश्चायं, नवकूटोपशोभितः । मेर्वासन्नं कूटमाद्यं, सिद्धायतनसंज्ञितम् ॥ ९१॥ द्वितीयं माल्यवत् कूट, तृतीयं तु ततः परम् । भवेदुत्तरकुख्यं, तुर्य कच्छाभिधं मतम् ॥ ९२ ॥ पञ्चमं सागराभिख्यं, षष्ठं तु रजताभिधम् । शीताकूटं पूर्णभद्रकूटं हरिस्सहाभिधम् ॥ ९३ ॥ ऐशान्यां मन्दरात्पतया, स्थितं कूटचतुष्टयम् । तुर्यात्पश्चममैशान्यां, षष्ठाद्दक्षिणतश्च तत् ॥९४॥ पञ्चमादुत्तरस्यां च, षष्ठं राजतमित्यथ । दक्षिणोत्तरया पतया, शेषं कूटनयं ततः ॥१५॥
Chee
॥१९८॥
२८
Jain Education
a
l
For Private Personal use only
LAainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
खे. प्र. ३४
Jain Educatio
पूर्णभद्रादुत्तरस्यां याम्यां नीलवतो गिरेः । कूटं नाम्ना सहस्राङ्कं ख्यातं हरिस्सहं च तत् ॥ ९६ ॥ एतनीलवतो वर्षधरस्यासन्नमीरितम् । जात्यस्वर्णमयं दीप्रप्रभापटलपिञ्जरम् ||१७|| योजनानां सहस्रं तत्तु वृत्ताकृति ध्रुवम् । अयर्द्धयोजनशतद्वयमुदेधतो भवेत् ॥ ९८ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ-अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं तच्चेदं - 'अड्ढाइलाई जोअणसयाई उच्छेणं' सहस्रं योजनानां च स्यान्मूले विस्तृतायतम् । मध्ये सार्द्धा सप्तशतीं, शतानि पञ्च चोपरि ॥ ९९ ॥ योजनानां त्रिसहस्री, सद्वाषष्टिशतान्विता । द्वे सहस्रे चद्विसप्तत्यधिकत्रिशताऽञ्चिते ॥ २०० ॥ सहस्रं साधिकैकाशीत्याढ्य पञ्चशतान्वितम् । क्रमादस्य परिक्षेपा, मूले मध्ये तथोपरि ॥ १ ॥ शतानि पञ्च विस्तीर्णे, गजदन्तगिराविदम् । सहस्रयोजनपृथु, कूटं माति कथं ननु ? ॥ २ ॥ अत्रोच्यते-- गजदन्तगिरिं व्याप्य, निजार्द्धन स्थितं ततः । गिरेरुभयतो व्योम्नि, शेषार्देन प्रतिष्ठितम् ॥ ३ ॥ तथोक्तं क्षेत्रसमासवृहद्वृत्तौ - "एवं हरिकूटहरिस्सह्कूटयोरपि निजनिजाश्रय गिर्योर्यथारूपमुभयपार्श्वे आकाशमवरुद्ध्य स्थितत्वं परिभावनीय" मिति । आद्यकूटे जिनगृहं, तथा पञ्चमषष्ठयोः । सुभोगाभोगमालिन्यौ, दिक्कुमार्ये निरूपिते ॥ ४ ॥ शेषेषु षट्सु कूटेषु, पल्योपमायुषः सुराः । कूटानुरूपनामानो, महर्ष्या विजयोपमाः ॥ ५ ॥ एतेषां देवदेवीनामैशान्यां मन्दरागिरेः । जम्बूद्वीपेऽन्यत्र राजधान्यो हरिस्सह | विना ॥ ६ ॥ हरिस्सहस्य तु ख्याता, राजधानी सुमेरुतः । उत्तरस्यामन्यजम्बूद्वीपे हरिस्सहाभिधा ॥ ७ ॥ सहस्राञ्चतुरशीतियजनानां भवेदिह । व्यासायामावपरं तु तुल्यं चमरचश्चया ॥ ८ ॥ इमावद्द्री योजनानां,
tional
५
१०
१४
w.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
लोकप्रकाशे
॥ १९९॥
दक्षिणोत्तरमायतौ । त्रिंशत्सहस्रान् द्विशतीं, नवोत्तरां सषट्कलाम् ॥ ९ ॥ पूर्वापरं च विस्तीर्णौ, समीपे नील१७ सर्गे वगिरेः । शतानि पञ्च पर्यन्तेऽङ्गुलासङ्ख्यांशविस्तृतौ ॥ १० ॥ चतुःशतीं योजनानां गिरेनीलवतोऽन्तिके । महावि० 8 अभ्युन्नतौ शतमेकमवगाढौ भुवोऽन्तरे ॥ ११ ॥ समीपे मन्दरस्याथ, स्यातां पञ्चशतोन्नतौ । निमग्नौ पञ्च गव्यूतशतानि वसुधान्तरे ॥ १२ ॥ नीलवत्पर्वतोपान्ताद्वर्द्धमानाविमौ क्रमात् । समुत्सेधावगाहाभ्यां विस्तृत्या हीयमानकौ ॥ १३ ॥ पूर्वोक्तमानविस्तीर्णोद्विद्धोच्चावुपमन्दरम् । नीलवच्छेलकरिणो, दशनाविव राजतः ॥ १४ ॥ प्रत्येकं च पद्मवर वेदिकावनमण्डितौ । कुरुतस्तौ मिथो योगादधिज्यधनुराकृतिम् ॥ १५ ॥ गन्धमादनसन्माल्यवतोः पर्वतयोरथ । अभ्यन्तरे स्थिताः कान्तभुजयोरिव कामिनी ॥ १६ ॥ मन्दराद्रेरुत्तरस्यां दक्षिणस्यां च नीलतः । उत्तराः कुरवः ख्याता, अनुत्तरचिदाश्रयैः ॥ १७ ॥ युग्मम् ॥ उदग्दक्षिणविस्तीर्णास्ताः पूर्व पश्चिमायताः । अर्द्धेन्दुमण्डलाकारा, भुवो भालमिवाहिताः ॥ १८ ॥ स्थापना । अत्रोत्तरकुरुर्नाम देवः पल्योपमस्थितिः । वसत्यतस्तथा ख्याता, यद्वेदं नाम शाश्वतम् ॥ १९ ॥ एकादश सहस्राणि, शतान्यष्ट तथोपरि । योजनानां द्विचत्वारिंशत्कलाद्वितयं तथा ॥ २० ॥ दक्षिणोत्तरविस्तार, एतासां वर्णितो जिनैः । ज्ञातव्यात्रोपपत्तिश्च पूर्वाचार्यप्रदर्शिता ॥ २१ ॥ महाविदेहविष्कम्भे, मेरुविष्कम्भवर्जिते । अर्धीकृते कुरुव्यासमानं भवति निश्चितम् ॥ २२ ॥ त्रिपञ्चाशद्योजनानां सहस्राणि भवेदिह । प्रत्यश्वा नीलवत्पार्श्वे, सा चैवं परिभाव्यताम् ॥ २३ ॥ भद्रशालवनायामो, द्विगुणो मंदरान्वितः । गजदन्तव्यास
Jain Education
tional
गजदन्तकूटानि उत्त राः कुरवः
२०
२५
॥ १९९ ॥
२८
v.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
Jain Education Inte
हीनः, कुरुजीवामितिर्भवेत् ॥ २४ ॥ योजनानां सहस्राणि षष्टिः किश्च चतुःशती । अष्टादशाधिका शेषा, कला द्वादश तद्धनुः ॥ २५ ॥ तचैवं - आयाममानयोर्योगे उभयोर्गजदन्तयोः । भवेत्कुरुधनुः पृष्ठमानं मेरुसमीपतः ॥ २६ ॥ अत्यन्तं रमणीयाऽत्र, क्षितिरीतिविवर्जिता । कल्पद्रुमा दशविधाः पूरयन्ति जनेप्सितम् ॥ २७ ॥ सदा युगलधर्माणो, जना ललितमूर्त्तयः । गव्यूतत्रयमुत्तुङ्गाः, कलाकौशलशालिनः ॥ २८ ॥ दधानाश्रायुरुत्कर्षात्पूर्ण पल्योपमत्रयम् । पल्यासयेय भागोनं, पल्यत्रयं जघन्यतः ॥ २९ ॥ षट्पञ्चाशत्संयुते द्वे, शते पृष्ठकरण्डकान् । धारयन्तः क्रोधमानमायालो भाल्पताजुषः ॥ ३० ॥ ते षोढा स्युः पद्मगन्धा १, मृगगन्धा २ तथा समाः ३ । सहाच ४ तेजस्तलिनः ५, शनैश्चारिण ६ इत्यपि ॥ ३१ ॥ चतुर्भिः कलापकं ॥ सकृ | दष्टमभक्तान्ते, तुवरीकणमात्रया । पृथ्वीकल्पद्रुमफलभोजिनो मनुजाश्च ते ॥ ३२ ॥ एकोनपञ्चाशद्यस्त्रविहितापत्यपालना: । कासजृम्भादिभिस्त्यक्तप्राणा यान्ति त्रिविष्टपम् ॥ ३३ ॥ युग्मम् । अनंतगुणमाधुर्यो, हरिवर्षाद्यपेक्षया । पृथ्वीपुष्पफलादीनामाखादस्तत्र वर्णितः ॥ ३४ ॥ तादृशा एवं तिर्यञ्श्वस्तत्र हिंसादिवर्जिताः । पालयित्वा युग्मधर्म, गच्छन्ति नियमाद्दिवम् ॥ ३५ ॥ आहारयत्यमी षष्ठान्तरमित्थं यथागमम् । अन्ययुग्मतिरश्चामप्याहारेऽन्तरमूह्यताम् || ३६ || पञ्चेन्द्रियतिरश्चां यद्वल्भने परमान्तरम् । भाषितं षष्ठरूपं तदेषामेव व्यपेक्षया ॥ ३७ ॥ तथोक्तं- 'पश्चिदितिरिनराणं साहाविय छट्टअट्टमओ' इत्यादि । कालः सदाऽत्र सुषमसुषमाख्यः प्रवर्त्तते । वृद्धः साधुरिव क्षेत्रपरावृत्तिपराङ्मुखः ||३८|| क्षेत्रेऽस्मिंश्च नीलवतो, गिरेर्दक्षिणतः किल ।
१४
ainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
लोकप्रकाशे १७ सर्गे
महावि०
॥२००॥
Jain Education
योजनानां शतान्यष्टौ चतुस्त्रिंशतमेव च ॥ ३९ ॥ चतुरः साप्तिकान् भागानतिक्रम्य स्थिताविह । यमकाख्यौ गिरी शीतापूर्वपश्चिमकूलयोः ॥ ४० ॥ मिथस्तुल्यखरूपौ तौ यमलभ्रातराविव । तदेतौ यमकाभिख्यौ, कथितो जिननायकैः ॥ ४१ ॥ अथवा यमकानामशकुन्याकृतिशालिनौ । ततस्तथोदितौ स्वर्णमयौ गोपुच्छसंस्थितौ ॥ ४२ ॥ व्यासायामपरिक्षेपतुङ्गत्वोद्विद्वतादिभिः । हरिस्सहोपमौ पद्मवेदिकावनमण्डितौ ॥ ४३ ॥ तयोः पर्वतयोमोलो, भूमिभागोऽतिबन्धुरः । प्रत्येकं तत्र चैकैकः स्यात्प्रासादावतंसकः ॥ ४४ ॥ द्वाषष्टिं योजनान्यर्द्धाधिकानि स समुच्छ्रितः । योजनान्येकत्रिंशतं, क्रोशं च विस्तृतायतः ॥ ४५ ॥ तन्मध्ये सपरीवारमस्ति सिंहासनं महत् । यमकाख्यामरार्ह तच्छेषं विजयदेववत् ॥ ४६ ॥ मेरोरुत्तरतो जम्बूद्वीपेऽन्यत्र निरूपिते । राजधान्यौ यमकयोर्निःशेषं विजयोपमे ॥ ४७ ॥ यदुक्तमन्तरं नीलवतोर्यमक भूभृतोः । यमकाख्याद्यहदयोस्तावदेवान्तरं भवेत् ॥ ४८ ॥ परस्परं हृदानां च तावदेवोक्तमन्तरम् । अन्त्यहदात्तावतैव, क्षेत्रपर्यन्तभूरपि ॥ ४९ ॥ एवं च-- यमकहददीर्घत्वैः, सप्तभिश्च तथान्तरैः । यथोक्तमुत्तरकुरुण्यासमानं प्रजायते ॥ ५० ॥ तदुक्तं -- "जावइयंमि पमाणमि होंति जमगाओ नीलवंतो उ । तावइयमंतरं खलु जमगदहाणं दहाणं च ॥ ५१ ॥ अथाभ्यां यमकाद्रिभ्यां दक्षिणस्यां समान्तराः । शीतायाः सरितो मध्ये, हदाः पञ्च यथाक्रमम् ॥ ५२ ॥ प्रथमो नीलवन्नामा, नीलवगिरिसन्निभैः । शोभितः शतपत्राद्यैस्तत्तथा प्रथिताभिधः ॥ ५३ ॥ यद्वा नागकुमारेन्द्रो, नीलवान्नाम निर्जरः । पालयत्यस्य साम्राज्यमित्येवं प्रथिताभिधः ॥ ५४ ॥ द्वितीयस्तूत्तरकुरु
Besta
युग्मिनां यमकयोः
स्वरूपं
२०
२५
॥ २०० ॥
२८
ainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
Jain Education
संस्थानाजादिमत्तया । तुल्याख्यव्यन्तरावासाद्यद्वोत्तरकुरुहृदः ॥ ५५ ॥ चन्द्राभशतपत्रादिमत्त्वाच्चन्द्राभिधो हृदः । व्यन्तरेन्द्रचन्द्रदेवखामित्वाद्वा तृतीयकः ।। ५६ ।। ऐरावताकारहारिपद्मादिमत्तयाऽथवा । व्यन्तरैरावताव्यत्वात्तुर्यश्चैरावतो हृदः ॥ ५७ ॥ माल्यवत्पर्वत [काराम्बुजादिमत्तयाऽथवा । माल्यवद्व्यन्तरावासात्, | पञ्चमो माल्यवान् हृदः ॥ ५८ ॥ पद्महदसमाकाराः सर्वे सहोदरा इव । तथैव पद्मवलयैः, षड्जातीयैरलङ्कृताः ॥ ५९ ॥ विशेषस्तु पद्महृदः, परिक्षिप्तः समन्ततः । एकेन वनखण्डेन, पद्मवेदिकयैकया ॥ ६० ॥ विभक्ताभ्यां प्रविश्यान्तर्विनिर्यान्त्या च शीतया । अमी पद्मवेदिकाभ्यां वनाभ्यां च परिष्कृताः ॥ ६१ ॥ याम्योत्तरायताश्चामी, पूर्वपश्चिमविस्तृताः । सहस्रयोजनायामाः, शतानि पञ्च विस्तृताः ॥ ६२ ॥ तथाहुः - "सीयासी ओयाणं बहुमज्झे हुंति पंच हरया उ । उत्तरहदाहिणदीहा पुवावरवित्थडा इणमो ॥ ६३ ॥” पद्महदादयो ये तु, परे वर्षधरहदाः । ते स्युः पूर्वापरायामा, दक्षिणोत्तरविस्तृताः ॥ ६४ ॥ हृदाधिदेवतानां च पञ्चानाममृताशि नाम् । राजधान्योऽन्यत्र जम्बूद्वीपे मेरोरुदगदिशि ॥ ६५ ॥ एकैकस्य हृदस्यास्य, पूर्वपश्चिमयोर्दिशोः । योजनानि दश दश, मुक्त्वा तटभुवि स्थिताः ॥ ६६ ॥ शैलाः काञ्चननामानो, मूले लग्नाः परस्परम्। एकैकतो दश दश, क्षेत्रेऽस्मिन्निखिलाः शतम् ॥ ६७ ॥ सर्वेऽपि योजनशतोतुङ्गा रम्या हिरण्मयाः । विष्कम्भायामतो मूले, योजनानां शतं मताः ॥ ६८ ॥ मध्ये पञ्चसप्ततिं च, योजनानि प्रकीर्त्तिताः । पञ्चाशतं योजनानि, मस्तके | विस्तृतायताः ॥ ६९ ॥ शतत्रयं पोटशाख्यं किञ्चिद्विशेषतोऽधिकम् । योजनानि परिक्षेपस्तेषां मूले प्रकीर्त्तितः
१०
१४
jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
१७ सर्गे | महावि० ॥२०१॥
॥७॥ मध्ये विशेषाभ्यधिका, सप्तत्रिंशा शतद्वयी । सातिरेकाष्टपञ्चाशद्युक्तं शतमथोपरि ॥७१॥ वसु
वसुः इदा: न्धरावधूक्रीडाखर्णसारिसमाः स्थिताः । दक्षिणोत्तरपतयैते, वेदिकावनमण्डिताः॥७२॥ काश्चनप्रभपाथोजा
जम्बूश्च दल कृतजलाश्रयाः। काञ्चनाख्यास्ततो यद्वा, काञ्चनाख्यैः सुरैः श्रिताः॥७३॥ सर्वेऽप्येकैकप्रासादावतंसा-181 श्रितमौलयः । प्रासादास्ते च यमकप्रासादसदृशा मताः ॥ ७४ ॥ सपरिच्छदमेकैकं, तत्र सिंहासनं स्फुरत् । ऐश्वर्य भुञ्जते तेषु, निर्जराः काञ्चनाभिधाः ॥७५ ॥ ऋद्धिश्चैषां विजयवदायुः पल्योपमं स्मृतम् । मेरोरुदग राजधान्यो, जम्बूद्वीपेऽपरत्र च ॥ ७६ ॥ __अथोत्तरकुरुक्षेत्रस्थिता जम्बूर्निरूप्यते । सुदर्शनाख्या यन्नाम्ना, जम्बूद्वीपोऽयमुच्यते ॥ ७७ ॥ उत्तराः। कुरवो द्वेधा, विभक्ताः शीतया किल । पूर्वापरार्द्धभावेन, सीमन्तेनालका इव ॥ ७८ ॥ तत्र च-दक्षिणस्यां नीलगिरेरुदीच्यां मन्दराचलात् । पश्चिमायां माल्यवतः, शीतायाः प्राक्तने तटे ॥ ७९ ॥ उदकुरुपाक्तनार्द्धमध्यभागे निरूपितम् । जाम्बूनदमयं जम्बपीठं नम्रसुरासुरैः॥ ८०॥ युग्मम् ॥ शतानि पश्च विष्कम्भायामौ | परिधिरस्य च । एकाशीत्यधिकं सार्द्धसहस्रं किश्चनाधिकम् ॥ ८१॥ पीठस्यास्य मध्यभागे, बाहल्यं परिकी- २५ तितम् । योजनानि द्वादशान्त्यभागेषु क्रोशयोदयम् ॥ ८२॥ तदेकया पद्मवरवेदिकया वनेन च । समावृतं ॥२०॥ तन्मानादि, जगतीवेदिकादिवत् ॥ ८३ ॥ दिक्षु पूर्वाद्यासु तस्य, जम्बूपीठस्य तीर्थपैः। एकैकं द्वारमुक्तं त्रिसो-४ |पानप्रतिरूपकम् ॥ ८४॥ तदेकक्रोशविस्तीर्ण, क्रोशद्वयसमुच्छ्रितम् । वज्ररत्नमयभूमिमूलभागैर्मनोहरम् ॥८॥
nal
Jain Educatio
HO.
For Private Personal use only
w.jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
भूमेरुद्ध प्रतिष्ठानभूतैश्च रिष्ठरत्नजः । प्रदेशैः शोभितं वयंवैडूर्यस्तम्भवन्धुरम् ॥ ८६ ॥ सुवर्णरूप्यफलकैबैंडूर्यसन्धिबन्धुरैः। रत्नालम्बनबाहाभी, रत्नालम्बनकैयुतम् ॥८७॥ आदितश्चतुर्भिःकलापकम् ॥द्वारेषु तेषु सर्वेषु, प्रत्येकं तोरणं भवेत् । रत्नस्तम्भसन्निविष्टं, वृषभाश्वादिचित्रयुक् ॥ ८८ ॥ तोरणानामुपर्येषामुत्तरङ्गेषु सन्ति । वै । अष्टावष्टौ मङ्गलानि, तथा तत्तोरणोपरि ॥ ८९॥ दण्डा वज्रमयाः पञ्चवर्णाश्च चामरध्वजाः। पताकाति
पताकाश्च, छत्रातिच्छत्रकाणि च ॥९०॥ भूयांसि घण्टायुग्मानि, भूयांस उत्पलोच्चयाः। भूयांसः पद्मकुमुद-18 । निकराः सन्ति रत्नजाः॥९१ ॥ मध्यभागेऽस्य पीठस्य, स्याच्चतुर्योजनोन्नता। योजनान्यष्ट विस्तीर्णायतका
मणिपीठिका ॥ ९२॥ उपर्यस्याः पीठिकाया, जम्बूवृक्षोऽस्ति वेष्टितः । वेदिकाभिर्द्वादशभिः, प्राकाराकारचारुभिः ॥ ९३ ॥ अथास्य जम्बूवृक्षस्य, मूलं वज्रमयं मतम् । मूलादुपरि यः कन्दो, भूमध्यस्थः स रिष्टजः ॥ ९४ ॥ स्कन्धः कन्दादुत्थितो यः, स तु वैडूर्यरत्नजः । सुवर्णमय्यस्तच्छाखाः, प्रशाखा जातरूपजाः ॥ ९५ ॥ शाखानां दिप्रसूतानां, मध्ये स्कन्धात्समुच्छ्रिता । योर्द्धशाखा विडिमाख्या, सोक्ता रजतनिर्मिता ॥ ९३॥ पत्राणि तस्य वैडूर्यमयानि जगदुर्जिनाः। तपनीयवृन्तवन्ति, गुच्छा जाम्बूनदोद्भवाः ॥ ९७ ॥ रजतोत्थास्तत्प्रवालाकुराः पुष्पफलावली । नानारत्नमयी जम्बूतरुरीदृग् श्रुतः श्रुते ॥ ९८ ॥ शाखाप्रभवपर्यन्तः, स्कन्धः ।। कन्दाद्य ऊर्द्धगः । द्वे योजने स उत्तुङ्गो, विस्तीर्णः क्रोशयोर्द्वयम् ॥९९॥ या दिक्प्रसृतशाखान्तर्जाता शाखो
ecekceseneeroeseseseleseseser
orae00202888292020
Jain Education
III
For Private
Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
-लोकप्रकाशे १७ सर्गे महावि०
॥२०२॥
Jain Education In
दिवर्णनं
र्द्धगामिनी । बिडिमापरपर्याया, सोलुङ्गा योजनानि षट् ॥ ३०० ॥ एवं च कन्दादारभ्य, सर्वाग्रेणाष्टयोज - जम्बूपीठानीम् । जम्बूतरुः समुत्तुङ्गो, भूमग्नः क्रोशयोर्द्वयम् ॥ १ ॥ या तस्य प्रसृता स्कन्धाच्छाखा दिक्षु चतसृषु । पूर्वा२) दिषु किलैकैकाः शिष्यशाखा गुरोरिव ॥ २ ॥ क्रोशेनोनानि चत्वारि, योजनान्यायताश्च ताः । प्रत्येकं चित्रकृत्पत्रफलपुष्पाद्यलङ्कृताः ॥ ३ ॥ एवं चोभयतः शाखादैर्ये स्कन्धोरुतान्विते । विष्कम्भायामतः सोऽयं, भवेत्पूर्णाष्टयोजनः ॥४॥ स्थापना | शाखायाः प्रसृतायाः प्राक्र, मध्यभागे विराजते । अनादृतस्य देवस्य, भवनं रत्ननिर्मितम् ||५॥ अनेकरत्नस्तम्भाठ्यं, क्रोशमायामतो मतम् । विष्कम्भतस्तु क्रोशार्द्ध, देशोनं क्रोशमुन्नतम् ॥ ६ ॥ धनुःपञ्चशतोत्तुङ्ग, तदर्द्ध पृथुलं क्रमात् । प्राच्युदीचीदक्षिणासु, द्वारमेकैकमत्र च ॥ ७ ॥ धनुःपञ्चश|तायामविष्कम्भा मणिपीठिका । तदर्द्धमानबाहल्या, तत्र शय्या विराजिता ॥ ८ ॥ शेषशाखासु तिसृषु, स्युः प्रासादावतंसकाः । प्राक्शाखाभाविभवनानुकाराः सर्वमानतः ॥ ९ ॥ सर्वरत्नमया दीपप्रभापटलभासुराः । अनादृतस्वर्गियोग्यसिंहासनविभूषिताः ॥ १० ॥ यद्यपि विषमायामविष्कम्भं भवनं श्रीदेव्यादिभवनवत् समायामविष्कम्भः प्रासादो विजयादिप्रासादवदिति भवनप्रासादयोर्विशेषमामनन्ति तथापि श्री - जम्बूद्वीपप्रज्ञप्तिसूत्र श्री जिन भद्रगणिक्षमाश्रमणकृत क्षेत्रसमासश्रीउमाखातिवाचककृतं जबूद्वीपसमा सश्रीसोमतिलक सूरिकृतन व्यवृहत्क्षेत्रसमासादिष्वेतेषां वक्ष्यमाणवनगतानां च प्रासादतया व्यपदिष्टत्वात्क्रोशायाम
॥२०२॥
२५
२६
lainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
क्रोशार्द्धविष्कम्भत्वस्य चोक्तत्वाज्जम्बूप्रकरणे प्रासादा अपि विषमायामविष्कम्भा इति ध्येयमित्यर्थत उ० श्रीशांतिचन्द्रोपज्ञजम्बूद्वीपप्रज्ञप्तिवृत्तौ ॥ जीवाभिगमसूत्रे त्वेषामपि समायामविष्कम्भत्वमेव दृश्यते, तथा च तद्ग्रन्थः - " तत्थ जे दाहिणिल्ले साले एत्थ णं एगे महं पासावडिंसए पण्णत्ते, कोसं च उडुं उच्चत्तेणं अद्धकोसं आयामचिकखंभेणं”हूति, शेषप्रासादसूत्राण्यपि अस्यैव सूत्रस्यातिदेशेनोक्तानीति ज्ञेयं । चतुर्दिग्गतशाखान्तः, शाखा या विडिमाभिधा । तस्या मौलौ मध्यभागे, सिद्धायतनमुत्तमम् ॥ ११ ॥ विष्कम्भायामतश्चैतत्प्राक्शाखाभवनोपमम् | देशोनकोशमुत्तुङ्गपृथुद्वारत्रयान्वितम् ॥ १२ ॥ तस्य मध्ये महत्येका, शोभते मणिपीठिका | धनुःपञ्चशतायामव्यासा तदर्धमेदुरा ॥ १३ ॥ उपर्यस्या महानेको, देवच्छन्दक आहितः । पञ्चचापशतायामविष्कम्भः सर्वरत्नजः ॥ १४ ॥ सातिरेकधनुःपञ्चशतोतुङ्गोऽथ तत्र च । अष्टाधिकं जिनानां शतं वैताढ्यचैत्यवत् ॥ १५ ॥ एवमुक्तस्वरूपोऽयं, जम्बूवृक्षः समन्ततः । भात्यष्टाग्रेण जम्बूनां शतेन परिवेष्टितः ॥ १६ ॥ अमी आद्यपरिक्षेपगता जम्बूमहीरुहः । मूलजम्बूतरोरर्द्धमाना भवन्ति सर्वथा ॥ १७॥ यथा द्वादशभिः पद्मवेदिकाभिः स वेष्टितः । तथाऽमी निखिलाः षड्डिवैदिकाभिरलङ्कृताः ॥ १८ ॥ श्रीदेवी पद्मवचैते, सर्वेऽनादृतनाकिनः । स्वीयाभरणसर्वस्वनिक्षेपवणिगापणाः ॥ १९ ॥ एतेषु च (१०८) जम्बूवृक्षेषु श्रीजम्बूद्वीपप्रज्ञप्तिश्रीजीवाभिगमक्षेत्रविचारादौ सूत्र१ भूमिस्थत्वात् भवनानीति तत्त्वार्थवृत्त्यभिप्रायानुसरणेऽत्र सुस्थता ।
Jain Education tional
१०
१३
w.jainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
लोकप्रकाशे
१७ सर्गे महावि० ॥२०३॥
कडिर्वत्तिकद्रिश्च जिनभवनप्रासादचिन्ता न कापि चक्रे, बहवो बहश्रुता श्राद्धप्रतिक्रमणसूत्रचूर्णिकारादयः।
तिक्रमणसूत्रचूाणकारादयःभवनचैत्याशाश्वतजिनस्तोत्रकर्तृश्रीजयानन्दसूरिप्रभृतयश्च मूलजम्बूवृक्षवत्प्रथमवलयजम्बूवृक्षप्रथमवनखण्डगतकूटाष्ट-नि परिवाकजिनभवनैः सह जम्बूवृक्षे सप्तदशोत्तरं जिनभवनानां शतं मन्यमाना इहाप्येकैकं सिद्धायतनं पूर्वोक्तमानं रजम्ब: मेनिरे, ततोऽत्र तत्त्वं केवलिनो विदुरिति जम्बूद्वीपप्रज्ञप्तिवृत्तौ । मूलजम्बूतरोस्तस्माद्यथाक्रमं दिशां त्रये। वायव्यामुत्तरस्यां चैशान्यां च तुल्यनाकिनाम् ॥ २० ॥ जम्बूसहस्राश्चत्वारस्तावतां कीर्तिता जिनैः ।। जम्बूश्चतस्रः पूर्वस्यां, महिषीणां चतसृणाम् ॥ २१ ॥ सहस्राण्यष्ट चाग्नेय्यां, जम्ब्वोऽभ्यन्तरपर्षदाम् । जम्बूसहस्राणि दश, याम्यां मध्यमपर्षदाम् ॥ २२ ॥ ता द्वादश सहस्राणि, नैऋत्यां बाह्यपर्षदाम् । प्रत्यक च सप्त सेनान्यां, परिक्षेपे द्वितीयके ॥ २३ ॥ जम्बूसहस्राश्चत्वारः, प्रत्येकं दिक्चतुष्टये । सहस्राः षोडशेत्यात्मरक्ष-181 काणां तृतीयके ॥ २४ ॥ यद्यप्युक्तं वलययोर्मानं नैवानयोः स्फुटम् । पूर्वाचार्यरुचतादेः, प्राज्ञैर्जेयास्तथापि हि ॥२५॥ श्रीदेवीपद्मदृष्टान्तात्प्रथमादलयादिह । अर्द्धार्द्धमानका जम्ब्वोऽनयोवलययोर्द्वयोः ॥ २६ ॥ तथाहुर्जिनभद्रगणिपादाः क्षेत्रसमासे-"पउमद्दहे सिरीए जो परिवारो कमेण निहिहो । सो चेव य नायबो जंबूएऽणाढियसुरस्स ॥ २७॥” तथैव जम्बूदीपप्रज्ञप्तिवृत्तौ । अत्राप्येकैकया पङ्कया, परिक्षेपे विवक्षिते । नजम्बू- ०३॥ नामवकाशः, श्रीदेवीपद्मवद्भवेत् ॥ २८ ॥ तदिहापि परिक्षेपजातयस्तिस्र इत्यहो । ज्ञेयं जम्बूपतयस्तु, यथा-15 योगमनेकशः ॥२९॥ स चैवं सपरीवारो, जम्बवृक्षः समन्ततः। काननर्योजनशतमानस्त्रिभिः समावृतः॥३०॥
Jain Educa
t ional
AMw.jainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
Receneckedeochoteesraeatioerceroese
आन्तरेण मध्यमेन, बाह्येन च यथाक्रमम् । तत्रादिमे बने पूर्वादिषु दिक्षु चतसृषु ॥ ३१॥ पञ्चाशतं योजनानि, वगाह्यात्रान्तरे महत् । एकैकं भवनं जम्बूशाखाभवनसन्निभम् ॥ ३२॥ भवनेष्वेषु सर्वेषु, प्रत्येक मणिपीठिका । तत्रानादृतदेवस्य, शयनीयं श्रमापहम् ॥ ३३ ॥ तस्मिन्नेवादिमवनखण्डेऽखण्डश्रियोज्वले । पञ्चाशतो योजनानामैशान्यां समतिक्रमे ॥ ३४ ॥ अत्रान्तरे पुष्करिण्यश्चतस्रः स्युश्चतुर्दिशम् । प्राच्यां पद्मा दक्षिणस्यां, पद्मप्रभेति नामतः॥ ३५॥ कुमुदाख्या पश्चिमायामुदीच्यां कुमुदप्रभा। सर्वाः क्रोशा विष्कम्भा, एकक्रोशायताश्च ताः॥३६॥ धनुःपञ्चशतोद्वेधा, सचतुर्कीरतोरणाः । वृताः पद्मवेदिकया, वनखण्डेन चाभितः ॥ ३७॥ तासां चतसृणां मध्ये, प्रासादः परिकीर्तितः। स च जम्बूवृक्षशाखाप्रासादसहशोऽभितः ॥ ३८॥ एवमस्मिन्नेव वने, वायव्यां दिशि योजनैः । पञ्चाशता पुष्करिण्यश्चतस्रः स्युश्चतुर्दिशम् ॥ ३९ ॥ प्राच्यामुत्पलगुल्माख्या, याम्यां च नलिनाभिधा । स्यादुत्पला पश्चिमायामुदीच्यामुत्पलोज्वला ॥ ४० ॥ अयं जम्बूद्वीपप्रज्ञप्तिसूत्रजीवाभिगमसूत्राभिप्रायः, बृहत्क्षेत्रसमासे तु-उप्पलभोमा नलिणुजलुप्पला उप्पला य बीयंमि' इति वचनात् तृतीयतुर्ययोर्नाग्नि व्यत्ययः प्रथमायां नानि विशेषश्च दृश्यते इति ज्ञेयं । उक्तपुष्करिणीतुल्या, एता अपि प्रमाणतः। मध्ये तथैव प्रासादो, जम्बूपासादसन्निभः॥४१॥ वनेऽस्मिन्नेवा नैऋत्यां, पश्चाशद्योजनोत्तराः। यथाक्रमं पुष्करिण्यः, प्राच्यादिदिक्चतुष्टये ॥ ४२ ॥ भृङ्गा भृङ्गनिभा किश्चाअनाऽथ कज्जलप्रभा । मध्ये प्रासाद एतासां, सर्व मानं तु पूर्ववत् ॥ ४३ ॥ आग्नेय्यां च योजनानां, पञ्चाशतो
18
Jain Education
For Private Personal Use Only
Herainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
लोकप्रकाशे व्यतिक्रमे । वनेऽत्रैव पुष्करिण्यो, दिक्चतुष्के यथाक्रमम् ॥ ४४ ॥ श्रीकान्ता श्रीमहिता च, श्रीचन्द्रा च, पुष्करिण्यः १७ सर्गे
ततः परम् । श्रीनिलयाख्येति शेषं, प्रासादादि तु पूर्ववत् ॥४५॥ प्रासादेष्वेषु चैकैकमस्ति सिंहासनं महत् । कूटानि च महावि०
अनादृतस्य देवस्य, क्रीडाह सपरिच्छदम् ॥४६॥ अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रे 'सीहासणा सपरिवारा' इति. ॥२०४॥
जीवाभिगमे च 'सीहासणं अपरिवारं' इति, अस्मिन्नेव वने पूर्वदिग्भाविभवनात्किल । उदीच्यां दक्षिणस्या चैशानीप्रासादशेखरात् ॥४७॥ एकः कूटो द्वितीयस्तु, प्राग्भाविभवनादितः। दक्षिणस्यामुदीच्यां चाग्नेयीप्रासादपुङ्गवात् ॥४८॥ पश्चिमायामथाग्नेयीप्रासादात्पूर्वतोऽपि च । दाक्षिणात्याद्भवनतः, कूटोऽत्रास्ति तृतीयकः॥४९॥ दाक्षिणात्यभवनतोऽपरस्यां पूर्वतोऽपि च । प्रासादान्नैऋतीनिष्ठातुर्यः कूटो भवेदिह ॥५०॥ प्रासादान्नैऋतीसंस्थादुदीच्यामथ याम्यतः । प्रतीचीनभवनतः, कूटो भवति पञ्चमः ॥५१॥ प्रतीचीनभवनत,8 उदीच्यामथ याम्यतः । वायव्यकोणप्रासादात्, षष्ठः कूटो निरूपितः॥५२॥ वायव्यकोणप्रासादात्माच्यां पश्चिमतोऽपि च । उदग्भवनतस्तत्र, कूटो भवति सप्तमः॥५३॥ उदग्भवनतः प्राच्यामथ पश्चिमतोऽपि च । ऐशानकोणप्रासादादत्र कूटोऽष्टमो मतः॥५४॥ एवमष्टाप्यमी कूटा, जात्यस्वर्णमयाः स्मृताः। वे योजने भूनिमन्ना, योजनान्यष्ट चोच्छ्रिताः ॥५५॥ विष्कम्भायामतो मूले, योजनान्यष्ट कीर्तिताः । मध्ये षडूई ॥२०४॥ चत्वारि, गोपुच्छाकृतयस्ततः॥५६॥ एषां मूले परिक्षेपोऽधिकानि पञ्चविंशतिः। मध्येऽष्टादश मौलौ च, योजनान्यसङ्ख्यया॥५॥तथोक्तं-पणवीसहारस बारसेव मूले अमज्झि उवरिं च ।सविसेसाई परिरओं
२८
M
Jain Education
ainelibrary.org
a
l
JOI
Page #151
--------------------------------------------------------------------------
________________
20902e202929820320020292020
कूडस्स इमस्स बोडवो ॥ ५८ ॥' अयं जम्बूद्वीपप्रज्ञप्तिसूत्राभिप्रायः, जिनभद्रगणिक्षमाश्रमणैस्तु 'अट्ठसहकूडसरिसा सवे जंबूणया भणिया' इत्यस्यां गाथायां ऋषभकूटसमत्वेन भणितत्वात् मूले द्वादश योजनानि अष्टौ मध्ये चत्वारि चोपर्यायामविष्कम्भेनेत्यादि ऊचे, तथैव मलयगिरिपादैाख्यातमपि, जीवाभिगमसूत्रेपीस्थमेवैषां मानं दृश्यते इति तत्त्वं बहुश्रुतगम्यमिति ध्येयं । प्रत्येकमेषामुपरि, चैकैकं सिद्धमन्दिरम् । एतच | जम्बूविडिमासिद्धायतनसन्निभम् ॥ ५९॥ अष्टाप्येते पद्मवरवेदिकावनमण्डिताः । दिगगनानामष्टानां, क्रीडायै निर्मिता इव ॥ ६० ॥ स्थापना । एवमुक्तखरूपाया, अस्या जम्चा महातरोः । नामानि द्वादशैतानि, प्रज्ञप्तानि जिनेश्वरैः॥ ६१॥ सुदर्शना तथाऽमोघा, सुप्रवुद्धा यशोधरा । भद्रा विशाला सुमनाः, सुजाता नित्यमण्डिता ॥ ६२॥ विदेह जम्बूर्नियता, सौमनस्येति कीर्तिता । रत्नमय्या अप्यमुष्या, द्रुमेषु मुख्यतां विदुः॥ ६३ ॥ तथोक्तं बहुश्रुताध्ययने-"जहा सा उमाण पचरा, जंबनाम सुदंसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ ६४॥" जम्बूद्वीपपतिर्देवो, वसत्यस्यामनादृतः । जम्बूस्वामिपितृव्यो यः, प्राग्भवे सोऽधुनाऽस्त्यसी ॥६५॥ चतुःसामानिकसुरसहस्रसेवितक्रमः । महिषीभिश्चतसृभिः, स्नेहि नीभिः कटाक्षितः ॥६६॥ पद्भिस्तिसृभिर्जुष्टः, सप्तभिः सैन्यसैन्यपैः । उदायधैः षोडशभिः, सहस्रैश्चात्मरक्षिणाम् ॥ ६७ ॥ व्यन्तराणां व्यन्तरीणामन्येषामपि भूयसाम् । अनाहतराजधानीवास्तव्यानामधीश्वरः॥६८॥ मेरोरुदीच्या-10 मन्यत्र, जम्बूद्वीपे महर्द्धिकः । पुर्यामनाताख्यायां, साम्राज्यं पालयत्यसी ॥ ६९॥
29999909200202920289900
के.प्र.३५
Jain Educa
t ional
For Private Personal Use Only
w
.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
जम्बूसौम
2028000928
लोकप्रकाशे यौ सीमाकारिणौ देवकुरूणां धरणीधरौ । सौमनसविद्यत्प्रभाभिधौ तौ वर्णयाम्यथ ॥७॥ निषधाद्रेस१७ सर्गेत्तरस्यामाग्नेय्यां मन्दराचलात् । प्रतीच्यां मङ्गलावत्या, योऽसौ सौमनसाभिधः॥ ७१॥ देवा देव्यो वसन्त्यत्र, नसविद्यमहावि० यतः प्रशान्तचेतसः। ततः सौमनसो यद्वा, सौमनसाख्यभर्तृकः ॥ ७२ ॥ तुरङ्गस्कन्धसंस्थानो, गजदन्तस- त्प्रभौ
मोऽपि सः। मनोहरो रूप्यमयः, सप्तकूटोपशोभितः॥७३॥ सिद्धायतनमाद्यं स्यात्, परं सौमनसाभिधम् । ॥२०५॥
सन्मङ्गलावतीकूट, देवकुर्वभिधं परम् ॥ ७४ ॥ विमलं काञ्चनं चैव, वासिष्टं कूटमन्तिमम् । प्रमाणं ज्ञेयमेतेषां, हिमवगिरिकूटवत् ॥ ७९ ॥ आग्नेय्यामादिमं कूट, मन्दरासन्नमाहितम् । तस्याग्नेय्यां द्वितीयं तु, तस्याप्याग्नेयकोणके ॥ ७६ ॥ कूटं तृतीयमित्येतत्कूटत्रयं विदिकस्थितम् । अथो तृतीयादाग्नेय्यामुत्तरस्यां च पञ्चमात् ॥७७ ।। कूटं चतुर्थ प्रज्ञप्तमेतस्मात्कूटतः परम् । दक्षिणोत्तरया पक्या , शेषं कूटत्रयं भवेत् ॥ ७८ ॥ वत्समित्रासुमित्राख्ये, षष्ठपञ्चमकूटयोः। दिक्कुमायाँ कूटसमाभिधा देवाश्चतुषु च ॥ ७९ ॥ अत्र जम्बूद्वीपप्रज्ञप्तिसूत्रे बृहत्क्षेत्रसमासे 'सिरिनिलय' इति क्षेत्रसमासादिषु च सौमनसपश्चमषष्ठकूटवासिन्यौ सुवत्सावत्स-18 मित्राख्ये एव दिकुमार्यों उक्ते, यत्तु जम्बूद्वीपप्रज्ञप्तिसूत्र एव जिनजन्माधिकारे अधोलोकवासिनीनां भोगङ्क- २५ रादीनामष्टानां दिक्कुमारीणां मध्ये पञ्चमी तोयधारा षष्ठी विचित्रा चेत्युक्तं तदयं लिखितदोषो नामान्तरं ॥२०५॥ वेति सर्वविद्वेद । एतत्कूटाधिपदेवदेवीनां मन्दराचलात् । दक्षिणस्यां राजधान्यो, जम्बूद्वीपेऽपरत्र वै ॥ ८॥ उत्तरस्यां निषधाद्रेनैर्ऋत्यां कनकाचलात् । पूर्वस्यां पक्ष्मविजयागिरिविद्युत्प्रभाभिधः ॥ ८१॥ तपनीयमय- २८
W
Jain Educa
t
ional
For Private & Personal use only
Page #153
--------------------------------------------------------------------------
________________
त्वेन, विद्युबद्दीप्तिमत्तया । विद्युत्प्रभेशयोगाद्वा, ख्यातो विद्युत्प्रभाख्यया ॥ ८२॥ आद्यं सिद्धायतनाख्यं, विद्युत्प्रभं द्वितीयकम् । तृतीयं देवकुख्यं, ब्रह्म कूटं तुरीयकम् ॥ ८३॥ पञ्चमं कनकाभिख्यं, षष्ठं सौवस्तिकाभिधम् । सप्तमं शीतोदाकूटं, स्याच्छतज्वलमष्टम् ।। ८४ ॥ हरिकुण्डं तु नवमं, कूटैरेभिरलङ्कृतः । विभाति सानुमानेष, वेदिकावनशोभितः॥ ८५॥ नैऋत्यां मन्दराद् ज्ञेयमाद्यं कूटचतुष्टयम् । षष्ठादुत्तरतस्तुर्यान्नैर्ऋत्यां पञ्चमं मतम् ॥ ८६॥ दक्षिणोत्तरया पड्या, शेषं कूटचतुष्टयम् । मानतोऽष्टापि कूटानि, हिमवगिरिकूटवत् ॥८७॥ नवमं निषधासन्नं, दक्षिणस्यां किलाष्टमात् । सर्वथा माल्यवद्भाविहरिस्सहसमं स तत् ॥ ८८॥ ज्ञेया चमरचञ्चावदेतत्कूटपतेहरेः । मेरोरपाच्यां नगरी, जम्बूद्वीपे परत्र सा ॥ ८९ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे-"जहा मालवंतस्स हरिस्सहकूडे तह चेव हरिकृडे, रायहाणी जहा चेव दाहिणणं चमरचंचारायहाणी| तह णेयवा" क्षेत्रसमासवृत्तावपि सा चमरचञ्चाराजधानीवत्प्रत्येयेति । शेषकूटपतीनां तु, नगर्यो विजयोपमाः। जम्बूद्वीपेऽन्यत्र मेरोदक्षिणस्यां यथायथम् ॥९०॥ दिक्कुमार्यो निवसतस्तत्र पञ्चमषष्ठयोः । पुष्पमालाऽनिन्दिताख्ये, शेषेषु पूर्ववत्सुराः ॥९१॥ भोगङ्करादिमा गन्धमादनाद्यद्रिसानुषु। वसन्त्यो दिक्कुमार्योऽष्टी, या एवमिह भाषिताः ॥ ९२॥ शैलेष्वमीषु क्रीडा), तासां वासो भवेद् ध्रुवम् । वसन्ति च स्वस्वगजदन्ताधो भवनेविमाः॥९३॥ एकैकगजदन्ताधो, द्वे द्वे स्तो भवने तयोः । तिर्यग्लोकं व्यतिक्रम्यासुरादिभवनास्पदे ॥९४ ॥ अधोलोकनिवासिन्योऽत एवामूः श्रुते मताः। भूशुद्धिसूतिवेश्मादिनियुक्ता जिनजन्मनि॥९५॥
Byiw.jainelibrary.org
For Private
Personal Use Only
Jain Educatio
n
al
Page #154
--------------------------------------------------------------------------
________________
दर्शनाभावात् अस्माभितथापि प्रस्तुतसूत्रसंबन्धि यावदाहरिकूटवर्जकूटाधिपराजधान्य
लोकप्रकाश “यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिस्सहकूटवर्जकूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां च देवकोटि १७ सर्गे यथा प्रागभिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रममाग्नेय्यां महावि० नैऋत्यां च वक्तुमुचितास्तथापि प्रस्तुतसूत्रसंबन्धि यावदादर्शषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च तथा
दर्शनाभावात् अस्माभिरपि राजधान्यो दक्षिणेने त्यलेखि इति श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तौ । अनयोनगयोदय॥२०६॥
व्यासोचत्वादिकं समम् । गन्धमादनसन्माल्यवतोरिव विभाव्यताम् ॥९६॥ सन्त्यथाभ्यां पर्वताभ्यामङ्कपालीकृता इव । मेरोदक्षिणतो देवकुरवो निषधादुदक् ॥९७ ॥ अत्र देवकुरुर्नाम, देवः पल्योपमस्थितिः। वसत्यतस्तथा ख्याता, यद्वेदं नाम शाश्वतम् ॥ ९८ ॥ धनुःपृष्ठव्यासजीवादिकं मानं तु धीधनैः । अत्राप्युत्तरकुरुवद्विज्ञेयमविशेषितम् ॥९९॥ किन्त्वत्र निषधासन्ना, जीवा कल्प्या विचक्षणैः। विद्युत्प्रभसौमनसायामानुसारतो धनुः॥४०॥ शतान्यष्ट योजनानां, चतुस्त्रिंशद्युतानि च।चतुरःसाप्तिकान् भागान् , व्यतीत्य निषधाचलात् ॥१॥शीतोदायाः पूर्वतटे, विचित्रकूटपर्वतः।चित्रकूटः परतटे,सामस्त्याद्यमकोपमौ॥२॥ किन्त्वेतत्स्वामिनोनूनं, विचित्रचित्रदेवयोः। जम्बूद्धीपेऽन्यत्र पुर्यो, मेरोदक्षिणतो मताः॥३॥ अथैताभ्यां पर्वताभ्यामुत्तरस्याममी स्मृताः। हृदाः पञ्चोत्तरकुरुदतुल्याः स्वरूपतः ॥४॥ निषधाचलसंकाशशतपत्रादिशोभितः। निषधाख्यसु-SAR रावासः,प्रथमो निषधहदः॥५॥ स देवकुरुसंस्थानशतपत्राद्यलङ्कतः। देवकुर्वमरावासो, हृदो देवकुरुः परः ॥६॥ सूरनामा तृतीयस्तु, हृदः सुरसुराश्रितः। सुलसखामिकस्तुर्यो, इदः स्यात्सुलसाभिधः॥७॥भूषितः
२५
२८
in Education
a
l
For Private Personal use only
K
ainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
Jain Education
| शतपत्राद्यैर्विद्युदुद्योत पाटलैः । विद्युत्प्रभः पञ्चमः स्याद्विद्युत्प्रभाधिदैवतः ॥ ८ ॥ पद्मपद्मपरिक्षेपतत्सङ्ख्याभ वनादिकम् । अत्रापि पद्मदवद्विज्ञेयमविशेषतः ॥ ९ ॥ पूर्वपश्चिम विस्तीर्णास्ते दक्षिणोत्तरायताः । प्राक् प्रत्यक च दशदशकाञ्चनाचलचारवः ॥ १० ॥ काश्चनाद्रिहदेशानामेषां विजय देववत् । समृद्धानां राजधान्यो, दक्षि णस्यां सुमेरुतः ॥ ११ ॥ विचित्रचित्रों निषधाचावद्दूरे व्यवस्थितौ । विचित्रचित्रशैलाभ्यां तावता निषधो हृदः ॥ १२ ॥ द्वितीयादिहदानामप्येवमन्योऽन्यमन्तरम् । तुल्यं तथान्तिमहदक्षेत्र पर्यन्तयोरपि ॥ १३ ॥ एताः शीतास्पर्द्धयैव, शीतोदाया द्विधाकृताः । पूर्वापरार्द्ध भावेन, सद्देवकुरवोऽपि हि ॥ १४ ॥ शीतोदायास्तु यत्प्राच्यां, तत्पूर्वार्द्धमिहोच्यते । शीतोदायाः प्रतीच्यां यदपरार्द्ध तदीरितम् ॥ १५ ॥ तत्रैतासामपरार्द्धमध्यभागे | निरूपितः । समानः शाल्मलीवृक्षो, जम्बूवृक्षेण सर्वथा ॥ १६ ॥ किश्चैतच्छाल्मलीपीठं, ख्यातं रजतनिर्मितम् । प्रासादभवनान्तःस्थाः कूटा अप्यत्र राजताः ॥ १७ ॥ शिखरा कृतिमत्त्वेन ख्यातोऽयं कूटशाल्मली । वेणुदेवाख्यः सुपर्णजातीयोऽस्य च नायकः ॥ १८ ॥ तथोक्तं स्थानाङ्गसूत्र द्वितीयस्थानके - "तत्थ णं दो महतीमहालया महद्दुमा पण्णत्ता यावत् कूडसामली चैव जम्बू चेव सुदंसणा, तत्थ णं दो देवा महिड्डिया जाव महासोक्खा पलिओमठितीया परिवसंति, तं०-गरुले चैव वेणुदेवे अणाढिए चेव जम्बूदीवाहिवती, एतद्वृत्तावपि गरुडः सुपर्णकुमारजातीयो वेणुदेवो नाम्ना इत्यादि" एवं च नायं सुपर्णकुमाराणां दाक्षिणात्य इन्द्रः संभाव्यते, किन्त्वन्य एव तस्य हि इन्द्रत्वेन सार्द्धपल्योपमरूपाया उत्कृष्टस्थितेन्यय्यत्वात्, अयं तु पल्यो
१०
१४
w.jainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
eaeesec
वर्णशैलखरूपं
लोकप्रकाशेपमस्थितिक इति । मतान्तरे तु-क्रीडास्थानमयं वृक्षः, स्यात्सुपर्णकुमारयोः । वेणुदेववेणुदालिसुरयोरुभयोरपि १८ सर्गे ॥१९॥ तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षवक्तव्यतावसरे-तत्थ वेणुदेवे वेणुदाली य वसइ, तयोहि। ॥२०७॥
तत्क्रीडास्थान मिति । खरूपमुत्तरकुरुतिरश्चां यदीरितम् । आयुःशरीरमानादि, तदत्राप्यनुवर्तते ॥२०॥ कुरवो द्विविधाः समा इमाः, सुषमाभिः सुतमां परस्परम् । मिलिताः कलहाय मेरुणा, प्रविभक्ता इव मध्यवर्तिना ॥ २१॥ (वैतालीय) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गः सप्तदशः समाप्तिमगमद्विद्वत्प्रमोदप्रदः ॥२०॥
॥ इति श्रीलोकप्रकाशे सप्तदशः सर्गः समाप्तः । ग्रन्थाग्रं ४१८ ॥ श्रीरस्तु ।।
॥ अथ अष्टादशः सर्गः प्रारभ्यते ॥ | पार्वं शङ्ग्रेश्वरोत्तंसं, नत्वा तत्त्वावबोधदम् । स्वरूपं स्वर्णशैलस्य, यथाश्रुतमथोच्यते ॥१॥ उत्तरस्यां ॥२०७॥ स्थितो देवकुरुभ्यः कनकाचलः । उत्तराभ्यः कुरुभ्यश्च, दक्षिणस्यां प्रतिष्ठितः॥२॥ प्रत्यक पूर्वविदेहेभ्यः, २५ प्राक पश्चिमविदेहतः। रत्नप्रभाचक्रनाभिरिव मध्येऽस्त्यवस्थितः॥३॥ निमित्तहेतो वनपर्यायभाण्डसंभवे ||४| २६
ww.jainelibrary.org
JainEducation
a tional
Page #157
--------------------------------------------------------------------------
________________
भ्रमतः कालचक्रस्य, भ्रमिदण्ड इवोच्छ्रितः॥ ४॥ मानदण्ड इवोदस्तो, जम्बूद्वीपमीमिषया । तथैव स्थापितो ७ धात्रा, मेयं मत्वाऽभितोल्यकम् ॥५॥ लिग्धयोद्धीकृतो धात्रीमात्रा खाङ्केतिकौतुकात् । नीलचूलो बाल इव, प्रभावलयचोलकः॥ ६॥ चन्द्रार्कग्रहनक्षत्रतारावृषभसंततेः । भ्रमन्या मनुजक्षेत्रे, मेढीदण्ड इवाहितः ॥७॥ नीलवन्निषधोन्मत्तदन्तिनोयुद्ध्यतोमिथः। मध्ये सीमास्तम्भ इव, गजदन्ताद्रिदन्तयोः॥८॥ तिर्यग्लोकमहाजस्य, स्पष्टाष्टाशादलश्रियः। बीजकोश इवान्तःस्थः, परागभरपिञ्जरः॥९॥ जम्बूद्वीपोरुपो मुक्तस्य लवणार्णवे । कूपस्तम्भ इवोत्क्षिप्तः, प्रभासितपटाञ्चितः ॥ १०॥ न्यस्तपादो भद्रशालकाननास्तरणो-18 परि । पश्यन्निवोर्ध्वन्दमोऽयं, नगेन्द्रः सेविनो नगान् ॥ ११ ॥ नरक्षेत्रकटाहेऽस्मिन्नानापदार्थपायसम् । पचतो है विधिसूदस्य, दीदण्ड इवोन्नतः॥ १२॥ प्रादुश्थूलः सौमनसोत्तरीयोऽशुजलप्लुतः । देवार्चक इवोन्नन्दिनन्द-18 नारामधौतिकः ॥ १३ ॥ एकादशभिरादिकलकं । स चैकया पद्मवरवेदिकया परिष्कृतः । बनेन । चाभितो नानारत्नज्योतिःप्रभासुरः ॥ १४ ॥ सहस्रान्नवनवति, योजनानां स उन्नतः । योजनानां सहस्त्रं चावगाढो वसुधान्तरे ॥१५॥ लक्षयोजनमानोऽसौ, सर्वाग्रेण भवेदिति । चत्वारिंशदधिकानि, चूलाया योजनानि तु॥१६॥ योजनानां सहस्राणि, दशान्या नवतिस्तथा। योजनस्यैकादशांशा, दश मूल-10 ऽस्य विस्तृतिः॥१७॥ अयं जम्बूद्वीपप्रज्ञप्तिसूत्रबृहत्क्षेत्रसमासाभिप्रायः, श्रीसमवायाने तु 'मंदरे णं पवए
Jain Education
Sr.jainelibrary.org
a
For Private Personal Use Only
l
Page #158
--------------------------------------------------------------------------
________________
लोकप्रकाशे १८ सर्गे
॥२०८॥
Jain Education
11
मूले दस जोअणसहस्साई विक्खंभेणं पण्णत्ते' इतिज्ञेयं, एकत्रिंशत्सहस्राणि, शता नव दशाधिकाः । योजनानां त्रयश्चैकादशांशाः परिधिस्त्विह ॥ १८ ॥ योजनानां सहस्राणि दशास्य समभूतले । सहस्रमेकं शिखरे, व्यासश्चलोपलक्षिते ॥ १९ ॥ एकत्रिंशत्सहस्राणि योजनानां शतानि षट् । त्रयोविंशत्यधिकानि, परिधिः समभूतले ॥ २० ॥ ऊर्द्ध च परिधिस्तस्य, योजनानां भवेगिरेः । सहस्राणि त्रीणि चैकं, द्वाषष्ट्याऽभ्य धिकं शतम् ॥ २१ ॥
अथ सर्वत्र विष्कम्भज्ञानाय करणं सहस्रयोजनव्यासान्मेरोरुपरिभागतः । यत्रोत्तीर्य योजनादौ, विष्कम्भो ज्ञातुमिष्यते ॥ २२॥ तद्योजनप्रभृत्येकादशभिः प्रविभज्यते । लब्धे सहस्रसंयुक्ते, व्यासोऽस्य वाञ्छितास्पदे ॥२३॥ यथाऽधो नवनवतिं, सहस्राण्यूर्द्धभागतः । अतीत्यात्र प्रदेशे चेद्विष्कम्भं ज्ञातुमिच्छसि ॥ २४॥ तदेतैर्नवनवतिसहस्रै रुद्रभाजितैः । सहस्रान्नव संप्राप्तान्, सहस्रसहितान् कुरु ॥ २५ ॥ एवं दश सहस्राणि जातानि धरणीतले । विष्कम्भो मेरुशैलस्य, सर्वत्रैवं विभाव्यताम् || २६ ।। अथवा प्रकारान्तरेणेदमेव करणं - मूलायत्र योजनादावुत्पत्य ज्ञातुमिष्यते । व्यासस्तस्मिन् योजनादौ, विभक्ते रुद्रसंख्यया ॥ २७ ॥ यल्लब्धं तन्मू१ दृश्यमानमेरुमूले, समभूतलभूभागे इत्यर्थः, अधोऽवगाढस्य सहस्रस्य त्यक्तत्वात् सैकादशदशांशनव तियोजनपातः सुखावसेयः, एकादशांशत्रुदेश्वलामूले सहस्रमानस्य च तत्रापि संगतत्वात, वस्तुतस्तु मूले इति पाठ एव तत्र नास्ति, रुचकनाभिसूत्रे परिधिसूत्रे ऽत्रापि च तत्र धरणितलस्यैव स्पष्टो ग्रहः ।
व्यासादि १५
२०
२४
॥२०८॥
jainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
लसत्का द्विस्ताराच्छोधयेद्बुधः । यच्छेषं तन्मितस्तस्य, व्यासोऽभीष्टस्थले यथा ॥ २८ ॥ कन्दात्सहस्रमुत्पत्य, व्यासं जिज्ञाससे यदि । सहस्रमेकादशभिर्भज लब्धमिदं पुनः ॥ २९ ॥ नवतियजनान्यंशा, दश चैकादशात्मकाः । कन्दव्यासाच्छोधयेदं ततः शेषाणि यानि तु ॥ ३० ॥ योजनानां सहस्राणि दशैतावान्महीतले । विष्कम्भः स्वर्णशैलस्य, सर्वत्रैवं विभाव्यताम् ॥ ३१ ॥ व्यासानुसारेण सर्वत्रोचत्वज्ञानाय करणं यावान् यत्रा - स्य विस्तारो निश्चितो भूतलादिषु । तस्मिन्मूलस्य विस्ताराच्छोधिते यत्तु शिष्यते ॥ ३२ ॥ गुण्यं तदेकादशभिर्यद्भवेत्तत्प्रमाणतः । उच्चत्वमस्य विष्कम्भस्यानुसारेण तद्यथा ॥ ३३ ॥ योजनानां सहस्राणि दश व्यासोsस्य भूतले । मूलविष्कम्भतस्तेषु, विशोधितेष्वदः स्थितम् ॥ ३४ ॥ नवतियजनान्यंशा, दश चैकादशात्मकाः । अस्मिन्नेकादशगुणे, सहस्रमियमुच्चता ॥ ३५ ॥ मूलभूतलयोर्मध्ये, सर्वत्रैवं विभाव्यताम् । विस्तारस्यानुसारेण, तुङ्गत्वमीप्सितास्पदे ॥ ३६ ॥ अथ सर्वत्र विष्कम्भवृद्धिहानिज्ञानाय करणं - उपरितने विस्तारेऽधस्तन विस्तारतः कृते दूरम् । तन्मध्यवर्त्तिशैलोच्छ्रयेण शेषे हृते विदुषा ॥ ३७ ॥ यल्लब्धं तदुभयतो वृद्धि गिरिमौलितो व्यधःपतने । तावत्येव च हानिमलावारोहणेऽधस्तः ॥ ३८ ॥ आर्यायुग्मम् ॥ तथाहि - साहस्रे ( १००० ) मौलिविष्कम्भे, कन्दव्यासाद्विशोधिते । ( १००९०१ ) शेषं नवत्यधिकानि, शतानि नवतिः स्थितम् ॥ ३९ ॥ ( ९०९० ११ ) अंशा दशैकादशोत्थाश्चैषां कर्त्तुं सवर्णनम् । योजनानां राशि| मेकादशभिर्गणयेदुधः ॥ ४० ॥ भागान् दशोपरितनान्, क्षिपेजाता इमे ततः । लक्षं ( १००००० ) भाज्य
Jain EducationE
ational
१०
१४
ww.jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
लोकप्रकाशे १८ सर्गे
॥ २०९ ॥
Jain Education
राशिमेनं, कचित्संस्थापयेदुधः ॥ ४१ ॥ नगोच्छ्रयो लक्षरूपो, भाजको रुद्रसंगुणः । लक्षाण्येकादश जातस्तं भागार्थमधो न्यसेत् ॥ ४२ ॥ ( शू० ) अल्पत्वेन विभाज्यस्य, भूयस्त्वाद्भाजकस्य च । भागाप्रायाऽपवयेते, लक्षेण भाज्यभाजकौ ॥ ४३ ॥ उपर्येकः स्थितोऽधस्तादेकादश स्थितास्ततः । लब्ध एकादशभागो ११, योजनं योजनं प्रति ॥ ४४ ॥ यद्वा भाज्य भाजकयोरुभयोर्लक्षरूपयोः । राशि ज्योऽशरूपोऽस्ति, भाजको योजनात्मकः ॥ ४५ ॥ प्रतियोजनमेकोऽशस्तत्सुखेनैव लभ्यते । इयं मेरोरुभयतो, वृद्धिहानी निरूपिते ॥ ४६ ॥ ज्ञातुमिष्टे वृद्धिहानी, तत्र यद्येकपार्श्वतः । द्वाविंशतिविभक्तस्य, योजनस्य लवस्तदा ॥ ४७ ॥ ततोऽयं भावः - यावदुत्पत्यते कन्दादङ्गुलयोजनादिकम् । एकादशस्तस्य भागो, कन्दव्यासात्क्षयं व्रजेत् ॥ ४८ ॥ तथाहि - एकाशखङ्गुलेषु, समुत्कान्तेषु मूलतः । क्षीयते मूलविष्कम्भात्, संपूर्णमेकमङ्गुलम् ॥ ४९ ॥ योजनेष्वपि तावत्सु, समुद्यातेषु मूलतः । क्षीयते मूलविष्कम्भात्संपूर्णमेकयोजनम् ॥ ५० ॥ एवं योजनशतसहस्रेष्वपि भाव्यं । अत एवं योजनानां सहस्रे मूलतो गते । नवतिर्योजनान्यंशा, एकादशोद्भवा दश ॥ ५१ ॥ एतावानेकादशोऽंशः, सहस्रस्य क्षयं गतः । ततः सहस्राणि दश, विष्कम्भो धरणीतले ।। ५२ । एकादशखेकादशस्त्रतिक्रान्तेषु भूमितः । सहस्रेषु किलैकैकं, सहस्रं व्यासतो हसेत् ॥ ५३॥ एवं च नवनवतेः, सहस्राणामतिक्रमे । शिरोभागेऽस्य विष्कम्भः सहस्रमवशिष्यते ॥ ५४ ॥ स्थापना । यद्वा
I
ational
वृद्धिहानी
२०
२५
॥ २०९ ॥
२७
Page #161
--------------------------------------------------------------------------
________________
कन्दाद्योजनानां, लक्षेऽतीते शिरस्तले । लक्षस्यैकादशो भाग, एतावान् परिहीयते ॥५५॥ नवतिर्योजनशतान्यधिका नवतिस्तथा । अंशा दशैकादशोत्थाः, सहस्रं शिष्यते ततः॥५६॥
प्रत्येक परितः पञ्चशतविस्तृतयोननु । नन्दनसौमनसयोः, सद्भावान्मेखलाद्वये ॥ ५७॥ योजनानां सहसस्य, द्विर्भवेद्युगपत् त्रुटिः । कथमेकादशभागहानिस्तदुपपद्यते ? ॥५८॥ युग्मम् । अत्रोच्यते कर्णगत्या, समाघेयमिदं बुधैः । का कर्णगतिरित्येवं, यदि पृच्छसि तच्छृणु ॥५९॥ कन्दादारभ्य शिखरं, यावत्तदुभयस्पृशि। दत्तायां वरिकायां, स्थिरहस्तेन धीमता ॥ ६० ॥ अपान्तराले यत् कापि, कियदाकाशमास्थितम् । तत्समग्रं कर्णगत्या, मेरोराभाव्यमित्यतः॥ ६१॥ तत्प्रकल्प्य मेरुतया, प्राहुर्गणितकोविदाः । सर्वत्रैकादशभागपरिहाणिं यथोदिताम् ॥ ६२॥ अयं चार्थः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषणवत्यां लवणोदधिधनग|णितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति । अतोऽयं मेखलायुग्माविवक्षया क्रमात्तनुः। मूले च विस्तृतः सुष्ठदस्तगोपुच्छसंस्थितः ॥ ६३ ॥ | अथात्र त्रीणि काण्डानि, वर्त्तन्ते कनकाचले । काण्डं विभागो नियतविशिष्टपरिणामवान् ॥ ६४ ॥ चतुविधं काण्डमायं, मृत्तिकाबहुलं कचित् । पापाणबहुलं वज्रबहुलं शर्करामयम् ॥६५॥ काण्डं द्वितीयमप्येवं, चतोऽस्य निरूपितम् । अङ्कजं स्फाटिकं कापि, सौवर्ण राजतं तथा ॥६६॥ जात्यजान्बुनदमयं, तृतीयं काण्डमीरितम् । त्रयाणामपिकाण्डानां, परिमाणमथोच्यते ॥६७॥ सहस्रयोजनोन्मानमाद्यमारभ्य कन्दतः।
Jain Education
a
nal
For Private & Personel Use Only
Yadjainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
लोकप्रकाशे १८ सर्गे
॥२१० ॥
Jain Education
त्रिषष्टिश्च सहस्राणि द्वितीयं समभूतलात् ॥ ६८ ॥ ततस्तृतीयं षट्त्रिंशत्सहस्रावधि कीर्त्तितम् । एवं काण्डैस्त्रिभिस्तस्य, लक्षमेकं समाप्यते ॥ ६९ ॥ अयं जम्बूद्वीपप्रज्ञप्तिसूत्राभिप्रायः, समवायाङ्गे तु अष्टत्रिंशत्तमे | समवाये द्वितीयविभागोऽष्टात्रिंशद्योजन सहस्राण्युच्चत्वेन भवतीत्युक्तमिति 'ज्ञेयं । चतुर्विधत्वे नन्वेवमाद्यद्वितीयकाण्डयोः । मृत्तिकादिविभागानां न पृथक्काण्डता कथम् ? ॥ ७० ॥ अत्रोच्यते-पृथ्व्यादिवस्तुजत्वेऽपि, नैयत्येनोक्तकाण्डयोः । पृथ्व्यादिरूपभागानामविवेकान्न काण्डता ॥ ७१ ॥
चतुर्भिश्चायमभितो, वनखण्डैरलङ्कृतः । दानशीलतपोभावैजैनधर्म इवोन्नतः ॥ ७२ ॥ तत्र भूमौ भद्रशालं, क्रमान्मेखलयोर्द्वयोः । नन्दनं सौमनसं च, शिखरे पण्डकं वनम् ॥ ७३ ॥ तत्राद्यं भद्रशालाख्यं, मेरोः पश्चिमपूर्वतः । द्वाविंशतिर्द्वाविंशतिः, सहस्राण्यायतं मतम् ॥ ७४ ॥ सार्द्धं द्वे योजनशते दक्षिणोत्तर विस्तृतम् । स्थितं मेरुं परिक्षिप्य, वलयाकृतिनाऽऽत्मना ॥ ७५ ॥ अत्रेयमुपपत्तिः - पूर्वस्यां पश्चिमायां वा य आयामोऽस्य वर्णितः । सोऽष्टाशीत्या विभक्तः सन्, विस्तारोऽत्रैकपार्श्वतः ॥ ७६ ॥ किञ्च - उदीच्यो दाक्षिणात्यो वा, विस्तारोऽस्य वनस्य यः । सोऽष्टाशीत्या ताडितः सन्नायामोऽस्यैकपार्श्वतः ॥ ७७ ॥ भद्रशालवनं चैतदष्टधा विहितं किल । शीतोदया शीतया च गजदन्ताद्रिमेरुभिः ॥ ७८ ॥ तथाहि एको भागो मन्दरस्य, प्राच्यां १ वहिर्दृश्य मेर्वपेक्षया द्वितीयः, तथा च मूलापेक्षया तृतीयः, कर्णदवरिकापेक्षया च ग्रहणं उच्चत्वस्य, दवरिकान्तौ च सौमनसबाह्यपरिधौ चूलामध्ये च, व्यवहारेण साधिकसप्तत्रिंशत्यपि तथोक्तिर्न विरुद्धा |
काण्डवना
नि
२०
२५ २६
॥ २१० ॥
Page #163
--------------------------------------------------------------------------
________________
पश्चिमतः परः। विद्युत्मभसौमनसमध्येऽपाच्यां तृतीयकः॥७९॥ तुर्यश्चोत्तरतो माल्यवदन्धमादनान्तरे ।। भागाः सर्वेऽप्यमी शीताशीतोदाभ्यां द्विधा कृताः॥८॥ तचैवं-उदीच्यांशो द्विधा चक्रे, शीतया प्राकप्रवृत्तया। प्राची प्रति प्रस्थितया, प्राकखण्डोऽपि द्विधा कृतः॥८१॥ शीतोदया याम्यखण्डो, द्विधोदग्गतया कृतः। द्विधा पश्चिमखण्डोऽपि, कृतः प्रत्यकूप्रवृत्तया ॥ ८२॥ इत्येवमष्टभागेऽस्मिन् , मेरोर्दिक्ष चतसृषु । सिद्धायतनमेकैकं, पञ्चाशद्योजनोत्तरम् ॥ ८३ ॥ उक्तान्येतानि हिमवच्चैत्यतुल्यानि सर्वथा । खरूपतो मानतश्च, सेवितानि सुरासुरैः॥ ८४॥ विदिक्षु पुनरेकैकः, प्रासादस्तावदन्तरे । योजनानां पञ्च शतान्युच्चोर्द्ध विस्तृतायतः॥८५॥ चतुर्दिशं चतसृभिस्ते वापीभिरलङ्कृताः। योजनानि दशोद्विद्धास्ताः षोडशापि वापिकाः॥८६॥ पञ्चाशद्योजनायामा, आयामाई च विस्तृताः। खरूपतो नामतश्च, जम्बूवापीसमाः समाः ॥८७॥ आग्नेय्यामथ नैऋत्यां, यो प्रासादौ प्रतिष्ठितौ । तौ सौधर्मसुरेन्द्रस्य, तदर्हासनशालिनी ॥८८॥ वायव्यामथ चैशान्यां, यो प्रासादौ प्ररूपितौ । तावीशानसुरेन्द्रस्य, तद्योग्यासनशोभनौ ॥ ८९॥ अष्टौ दिग्गजकूटानि, वनेऽस्मिन् जगदुर्जिनाः । गजाकृतीनि कवयो, यान्याहुर्दिग्गजा इति ॥९०॥ पद्मोत्तरो नीलवांश्च, सुहस्त्यथाञ्जनागिरिः । कुमुदश्च पलाशश्च, वतंसो रोचनागिरिः॥ ९१ ॥ अन्ये तु रोचनागिरिस्थाने रोहणागिरिं पठन्ति । मेरोरुत्तरपूर्वस्यां, शीतायाः सरितः पुनः । गच्छन्त्याः प्रागभिमुखमुत्तरस्यामिहादिमः॥९२॥ प्रादक्षिण्यक्रमेणाथ, मेरोदक्षिणपूर्वतः। शीतायाः प्राक्प्रवृत्ताया, दक्षिणस्यां च नीलवान्
909202920292932012029829002020
चे. प्र. ३६
Jain Education
jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
॥२११॥
लोकप्रकाशे ४ ॥ ९३ ॥ मेरोदक्षिणपूर्वस्यां, शीतोदायाश्च पूर्वतः । मेरोईक्षिणदिवस्थायाः, सुहस्ती नाम दिग्गजः ॥ ९४ ॥ १८ सर्गे अञ्जनो नाम दिग्नागो, नैर्ऋत्यां मेरुभूधरात् । शीतोदायाः पश्चिमतः प्रयान्त्या उत्तरां प्रति ॥ ९५ ॥ दिग्नागः कुमुदोऽप्येवं, नैर्ऋत्यामेव मेरुतः । शीतोदाया दक्षिणतः प्रयान्त्या वारुणीं प्रति ॥ ९६ ॥ उत्तरापरतो मेरोः, पलाशो नाम दिग्गजः । पश्चिमाभिमुखं यान्त्याः, शीतोदाया उदक् च सः ॥ ९७ ॥ अथावतंसकोऽप्येवं, वायुकोणे सुमेरुतः । स शीतायाः पश्चिमतः प्रयान्त्या दक्षिणां प्रति ॥ ९८ ॥ मेरोरुत्तरपूर्वस्यामष्टमो रोचनाचलः । दक्षिणाभिमुखं यान्त्याः शीतायाः पूर्वतश्च सः ॥ ९९ ॥ एकैकस्यां विदिश्येवं, द्वौ द्वौ कूटौ निरूपितौ । प्रासादसिद्धायतनान्तरालेषु किलाष्टसु ॥ १०० ॥ तथाहि वृद्धसंप्रदायः - भद्रशालवने मेरोश्चतस्रोऽपि दिशः किल । नदीप्रवाहै रुद्धास्तद्दिश्वेवागृहाणि न ॥ १ ॥ किंतु नद्यन्तिकस्थानि, भवनानि किलार्हताम् । गजदन्तसमीपस्थाः, प्रासादाश्च बिडौजसाम् ॥ २ ॥ तदन्तरालेष्वष्टासु, करिकूटा यथोदिताः । दर्शितः स्थाननियमस्तत्राप्येष विशेषतः ॥३॥ बहिरुत्तरकुरुभ्यो, मेरोरुत्तरपूर्वतः । शीताया उत्तरदिशि, प्रासादः परिकीर्त्तितः ॥ ४ ॥ मेरोः प्राच्यां दक्षिणतः, शीतायाः सिद्धमन्दिरम् । एतस्योभयतः कूटौ द्वौ प्रज्ञप्तौ जिनेश्वरैः ॥ ५ ॥ बहिर्देव कुरूणां च, मेरोदक्षिणपूर्वतः । शीताया दक्षिणदिशि, प्रासादः कीर्तितो जिनैः ॥ ६ ॥ मध्ये देवकुरूणां वै शीतोदायाश्च पूर्वतः । मेरोर्दक्षिणतः सिद्धायतनं स्मृतमागमे ॥ ७ ॥ अस्याप्युभयतः कूटौ, समश्रेण्या व्यवस्थितौ । धुर्यो युगन्धरस्येव, महीन्द्रस्येव चामरौ ॥ ८ ॥ शीतोदाया दक्षिणतो, नैर्ऋत्यां
Jain Education
ational
दिग्गजा
दयः
२०
२५
॥२११॥
२८
Page #165
--------------------------------------------------------------------------
________________
वर्णभूभृतः । बहिर्देवकुरूणां च, प्रासादः प्राग्वदाहितः॥९॥ शीतोदाया उत्तरतः, पश्चिमायां सुमेरुतः। सिद्धानां सदनं कूटौ, तस्याप्युभयतः स्थितौ ॥१०॥ शीतोदाया उत्तरतो, वायुकोणे सुमेरुतः। बहिरुत्तरकुरुभ्यः, प्रासादः सुरभूभृतः॥११॥ पूर्वस्यामथ शीताया, उदीच्यां मन्दराचलात् । उत्तरासां कुरूणां च, मध्येऽस्ति सिद्धमन्दिरम् ॥ १२॥ कूटो द्वौ तदुभयतो, मेरोः सर्वेऽप्यमी स्थिताः। विहारकूटप्रासादाः, पञ्चाशद्योजनान्तरे ॥ १३॥ योजनानां पञ्च शतान्युच्चैस्त्वेन भवन्त्यमी । गव्यूतानां पञ्चशती, निमग्नाश्च धरोदरे ॥१४॥ मूले पञ्चयोजनानां, शतान्यायतविस्तृताः । मध्ये त्रीणि पञ्चसप्तत्यधिकानि शतानि च ॥ १५॥ उपर्य तृतीयानि, शतानि विस्तृतायताः। कूटा इमे वर्षधरगिरिकूटसमा इति ॥१६॥ सर्वेऽमी वनखण्डेन,| पद्मवेदिकयाऽन्विताः । सिंहासनाव्यखखेशप्रासादभ्राजिमौलयः ॥१७॥ द्वापष्टिं योजनान्येते, प्रासादा विस्तृतायताः। एकत्रिंशद्योजनोचा, रम्या विविधरत्नजाः॥१८॥ एकपल्यायुषस्तेषु, स्वखकूटसमाभिधाः। क्रीडन्ति नाकिनः खैरं, दिक्कुम्भिकूटनायकाः॥१९॥ वस्खकूटविदिश्वेषां, राजधान्यः प्रकीर्तिताः । जम्बूद्वीपेऽन्यत्र यथायोगं विजयदेववत् ॥ २०॥ एतेषु करिकूटेषु, पूर्वाचायश्चिरन्तनः । पच्यन्ते जिनचैत्यानि, स्तोत्रेषु शाश्वताहताम् ॥ २१॥ जम्बूद्वीपप्रज्ञत्यादिसूत्रे तूपलभामहे । न सांप्रतं तत्र तत्त्वं, जानन्ति श्रुतपारगाः ॥२२॥ अत एवोक्तं रत्नशेखरसूरिभिः खोपज्ञक्षेत्रविचारे-"करिकूडकुंडनइदहकुरुकंचणजमलसमविअद्धेसु । जिणभवणविसंवाओ जो तं जाणति गीअत्था ॥ २३ ॥”
१४
For Private Personal Use Only
Jain Educati
www.ainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
X
लोकप्रकाशे १८ सर्गे ॥२१२॥
|घधिकारः
भद्रशालवनस्यास्य, समभूमेरुपर्यथ । स्यात्पञ्चयोजनशतातिक्रमे नन्दनं वनम् ॥२४॥योजनानां पञ्च शतान्येतद्विष्कम्भतो मतम् । स्थितं मेरुं परिक्षिप्य, वलयाकृतिनाऽऽत्मना ॥ २५॥ बाह्याभ्यन्तररूपं हि. विष्कम्भद्वितयं भवेत । गिरीणां मेखलाभागे, ततोऽत्र यमुच्यते ॥ २६ ॥ एक एकादशभागो, योजनस्थापचीयते । प्रतियोजनमेवं च, पञ्चशत्या व्यतिक्रमे ॥ २७ ॥ लब्धानि पश्चचत्वारिंशद्योजनानि पञ्चभिः । एकादशांशैयुक्तानि, त्यज्यन्ते मूलविस्तृतेः॥ २८ ॥ दशसहस्ररूपायास्तदेतद्वशिष्यते । शतानि नवनवतिश्चतुष्पञ्चाशदेव च ॥ २९॥ एकादशांशाः षडू बाह्यो, व्यासोऽयं तत्र भूभृतः । दक्षिणोत्तरयोः पूर्वापरयो बनान्तयोः ॥ ३० ॥ एकत्रिंशद्योजनानां, सहस्राणि चतुःशती । एकोनाशीतिरधिका, परिक्षेपोऽत्र बाह्यतः ॥३१॥ बाह्ये च गिरिविष्कम्भे, सहस्रयोजनोनिते । स्यादन्तगिरिविष्कम्मा, स चायं परिभाव्यते ॥ ३२॥ सहस्राणि योजनानामष्टौ नव शतानि च । चतुःपञ्चाशत्तांशाः, षडेकादशनिर्मिताः ॥ ३३ ॥ सहस्रा योजनान्यष्टाविंशतिस्त्रिशती तथा। षोडशाट्या तथा भागा, अष्टावेकादशोत्थिताः॥ ३४ ॥ अन्तः परिरयोऽय च, भवेदस्मिन् वने गिरेः । वनमेतदयो पद्मवेदिकावनवेष्टितम् ॥ ३५॥ एवं चत्वार्यपि वनानि ज्ञेयानि सिद्धायतनमेकैकं, पूर्वादिदिकचतुष्टये । सुवर्णशैलतः पञ्चाशद्योजनव्यतिक्रमे ॥३६॥ विदिक्ष तावतैवा- स्मात्, प्रासादा भद्रशालवत् । तेषां चतुर्दिशं वाप्यः, प्रत्येकमिति षोडश ॥ ३७॥ नन्दोत्तरा तथा नन्दा, सुनन्दा वर्द्धनापि च । ऐशान्यां विदिशि प्राहुर्वापीनामानि सत्तमाः॥३८॥ नन्दिषेणा तथाऽमोघा, गोस्तपा
20282920292020
२५ ॥२१२॥
IN
Jain Education a
IN
nal
For Private Personal use only
ainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
Jain Education
च सुदर्शना । आग्नेय्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ ३९ ॥ भद्रा विशाला कुमुदा, तथा च पुण्ड| रीकिणी। नैऋत्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ ४० ॥ विजया वैजयन्ती चापराजिता जयन्त्यपि । वायव्यां विदिशि प्राहुर्वापीनामानि सत्तमाः ॥ ४१ ॥ स्युश्चतस्रश्चतस्रस्ताः पूर्वादिदिगनुक्रमात् । स्थिताः परीत्य परितः, प्रासादांस्तान् विदिग्गतान् ॥ ४२ ॥ आग्नेय्यामथ नैर्ऋत्यां प्रासादौ शक्रभर्तृकौ । वायव्यामथ चैशान्यां तावीशानसुरेशितुः ॥ ४३ ॥ कूटा नव भवन्त्यत्र, नन्दनाख्यं च मन्दरम् । निषधाख्यं च हिमवत्कूटं रजतनामकम् ॥ ४४ ॥ रुचकं सागरचित्रं, कूटं वज्रबलाभिधम् । पञ्चाशता योजनैः स्युर्मेरोरेतानि नन्दने ॥ ४५ ॥ पौरस्त्य सिद्धायतनै शानीप्रासादयोः किल । अन्तरे नन्दनं कूटं तत्र मेघङ्करा सुरी ॥ ४६ ॥ जम्बूद्वीपेऽपरत्रास्या, राजधानी सुमेरुतः । ऐशान्यां विदिशि प्रोक्ता, यथार्ह विजयादिवत् ॥ ४७ ॥ पौरस्त्य - सिद्धायतनाग्नेयी प्रासादयोः किल । अन्तरे मन्दरं कूटं तत्र मेघवती सुरी ॥ ४८ ॥ राजधानी पुनरस्याः, पूर्वस्यां मेरुतो मता । जम्बूद्वीपेऽन्यत्र यथास्थानं विजयदेववत् ॥ ४९ ॥ अपाच्यसिद्धायतनानेयीप्रासादयोः किल । अपान्तराले निषधं, सुमेधा तत्र देवता ॥ ५० ॥ मेरोर्दक्षिणतस्तस्या, राजधानीं जगुर्बुधाः । सहस्रान् द्वादशातीत्य, जम्बूद्वीपेऽपरत्र वै ॥ ५१ ॥ अपाच्य सिद्धायतनात्प्रतीच्यां पूर्वतः पुनः । प्रासादान्नैर्ऋतीनिष्ठास्कूटं हैमवतं स्थितम् ॥ ५२ ॥ शोभते खामिनी तत्र देवता मेघमालिनी । जम्बूद्वीपेऽन्यत्र तस्या, मेरुतो राजधान्यपाकू ॥ ५३ ॥ मेघमालिनीस्थाने हेममालिनीति जम्बूद्वीपप्रज्ञप्तिसूत्रे । दक्षिणस्यां प्रतीचीनात्सिद्धा
tional
१०
122
१४
jainelibrary.org
Page #168
--------------------------------------------------------------------------
________________
लोकप्रकाशे १८ सर्गे
॥२९३॥
Jain Education
यतनतस्तथा । प्रासादान्नैर्ऋतीनिष्ठादुदीच्यां रजताभिधम् ॥ ५४ ॥ सुवत्सा देवता तत्र, प्रतीच्यां कनकाचलात् । जम्बूद्वीपेऽन्यत्र तस्या, राजधानी निरूपिता ॥ ५५ ॥ उत्तरस्यां प्रतीचीनात्, सिद्धायतनतस्तथा । वायव्यकोणप्रासादादपाच्यां रुचकाभिधम् ॥ ५६ ॥ वत्समित्रा तत्र देवी, पश्चिमायां सुमेरुतः । जम्बूद्वीपे ऽन्यत्र तस्या, राजधानी जिनैः स्मृता ॥ ५७ ॥ एवं च जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्ति वृहत्क्षेत्र समाससूत्रवृत्ति' सि रिनिलय' क्षेत्र समाससूत्रवृत्त्याद्यभिप्रायेण सौमनसगजदन्त संबन्धिपञ्चमकूटपष्टकूटवासिन्यौ नन्दनवनपञ्चमषष्ठकूटवासिन्यौ च दिक्कुमार्यौ तुल्याख्ये एव, स्थानाङ्गसूत्रकल्पान्तर्वाच्यटीकादिषु तु ऊर्द्धलोकवासिनीषु सुवत्सावत्समित्रास्थाने तोयधाराविचित्रे दृश्येते । उदीच्यसिद्धायतनात्प्रतीच्यामथ पूर्वतः । प्रासादाद्वायुकोणस्थात्कूटं सागर चित्रकम् ॥ ५८ ॥ बलाहका तत्र देवी, मेरोरुत्तरतः पुनः । जम्बूद्वीपेऽन्यत्र तस्या, राजधानीं जिना जगुः ॥ ५९ ॥ उदीच्यसिद्धायतनात्प्राच्यां वायव्यकोणजात् । प्रासादात्पश्चिमायां च वज्रकूमिहान्तरे ॥ ६० ॥ वज्रसेना तत्र देवी, राजधानी सुमेरुतः । उत्तरस्यामन्यजम्बूद्वीपे ज्ञेया यथागमम् ॥ ६१ ॥ अयं तावत्क्षेत्र समासवृहद्वृत्त्यभिप्रायः, जम्बूद्वीपप्रज्ञप्तिसूत्रे च सागर चित्रकूटे वज्रसेनादेवी वज्रकूटे बलाहका देवी पठ्यते इति ज्ञेयं । तथा क्षेत्रसमाससूत्रे 'वारिसेणे'ति पाठः, किरणावल्यादावपि वारिषेणेति, जम्बूद्वीपप्रज्ञप्तिसूत्रे 'वइरसेणे' ति बृहत्क्षेत्र समासवृत्तौ च वज्रसेनेति नामेति ज्ञेयं । एता अष्टाप्यूर्ध्वलोकवासिन्यो दिक्कुमारिकाः । सुगन्ध्यम्बुपुष्पवृष्टिं कुर्वन्ति जिनजन्मनि ॥ ६२ ॥ भद्रशालवनकूटतुल्यत्वेन भव
tional
वाप्यो दिकुमार्यव
२०
२५ ॥२१३॥
२८
jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
न्त्यमी । मूले पञ्च योजनानां, शतान्यायतविस्तृताः॥६३ ॥ वनेऽपि पश्चशतिके, पश्चाशद्योजनोत्तरम् । स्थितेरेषां स्थितिः किश्चिदाकाशे बलकूटवत् ॥ ६४॥ अत्रैव नन्दनवने, सुधाशनधराधरात् । ऐशान्यां विदिशि प्रोक्तं, बलकूट जिनेश्वरैः॥६५॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिसूत्रे-मंदरस्स णं पचयस्स उत्तरपुरच्छिमेणं एत्थणं णंदणवणे बलकूडे णामं कूडे पण्णत्ते'इत्यादि । विदिशोऽपि विशालाः स्युर्महतो वस्तुनः किल । तद् घटेतावकाशोऽत्र, प्रासादबलकूटयोः॥६६॥ अर्द्धन नन्दनवने, कूटमेतदवस्थितम् । अपरार्द्धन चाकाशे, तदुक्तं पूर्वसूरिभिः॥ ६७॥ आह-नन्दनवने बलकूट, नन्दनवनं च पञ्चयोजनशतविस्तीर्णायां मेरोः प्रथम-11 मेखलायां ततः कथं तत्र माति ?, बलकूटेन पञ्च योजनशतानि नन्दनवनसत्कानि रुद्धानि, पञ्च योजनश-15 तानि पुनमैरोबहिराकाशे, ततो न कश्चिद्दोषः। उक्तंच-"नन्दनवण रंभित्ता पञ्चसए जोअणाईनीसरिओ। आयासे पञ्चसए रुभित्ता ठाइ बलकूडो॥१॥” इति क्षेत्रसमासवृत्ती, जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्ती तु-मेरुतः पञ्चाशद्योजनातिक्रमे ईशानकोणे ऐशानप्रासादः, ततोऽपीशानकोणे बलकूटमित्युक्तं, तदभिप्रायं न विद्मः। माल्यवनिरिसंबन्धिहरिस्सहाख्यकूटवत् । सर्वात्मनेदं विज्ञेयं, व्यासायामोचतादिभिः॥ ६८॥ बलनामा सुरस्तत्र, स्वामी तद्राजधान्यपि । मेरोरुत्तरपूर्वस्यां, जम्बूद्वीपेऽपरे मता ॥ ६९ ॥ बलाख्याया राजधान्याः, खरूपमखिलं खलु। हरिस्सहायाः सदृशं, विज्ञेयमविशेषितम् ॥ ७० ॥ गच्छद्भिश्चैत्यनत्यर्थ, पाण्डकेऽदो वनं
१ ईशानेशानस्यैशानत्वाविरोधात् न भिन्नता, सहस्रदीर्घत्वाचास्य न तथात्वाभावः.
in Educa
t ional
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
लोकप्रकाशे पथि । विश्रान्त्यै श्रीयते विद्याचारणैर्मुनिवारणैः ॥ ७१ ॥ स्थापना । प्रत्यागच्छद्भिरानम्य, पाण्डके शाश्वतान् बलकूटसौ१८ सर्गेजिनान् । विश्राम्यद्भिर्भूयतेऽदो, जङ्घाचारणसाधुभिः ॥७२॥ अथास्य नन्दनाभिख्यवनस्य समभूतलात्। मनसव
योजनानां सहस्राणि, द्वापष्टिं पञ्चभिः शतैः॥७३॥ समन्वितान्यतीत्यास्ति, वनं सौमनसाभिधम् । योज- नादि ॥२१४॥
नानां पञ्चशती, विस्तीर्ण सर्वतोऽपि तत् ॥७४ ॥ अस्मिन्नपि परिक्षिप्य, स्थिते मेरुं समन्ततः । वक्ष्ये बाह्यान्तररूपी, विष्कम्भौ पूर्ववद्रेिः ॥ ७९ ॥ योजनानां सहस्राणि, चत्वारि द्वे शते अपि । द्विसप्तत्यधिके भागा, अष्टावेकादशोद्भवाः ॥७६ ॥ बहिर्वनादिरेास, एष पूर्वापरान्तयोः । दक्षिणोत्तरयोर्वापि, तत्रोपपत्तिरुच्यते ॥ ७७॥ मेरूच्छ्रयस्यातीतानि, भुवः सौमनसावधि । त्रिषष्टिर्योजनसहस्राणि रुद्रेजदुधः ॥ ७८ ॥ शतानि सप्तपञ्चाशत्सप्तविंशानि तत्र च । लब्धानि योजनान्यंशास्त्रयश्चैकादशोद्भवाः ॥७९॥ अस्मिन् राशी भूमिगतान्मेरुव्यासाद्विशोधिते । मानं यथोक्तं जायेत, बाधाया गिरिविस्तृतेः॥ ८॥ व्यासो वनस्योभयतः, पञ्चपञ्चशतात्मकः । बाह्यव्यासात्तत्सहस्रे, शोधिते शेषमान्तरः॥ ८१॥ स चाय-योजनानां सहस्राणि, त्रीणि किञ्च शतद्वयम् । द्विसप्तत्यधिक भागा, अष्ट चैकादशोद्भवाः॥८२॥ तथा-गिरायः परिक्षेपस्त्रयोदश सहस्रकाः। एकादशशताः पञ्च, षट् चैकादशजा लवाः ॥ ८३ ॥ अन्तगिरिपरिक्षेपः, सह-II स्राणि दश त्रयः। शताश्चैकोनपञ्चाशास्त्रयो भागाश्च रुद्रजाः॥ ८४ ॥ एवमुक्ताभिलापेन, ज्ञेया वक्तव्यता- ॥२१४॥ खिला । अत्रापि नन्दनाभिख्यवनवत्कूटवर्जिता ॥ ८५॥ तथैवैकैकमाशासु, विज्ञेयं सिद्धमन्दिरम् । विदिक्षु २७
Jain Education ind
a l
For Private Personel Use Only
nelibrary.org
Page #171
--------------------------------------------------------------------------
________________
12620200
पुनरेकैकः प्रासादो वापिकावृतः ॥ ८६ ॥ सुमनाः सौमनसा च, सौमनांसा मनोरमा । ऐशान्यां विदिशि प्रोक्ता, वाप्यः प्राच्यादिदिकमात् ॥ ८७॥ सदुत्तरकुरुर्देवकुरुर्वह्निविदिश्यथ । वाप्यश्चतस्रः क्रमतो, वारिषेणा सरखती ॥८८॥ विशाला माघभद्रा चाभयसेना च रोहिणी। वाप्यश्चतस्रो नैऋत्यां ज्ञेयाः पूर्वाद्यनुक्रमात् ॥८९॥ भद्रोत्तरा तथा भद्रा, सुभद्रा च तथाऽपरा। भद्रावतीति वायव्यकोणे वाप्यो यथाक्रमम् ॥१०॥ आग्नेय्यामथ नैर्ऋत्यां, प्रासादौ शकभर्तृको । ऐशान्यां वायव्यायां च, तावीशानसुरेशितुः॥९१॥ एवं वनं सौमनसं, लेशतो वर्णितं मया । वर्णयामि वनमथ, पाण्डुकं शिखरस्थितम् ॥ ९२ ॥ अतीत्यो सौमनसवनस्य समभूतलात् । योजनानां सहस्राणि, षट्त्रिंशतमुपर्यधः॥९३ ॥ प्रज्ञप्तं पण्डकवनमनेकसुरसेवितम् । चारणश्रमणश्रेणीश्रितकल्पद्रुमाश्रयम् ॥ ९४ ॥ चतुर्नवत्या संयुक्ता, योजनानां चतुःशती । वनस्यास्य चक्रवालविष्कम्भो वर्णितो जिनैः॥९५॥ उपपत्तिश्चात्र मेरुमौलेः सहस्रविस्तृतात् । शोधयेचूलिकामूलव्यासं शोदादशयोजनीम् ॥ ९६॥ अवशिष्टेऽर्कीकृते च, यथोक्तमुपपद्यते । मानमस्य मरकतमणियेयकाकृतेः॥९७॥
यथा मेरुं परिक्षिप्य, स्थिता पूर्ववनत्रयी। परिक्षिप्य स्थितमिह, तथेदं मेरुचूलिकाम् ॥९८॥ त्रिसहस्री शयोजनानां, द्वाषष्ट्या संयुतं शतम् । विशेषाभ्यधिक किञ्चित्परिक्षेपोऽस्य वर्णितः॥ ९९॥ अस्मिन् मेरुचूलिकायाः, पञ्चाशद्योजनोत्तरम् । सिद्धायतनमेकैक, प्राविदिशां चतुष्टये ॥२०० ॥ विदिक्षु पुनरेकैकः, प्रासादो वापिकावृतः। नामान्यासां वापिकानामैशान्यादिविदिकमात् ॥१॥ पुण्ड्रा पुण्ड्रप्रभा चैव, सुरक्ताख्या
Jnin Educatio
n
al
For Private & Personel Use Only
INrjainelibrary.org HOM
Page #172
--------------------------------------------------------------------------
________________
लोकप्रकाशे १८ सर्गे
॥ २१५ ॥
तथापरा । रक्तावतीति चैशानप्रासादे वापिका मताः ॥ २ ॥ क्षीररसा चेक्षुरसा, तथाऽमृतरसाभिधा । वारुणीति किलाग्नेयप्रासादे वापिकाः स्मृताः ॥ ३ ॥ शङ्खोत्तरा तथा शङ्खा, शङ्खावर्त्ता बलाहका । प्रासादे नैर्ऋतीसंस्थे, वापिकाः परिकीर्त्तिताः ॥ ४ ॥ पुष्पोत्तरा पुष्पवती, सुपुष्पा पुष्पमालिनी । वायव्यकोणे वाप्यः स्युः सर्वाः पूर्वादितः क्रमात् ॥ ५ ॥ आग्नेयनैर्ऋत्यगती, प्रासादौ स्तः शतक्रतोः । वायव्यैशानसत्कौ तावीशानेन्द्रस्य वर्णितौ ॥ ६ ॥ चैत्यप्रासादवापीनां मानं त्रिषु वनेष्वपि । सद्भद्रशालवनवद्विज्ञेयमविशेषितम् ॥७॥ अथास्मिन् पण्डकवनेऽभिषेकाः स्वयम्भुवाम् । शिलाश्चतस्रः प्रज्ञप्ताः स्नानोदकपवित्रिताः ॥ ८ ॥ आद्या |पाण्डुशिलानाम्नी, द्वितीया पाण्डुकम्बला । तृतीया च रक्तशिला, चतुर्थी रक्तकम्बला ॥ ९ ॥ अमून्यासां नामानि जम्बूद्वीपप्रज्ञप्तिसूत्रे, क्षेत्रसमासे तु पाण्डुकम्बला १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरक्तकम्बला ४ एवमासां नामानि पठ्यन्ते । प्राच्यां मेरुचूलिकायाः, प्राक् पर्यन्ते वनस्य च । भात्यर्जुनस्वर्णमयी, शिला पाण्डुशिलाभिधा ॥ १० ॥ सा पूर्वापर विस्तीर्णा, तथोदग्दक्षिणायता । आयामतो योज नानां शतानि पञ्च कीर्त्तिता ॥ ११ ॥ शतान्यर्द्धतृतीयानि, मध्ये विष्कम्भतो मता । अर्द्धचन्द्राकृतेस्तस्या, | मध्ये परमविस्तृतिः ॥ १२ ॥ पूर्वापरः शरत्वेन, व्यासोऽस्याः परमो बुधैः । जीवात्वेन च परमायामस्तु | दक्षिणोत्तरः ॥ १३ ॥ परिक्षेपो धनुः पृष्ठतया भाव्यो यथोचितः । तत्तत्करणरीत्या वा, समानेयं शरादिकम् | ॥ १४ ॥ चतुर्योजन पिण्डायामस्यां भाति चतुर्दिशम् । तोरणालङ्कृतं कत्रं, सोपानानां त्र्यं त्रयम् ॥ १५ ॥
Jain Education national
पाण्डुकम्ब
लादयः
२०
२५
॥ २१५ ॥
२८
Page #173
--------------------------------------------------------------------------
________________
अधिज्यचापाकारा या, वक्रता चूलिकादिशि । ऋजुता खखदिक्क्षेत्राभिमुखाऽस्या विभाव्यताम् ॥१६॥ अत्यन्तकमनीयायामस्यां वृन्दारकबजाः । आसीनाश्च शयानाच, विदन्ति परमां मुदम् ॥ १७॥ वेदिकावनखण्डाभ्यां, समन्तादियमावृता । काञ्चीदामनीलपरिधानाभ्यामिव कामिनी ॥१८॥ दक्षिणस्यामुदीच्या च, तस्यां सिंहासने स्थिते । धनुःपञ्चशतव्यासायामे तदर्द्धमेदुरे ॥ १९॥ ज्ञेयो ग्रन्थान्तरात्सिंहासनयोरिह। वर्णकः । अनावृतस्थलस्थानादेषां चन्द्रोदयं विना ॥२०॥ तुल्यत्वादनयोासायामाभ्यां चतुरस्रता । चतुरस्रपीठबन्धरूपे ज्ञेये इमे ततः॥२१॥ उत्तराहे तत्र सिंहासने देवाश्चतुर्विधाः। अभिषिञ्चन्ति कच्छादिविजयाष्टकतीर्थपान् ॥ २२॥ सिंहासने दाक्षिणात्ये, विजयेषु 'किलाष्टम् । वत्सादिकेषु संजातान्, स्नपयन्ति जिनेश्वरान् ॥ २३ ॥ अयं भावः-शिलायाः संमुखं ह्यस्याः, पूर्वस्यां दिशि वर्तते । क्षेत्रं पूर्व विदेहाख्यं, विजयास्तत्र षोडश ॥ २४ ॥ उत्कर्षतोऽपि तत्र द्वौ, जायते युगपजिनौ । तत्र शीतोत्तराभाविविजयाष्टकजो जिनः ॥ २५॥ सिंहासने सुराधीशैरौत्तराहेऽभिषिच्यते । दाक्षिणात्ये दाक्षिणात्यविजयाष्टकजो जिनः ॥ २६ ॥ एवं भाव्यं पश्चिमायामपि सिंहासनद्वयम् । प्रत्यगविदेहाहद्योग्य, दक्षिणोत्तरयोर्दिशोः॥२७॥ तदेकै दाक्षिणात्योदीच्ययोः शिलयोः किल । यद्भारतैरवतयोरेकैकस्याहतो जनिः॥२८॥ वनस्याथो दाक्षिणात्यपर्यन्ते पाण्डुकम्बला । दक्षिणस्यां दिशि मेरुचूलिकायाः प्रतिष्ठिता ॥ २९ ॥ दक्षिणोत्तरविस्तीर्णा, प्राक्पश्चिमायता च सा । ऋजुताऽस्यादक्षिणस्यां, वक्रता चूलिकादिशि ॥ ३०॥ उपर्यस्या मध्यभागे, सिंहा
Jain Education in
de
KOHainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
अभिषेकसिंहास
नानि
लोकप्रकाशेसनमनुत्तरम् । सुरेन्द्रैस्तत्र भरतजातो जिनोऽभिषिच्यते ॥ ३१॥ अमुष्या दक्षिणा मुख्या, सन्मुखं भरतं १८ सर्गे यतः। ततस्तत्रत्यसार्वस्य, युक्तमत्राभिषेचनम् ॥ ३२॥ शेषं तु मानसंस्थानसोपानवेदिकादिकम् । सर्वा
सामपि विज्ञेयमविशेषेण पाण्डवत् ॥ ३३ ॥ वर्णतश्चोक्तरूपे द्वे, कुमुदोदरसोदरे । वक्ष्यमाणे पुनः कोकनद॥२१६॥
विद्रुमबन्धुरे ॥ ३४ ॥ अयं तावजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यभिप्रायः, बृहत्क्षेत्रसमाससूत्रवृत्तौ तु सर्वाः श्वेतसुवर्णमय्य उक्ता इति ज्ञेयं । वनपश्चिमपर्यन्ते, शिला रक्तशिलाभिधा । प्रतीच्यां मेरुचूलायास्तपनीयमयी मता ॥ ३५ ॥ पूर्वपश्चिमविस्तीर्णा, सा दक्षिणोत्तरायता। ऋजुताऽस्याः पश्चिमायां, वक्रता चूलिकादिशि ॥ ३६॥ स्यात्प्रतीचीसंमुखायामस्यां सिंहासनद्वयम् । जिनजन्माभिषेकाई, दक्षिणोत्तरयोर्दिशोः ॥ ३७॥ शीतोदोत्तरदिग्भाविपक्ष्मादिविजयाष्टके । संजातोऽहनौत्तराहसिंहासनेऽभिषिच्यते ॥ ३८॥ शीतोदादक्षिणाभाविवप्रादिविजयाष्टके । जातो जिनो दाक्षिणात्यसिंहासनेऽभिषिच्यते ॥३९॥ उदीच्यां मेरुचूलाया, उदीच्यान्ते वनस्य च । रक्तवर्णमयी रक्तकम्बला वर्तते शिला ॥४०॥ दक्षिणोत्तरविस्तीर्णा, सा पूर्वपश्चिमायता । उदगु ऋज्वी चूलिकातो, वक्रा तथोत्तरामुखी ॥४१॥ अस्यां सिंहासनं मध्ये, मणिरत्नमनोहरम् । ऐरावतक्षेत्रजातो, जिनस्तत्राभिषिच्यते ॥४२॥ एवं मेरुगिरावस्मिन्नभिषेकासनानि षट् । अभि
कस्तु युगपच्चतुर्णामथवा द्वयोः॥४३॥ पूर्वापरविदेहेषु, निशीथेऽर्हजनियंदा । भरतैरवतक्षेत्रे, मध्याहा स्यात्तदा यतः ॥ ४४ ॥ शेषेष्वपि व्यवस्थेयं, तुल्या चतुर्पु मेरुषु । सिंहासनान्यतस्त्रिंशद्भवन्ति सर्वसंख्यया
||२१६॥
२८
Jain Educatio
n
al
For Private Personel Use Only
D
ow.jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
ISI॥ ४५ ॥ स्थापना । त्रिंशतस्तीर्थराजां तु, युगपन्न जनिर्भवेत् । भरतैरावतविदेहेषु काल विपर्ययात् ॥ ४६॥
युक्तैवोक्ता ततःप्राच्यैरहतां युगपजनिः। उत्कर्षाविंशतेरेव, दशानां च जघन्यतः ॥४७॥ भारतेष्वरावतेषु, कालस्य साम्यतो मिथः । हीनाधिकानां पूर्वोक्तसंख्यातो न जनिर्भवेत् ॥४८॥ पाण्डुकाख्यवनस्यास्य, मध्यभागे सुनिश्चिते। चकास्ति चूलिका मेरोवर्यवैडूर्यरत्नजा॥४९॥ विस्फुरत्पण्डकवनशरावान्तःप्रतिष्ठितः। यवारकस्तम्ब इव, भद्रकृज्जिनजन्मनि ॥५०॥ चत्वारिंशद्योजनानि, तुङ्गत्वेन भवेदसौ । द्वादशैव योजनानि, मूले विष्कम्भतो मता ॥५१॥ मध्ये च योजनान्यष्टौ, चत्वार्युपरि विस्तृता । उदस्तातुच्छगोपुच्छसुस्थसंस्थानशालिनी ॥५२॥ सप्तत्रिंशद्योजनानि, सातिरेकाणि किञ्चन । मूलेऽस्याः परिधिर्मध्ये, साधिका पञ्चविंशतिः ॥५३॥ साधिकानि द्वादशेषत्परिक्षेप उपर्यथ । व्यासानुसारतो भाव्योऽन्यत्रापि परिधिqधैः ॥ ५४॥ अथैतस्यां चूलिकायामुत्क्रान्ते योजनादिके। मूलात्तत्पश्चमलवः, क्षीयते मूलविस्तृतेः॥५५॥ मेरोयथैकादशभिर्योजनोजनं हसेत् । क्षीयते योजनं तद्वत्पञ्चभिर्योजनैरिह ॥५६॥ उत्क्रान्तायां मूलभागाद्यथा योजनविंशती। विंशतः पञ्चमो भागः, स्थाचतुर्योजनात्मकः ॥५७॥ तस्मिंश्च मूलविष्कम्भादपनीते भवेदिह । विष्कम्भो योजनान्यष्टावित्थं सर्वत्र भावना ॥५८॥ यद्वा मौलेरतिक्रान्तमधो यद्योजनादिकम् । विभक्ते पञ्चभिस्तस्मिन् , लब्धे चतुर्भिरन्विते ॥ ५९॥ जायतेऽभीप्सिते स्थाने, विष्कम्भोऽत्र यथोव॑तः । अपक्रान्ती योजनानां, विंशतः स विभाव्यते ॥ ६०॥ विंशतेः पञ्चभिर्भागे, योजनानां चतुष्टयी । लब्धा चतु
o202020020201202020.2002020-20200
चो.प्र.३७
Jain Education A
n al
For Private
Personal Use Only
Dr.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
लोकप्रकाशे १८ सर्गे
॥२१७॥
भिर्युक्ताऽष्टौ योजनानीति भावना ॥ ६१ ॥ असौ पद्मवेदिकया, परीता काननेन च । सहकारलतेवोच्चैरालवालेन राजते ॥ ६२ ॥ एतस्याश्च शिरोभागे, कमनीयमहीतले । प्राप्नुवन्ति परां प्रीतिं, निर्जराः सुखनिर्भराः ॥ ६३ ॥ मध्येऽत्र सिद्धायतनं, तदेकं क्रोशमायतम् । तथा क्रोशार्द्धविस्तारं देशोनं क्रोशमुन्नतम् ॥ ६४ ॥ अष्टोत्तरशतं तत्र, प्रतिमाः शाश्वतार्हताम् । वैताढ्य चैत्यवत्सर्वं वक्तव्यमिह वर्णनम् ॥ ६५ ॥ अनेके सुरगन्धर्वास्तत्र गायन्ति लीलया । शृण्वन्ति श्रोत्रसुभगं, जिनगीतं सुरेश्वराः ॥ ६६ ॥ जिनाग्रे तत्र नृत्यन्त्यः, कुर्वन्ति त्रिदशाङ्गनाः । मेरुमौलिस्थमरुतां, वंशारूढनटी भ्रमम् ॥ ६७ ॥ किंचायं मन्दरो १ मेरुः २, सुदर्शनः ३ स्वयंप्रभः ४ । मनोरमो ५ गिरिराजो ६, रत्नोच्चय ७ शिलोच्चयो ८ ॥ ६८ ॥ लोकमध्यं ९ लोकनाभिः १०, सूर्यावर्त्ती ११ ऽस्तसंज्ञितः १२ । दिगादि १३ सूर्यावरणा १४ वतंसक १५ नगोत्तमाः १६ ॥ ६९ ॥ एभिः षोडशभिः ख्यातो, नामभिर्भूधरो भुवि । स्पृशन्नभ्रमदभ्रांशुः, कलाभिरिव चन्द्रमाः ॥ ७० ॥ तत्रापि मन्दर इति, मुख्यनामैषु नामसु । मन्दराख्यः मुरो ह्यत्र, स्वामी पत्योपमस्थितिः ॥ ७१ ॥ महर्द्धिको निवसति, ख्यातं तद्योगतो ह्यदः । यद्वेदं शाश्वतं नाम, भरतैरवतादिवत् ॥ ७२ ॥ एवं महाविदेहानां खरूपं लेशतो मया । कीर्त्तितं कीर्त्तिविजयगुरुक्रमकजालिना ॥ ७३ ॥ सततमहतमोक्षं न्यक्षलक्ष्मीनिधानं, जयति जगति वर्ष श्रीविदेहाभिधानम् । अविरहितमनेकैर्देवदेवैर्नृदेवैरतिबलबलदेवैर्वासुदेवैः सदैव ॥ ७४ ॥ (मालिनी ) तत्र तीर्थकरचक्रवर्त्तिनां, वासुदेवबलदेवयोरपि । स्याज्जघन्यपदतश्चतुष्टयं ब्रूमहेऽथ परमप्रकर्षतः ॥ ७५ ॥ ( रथोद्धता )
Jain Educationational
मेरुचूला
२०
२५
॥२१७॥
२८
jainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
Jain Education t
द्वात्रिंशन्तीर्थनाथाः प्रतिविजय मिहैकैकभावेन बोध्या, अष्टाव्या विंशतिः स्यात्प्रबलहलभृतां शार्ङ्गिणां चक्रिणां च । एकत्रोत्पत्त्ययोगाद्धरिहलधर योश्चक्रिभिः साकमेवं व्यत्यासोऽन्योऽन्यमेषामकथि गणधरेन्द्रः प्रकर्षाप्रकर्षे ॥ ७६ ॥ ( स्रग्धरा ) विश्वाश्चर्यदकीर्त्तिकीर्ति विजयश्रीवाच केन्द्रान्ति षद्राजश्री तनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गे निर्गलितार्थसार्थसुभगः पूर्णोऽयमष्टादशः ॥ २७७ ॥
॥ इति श्रीलोकप्रकाशेऽष्टादशः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३०७
॥ अथैकोनविंशः सर्गः प्रारभ्यते ॥
अथो महाविदेहानामुदकसीमाविधायकः । भूधरो नीलवान्नाम, स्याद्वैडूर्यमणीमयः ॥ १ ॥ खामिनो नीलवान्नाम्नो, योगात्पल्योपमस्थितेः । नीलवानित्यसौ ख्यातो, यद्वेदं नाम शाश्वतम् ॥ २ ॥ जम्बूद्वीपेऽन्यत्र चास्य, मेरोरुत्तरतः पुरी । वक्ष्यमाणसुराणामप्येवं पुर्यायुरादिकम् ॥ ३ ॥ दक्षिणोत्तर विस्तीर्णः, स पूर्वपश्चि मायतः । सर्वमस्य निषधवद्, ज्ञेयं धनुः शरादिकम् ॥ ४ ॥ किंतु जीवा दक्षिणस्यामुत्तरस्यां शरासनम् । दक्षिणाभिमुखो बाण, एवमग्रेऽपि भाव्यताम् ॥ ५ ॥ दीप्रप्रभैरयं कूटैर्नवभिः शोभितोऽभितः । ब्रह्मव्रतश्रुतस्कन्ध, इव गुप्तिनिरूपणैः ॥ ६ ॥ तत्र सिद्धायतनाख्यं, समुद्रासन्नमादिमम् । द्वितीयं नीलवत्कूटं, नील
१०
१३
jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
20/0202020
नीलवान पत
लोकप्रकावत्पर्वतेशितः॥७॥ ततः पूर्वविदेहे शसुपर्वैश्वर्यशालितम् । कूटं पूर्वविदेहाख्यं, तृतीयं परिकीर्तितम् ॥ ८॥ १९ सर्गे| शीताकूटं तुरीयं च, शीतानदीसुरीश्रितम् । नारीकान्तं पञ्चमं तन्नारीकान्तासुरीश्रितम् ॥ ९॥ केसरिहृदवा-
सिन्याः, कीर्तिदेव्या निकेतनम् । षष्ठं स्पष्टं जिनप्रष्टैः, कीर्तिकूटं प्रकीर्तितम् ॥१०॥ तथाऽपरविदेहाख्यं, ॥२१॥
कूटं सप्तममीरितम् । सदाऽपरविदेहेशनिर्जरस्थानमुत्तमम् ॥ ११ ॥ रम्यकक्षेत्रनाथेन, रम्यकाख्यसुधाभुजा। अधिष्ठितं यच्छिष्टेष्टैस्तन्निष्टङ्कितमष्टमम् ॥ १२॥ तथा चानवमज्ञानैः, कूटं नवममीरितम् । उपदर्शनसंज्ञं तदुपदर्शनदैवतम् ॥१३॥ एषामाये जिनगृहं, शेषेषु पुनरष्टसु । तत्तत्कूटसमाख्यानां, प्रासादाः कूटनाकिनाम् ॥१४॥ उक्तवक्ष्यमाणकूटप्रासादचैत्यगोचरम् ।खरूपं हिमवत्कूटप्रासाद जिनसद्मवत्॥१५॥ अस्योपरि महानेकश्चकास्ति केसरिहदः । निषधोपरिभागस्थतिगिच्छेरिव सोदरः॥१६॥ अत्यन्तसुन्दराकारकेसरालीपरिष्कृतः । शोभते शतपत्राद्यैः, ख्यातोऽयं केसरी ततः॥१७॥हे निम्नगे हृदादस्मान्निर्गते कन्यके इव । शीता च नारीकान्ता च, दक्षिणोत्तरगे क्रमात् ॥१८॥ दाक्षिणात्यतोरणेन, निर्गत्य दक्षिणामुखी। शीता पूर्वविदेहान्तर्गत्वैति प्राक्पयोनिधिम् ॥ १९॥ विशेषतोऽस्याः स्वरूपं च प्रागुक्तमेव । उत्तराहतोरणेन, विनिर्गत्योत्तरामुखी। नारीकान्ता खप्रपातकुण्डे निपत्य निर्गता ॥२०॥ दक्षिणाई रम्यकस्य, विदधाना द्विधा खलु । असंप्राप्ता योजनेन, माल्यवन्तं नगं ततः ॥ २१ ॥ रम्यकस्यापरभागं, द्विधा कृत्वाऽपराम्बुधौ । षट्पञ्चाशच्छैवलिनी- सहयोति संश्रिता ॥ २२॥ अस्या वार्द्धिप्रवेशान्तं, खरूपमादोद्गमात् । विज्ञेयं हरिसलिलानद्या इवा
ब्रिटिकटरser
॥२१८॥ २७
Jain Education in
For Private & Personal use only
inelibrary.org
IAN
Page #179
--------------------------------------------------------------------------
________________
|विशेषितम् ॥ २३ ॥ ह्रदेऽस्मिन्मूलकमलं, चतुर्योजनसंमितम् । तदा प्रमाणानि, पनानां वलयानि षट् ॥२४॥ पल्योपमस्थितिस्तत्र, कीर्तिता कीर्तिदेवता। भवनादिस्थितिस्त्वस्याः, श्रीदेव्या इव भाव्यताम् ॥ २५॥ इति नीलवान् पर्वतः॥ स्थापना॥
उत्तरस्यां नीलवतो, दक्षिणस्यां च रुक्मिणः। राजते रम्यकक्षेत्रं, रम्यकामरभर्तृकम् ॥२६॥ खर्णमाणिक्यखचितै प्रदेशमनोरमैः । नानाकल्पद्रमै रम्यतयेदं रम्यकाभिधम् ॥२७॥ परमायामरूपाऽस्य, प्रत्यञ्चा हरिवर्षवत् । किंवत्र सा दक्षिणस्यामुत्तरस्यां शरासनम् ॥ २८ ॥ इषुबाहाक्षेत्रफलाद्यपीह हरिवर्षवत् । क्षेत्रानुभावकालादिखरूपं तदेव च ॥ २९॥ क्षेत्रस्यास्य मध्यभागे, विभाजकोऽयोद्वयोः। माल्यवानिति विख्यातो, वृत्तवैताठ्यपर्वतः ॥३०॥ माल्यवत्सदृशाकारैस्तदेवारुणप्रभैः । सदा राजन्नुत्पलायै|मोल्यवानिति कीर्त्यते ॥ ३१॥ जम्बूद्वीपप्रज्ञप्तिसूत्रे तु माल्यवत्पर्याय इति नाम दृश्यते । प्रभासाख्यसुरस्तत्र, खामी पल्योपमस्थितिः। मेरोरुत्तरतस्तस्य, पुरी नीलवदादिवत् ॥ ३२॥ हरिवर्षस्थायिगन्धापातिवैताढ्य शै- १०
लवत् । ज्ञेयमस्यापि सकलं, खरूपमविशेषितम् ॥ ३३॥ II उद्ग रम्यकवर्षस्यापाग हैरण्यवतस्य च । रुक्मी नाम्ना वर्षधरः, प्रज्ञप्तः परमर्षिभिः ॥ ३४॥ स पूर्व-18
पश्चिमायामो, दक्षिणोत्तरविस्तृतः।महाहिमवतो बन्धुरिवात्यन्तसमाकृतिः ॥३५॥ रुक्मं रूप्यं तदस्यास्ती-1 त्यन्वर्थकलिताभिधः। सर्वात्मना रूप्यमयो, रुक्मिनामसुराश्रितः ॥ ३६॥ इदं जम्बूद्वीपप्रज्ञप्तिवृत्ती, क्षेत्र-II १४
20090028069200000
Jain Educat
i onal
For Private & Personel Use Only
INw.jainelibrary.org
Page #180
--------------------------------------------------------------------------
________________
लोकप्रकाश १९ सर्गे ॥२१९॥
समासवृत्तौ तु रुक्म-श्वेतं हेम, तन्मयोऽयमुक्त इति ज्ञेयं । विशिष्टैरष्टभिः कूटैः, सोऽतितुङ्गैरलङ्कृतः। दिग-1 रम्यकं रुनानामष्टानां क्रीडापर्वतकैरिव ॥ ३७॥ आद्यं पूर्वार्णवासन्नं, सिद्धायतनसंज्ञितम् । रुक्मिदेवाधिष्ठितं च मी च रुक्मिसंज्ञं द्वितीयकम् ॥३८॥रम्यकाधीश्वरस्थानं,तृतीयं रम्यकाभिधम् । तुर्य नरकान्तादेव्या, नरकान्ताभिधं च तत् ॥३९॥ तथा महापुण्डरीकहदेशायाः शुभास्पदम् ।बुद्धिकूटं बुद्धिदेव्याः , पञ्चमं परिकीर्तितम् ॥४०॥ रूप्यकूलानदीदेव्याः , षष्ठं कूटं तदाख्यया। सप्तमं हैरण्यवतं, हैरण्यवतदैवतम् ॥४१॥ मणिकांचनदेवाड्यं, मणिकाचनमष्टमम् । आये जिनालयोऽन्येषु, प्रासादाः खामिनाकिनाम्॥४२॥मानं स्वरूपं कूटानां, चैत्यनिर्जरसद्मनाम् । हिमवगिरिवत्सर्व, तथैवास्य गिरेरपि ॥४३॥ हृदो महापुण्डरीको, महापद्मदोपमः। विभाति सलिलैः स्वच्छनिर्जयन्मानसं सरः॥४४॥ अस्मिंश्च मूलकमलं, योजनद्वयसंमितम् । तदर्धाधप्रमाणानि, शेषाजवलयानि षट् ॥४५॥ स्थापना॥अनाधिष्ठायिका बुद्धबाधिताबुद्धिदेवता भवनादिसमृद्ध्या सा, श्रीदेवतानुकारिणी॥४६॥ हृदादस्मादापगे दे, दक्षिणोदग्मुखे क्रमात् । विनिर्गते श्मश्रुलेखे, इवोत्तरौष्ठमध्यतः॥४७॥ दाक्षिणात्यतोरणेन, निःसृत्य दक्षिणामुखी। नरकान्ता खके कुण्डे, गत्वा स्लावेव निर्गता ॥४८॥ रम्यकोदीच्यभागस्य, द्वैधीकारभयादिव । अर्वाक स्थिता योजनेन, माल्यवद्धरणीधरात् ॥४९॥ ततो वलित्वा भिन्दाना, पूर्वाद्ध रम्यकस्य सा । पूर्वाम्भोधी याति नदीषट्पञ्चाशत्सहस्रयुक ॥५०॥ उत्तराहतोरणेन, विनिर्गत्योत्तरामुखी रूप्यकुला खप्रपातकुण्डे निपत्य निर्गता ॥५१॥ दक्षिणार्द्ध च हैरण्यवतस्य कुर्वती विधा। क्रोशद्वयेनासं-II | २८
टटिseeeee
९।।
Join Educatio n al
ION
For Private Personal Use Only
U
w
.jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
प्राप्ता, विकटापातिनं गिरिम् ॥५२॥ ततो निवृत्त्य हैरण्यवतापरार्द्धभेदिनी । अष्टाविंशत्या सहस्रः, सरिनिराश्रिता पथि ॥ ५३॥ ताहक्षेत्रविभेदोत्थपातकानुशयादिव । पपात पश्चिमाम्भोधौ, तहष्कृतजिघांसया ॥ ५४॥ इति रुक्मिपर्वतः॥ स्थापना॥ । क्षेत्रं च हैरण्यवतमुदीच्यां रुक्मिणो गिरेः। दक्षिणस्यां शिखरिणोईयोलीनमिवान्तरे ॥५५॥ रूप्यं हिरण्यशब्देन, सुवर्णमपि चोच्यते । ततो हिरण्यवन्तौ द्वौ, तन्मयत्वाद्धराधरौ ॥ ५६ ॥ रुक्मी च शिखरी चापि, तद्धिरण्यवतोरिदम् । हैरण्यवतमित्याहुः, क्षेत्रमेतन्महाधियः ॥ ५७॥ प्रयच्छति हिरण्यं वा, युग्मिनामासनादिषु । यत्सन्ति तत्र बहवः, शिलापट्टा हिरण्यजाः ॥ ५८ ॥ प्रभूतं तन्नित्ययोगि, वाऽस्यास्तीति हिरण्यवत् । तदेव हैरण्यवतमित्याहुमुनिसत्तमाः ॥ ५९ ॥ हैरण्यवतनामा बा, देवः पल्योपमस्थितिः। ऐश्वर्य कलयत्यत्र, तद्योगात्प्रथितं तथा ॥६०॥ क्षेत्रानुभावो मानं च, तृतिरश्चामपि स्थितिः। निखिलं हैमवतवद्विज्ञेयमिह धीधनैः ॥ ६१॥ क्षेत्रस्यास्य मध्यभागे, चतुरंशविभाजकः। वैतात्यो विकटापाती, रानिकः पल्यसंस्थितः॥६२॥ पद्मोत्पलशतपत्रादीनि सन्त्यत्र संततम् । विकटापातिवर्णानि, विकटापात्ययं ततः॥६३॥ आस्ते देवोऽरुणाख्योऽत्र, स्वामी पल्योपमस्थितिः। जम्बूद्वीपेऽन्यत्र नगर्युदीच्यामस्य मेरुतः॥ ६४ ॥ शेषमस्य स्वरूपं तु, गन्धापातिनगेन्द्रवत् । एवं चत्वारोऽपि वृत्तवैताख्या रानिकाः समाः॥६५॥ एवं च क्षेत्रविचारसूत्रवृत्त्यभिप्रायेण हैमवते शब्दापाती हैरण्यवते विकटापाती
12920289easee
१४
Jain Education
For Private
Personal Use Only
Dalainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
लोकप्रकाशेश हरिवर्षे गन्धापाती रम्यके माल्यवानिति वृत्तवैताख्यानां व्यवस्था, जम्बूद्वीपप्रज्ञप्त्यभिप्रायेण तु हैमवते
हैरण्यवतं १९ सर्गे शब्दापाती हरिवर्षे विकटापाती रम्यके गंधापाती हैरण्यवते माल्यवानिति व्यवस्थेत्यत्र तत्त्वं सर्वविद्वे-शिखरीच
द्यम् । इति हैरण्यवतक्षेत्रं ॥ स्थापना ॥ ॥२२०॥
| उदीच्यां हैरण्यवतादपागैरवतादपि । षष्टो वर्षधरः ख्यातः, शिखरी नाम पर्वतः ॥६६॥ ज्ञेयः शिखरिशन्देन, वृक्षस्तदाकृतीनि च । भूयांसि रत्नकूटानि, सन्त्यत्रेति शिखर्यसौ ॥ ६७॥ सन्त्येकादश कूटानि, वक्ष्यमाणानि यानि तु । तेभ्योऽमून्यतिरिक्तानि, कूटानीति विभाव्यताम् ॥ ६८ ॥ अन्यथा सर्वशैलाना, यथोक्तकूटयोगतः। शिखरित्वव्यपदेशः, संभवन केन वार्यते ? ॥ १९॥ स चैकादशभिः कूटैः, परितोऽ.. लङ्कृतो गिरिः। प्रतिमाभिरिव श्राद्धधर्मः शर्मददर्शनः ॥ ७० ॥ आयं सिद्धायतनाख्यं, पूर्ववारिधिसन्निधौ । द्वितीयं शिखरिखर्गिकूटं शिखरिसंज्ञकम् ॥७१॥ तृतीयं हैरण्यवतकूटं तत्खामिदैवतम् । तुर्य सुवर्णकूलाख्यं, तन्नदीदेवतास्पदम् ॥७२॥ दिक्कुमार्याः सुरादेव्याः, पञ्चमं च तदाख्यया। षष्ठं रक्तावर्तनाख्यं, लक्ष्मीकूटं च सप्तमम् ॥७३॥ रक्तवत्यावर्त्तनाख्य, प्रज्ञप्तं कूटमष्टमम् । इलादेव्या दिकमार्या, नाम्ना च नवमं मतम् ॥७॥ दशमं चैरावताख्यमैरावतसुराश्रितम् । स्थात्तिगिन्छिहदेशायास्तिगिन्छिकूटमन्तिमम् ॥७॥ इदं जम्बूदीपप्रज्ञ- ॥२२॥ प्तिसूत्राभिप्रायेण, क्षेत्रसमासेषु त्वत्र पञ्चमं श्रीदेवीकूट, नवमं गन्धापातीकूटमिति दृश्यते । आये चैत्यं शेषकूटदशके च सुधाभुजाम् । तत्तत्कूटसमाख्यानां,स्युःप्रासादावतंसकाः॥७६॥ पुण्डरीकहदश्चात्र, पद्महदसहो- २८
२५
Jain Education
linelibrary.org
For Private 8 Personal Use Only
l
a OM
Page #183
--------------------------------------------------------------------------
________________
दरः। अस्मिंश्च मूलकमलमेकयोजनसंमितम् ॥ ७७ ॥ तदा प्रमाणानि, शेषाब्जवलयानि षट् । लक्ष्मीदेवी
वसत्यत्र, स्थित्या श्रीदेवतेव सा ।। ७८॥ हिमवद्भिरिवत्सर्व, मानमत्रापि चिन्त्यताम् । ज्याबाहाधनुरादीनां, IS केवलं दिग्विपर्ययः॥ ७९ ॥ नद्यस्तिस्रो इदादमान्निर्गतास्त्रिभिरध्वभिः । नदी सुवर्णकूलाख्या, रक्ता रक्तव
तीति च ॥ ८०॥ दक्षिणेनाध्वना तत्र, निर्गत्य दक्षिणामुखी । सुवर्णकूला पतति, कुण्डे खसमनामनि ॥८१॥ ततो निर्गत्य हैरण्यवतोत्तरार्द्धभेदिनी। योजनार्द्धन दूरस्था, विकटापातिभूधरात् ॥ ८२॥ प्राक् परावर्त्य | हैरण्यवतपूर्वार्द्धमादितः। सूत्रधारस्येव रज्जुर्दिधा विदधती क्रमात् ॥ ८३ ॥ अष्टाविंशत्या सहस्रनदीभिः परिपूरिता । गृहिणीव स्वामिगेहे, विशति प्राच्यवारिधौ ॥ ८४॥ अस्मादेव हृदात्माच्यतोरणेन विनिर्गता। रक्तानदी पूर्वदिशि, प्रवृत्ता पर्वतोपरि ॥ ८५ ॥ योजनानां पञ्चशतीमतिक्रम्य ततः परम् । रक्तावर्तनकूटस्याधस्तादुत्तरतो भवेत् ॥८६॥ त्रयोविंशां पञ्चशती, योजनानां कलात्रयम् । साई गत्वाऽधिकमुदशिखरिश्माधरोपरि ॥ ८७॥ वनजिकियोत्तीर्य, कुण्डे रक्ताप्रपातके । शतयोजनप्रपाता, भुजङ्गीवाविशहिले ॥८८॥ उदीच्यतोरणेनास्माद्विनिर्गत्योत्तरामुखी । नदीसप्तसहस्राठ्या, वैतादयगिरिसीमया ॥ ८९ ॥ दाः खण्डप्रपातायाः, प्राच्यां वैताख्यभूधरम् । भित्त्वोदीच्यैः सप्तनदीसहस्रराश्रिताऽध्वनि ॥९०॥ सहस्रः सरितामेवं, चतुर्दशभिराश्रिता । विभिद्य जगतीं पूर्वार्णवेऽसौ विशति द्रुतम् ॥ ९१ ॥ पश्चिमेन तोरणेन, इदादस्माद्विनिर्गता । रक्तावती पश्चिमायां, प्रवृत्ता पर्वतोपरि ॥९२॥ अतिक्रम्य पञ्चशती, निजावर्तनकूटतः। पर्वतो
Jain Educat
onal
For Private Personel Use Only
V
w.jainelibrary.org
Page #184
--------------------------------------------------------------------------
________________
लोकप्रकाशे १९ सर्गे
॥ २२१॥
२०
पर्युत्तरस्यां, व्यूढा तत्र व्यतीत्य च ॥ ९३ ॥ त्रयोविंशां पञ्चशती, साग्रं सार्द्धकलात्रयम् । वज्रमय्या जिति- ऐरावतम् कया, योजनैकशतोन्नतात् ॥ ९४ ॥ निपत्य पर्वताद्रक्तावतीप्रपातकुण्डके । रोषावेशान्मानिनीव, दत्तझम्पा | महावटे ॥९५॥ उदीच्येनाध्वना तस्मादुदग्मुखी विनिर्गता। आवैताख्यान्तिकं सप्तनदीसहस्रसेविता ॥९६॥ कन्दरायास्तमिस्रायाः, पश्चिमायां धराधरम् । द्रुतं विभिद्य वैताध्यमुत्तरार्द्ध समागता ॥९७॥ उदीच्यैः सप्तभिः सिन्धुसहस्रः सह गच्छति । पश्चिमाब्धाविति नदीचतुर्दशसहस्रयुक ॥९८॥ इति शिखरि-| पर्वतः॥ स्थापना ॥
उत्तरस्यां शिखरिण, उदीच्यलवणार्णवात् । दक्षिणस्यामैरवतक्षेत्रं भाति मनोहरम् ॥ ९९॥ ऐरावतः सुरो यस्य, स्वामी पल्योपमस्थितिः। वसत्यत्र ततः ख्यातमिदमैरावताख्यया ॥१०॥ भरतस्य प्रतिबिम्ब-1 मिवेदं संमुखेऽम्बुधौ । तत्प्रमाणं तेन तुल्यं, सदा तदनुवर्तते ॥१॥भानुना भासिते तस्मिंस्तेनेदमपि भासि-1 तम् । इन्दुना शोभिते तत्रादोऽपि स्यात्तेन शोभितम् ॥२॥ तद्यदा षडिररकैर्भिन्नां भिन्नां दशां श्रयेत् । तथेदमपि सन्मित्रमिव मित्रानुवृत्तिकृत् ॥३॥ जिने तत्र जिनोऽत्रापि, चयत्र तत्र चक्रिणि । वासुदेवा-18 दिषु सत्सु, तत्रात्रापि भवन्ति ते॥४॥ इदं दशाश्चर्ययुतं, स्यात्तत्राश्चर्यशालिनि । हसतीव निजं मित्रं, ॥२२१॥ भरतं तुल्यचेष्टया ॥५॥ मध्यस्थितेन द्वेधेदं, वैताव्य गिरिणा कृतम् । दाक्षिणात्यैरावतार्द्धमुदीच्यैरावतार्द्धकम् ॥ ६॥ यदुदीच्यार्णवासन्नमुत्तरार्द्ध तदुच्यते। शिखरिक्ष्माधरासन्न, दक्षिणार्द्धमुदीरितम् ॥ ७॥ क्षेत्रा
शा श्रयेत् ।
, चयत्र तत्र च
शाश्चयेयुतं, स्या
॥ मध्ये स्थितेन
Jain Educatio
n
al
For Private Personal Use Only
( O
w.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
शापेक्षया येषा, दक्षिणोदग्व्यवस्थितिः । सूर्याशापेक्षया त्वस्य, याम्याई वार्द्धिसन्निधौ ॥ ८॥ उदीच्या नगासन्नं, व्यवहारस्त्वयं पुनः । क्षेत्राशापेक्षया सर्वो, न तापदिगपेक्षया ॥९॥ उदीच्या मस्य याम्यभरतार्द्धन सन्निभम् । तद्वजीवेषुचापानि, बाहाऽत्रापि न संभवेत् ॥ १०॥ इतः प्रभृति याम्या दिषु सर्व विवईते । आविदेहार्द्धमिष्वासजीवाबाहाशरादिकम् ॥ ११॥ वैताव्यस्याप्यत्र तत, उत्तरस्यां किलाल्पकः ।। आयामो दक्षिणस्यां च, वर्द्धमानः क्रमान्महान् ॥१२॥ याम्यविद्याधरश्रेण्यां, विद्याधरपुराण्यतः। षष्टिर्भ-13 वन्स्युदीच्यायां, श्रेण्यां पश्चाशदेव च ॥१३॥ शेषं सर्वमाभियोग्यश्रेणिवेदीवनादिकम् । ज्ञेयं भरतवैताढ्यो|पममुक्तानुसारतः॥१४॥ कूटान्येकादशात्रापि, तन्नामानि तथा क्रमात् । किंतु नानि विशेषोऽस्ति, द्विती. यस्याष्टमस्य च ॥ १५॥ दक्षिणैरवताओँख्य, दैतीयीकं भवेदिह । उत्तरैरावता ख्यं, भवेच्च कूटमष्टमम् ॥ १६॥ रक्तारक्तवतीश्रोतखिनीभ्यां तस्थुषाऽन्तरे । वैताव्येन च षट्खण्डमिदमैरावतं कृतम् ॥ १७॥ तत्र च-उत्तरार्द्धमध्यखण्डे, उदीच्यलवणोदधेः। दक्षिणस्यामुदीच्यां च, वैताठ्याभिधभूधरात् ॥१८॥ चतु शाधिकशतं, योजनानां कलास्तथा । एकादशातिक्रम्याधिवैताख्याभ्यामिहान्तरे ॥ १९॥ नगरी स्यादयो
ध्याख्या, नवयोजनविस्तृता । द्वादशयोजनायामाऽलङ्कृतोत्तमपूरुषैः ॥२०॥ शेषाः पश्चापि खण्डाः स्युरISI नार्या धर्मवर्जिताः । अत्रापि चार्यदेशानामध्यर्दा पञ्चविंशतिः ॥ २१ ॥ एतेष्वेव हि देशेषु, जिनचयर्द्ध
चक्रिणाम् । स्यादुत्तमनृणां जन्म, प्रायो धर्मव्यवस्थितिः॥२२॥
Meeeeeeeटयर
JainEducation inA M
For Private
Personal Use Only
313nelibrary.org
Page #186
--------------------------------------------------------------------------
________________
लोकप्रकाशे १९ सर्गे
॥ २२२ ॥
Jain Education
एवं च जम्बूद्वीपेऽस्मिन्, सप्तक्षेत्री विराजते । मध्ये महाविदेहाख्यमपागुदक त्र्यं त्रयम् ॥ २३ ॥ भरतैरावते तत्र, तुल्यरूपे निरूपिते । समखरूपे हैरण्यवत हैमवते अपि ॥ २४ ॥ रम्यकाख्यहरिवर्षे, उभे तुलाधृते इव । पूर्वापर विदेहानामप्येवं तुल्यता मता ॥ २५ ॥ देवोत्तरकुरूणामध्येव तु
।
विना भरतैरवत विदेहानपराः पुनः ॥ २६ ॥ अकर्मभूमयः षट् स्युः, कृष्यादिकर्मवर्जिताः । तिस्रो भरतेरवतविदेहाः कर्मभूमयः ॥ २७ ॥ तथा चात्र वर्षधरपर्वताः षद् प्रकीर्त्तिताः । विदेहेभ्यो दक्षिणस्यामुदीच्यां च त्रयं त्रयम् ॥ २८ ॥ हिमवच्छिखरी चैकादशकूटौ मिथः समौ । रुक्मिमहाहिमवतावष्टकूष्टौ तथैव च ॥ २९ ॥ नीलवन्निषधौ तुल्यौ, नवकूटौ परस्परम् । मेरुर्निरूपमः सोऽपि, नवकूटोपशोभितः ॥ ३० ॥ भरतैरावतक्षेत्रद्वात्रिंशद्विजयोद्भवाः । वैताख्याः स्युश्चतुस्त्रिंशत्प्रत्येकमेकभावतः ॥ ३१ ॥ सर्वेऽप्येते रूयवर्णा, नवकूटोपशोभिताः । दशोत्तरशतद्रङ्गाभियोग्यालिद्वयान्विताः ॥ ३२ ॥ चत्वारो वृत्तवैताढ्याः, समरूपाः परस्परम् । हरिवर्ष हैमवत हैरण्यवतरम्यके ॥ ३३ ॥ देवोत्तरकुरुथेषु, हदेषु दशसु ध्रुवम् । प्राक् प्रत्यक् च दश दश, काञ्चनाचलभावतः ॥ ३४ ॥ द्वे शते काञ्चननगाः, परस्परानुकारिणः । स्थिता भोक्तुं चतसृभिः, पङ्क्तिभिर्वाधवा इव ॥ ३५ ॥ गजदन्तौ सौमनसगन्धमादनसंज्ञितौ । रूप्यपीतरत्नमयौ, सप्तकूटोपशोभितौ ॥ ३६ ॥ विद्युत्प्रभ माल्यवन्तौ वैडूर्यतपनीयजौ । नवकूटाञ्चितौ तुल्या, इत्याकृत्या नगा अमी ॥ ३७ ॥ चतुःकूटाः षोडशापि, वक्षस्काराद्रयः समाः । विचित्रचित्रयमकाः, समरूपाः परस्परम् ॥ ३८ ॥ द्विशत्येकोनसप्तत्याधि
जम्बूद्वीपे
क्षेत्रादि
२०
२५
॥ २२२ ॥
२८
lainelibrary.org
Page #187
--------------------------------------------------------------------------
________________
मित्यतः। सर्ववैतात्यकूटानि, षडुत्तरं शतत्रयम् ॥३९॥ प्रतिवैताख्यमेतेषु, कूटत्रयं तु मध्यमम् । सौवर्ण शेषकूटाश्च, रात्निका इति तद्विदः॥४०॥ सक्रोशषड्योजनोचाश्चैत्यप्रासादशोभिताः । सर्वेऽपि भरतस्थायिवैतात्यकूटसोदराः॥४१॥ कूटाः सप्त सौमनसगन्धमादनशैलयो। रुक्मिमहाहिमवतोरष्टावष्टौ पृथक् पृथक ॥४२॥ विद्युत्प्रभमाल्यवतोनीलवनिषधागयो। मेरोश्च नन्दनवने, कूटा नव नवोदिताः॥४३॥ हिमवच्छिखरिकूटा, एकादश पृथक् पृथक् । षोडशानां चतुःषष्टिवक्षस्कारमहीभृताम् ॥४४॥ हरिस्सहहरिकूटबलकूटोज्झिता इमे। शतं सर्वेऽष्टपंचाशं, हिमवत्कृटसन्निभाः॥४५॥ योजनानां पञ्च शतान्युच्चा राना मिथः समाः। साहस्राः स्वर्णजास्तुल्या, हरिस्सहादयस्त्रयः॥४६॥ एवं च गिरिकूटानां, त्रिविधानां प्रमाणतः। सर्वसंख्या सप्तषष्ट्या, समन्विता चतुःशती ॥४७॥ द्वात्रिंशति विजयेषु, भरतैरवताख्ययोः । चतुस्त्रिंशद्धि वृषभकूटास्तुल्याः परस्परम् ॥४८॥ भद्रशालाभिधवने, जम्बूशाल्मलिवृक्षयोः । अष्टाष्टेत्यष्टपञ्चाशद्भूमिकूटा मिथः समाः॥४९॥ एतेषां वक्तुमुचिते, पर्वतत्वेऽपि वस्तुतः । कूटत्वव्यवहारोऽयं, पूर्वाचार्यानुरोधतः॥५०॥ महाइदाश्च षट् पद्मपुण्डरीकी समाविह । महापद्ममहापुंडरीकावपि मिथः समौ ॥५१॥ तिगिञ्छिकेसरिणी च, तुल्यौ द्विघ्नो यथोत्तरम् । दश देवोत्तरकुरुहृदाः पद्महृदोपमाः॥५२॥ एवं हृदाः षोडशैते, षण्महाददेवत्ताः। श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः परस्परं समाः॥५३॥ चतुर्दश महानद्यो, गङ्गायाः सपरिच्छदाः। जम्बूद्वीपशुमक्षेत्रे, कुल्यातुल्या विभान्ति याः॥५४॥ गङ्गासिन्धू रोहितांशा, रोहिता च तथापरा । हरिकान्ता
92029929202002020200000
को.२.३०
Jain Educati
o
nal
For Private Personal Use Only
KMjainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
जम्बदीपनद्यः
लोकप्रकाशेहरिनदी, शीतोदा चेति नामतः॥५५॥ मेरोदक्षिणतः सप्त, ख्याता एता महापगाः। मेरोरुत्तरतोऽप्येवं, १९ सर्गे शोभन्ते सप्त सिन्धवः ॥५६॥ शीता च नारीकान्ता च, नरकान्ता तथा परा।रूप्यकूला स्वर्णकूला, रक्ता रक्त- ॥२२३॥
वतीति च ॥५७॥ हिमवत्पर्वतस्थायिपद्मादाद्विनिर्गताः । गङ्गासिन्धुरोहितांशानाम्न्यस्तिस्रो महापगाः ।। ५८॥ महाहिमवदद्रिस्थमहापद्मदात्पुनः।रोहिता हरिकान्तेति, निर्गते द्वे महापगे ॥५९॥ निषधाचलमौलिस्थतिगिञ्छिदमध्यतः। समुद्भूते हरिनदी, शीतोदेति महापगे ॥६०॥ नीलवत्पर्वतगतकेसरिहदतः किल । शीता च नारीकान्ता च, निर्गते द्वे महापगे ॥ ६१॥ तथा महापुण्डरीकहूदाद्रुक्मिनगाश्रितात् । नरकान्ता रूप्यकलेत्युदते निम्नगे उभे ॥ ६२ ॥ शिखरिक्ष्माधरस्थायिपुण्डरीकहदोत्थिताः । रक्तारक्तवतीखर्णकूलाभिधा महापगाः॥६३ ॥ एवं च-तिम्रो नद्यो हिमवतस्तिस्रः शिखरिणो गिरेः। शेषवर्षधरेभ्यश्च, महानद्योईयं दयम् ॥ ६४ ॥ वर्षाण्याश्रित्य सरितः, प्रतिवर्षं वयं द्वयम् । हे विदेहेष्वपाच्यां षट्, षड्डदीच्यां ततो | यथा ॥६५॥ गङ्गासिन्धू च भरते, रोहितारोहितांशिके । हैमवते हरिवर्षे, हरिकान्ताहरी उभे॥६६॥ शीताशीतोदे विदेहक्षेत्र तथा च रम्यके । नारीकान्तानरकान्ते, हैरण्यवतगे उभे ॥ ७॥ रूप्यकुलाखणेकूले, चैरवतस्थिते । नद्यौ रक्तारक्तवत्यावेवमेताश्चतुर्दश ॥ ६८॥ गङ्गासिन्धुरक्तवतीरक्तानां सरितामिह । चतुर्दश सहस्राणि, परिवारः प्रकीर्तितः॥ ६९॥ रूप्यकुलावर्णकलारोहितारोहितांशिकाः । अष्टाविंशत्या सहस्रैः, श्रोतखिनीभिराश्रिताः॥७॥ नारीकान्ता नरकान्ता, हरिकान्ता हरिस्तथा । षट्पञ्चाशच्छेवलिनीसहस्रैः
॥२२३॥
| २८
Jain Educatio
nal
For Private Personel Use Only
Virainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
परिवारिताः॥७१॥ शीताशीतोदयोनद्योः प्रत्येकं च परिच्छदः । पञ्च लक्षाः सहस्राणि, द्वात्रिंशत्परिकीर्तितः॥७२॥ श्लोकक्रमेण सरितामिह श्लोकचतुष्टये । द्विगुणं जिटिकामानविस्तारोद्विद्धतादिकम् ॥ ७३ ॥ एकश्लोकोदितानां तु, सर्व तुल्यं परस्परम् । गङ्गासिन्धुरक्तवतीरक्तानां तुल्यता यथा ॥ ७४॥ दश लक्षाश्चतुःषष्टिः, सहस्राणि विदेहगा नद्योऽपाच्यां लक्षमेकं, षण्णवतिसहस्रयक ॥७॥ उदीच्यामपि तावन्त्य, एवं च सर्वसंख्यया । षट्पञ्चाशत्सहस्राख्या, नदीलक्षाश्चतुर्दश ॥७६॥ जम्बूद्वीपोऽभितो रुद्धः, खविरुद्धेन वार्द्धिना।। खमोक्षायेव दत्तेऽस्मै, कनी: शैवलिनीरिमाः॥७॥ स्थापना । चतुःषष्टिविजयगा, महानद्यश्चतुर्दश । अन्तनद्यो द्वादशातिरिच्यन्ते नवतिस्त्वियम् ॥ ७८॥ तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे-"अडसयरि महाणइओ बारस अंतरणईओं सेसाओ। परिअरणईओं चउदस लक्खा छप्पण्णसहसा य ॥१॥" श्रीमलयगिरयस्तु प्रवेशे च सर्वसंख्यया आत्मना सह चतुर्दशभिनंदीसहस्रः समन्विता भवन्तीति क्षेत्रसमासवृत्तौ कच्छविजयगतसिन्धुनदी वर्णयन्तो महानदीनां न पृथग्गणनेति सूचयांचक्रः, तथापि द्वादशान्तरनद्योऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतगम्यमिति ज्ञेयं । तथापि पूर्वाचार्यानुरोधात् संख्या तथोदिता । नात्र पर्यनुयोगाही, वयं प्राच्यपथानुगाः॥७९॥ केचित्तु 'गाहावइमहानई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणणं सीयं महानई समप्पेई' इत्यादिजम्बूद्वीपप्रज्ञप्तिवचनात्, तथा"नद्यो विजयच्छेदिन्योरोहितावत्कुण्डाः खनामसमदेवीवासा अष्टाविंशतिनदीसहस्रा
Jain Educ
a
tional
For Private & Personel Use Only
W
ww.jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
नद्यः
लोकप्रकाशनुगाः प्रत्येकं सर्वसर्वसमाः पञ्चविंशशतविस्तृता अर्द्धतृतीययोजनावगाहा गाहावती पङ्कवती” इत्याद्युमाखा-जम्बूद्वीप१९ सर्गे तिवाचकवचनाच द्वादशानामन्तदीनामपि प्रत्येकमष्टाविंशतिसहस्ररूपं परिवारं मन्यमानाः षटत्रिंशत्सह-|
साधिकनदीलक्षत्रयेणान्तर्नदीपरिवारेण सह दिनवतिसहस्राधिकानि सप्तदश नदीलक्षाणि मन्यन्ते, उक्तं ॥२२४॥
च-"सुत्ते चउदस लक्खा छप्पन्नसहस्स जंबुदीवंमि।हुंति उ सतरस लक्खा बाणवइ सहस्स मेलविया॥१॥", अन्ये तु यद्यन्तनदीष्वनेकानि परिवारनदीसहस्राणि प्रविशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गंगानदीनामिव न संपद्येत ?, यस्तु परिवारः सिद्धान्तेऽभिधे स तु यथाष्टाशीतिर्ग्रहाश्चन्द्रस्यैव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः, न पुनः पृथक् प्रतीयते, उक्तं च समवायाङ्गवृत्तौ-"अष्टाशीतिमहाग्रहा, एते यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते, तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया” इति, तथा गङ्गादिसंबन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति। एवं चान्तनदीनां पृथपरिवारमनभ्युपगच्छन्तो यथावस्थितामेव नदीसंख्यां मन्यन्ते इत्यादिकं जम्बूद्वीपसंग्रहणीवृत्ती, तथा चाहुः श्रीहरिभद्रसूरयः-"सीया सीओयाविय बत्तीससहस्सपंचलक्खेहिं । सबे चउदस
२५ लक्खा छप्पन्न सहस्स मेलविया ॥१॥” दिपटोऽप्येवमाह-"जंबूहीवि निराहिवसंखा सबनइ चउदह यRI॥२२॥ लक्खा । छप्पन्नं च सहस्सा नवई नईओ कहंति जिणा ॥२॥" कुण्डोवेधस्तथा द्वीपोच्छ्रायस्तद्भवनस्य च। परिमाणं समग्रासु, नदीषु सदृशं भवेत् ॥ ८॥ शीता च हरिसलिला, गङ्गासिन्धू च रोहिता । खर्णकूला नर
207020268ae
Jain Education n
epal
K
linelibrary.org
Page #191
--------------------------------------------------------------------------
________________
कान्ता, नयोऽमूर्दक्षिणामुखाः ॥ ८१ ॥ उद्ग्याता रक्तवती, रक्ता च रूप्यकूलिका । नारीकान्ता रोहितांशा, शीतोदा हरिकान्तिका ॥ ८२ ॥ सिन्धुं विना याः सरितो, दक्षिणां दिशमागताः । ताः पूर्वाब्धिं गामिन्यः, सिन्धुस्तु पश्चिमान्धिगा ॥ ८३ ॥ उद्ग्याताश्च या नद्यो, विना रक्तामहानदीम् । ताः पश्चिमान्धिगामिन्यो, रक्ता पूर्वाब्धिगामिनी ॥ ८४ ॥ खकीय हदविस्तारेऽशीतिभक्ते यदाप्यते । दक्षिणाभिमुखीनां सा, नदीनां मुखविस्तृतिः ॥ ८५ ॥ उत्तराभिमुखीनां तु खकीयहूदविस्तृतौ । चत्वारिंशद्विभक्तायां, यल्लब्धं तन्मिता मताः ॥ ८६ ॥ व्यवस्थेयं दक्षिणस्यां सरितां मन्दराचलात् । उदग्याम्योत्तरदिशाभिमुखीनां विपर्ययात् ॥ ८७ ॥ सर्वासां मुखविस्तारे, दशघ्ने प्रान्तविस्तृतिः । व्यासपञ्चाशत्तमांशः, सर्वत्रोद्वेध आहितः ॥ ८८ ॥ मुखपर्यन्तविस्तारविश्लेषे गतयोजनैः । गुणिते पञ्चचत्वारिंशत्सहस्रविभाजिते ॥ ८९ ॥ लब्धं यत्तदुभयतो, व्यासवृद्धिरभीप्सिते । योजनादौ गते सर्वाखपि तस्यार्द्धमेकतः ॥९०॥ चतुःषष्टिर्विजयेषु, सप्तवर्ष्या चतुर्दश । द्वादशान्तर्नदीनां च कुण्डानां नवतिस्त्वियम् ॥ ९१ ॥ द्विद्विप्रप्रमाणानि, कुण्डानि जिह्निकादिवत् । तुल्यान्यन्तर्निम्नगानां मिथो विजयगानि च ॥ ९२ ॥ प्रागुक्ताः पर्वताः कूटाः कुण्डानि च महापगाः । सर्वे वृता वेदिकया, वनाढ्यो भयपार्श्वया ॥ ९३ ॥ वेदिकावनखण्डानां, सर्वत्राप्यविशेषितम् । स्वरूपं जगतीस्थायिवेदिकावनखण्डवत् ॥ ९४ ॥
१ भरतादिषु गङ्गादिवत् महाविदेहेषु शीताशीतोदाभावात् सप्तवर्ष्या इति चतुष्षष्टिः विजयेषु तु गङ्गायाः ।
Jain Educationational
१३
Jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
लोकप्रकाशा ऐरावते च भरते, विजयेष्वखिलेषु च । प्रत्येक त्रित्रिसद्भावात्तीर्थानां झत्तरं शतम् ॥ १५॥ श्रेण्यश्चतस्रः जम्बू० १९ सर्गे प्रत्येकं, वैताख्येषु गुहाद्वयम् । श्रेण्यः शतं स्युः षट्त्रिंशमष्टषष्टिश्च कन्दराः॥९६॥ दशोत्तरं पुरशतं, प्रति- तीर्थादि ॥२२५॥
वैताव्यपर्वतम् । सप्तत्रिंशच्छतान्येवं, चत्वारिंशानि तान्यपि ॥९७॥ द्वात्रिंशच्च विदेहस्था, भरतैरवते संग्रहः इति । विजयाः स्युश्चतुर्विंशश्चक्रिजेतव्यभूमयः ॥९८॥ चतुस्त्रिंशद्वाजधान्यो, द्वौ कुरुस्थौ महाद्रुमौ । अस्यान्तिकेऽन्तरदीपाः, षट्पञ्चाशच वार्द्धिगाः ॥९९॥ एवं च संग्रहद्वारा, यदुक्तमप्यनूदितम् । सुखावबोघोद्यतानां, तदस्माकं न दोषकृत् ॥ २०० ॥ जिनैश्चक्रिभिः सीरिभिः शाहिभिश्च, चतुर्भिश्चतुर्भिर्जघन्येन युक्तः। सनाथस्तथोत्कर्षतस्तीर्थनाथैश्चतुस्त्रिंशताऽयं भवेद् द्वीपराजः ॥१॥ (भुजङ्गप्रयातं) चक्रवर्तिबलदेवकेशवैस्त्रिंशता परिचितः प्रकर्षतः। भारतैरवतयोईयं तथा, ते परे खलु महाविदेहगाः॥२॥ (रथोद्धता) जम्बूद्वीपे स्युनिधीनां शतानि, षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशत्ते चक्रिभोग्या जघन्यादुत्कर्षण द्वेशते सप्ततिश्च ॥३॥ (शालिनी) चक्री गङ्गाद्यापगानां मुखस्थानेतानात्ताशेषषखण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात्साधिष्ठातृनात्मसान्निर्मिमीते॥४॥(शालिनी) पञ्चाक्षरत्नद्विशती दशाधिकोत्कर्षेण भोग्याऽत्र च चक्रवर्तिनाम् । जघन्यतोऽष्टाभ्यधिकैव विंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ॥५॥ (इन्द्रवंशा) द्वौ चन्द्रौ। द्वौ दिनेन्द्राविह परिलसतो दीपको सद्मनीव, षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमाविष्करोति । षट्- ॥२२५॥ पञ्चाशच ऋक्षाण्यनिलपथपृथुन्निन्द्रचन्द्रोदयान्तर्मुक्ताश्रेण्याः श्रयन्ति नियमतिविततश्रीभरैर्विश्रुतानि ॥६॥
२५
२७
Jain Educati
o
nal
For Private Personel Use Only
O
pinelibrary.org
INI
Page #193
--------------------------------------------------------------------------
________________
एकं लक्षं सहस्राः सततमिह चतुस्त्रिंशदुद्योतहृद्या, न्यूनाः पञ्चाशतोचैर्दधति रुचिरतां तारकाकोटिकोट्यः (१३३९५०) । प्रोद्यत्प्रखेदविन्द्रावलय इव निशि व्योमलक्ष्मीमृगाक्ष्याः, रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ॥ ७ ॥ ( स्रग्धरे ) कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत्, क्षेत्रस्तोकतयाऽवकाशघटना नैषां भवेदन्यथा । अन्ये कोटय एव तारकतते रौत्सेधिकैरङ्गुलैः, कोटाकोटिदशां भजन्ति घटिता इत्यू चिरे सूरयः ॥ ८ ॥ ( शार्दूल० ) तथा च संग्रहणीवृत्तौ - इह द्वे मते, तत्रैके कोटीनामेव कोटीकोटीति संज्ञान्तरं - नामान्तरं मन्यन्ते, क्षेत्रस्य स्तोकत्वेन, तथा पूर्वाचार्यप्रसिद्धेः अन्ये त्वाहुः - 'नगपुढवीमाणाई, मिणसु पमाणंगुलेणं तु' इति वचनात्ताराविमानानां स्वरूपेण कोटय एव सत्यो यदौत्सेधाङ्गुलेन सर्वतो मीयन्ते तदा कोटीको यो जायन्ते, तथोक्तं विशेषणवत्यां - कोडाकोडी सन्नंतरं तु मन्नंति केइ थोवतया । अन्ने उस्सेहंगुलमाणं काण ताराणं ॥ १||” जयति जगति जम्बुद्वीपभूमीधवोऽयं, सततमितरवाद्विीपसामन्तसेव्यः । सुरगिरिरयमुच्चैरंशुको नीलचूलः, श्रयति कनकदण्डो यस्य राजध्वजत्वम् ॥ ९ ॥ (मालिनी) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजयश्रीवाचुकेन्द्रान्तिषद्, राजश्रीतनयोऽतनिष्ट विनयः श्री तेजपालात्मजः । काव्यं यत् किल तत्र निश्चितजगत्तत्त्व प्रदीपोपमे सर्गः पूर्त्तिमितो युतोऽद्भुत गुणैरे कोनविंशः सुखम् ॥ २९० ॥
॥ इति लोकप्रकाशे एकोनविंशः सर्गः समाप्तः ॥
Jain Educationational
esea
१०
१३
ww.jainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२२६॥
Jain Education
॥ अथ विंशः सर्गः प्रारभ्यते ॥
प्रणम्य परमज्ञानप्रभा प्रस्तावकं प्रभुम् । द्वीपेऽस्मिन्नथ सूर्येन्दुचाररीतिर्विभाव्यते ॥ १ ॥ सर्वेषां काल|मानानामादिरादित्य एव हि । ततोऽस्य वक्तुमुचिता, पूर्व चारनिरूपणा ॥ २ ॥ तथाहुः पंचमांगे - "से केणणं भंते! एवं बुच्चइ - सूरे आइचे सूरे० ? गो० सुराइयाणं समयाइ वा आवलियाइ वा जाव ओसप्पिणीति वा अवसप्पणीति वा " ततोऽत्र बहुवाच्यापि, प्रथमं सैव तन्यते । पञ्चानुयोगद्वाराणि, तस्यामाहुर्जिनेश्वराः ॥ ३ ॥ मण्डलानामिह क्षेत्रप्ररूपणा ततः परम् । संख्याप्ररूपणा तेषां तदावाधाप्ररूपणा ॥ ४ ॥ ततः परं मण्डलानामन्तरस्य प्ररूपणा । चारप्ररूपणा चैषां भाव्यन्तेऽनुक्रमादिमाः ॥ ५ ॥ इह प्रकरणे यत्र, काप्यंशा अविशेषतः । कथ्यन्ते तत्रैकषष्टिच्छिन्नांस्तान् परिचिन्तयेत् ॥ ६ ॥ अभ्यन्तरादिभिर्बाह्यपर्यन्तैः सूर्यमण्डलैः । आकाशं स्पृश्यते यत्तन्मण्डलक्षेत्रमुच्यते ॥ ७ ॥ योजनानां पञ्चशती, दशोत्तरा तथा लवाः । अष्टचत्वारिंशदस्य, विष्कम्भश्चक्रवालतः ॥ ८ ॥ तथाहि - अष्टचत्वारिंशदशा, | विष्कम्भः प्रतिमण्डलम् । मण्डलानां च चतुरशीत्याढ्यं शतमीरितम् ||९|| अष्टचत्वारिंशता सा, गुण्यते मण्डलावली । द्वात्रिंशानि शतान्यष्टाशीतिर्भागा भवन्ति ते ॥ १० ॥ विभज्यन्ते चैकषष्ट्या, योजनानयनाय ते । पूर्वोदितानामंशानामेकषष्ट्यात्मकत्वतः ॥ ११ ॥ चतुश्चत्वारिंशमेवं, योजनानां शतं भवेत् । अष्टचत्वारिंश
सूर्यमण्डल -
क्षेत्र
॥२२६॥
२५
I
२६
jainelibrary.org
Page #195
--------------------------------------------------------------------------
________________
दंशाः, शेषमत्रावशिष्यते ॥ १२॥ मण्डलानामन्तराणि, स्युरुयशीत्यधिकं शतम् । स्युः सर्वत्राप्यन्तराणि, रूपोनान्यङ्गुलीष्विव ॥१३॥ योजनदूयमानं स्यादेकैकं मण्डलान्तरम् । शतं त्र्यशीत्याभ्यधिकं, द्विकेन गुण्यते ततः॥१४॥ शतानि त्रीणि षट्पष्टयाभ्यधिकानि भवन्त्यतः । प्राच्यमत्र चतुश्चत्वारिंशं प्रक्षिप्यते शतम् ॥ १५ ॥ योजनानां पञ्चशती, दशोत्तरा तथा लवाः । अष्टचत्वारिंशदेषा, मण्डलक्षेत्रविस्तृतिः ॥ १६ ॥ इति सूर्यमण्डलक्षेत्रम् ॥
समाक्रम्य योजनानामशीतिसंयतं शतम् । पञ्चषष्टिमण्डलानि, जम्बूद्वीपे विवस्वतः॥१७॥ विशेषश्चायमत्र-पश्चषष्टया मण्डलैः स्यादेकोनाशीतियुक शतम् । योजनानामेकषष्टिभागैनैवभिरश्चितम् ॥ १८॥ ततः षट्षष्टितमस्य, मण्डलस्य लवैः सह । स्याद् द्विपञ्चाशताऽशीतियुक्योजनशतं ह्यदः ॥ १९॥ तथा-साष्टाच-18 त्वारिंशद्भागां योजनशतत्रयीं त्रिंशाम् । व्याप्याब्धी मण्डलशतमर्कस्यैकोनविंशं स्यात् ॥ २०॥ (आयो) एवं च मण्डलशतं, रवेश्चतुरशीतिमत् । पूर्वोक्तं मण्डलक्षेत्रं, समाक्रम्य व्यवस्थितम् ॥ २१॥ अत्र जम्बूद्वीप-10 वर्तिनां पञ्चषष्टेमण्डलानां विषयव्यवस्थायां संग्रहणीवृत्त्यायुक्तोऽयं वृद्धसंप्रदायः-यथैकतो मेरुगिरेस्त्रिषष्टिनिषधोपरि । हरिवर्षजीवाकोट्यां, विज्ञेयं मण्डलद्वयम् ॥२२॥ मेरोरपरतोऽप्यूद्ध, त्रिषष्टि लवद्रेिः । रम्यक-| जीवाकोट्यां च, मण्डले द्वे विवस्वतः॥ २३॥ इयं भरतैरवतापेक्षया मण्डलस्थितिः । अग्निवायुस्थयोर्मेरोज़ैया निषधनीलयोः ॥ २४ ॥ प्राग्विदेहापेक्षया तु, मेरोरेशानकोणगे । स्युस्त्रिषष्टिनीलवति, मण्डलानीति
Jain Educa
t
ional
For Private Personel Use Only
new.jainelibrary.org
Page #196
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥ २२७ ॥
Jain Education
तद्विदः ॥ २५ ॥ एवं प्रत्यग्विदेहानामपेक्षया सुमेरुतः । नैर्ऋतस्थायिनिषधे, विज्ञेया मण्डलावली ॥ २६ ॥ किंच- विदिग्गताभ्यां श्रेणीभ्यां, मण्डलाल्यौ स्थिते इमे । औदयिकक्षेत्रपरावर्त्तादयनयोर्द्वयोः ॥२७॥ कान्तिहान्याऽयने याम्येऽवगर्वागागती रवी । दृश्येते कान्तिवृद्ध्या च दूरतोऽप्युत्तरायणे ॥ २८ ॥ एवं हरिवर्षरम्यकजीवाकोट्योरपि भावना || तथाहुर्जम्बूद्वीपप्रज्ञप्तिसूत्रे "जंबूद्दीवे णं भंते । दीवे सूरिया उदीणपाईणमुग्गच्छ - पाईणदाहिणमागच्छति १ ( पूर्वविदेहापेक्षयेदं ) पाइणदाहिणमुग्गच्छ दाहिणपडीणमागच्छति २ ( भरतापेक्षयेदं) दाहिणपडीणमुग्गच्छ पडीणउदीण मागच्छंति ३ ( पश्चिमविदेहापेक्षयेदं ) पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छति ४ ( ऐरवतापेक्षयेदं ) या मण्डलानां विषयव्यवस्थेयमुदीरिता । भारतादिमध्यभागापेक्षया सा विभाव्यताम् ॥ २९ ॥ अन्यत्र तु खखभानूदयक्षेत्रे यथोदिता । मण्डलानां व्यवस्था सा, व्यक्त्या वक्तुं न शक्यते ॥ ३० ॥ एवं च येषामदृश्यो दृश्यत्वं, दृश्यो वा यात्यदृश्यताम् । यत्र तत्रैवोदयास्तौ, तेषां भानुमतो नृणाम् ॥ ३१ ॥ नन्वेवं सति सूर्यस्योदयास्तमयने खलु । स्यातामनियते वाढं, स्तां यदुक्तं पुरातनैः ॥३२॥ "जह जह समए समए पुरओ संचरइ भक्खरो गयणे । तह तह इओवि नियमा जायह रयणीइ भावत्थो ॥ १ ॥ एवं च सह नराणं उदयत्थमणाई होतऽनिययाई । सइ देसकालभेए कस्सइ किंचि वदिस्सए नियमा ॥ ३३ ॥ सइ चेव अ निद्दिट्ठो रुद्दमुहुत्तो कमेण सचेसिं । केसिंचीदाणिपिय विसयपमाणो रवी जेसिं ॥ ३४ ॥” भगवती सूत्रशत ५ प्रथमोद्देशकवृत्तौ ॥ इति सूर्यमण्डलसंख्या, प्रसङ्गात्तद्विषयव्यवस्था च ॥
ional
मण्डलान्तरं
२०
२५
॥ २२७ ॥
२८
jainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
339,929
वाच्याऽथ मण्डलाबाधा, त्रिविधा सा निरूपिता । ओघतो मण्डलक्षेत्राबाधाऽधिकृत्य मन्दरम् ॥ ३५ ॥ मेरुमेवाधिकृत्यान्या चाबाधा प्रतिमण्डलम् । मण्डले मण्डलेऽबाधा, तृतीया त्वर्कयोर्मिथः ॥ ३६ ॥ सहस्राणि चतुश्चत्वारिंशदष्टौ शतानि च । विंशानि मेरुतो दूरे, मण्डलक्षेत्र मोघतः ॥३७॥ तथा हि जम्बूद्वीपान्तः, सर्वाभ्यन्तरमण्डलम् । साशीतियोजनशतं स्थितं वगाह्य सर्वतः ॥ ३८ ॥ ततश्च द्वीपविष्कम्भाल्लक्षरूपाद्वियोज्यते । साशीतियोजनशतं, प्रत्येकं पार्श्वयोर्द्वयोः ॥ ३९ ॥ सहस्रा नवनवतिश्चत्वारिंशा च षट्शती । ईदृग्रूपः स्थितो राशिरस्मादप्यपनीयते ॥ ४० ॥ सहस्राणि दश व्यासो, मेरोस्ततोऽवशिष्यते । नवाशीतिः सहस्राणि चत्वारिंशा च षट्शती ॥ ४१ ॥ एतावन्मण्डलक्षेत्रे, मेव्यासो न यद्यपि । तथापि भूतलगतो, व्यवहारादिहोच्यते ॥ ४२ ॥ तथाहुः श्रीमलयगिरिपादा बृहत् क्षेत्रसमासवृत्तौ - " यद्यपि च नाम मण्डलक्षेत्रे मेरोर्विष्कम्भो दशयोजनसहत्रात्मको न लभ्यते, किंतु न्यूनः तथापि धरणितले दशयोजन सहस्रप्रमाणः प्राप्यते इति तत्रापि स तावान् व्यवहारतो विवक्ष्यते" अस्मिनाशावर्द्धिते च संपद्यते यथोदितम् । ओघतो मण्डलक्षेत्रान्तरं मेरुव्यपेक्षया ॥ ४३ ॥ इति मेरुं प्रतीत्य मण्डलक्षेत्राबाधा ॥ एतदेवान्तरं मेरोः, सर्वान्तर्मण्डलस्य च । अतः परं यदपरं, नास्ति मण्डलमान्तरम् ॥ ४४ ॥ सर्वान्तरानन्तरे तु द्वितीयमण्डले ततः । साष्टाचत्वारिंशदंशं वर्द्धते योजनद्वयम् ॥ ४५ ॥ इत्थं प्राग्मण्डलादग्र्यमण्डले योजनद्वयम् । साष्टाचत्वारिंशदंशमबाधायां विवर्द्धते ॥ ४६ ॥ एवं यावत् सर्वबाह्यमण्डलं मेरुतः स्थितम् । सहस्रैः पञ्चचत्वारिंशता त्रिंशैस्त्रिभिः शतैः
Jain Educatinational
१४
w
Page #198
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥ २२८ ॥
Jain Education Inte
॥ ४७ ॥ इति मेरुं प्रतीत्य प्रतिमण्डलमबाधा ॥ यदाऽकौं चरतः प्राप्य, सर्वाभ्यन्तरमण्डलम् । तदा सूर्यस्य सूर्यस्य स्यात्परस्परमन्तरम् ॥ ४८ ॥ सहस्रा नवनवतिश्चत्वारिंशा च षट्शती । द्वीपव्यासादुभयतो मण्डलक्षेत्र ( १८० ) कर्षणात् ॥ ४९ ॥ सर्वान्तरानन्तरं तौ, द्वितीयं मण्डलं यदा । उपसंक्रम्य चरतस्तदा मिथोऽन्तरं तयोः ॥ ५० ॥ सहस्रा नवनवतिर्योजनानां च षट्शती । पञ्चचत्वारिंशदाढ्या, | पञ्चत्रिंशत्तथा लवाः ॥ ५१ ॥ तथाह्येकोऽप्यर्क इह, द्वितीयमण्डले व्रजन् । साष्टाचत्वारिंशदंशे, द्वे योजने व्यतिक्रमेत् ॥ ५२ ॥ एवं द्वितीयोऽपि ततो वर्द्धन्ते प्रतिमण्डलम् । योजनानि पश्च पञ्चत्रिंशद्भागा मिथोऽन्तरे ॥ ५३ ॥ एवं यावत् सर्वषाह्यमण्डले चरतस्तदा । तयोर्मिथोऽन्तरं लक्षं, सषष्टीनि शतानि षट् ॥ ५४ ॥ अन्तर्विशन्तौ तौ सर्वबाह्यमण्डलतः पुनः । अर्वाचीने सर्वबाह्याद्वर्त्तेते मण्डले यदा ॥ ५५ ॥ तदाऽर्कयोरन्तरं स्याल्लक्षमेकं शतानि षट् । चतुष्पञ्चाशानि लवाः, षड्विंशतिः पुरोदिताः ॥ ५६ ॥ एवमन्तः प्रविशतः प्रतिमण्डलमन्तरम् । पञ्चभिर्योजनैः पञ्चत्रिशताऽशैश्च हीयते ॥ ५७ ॥ एवं पूर्वोदितमेव, सर्वाभ्यन्तरमण्डले । मिथोऽन्तरं द्वयोर्भान्वोः पुनस्तदवशिष्यते ( ९९६४० ) ॥ ५८ ॥ इति मण्डले २ सूर्ययोः परस्परमबाधा ॥ द्वे द्वे च योजने सूर्यमण्डलानां मिथोऽन्तरम् । कथमेतदिति श्रोतुं श्रद्धा चेच्छूयतां तदा ॥ ५९ ॥ सूर्यमण्डलविष्कम्भे, स्फुरच्चतुरशीतिना । शतेन गुणिते त्यक्ते, मण्डलक्षेत्रविस्तृतेः ॥ ६० ॥ शेषा स्थिता योजनानां, सषट्षष्टिः शतत्रयी । सञ्यशीतिशतेनास्यां, भक्तायामेतद्न्तरम् ॥ ६१ ॥ इति मण्डलान्तरप्ररूपणा ॥
मण्डलान्तरं
२०
२५
॥ २२८ ॥
२८
Inelibrary.org
Page #199
--------------------------------------------------------------------------
________________
खो. प्र. ३९
Jain Educatio
कर्त्तव्या मण्डलचारप्ररूपणा च संप्रति । सप्तानुयोगद्वाराणि तत्राहुस्तत्त्ववेदिनः ॥ ६२ ॥ प्रत्यन्दं मण्डलाचारसंख्याप्ररूपणा रवेः ९ । वर्षान्तः प्रत्यहं रात्रिदिनमानप्ररूपणा २ ॥ ६३ ॥ मण्डले मण्डले क्षेत्रविभागेनाप्यहर्निशोः । प्ररूपणा ३ मण्डलानां, परिक्षेपप्ररूपणम् ४ ॥ ६४ ॥ प्रतिमण्डल मुहूर्त्तगतिमानप्ररूपणा ५ । मण्डले | मण्डले दृष्टिपथप्राप्तिप्ररूपणा ६ ॥ ६५ ॥ प्ररूपणा सप्तमी च ख्याताऽर्द्धमण्डलस्थितेः ७ । अनुयोगद्वारमथ, प्रथमं परितन्यते ॥ ६६ ॥
1
arasa यदा सर्वान्तरानन्तरमण्डले । सूर्यसंवत्सरस्याहोरात्रोऽयं प्रथमस्तदा ॥ ६७ ॥ त्र्यशीतियुक्शततमे, द्वैतीयीकान्तु मण्डलात् । परिपाठ्या सर्वबाह्यमण्डले तौ यदागतौ ॥६८॥ संपूर्णाः सूर्यवर्षस्य, षण्मासाः प्रथमे तदा । एतदेव च वर्षेऽस्मिन, दक्षिणायनमुच्यते ॥ ६९ ॥ युग्मम् । सर्वबाह्यार्वाक्तनेऽथ, मण्डलेऽक पदा पुनः । तदोत्तरायणस्याहोरात्रोऽयं प्रथमो भवेत् ॥ ७० ॥ त्र्यशीतियुकशततमे, बाह्यार्वाचीनमण्डलात् ! यदा क्रमाद्रवी प्राप्तौ सर्वाभ्यन्तरमण्डले ॥ ७१ ॥ पूर्णा द्वितीयाः षण्मासाः पूर्ण तथोत्तरायणम् । पूर्ण वर्ष सषट्षष्ट्यहोरात्रत्रिशतात्मकम् ॥ ७२ ॥ युग्मम् । एवं च सर्वान्तर सर्वबाह्यमण्डलयोः किलैकशः । प्रत्यब्दं सूर्यचारः स्यात्सर्वेष्वन्येषु च द्विशः ॥ ७३ ॥ तथा चागमः - "जआ णं सूरिए सङ्घभंतराओ मण्डलाओ सङ्घबाहिरं मंडलं उबसंकमित्ता चारं चरह सङ्घबाहिराओ य मंडलाओ सक्कभंतरमंडलं उवसंकमित्ता चारं चरइ एस णं अद्धा केवहणं राईदियग्गेणं आहियत्ति वएज्जा ?, तिन्नि छावडे राईदियसए राईदियग्गेणं आहियत्ति वएजा,
tional
१०
१४
w.jainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२२९॥
ता एयाए णं अद्धाए सूरिए कइ मण्डलाई चरइ ?, ता चुलसीयं मंडलसयं चरइ, बासीयं मंडलसयं दुकखुत्तो चरइ, तंजहा - निक्खममाणे चेव पविसमाणे चेव, दुवे य खलु मंडलाई सई चरइ, तंजहा - सङ्घभंतरं चेव सङ्घबाहिरं चैव मंडलं” ॥ इति मण्डलचारसंख्याप्ररूपणा १ ॥
आक्रमेते यदा भानू, सर्वाभ्यन्तरमण्डले । अष्टादश मुहूर्तात्मा, सर्वोत्कृष्टो दिनस्तदा ॥ ७४ ॥ रात्रिः सर्वजघन्या तु, स्यात् द्वादशमुहूर्तिका । अथ क्रमाद्वात्रिवृद्धिर्भावनीया दिनक्षतिः ॥ ७५ ॥ यदा तस्माद्विनिर्यातौ, सर्वाभ्यन्तरमण्डलात् । आरभमाणौ नव्याब्दमहोरात्रेऽस्य चादिमे ॥ ७६ ॥ संक्रम्य चरतः सर्वाभ्यन्तरानन्तरस्थितम् । द्वितीयं मण्डलं सूर्यो, द्वीपमन्दिरदीपकौ ॥ ७७ ॥ द्वाभ्यां मुहर्त्तकषष्टिभागाभ्यां दिवसस्तदा । हीयते वासतेयी च ताभ्यामेव विवर्द्धते ॥७८॥ अहोरात्रे द्वितीयेऽस्य, तृतीयमण्डले यदा । संक्रान्तौ तरणी सर्वान्त| रानन्तरमण्डलात् ॥ ७९ ॥ मुहर्त्तकषष्टिभागैश्चतुर्भिर्दिवसस्तदा । हीयते वर्द्धते रात्रिर्भागैस्तावद्भिरेव च ॥ ८० ॥ एवं मुहर्त्तकषष्टिभागौ द्वौ प्रतिमण्डलम् । हापयन्तौ दिनक्षेत्रे, वर्द्धयन्तौ निशादिशि ॥ ८१ ॥ अर्को यदा सर्वषाह्यमण्डले समुपस्थितौ । अहोरात्रेऽस्य वर्षस्य, त्र्यशीतियुकशतोन्मिते ॥ ८२ ॥ तदा ताभ्यां मुकषष्ट्यंशानां शतत्रयम् । सषट्षष्टि दिनात्कृष्टं, रजन्यां चाभिवर्धितम् ॥ ८३ ॥ तावद्भिश्च मुहूर्त्तकषष्टिभागैर्यथोदितैः । विभाजितैरेकषष्ट्या, मुहूर्त्तानि भवन्ति षट् ॥ ८४ ॥ अहोरात्रेऽत्र तद्वात्रिरष्टादशमुहर्त्तिका । उत्कृष्टाऽहश्चापकृष्टं, स्याद् द्वादशमुहूर्त्तकम् ॥ ८५ ॥ याम्यायनस्य पूर्णस्याहोरात्रोऽयं किलान्तिमः । व्यशीतियुगहो
Jain Educationtional
मण्डलचा रः । त्रिदिनमानं १-२
२०
२५
॥२२९॥
२८
Page #201
--------------------------------------------------------------------------
________________
रात्रशतेनेदं हि पूर्यते ॥८६॥ लोके तु" रसद्विनाध्योऽर्कपला मृगे स्युः, । सचापकुम्भेऽष्टकृतैः पलैस्ताः । अलो ||४|| च मीनेऽष्टयमाः सशक्रा, मेषे तुलायामपि त्रिंशदेव ॥८७॥ कन्यावृषे भूशिखिनोऽगवेदाः, सार्कात्रिरामा मिथुने च सिंहे । कर्के त्रिरामा वसुवेदयुक्ता, एषा मितिः संक्रमवासराणाम् ॥८८॥ || म ध कुवृ मी मे तु क वृष मि सिंक ततश्च-एकाऽर्कपक्षद्विशरास्त्रिदंतास्त्रिदंतपक्षद्विशराः कुसर्याः। ||२६ २६ २६ २८ २९ ३० ३० ३१ ३३ ३३ ३३ ३३ मृगादिषट्रेऽहनि वृद्धिरेवं, कर्कादिषद्वेऽपचितिः पलाठ्या ॥ ८९॥"
___ ४६ ४६ १२ १२ ४४ प्रविशन्ती सर्वबाह्यमण्डलात्तरणी यदा । संक्रम्य चरतः सर्व-18 बाद्या चीनमण्डले ॥१०॥ तदा द्वाभ्यां मुहूत्र्तकषष्टयंशाभ्यां विवर्द्धते। दिवसः क्षीयते रात्रिस्ताभ्यामेव यथोत्तरम्॥९१॥क्रमादेवं यदा प्राप्तौ, सर्वाभ्यन्तरमण्डले।व्यशीतियुकशततमे, वाह्यार्वाचीनमण्डलात्॥९॥ तदो-II
त्कृष्टं दिनमानमष्टादशमुहूर्त्तकम् । रात्रिःसर्वजघन्या तु, स्याद् द्वादशमुर्तिका ॥९३॥ एतदेवोदगयनस्यान्त्यं ||४|| ३ दिनमुदीरितम् । पूर्णे चास्मिन्नहोरात्रे, संपूर्णः सूर्यवत्सरः ॥९४॥ अत्युत्कृष्टं चापकृष्टं, प्रत्यब्दमेकमेव हि । दिनं || १०
रात्रिस्तथैवैका, सर्वोत्कर्षापकर्षभाक ॥९५ ॥रात्रिर्याम्यायनान्तेऽतिगुी लघुतम दिनम् । दिनः सौम्यायनान्तेऽतिगुरुर्निशा लघीयसी॥९६॥ तथा च राद्धान्तः-"इह खलु तस्सेवं आइचसंवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवइ, सई अट्ठारसमुहत्ता राई भवइ, सई दुवालसमुहत्तो दिवसो भवइ, सयं दुवालसमुहुत्ता राई भवइ" जम्बुद्धीपे यदा मेरोदक्षिणोत्तरयोर्दिनम्। चकितेव तदा रात्रिः, स्यात्पूर्वापरयोर्दिशोः ॥१७॥ सर्वो-|
४
Jain Education
For Private & Personel Use Only
ainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
लोकप्रकास्कृष्टं दिनमानं, दक्षिणोत्तरयोर्यदा।रात्रिः सर्वजघन्या स्यात्पूर्वपश्चिमयोस्तदा ॥१८॥ सर्वोत्कृष्टं दिनमान, पूर्व रात्रिदि२० सर्गे पश्चिमयोर्यदा । रात्रिः सर्वजघन्या स्यादक्षिणोत्तरयोस्तदा ॥१९॥ किंच क्षेत्रेषु सर्वेषु, समं मानमहर्निशोः। किं नमान
तयोरवस्थाने.यथोक्तः स्याद्विपर्ययः॥१००॥ क्षेत्रे काले च सवेस्मिन्नहोरात्रो भवेद्भवम् । त्रिंशन्मुहत्तंप्रमाणो, ॥२३०॥
तन्यनाधिकः कचित॥१०१॥ लोकेतु-"भवेत्पत्रं त्वहोरात्रं,मासेनाब्देन दैवतम्। दैवे यगसहस्रे हे. ब्राह्म कल्पौतुतौ नृणाम् ॥१॥ एवमहोरात्रे विशेष वदन्ति,अत एव दक्षिणायनं देवानांरात्रिरुत्तरायणं तेषांदिनमिति शुभकार्य तत्र विहितमिति मन्यन्ते" ननु चाष्टादशमुहात्माऽहर्भरते यदि । स्यात्तदा च विदेहेषु, रात्रिः सर्वलघीयसी ॥२॥ तर्हि रात्रेदशानां, मुहूर्तानां व्यतिक्रमे । स्यात् क्षेत्रे तत्र कः काल, इति चेदुच्यते शृणु ॥३॥ युरात्रिमानविश्लेषे, शेषादधं भवेद् द्वयोः सामान्य क्षेत्रयोरात्रिदिनपूर्वापराशयोः॥४॥ तद्यथाक्षणेभ्योऽष्टादशभ्यो द्वादशापकर्षणे स्थिताः। षट् तदद्ध त्रयं साधारणं ज्येष्ठदिनोषयोः॥५॥ एवं च अष्टा
, यदोत्कृष्टो दिनस्तदा । पश्चात्रिक्षणशेषेऽहि, भवेद्भानूदयोऽग्रतः॥६॥ तथाहि-मुहर्त्तत्रयशेषेऽह्नि, भरतैरवताख्ययोः। भवेदभ्युदयो भानोः, पूर्वापरविदेहयोः ॥७॥ दिने त्रिक्षणशेषे च, पूर्वापर-I|२५ विदेहयोः । स्याद्भारतैरवतयोस्तरणेरुदयः खलु ॥८॥ एवं च-स्याद्धारतैरवतयोरहोऽन्त्यं यत् क्षणत्रयम् । ज्येष्ठेड-IST हनि तदेवाचं, पूर्वापरविदेहयोः॥९॥ दिने गुरौ यदेवाद्यं, पूर्वापरविदेहयो। तद्भारतैरवतयोरहोऽन्त्यं स्यात् क्षणत्रयम् ॥१०॥ तथा-अष्टादशमुहूर्ता स्याद्यदोत्कृष्टा निशा तदा। तन्मुहूर्त्तत्रयेऽतीते, भवेदोदयः पुरः
"20020209029292
se
२८
Jain Education
For Private & Personel Use Only
M
ainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
Jain Education
॥ ११ ॥ तथाहि - पूर्वापर विदेहेषु, भानोरस्तात्रिभिः क्षणैः । स्याद् भारतैरवतयोस्तरणेरुदयः खलु ॥ १२॥ भारतैरवतयोश्च भानोरस्तादनन्तरम् । त्रिभिः क्षणैः स्यात्प्रत्यूषं पूर्वापरविदेहयोः ॥ १३ ॥ क्षणशब्दश्चात्र प्रकरणे मुहूर्त्तवाचीति ध्येयं ॥ तथा च भवेद्विदेहयोराचं, यन्मुहूर्त्तत्रयं निशः । स्याद्भारतैरवतयोस्तदेवान्त्यं क्षणत्रयम् ॥ १४ ॥ स्याद्भारतैरवतयोर्यन्निशोऽन्त्यं क्षणत्रयम् । भवेद्विदेहयो रात्रेस्तदेवान्त्यं क्षणत्रयम् ॥ १५ ॥ इह च प्राविदेहादिक्षेत्राह्नानोपलक्षिताः । पूर्वादिक्षेत्र दिग्मध्यभागा ज्ञेया विवेकिभिः ॥ १६ ॥ तेष्विदं कालनैयत्यं, | ज्ञेयमन्यत्र तु स्फुटम् । भाव्यमस्यानुसारेणार्कोदयास्तविभावनात् ॥ १७ ॥ एवंच-अपाच्युदीच्योः प्रत्यूषान्मुहर्त्तत्रितये गते । लघोर्निशायाः प्रारम्भः स्यात्पूर्वापरयोर्दिशोः ॥ १८ ॥ अपराह्नात्रिमुहर्त्त्या, शेषायां चान| योर्दिशोः । प्रत्यक प्राक् च निशान्तः स्योदंव सर्वत्र भाव्यताम् ॥ १९ ॥ इदं गुरुदिने गुर्व्या, रात्रौ त्वस्याः क्षणत्रयम् । गते शेषे च कल्पाहः प्रान्तायुक्तदिशोः क्रमात् ॥ २० ॥ निशां चाह्नां मध्यमानामप्येवं स्तो यथोचितम् । विश्लेषशेषार्द्धशेषे, याते चादिपरिक्षयौ ॥ २१ ॥ इति कृता वर्षमध्ये दिनरात्रिप्रमाणप्ररूपणा २ ॥
मण्डलस्याभ्यन्तरस्य, दशात्र परिधेलवाः । कल्प्यास्तत्रोद्योतयेत्तांस्त्रीनेकोऽक दिने गुरौ ॥ २२ ॥ श्रींश्च तत्संमुखानन्यः, षट्वंशेषु दिनं ततः । मध्ये तयोर्लवौ द्वौ द्वौ, रजनीति लवा दश ॥ २३ ॥ जघन्येऽहनि च द्वौ द्वौ भागौ दीपयतो रवी । दिनं चतुर्षु भागेषु, निशा षट्सु लवेष्वतः ॥ २४ ॥ प्रकाशक्षेत्रतश्चैवं दशांशौ दक्षिणायने । हीयेते कमतस्तौ च वर्धते उत्तरायणे ॥ २५ ॥ अत्रोपपत्तिः - द्वाभ्यां किलाहोरात्राभ्यामेके
१०
१४
Jainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२३१॥
Jain Education
नार्केण मण्डलम् । पूर्यतेऽहोरात्रयोश्च, मुहूर्त्ताः षष्टिराहिताः ॥ २६ ॥ षष्टेश्व दशमो भागः, षट् ते च त्रिगु णीकृताः । दशांशयरूपाः स्युः, षष्टेरष्टादश क्षणाः ॥ २७ ॥ तदेभिरष्टादशभिर्मुहूर्तेः परिघेरपि । उत्कृष्टदिवसे युक्तं, दशांशत्रयदीपनम् ॥ २८ ॥ दशांशद्वयरूपाश्च षष्टेर्वादश निश्चिताः । तत्तैर्द्वादशभिर्युक्तं, दशांशद्वयदीपनम् ॥ २९ ॥ तथाहु:-" इह छश्चिय दसभाए जंबुद्दीवस्स दुन्नि दिवसयरा । ताविंति दित्तलेसा अभिन्तरमण्डले संता ॥ ३० ॥ चत्तारि य दसभाए जंबुद्दीवस्स दुन्नि दिवसयरा । ताविंति मंदलेसा बाहिरए मंडले संता ॥ ३१ ॥ स्थापना || एवं प्रकाशक्षेत्रस्य, दशांशकल्पना बुधैः । आपुष्करार्द्ध कर्त्तव्या, रवीनामध तत्र च ॥ ३२ ॥ द्विशत्ये कोन पश्चाशाश्चतुस्त्रिंशत्सहस्रकाः । द्विचत्वारिंशच लक्षाः, कोट्येका परिधिर्भवेत् ॥ ३३ ॥ दशांशत्रितयं लक्षा, द्विचत्वारिंशदस्य च । सप्तत्रिंशाश्चतुस्त्रिंशत्सहस्राः परमे दिने ॥ ३४ ॥ तापक्षेत्रं तिर्यगेतत्, पुष्करार्द्ध विवस्वताम् । ततस्तदर्द्धे पश्यन्ति, तत्रत्याः सूर्यमुद्गतम् ॥ ३५ ॥ तथोक्तं- "लक्खेहि एगवीसाइ साइरेगेहिं पुक्खरर्द्धमि । उदए पिच्छंति नरा सूरं उक्कोस दिवसे ॥३६॥” सर्वान्तर्मण्डलगत सूर्ययोरातपाकृतिः । ऊर्द्धास्यनालिकापुष्पसंस्थान संस्थिता मता ॥ ३७ ॥ मेरुदिश्यर्द्धवलयाकारा वारिनिधेर्दिशि । शक टोद्धीमूलभागानुकारेयं प्रकीर्तिता ॥ ३८ ॥ मेरोर्दिशि संकुचिता, विस्तृता चाम्बुधेर्निशि । प्रत्येकमस्या आयामो, दक्षिणोत्तरयोर्दिशोः ॥ ३९ ॥ स्थापना | मेरोरन्तायोजनानां सहस्राण्यष्टसप्ततिः । शतत्रयं त्रयस्त्रिंशं, तृतीययोजनांशयुक् ॥ ४० ॥ सहस्राः पञ्चचत्वारिंशद्योजनानि तत्र च । जंबूद्वीपे शेष - ( ३३३३३६३)
tional
| मण्डलमानेनदिनरा त्रिभागाः ३ १५
२०
२५ ॥२३१॥७
२८
brjainelibrary.org
Page #205
--------------------------------------------------------------------------
________________
000000000000000000000000000
मन्धौ, द्वयोर्योगे यथोदितम् ॥ ४१ ॥ मेरुणा यन्मते सूर्यप्रकाशः प्रतिहन्यते । तेषां मते मानमिदं, तापक्षेत्रायतेद्भवम् ॥ ४२ ॥ येषां मते मेरुणाऽर्कप्रकाशो नाभिहन्यते । किंतु मेरुगुहादीनामप्यन्तः प्रथते महः ॥४॥ तेषां मत मन्दराख्दारभ्य लवणोदधेः । षड्भागं यावदायामस्तापक्षेत्रस्य निश्चितः ॥४४॥ तदा च-योजनानां सहस्राणि, पञ्च राशी पुरातने । क्षिप्यन्ते मन्दरार्द्धस्य, ततो मानमिदं भवेत् ॥४५॥ योजनानां सहस्राणि, त्र्यशीतिस्त्रिशती तथा । त्रयस्त्रिंशत्समधिका, तृतीयोऽशश्च योजनः ॥ ४६॥ सुपर्वपर्वतादेवं, पूर्वपश्चिमयोरपि । तापक्षेत्रस्य प्रत्येकमायामो ज्ञायतामियान् ॥४७॥ सर्वेषु मण्डलेष्वेष, चरतो नुमालिनोः । अवस्थितः सदा तापक्षेत्रायामः प्रकीर्तितः॥४८॥ विष्कम्भस्तु मेरुपाचे, तस्या वलयाकृतेः । स्यान्मरुपरिधे गे, दशमे त्रिगुणीकृते ॥४९॥ तथा च-सहस्रा नव षडशीत्यधिका च चतुःशती। योजनानां दशच्छिन्नाः, योजनस्य लवानव ॥५०॥ विष्कम्भोऽम्भोधिपार्श्वे तु, तापक्षेत्रस्य निश्चितः। अन्तर्मण्डलपरिधिदशांशे त्रिगुणीकृते ॥५१॥ स चाय-योजनानां सहस्राणि, चतुर्नवतिरेव च । षडिशाः पंचशत्यंशाः, षष्टिजा द्यब्धि (४२)संमिताः॥५२॥ नन्वेवमब्धेः षड्डागं, यावद्याप्तिमुपेयुषः। तापक्षेत्रस्य विष्कम्भः, संभवेन्नाधिकः कथम् ॥५३॥ तथाहि-पूर्वोक्ततापक्षेत्रस्य, प्रान्तेऽन्धौ परिधिस्तु यः। तद्दशांशत्रयमितो, विष्कम्भ:संभवेन्न किम् ? ॥५४॥ अत्रोच्यते-संभवत्येव किंवत्र, करणेष संवदन् । चतुर्नवतिसहस्रादिक एव मतो बुधैः॥५५॥ व्यक्तिस्तु करणस्यास्य, मुहूत्तैगतिचिन्तया । कायों दृग्गोचरस्येव, साम्यात् दृक्पथतापयोः॥५६॥
-2020020201298DOGao202020
Jain Educationalonal
For Private & Personel Use Only
INSainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
उद्योता
न्धकारप्रमाणं ३
लोकप्रकाशे
तथा:-अत्रोदयास्तान्तरं प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः। विष्कम्भस्त्वेष तापस्य, द्विविधोऽप्यनवस्थितः। २० सर्गे
याम्येऽयने हीयमानः, सौम्ये वृद्धिमवाप्नुयात् ॥५७॥ मुहूतेकषष्टिभागद्यगम्यं तु यद्भवेत् । क्षेत्र तावन्मिता
वृद्धिानिश्च प्रतिमण्डलम् ॥ ५८॥ तथा च मण्डलैः सात्रिंशतैकैकभानुमान् । क्षेत्रं गम्यं मुहत्तेन, वर्द्ध॥२३२॥
पेदा क्षयं नयेत् ॥५९॥ मण्डलानां सत्यशीतिशतेनैवमनुक्रमात् । वर्द्धितं क्षपितं ताभ्यां, सौम्ययाम्यायनान्तयोः॥६०॥ मुहत्तैः षडिराक्रम्य, क्षेत्रं स्यादेष एव च । बाह्याभ्यन्तरमण्डलाभ्यां, दशांशो वृद्धिहानिभाक्॥६॥ युग्मम् ॥ प्रकाशपृष्ठं लग्नस्यान्धस्येव तमसोऽप्यथ । आकृतिश्चिन्त्यते भान्वोः, सर्वान्तमण्डलस्थयोः
॥ ६२॥ अस्याप्याकृतिरूवा॑स्यनालिकापुष्पसंस्थिता । तापक्षेत्रवदायाममानं चास्याप्यवस्थितम् ॥६३॥ अस्तं 18 गते दिनपतो, मेरोरपि गुहादिषु । ध्वान्तोपलब्धेरायामस्तमसोऽपि प्रकाशवत् ॥ ६४ ॥ विष्कम्भो मेरुसंलग्ने,
स्यादेवं ध्वान्तचोलके । मन्दराद्रिपरिक्षेपदशांशद्विगुणीकृते ॥६५॥ षड् योजनसहस्राणि, चतुर्विशं शतत्रयम् । दशभागीकृतस्यैकयोजनस्य लवाश्च षट् ॥ ६६ ॥ लवणाम्भोधिदिशि तु, विष्कम्भस्तमसो भवेत् । अन्तर्मण्डलपरिधेर्दशांशे द्विगुणीकृते ॥ ६७॥ स चाय-योजनानां सहस्रास्त्रिषष्टिः सप्तदशाधिकाः । अष्टाचत्वारिंशदंशाः, षष्टिजास्तत्र मण्डले ॥ ६८॥ इति कर्कसंक्रान्तौ आतपक्षेत्रतमाक्षेत्रयोः स्वरूपं ॥ सर्ववाद्यमSण्डलं तु, प्राप्तयोरुष्णरोचिषोः। तापान्धकारयोः प्राग्वत्संस्थानादिनिरूपणम् ॥३९॥ किंवधिदिशि विष्कम्भे,
विशेषोऽस्ति भवेत्स च । बाह्यमण्डलपरिधेर्दशांशे द्विगुणीकृते ॥ ७० ॥ स्युस्त्रिषष्टिः सहस्राणि, सत्रिषष्टिश्च
२८
Jain Education in
For Private Personal use only
O1
Linelibrary.org
Page #207
--------------------------------------------------------------------------
________________
Jain Educatio
षट्शती । तद्दशांशे त्रिगुणिते, ध्वान्तव्यासोऽप्यसौ तदा ॥ ७१ ॥ सहस्राः पञ्चनवतिश्चत्वार्येव शतानि च । चतुर्नवतियुक्तानि, त्रिंशदेशाश्च षष्टिजाः ॥ ७२ ॥ बाह्यान्तर्मण्डलस्थार्कतापक्षेत्रानुसारतः । वृद्धिहानिव्यतीहारः, प्रकाशतमसोर्भवेत् ॥ ७३ ॥ सामीप्याद्दीप्रतेजस्त्वात्सर्वान्तर्मण्डलेऽर्कयोः । दिनातपक्षेत्र वृद्धिर्धर्म|स्तीत्रस्तमोऽल्पता ॥ ७४ ॥ मन्दतेजस्तया दूरतया च बाह्यमण्डले । निशातमः क्षेत्रवृद्धिस्तापक्षेत्राल्पता दिने ॥ ७५ ॥ यत्तु - जम्बूद्वीपप्रज्ञप्तिसूत्रे सर्वान्तर्मण्डलस्थे रवौ समुद्रदिशि तापक्षेत्राविष्कम्भः चतुर्नवतिय जनस हस्राणि अष्टौ शतानि अष्टषष्ट्यधिकानि चतुरश्च दशभागान् योजनस्योक्तः, तथा ध्वान्तविष्कम्भश्च त्रिषष्टियजनसहस्राणि दे च पञ्चचत्वारिंशदधिके योजनशते षट् च दशभागा योजनस्य, अयमेव च सर्वबाह्यमण्डलस्थे रवौ तापक्षेत्रध्वान्तक्षेत्र योर्विपर्ययेण विष्कम्भ उक्तः, स तु जम्बूद्वीपपरिधेरेव दशांशद्वयत्रयकल्पनयेति व्यामोहो न विधेयः, यत्तु तत्र सर्वान्तर्मण्डले उभयतः समुदितं द्वीपसंबन्धि षष्ट्यधिकं योजनशतत्रयं न्यूनतया न विवक्षितं यच सर्वबाह्यमण्डले उभयतः समुदितानि समुद्रसंबन्धीनि षष्ट्यधिकानि षड् योजनशतान्यधिकतया न विवक्षितानि तत्राविवक्षैव बीजमित्यादिकमर्थत उपाध्यायश्रीशान्तिचन्द्रोपज्ञजम्बूद्वीपप्रज्ञसिवृत्तेरवसेयं । तापक्षेत्रस्य च व्यासो, यावान् स्याद्यत्र मण्डले । करप्रसारस्तस्यार्द्धे, पूर्वतोऽपरतोऽपि च ॥ ७६ ॥ मेरोर्दिशि तु मेर्वर्द्ध, यावन्तेजः प्रसर्पति । पाथोधिदिशि पाथोधेः, षङ्गागं यावदर्कयोः ॥ ७७ ॥ करप्र सार ऊर्द्धतु, योजनानां शतं मतः । यत्तापयत एतावदुर्द्ध निजविमानतः ॥ ७८ ॥ शतेष्वष्टासु सूर्याभ्यामघ
tional
१०
१४
w.jainelibrary.org
Page #208
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥ २३३ ॥
Jain Education
स्तात्समभूतलम् । सहस्रं च योजनानामधोग्रामास्ततोऽप्यधः ॥ ७९ ॥ तांश्च यावत्तापयतः प्रसरन्ति करा - स्ततः । विवस्वतोर्योजनानामष्टादश शतान्यधः ॥ ८० ॥ सप्तचत्वारिंशदध, सहस्राणि शतद्वयम् । त्रिषष्टिश्च योजनानां षष्ट्यंशा एकविंशतिः ॥ ८१ ॥ करप्रसार एतावान्, सर्वान्तर्मण्डलेऽर्कयोः । पूर्वतोऽपरतश्चाथ, दक्षिणोत्तरयोर्भुवे ॥ ८२ ॥ सहस्राणि पञ्चचत्वारिंशत्स्वर्गिगिरेर्दिशि । साशीतियोजनशतोनान्यथान्धेर्दिशि ब्रुवे ॥ ८३ ॥ त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशं शतत्रयम् । योजनत्र्यंशयुग् वाढ, द्वीपेऽशीतियुतं शतम् ॥ ८४ ॥ सर्वबाह्यमण्डले तु, चरतोरुष्णरोचिषोः । करप्रसार एतावान्, स्यात्पूर्वापरयोर्दिशोः ॥ ८५ ॥ एकत्रिंशत्सहत्राणि, शतान्यष्टौ तथोपरि । एकत्रिंशद्योजनानि, त्रिंशदेशाश्च षष्टिजाः ॥ ८६ ॥ मेरोर्दिशि योजनानां, वा त्रिंशं शतत्रयम् । द्वीपे च पश्चचत्वारिंशत्सहस्रास्ततः परम् ॥ ८७ ॥ त्रयस्त्रिंशत्सहस्राणि, सत्र्यंशं योजनत्रयम् । करप्रसारो भान्वोः स्याल्लवणान्धौ शिखादिशि ॥ ८८ ॥ ऊर्द्ध तु योजनशतं, तुल्यं सर्वत्र पूर्व - वत् । अष्टादश योजनानां शतान्यधस्तथैव च ॥ ८९ ॥ इति क्षेत्रविभागेन दिनरात्रिमानप्ररूपणा, तत्प्रसङ्गादातपतमः संस्थानादिप्ररूपणा च ३ ॥
कृता क्षेत्रविभागेन, दिनरात्रिप्ररूपणा । परिक्षेपमिति ब्रूमः, साम्प्रतं प्रतिमण्डलम् ॥ ९० ॥ वगाह्योभयतो द्वीपे सर्वान्तर्मण्डलं स्थितम् । साशीतियोजनशतं द्विघ्नं कार्यमिदं ततः ॥ ९१ ॥ सषष्टियोजनशतत्रयं जातमिदं पुनः । द्वीपव्यासाल्लक्षरूपाद्विशोध्यते ततः स्थितम् ॥ ९२ ॥ विष्कम्भायामतो नूनं, सर्वाभ्यन्तरमण्ड
tional
' मण्डलक्षेत्राणां प रिधिः ४
२०
२५
॥ २३३ ॥
२८
jainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
Jain Education
"
लम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ ९३ ॥ परिधिस्तु यथाऽऽम्नायमस्य लक्षत्रयं युतम् । सहस्रैः पञ्चदशभिर्नवाशीतिश्च साधिका ॥ ९४ ॥ सषष्टियोजनशतत्रयं यत्प्रागपाकृतम् । तस्य वा परिधिः कार्यः, पृथगीदृग्विधस्तु सः ॥ ९५ ॥ एकादश शतान्यष्टत्रिंशान्येनं विशोधयेत् । जंबूद्वीपस्य परिधेः स्यादप्येवं यथोदितः ॥ ९६ ॥ अथैकतः स्थितं सर्वान्तरानन्तरमण्डलम् । अष्टचत्वारिंशदंशान् सर्वान्तमण्डलात्मकान् ॥९७॥ द्वे योजने च त्यक्त्वार्वाकू, परतोऽप्येवमेव तत् । एवं पञ्चत्रिंशदेशं, भवेद्योजनपञ्चकम् ॥ ९८ ॥ ततोऽर्कयुग्मान्तरवर्धन्ते प्रतिमण्डलम् । योजनानि पञ्चपञ्चत्रिंशदंशाश्च विस्तृतौ ॥ ९९ ॥ ततस्तेषां परिक्षेपा, ज्ञेया व्यासानुसारतः । सपञ्चत्रिंशदंशस्य, योजनपञ्चकस्य वा ॥ २०० ॥ परिक्षेपः पृथक्कार्य, ईदृग्रूपः स जायते । साधिकाष्टात्रिंशदंशयुक् सप्तदशयोजनी ॥ १ ॥ अष्टादश योजनानि, परं तु व्यवहारतः । संपूर्णानि विवक्ष्यन्ते, ततोऽष्टादशयोजनीम् ॥ २ ॥ प्राच्यप्राच्यमण्डलस्य, परिक्षेपे नियोजयेत् । ततोऽय्याग्र्यमण्डलस्य, परिक्षेपमितिर्भवेत् ॥ ३ ॥ एवं वृद्धिः परिक्षेपे, यावच्चरममण्डलम् । ततो यथा वृद्धिहानिरासर्वान्तरमण्डलम् ॥ ४ ॥ एवं च परिधिः सर्वान्तरानन्तरमण्डले । लक्षत्रयं पञ्चदश, सहस्राः सप्तयुक् शतम् ॥ ५ ॥ तातयीके मण्डले च, सर्वाभ्यन्तरमण्डलात् । लक्षास्तिस्रः पञ्चदश, सहस्राः सप्तयुक्र शतम् ॥ ६ ॥ लक्षास्तिस्रोऽष्टादशैव, सहस्रास्त्रिशती तथा । युक्तोनैः पञ्चदशभिः सर्वान्त्यपरिधिर्भवेत् ॥ ७ ॥ तथाहुः श्रीमलयगिरिपादाः क्षेत्रविचारवृहद्वृत्तौ "एवं मण्डले मण्डले आयामविष्कम्भयोः पञ्च पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाधि
ional
५
१०.
१४
jainelibrary.org
Page #210
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥ २३४ ॥
Jain Education Inte
कानि परिरयेऽष्टादश २ योजनानि परिवर्द्धयता तावद्वक्तव्यं यावत्सर्वबाह्यमण्डलं एकं योजनशतसहस्रं षटू | शतानि षष्ट्यधिकानि आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि किञ्चिदूनानि परिरय" इति । अत्र च यद्यपि प्रतिपरिक्षेपं अष्टादश २ वृद्धौ त्र्यशीत्यधिकशतस्या|ष्टादशभिर्गुणने चतुर्नवत्यधिकानि द्वात्रिंशच्छतानि भवन्ति, एतेषां च सैकोननवतिपञ्चदशसहस्राधिकलक्षत्रयरूपप्रथममण्डलपरिक्षेपेण सह योगे सर्व बाह्यमण्डलपरिरयस्तिस्रो लक्षा अष्टादश सहस्रास्त्रिशती व्यशीत्युत्तरा भवन्ति परं तु प्रागुक्तानि सप्तदश योजनानि साधिकयोजनसत्काष्टात्रिंशदेकषष्टिभागाधिकानि प्रतिपरिरयं वृद्धिरिति विभाव्यैव न्यूनपञ्चदशाधिकशतत्र ययुक्ताष्टादशसहस्राधिकलक्षत्रयरूपः सर्वबाह्यमण्डलपरिधिरुक्त इति संभाव्यते, यद्यप्यत्रापि उपरितनं शतत्रयं चतुर्द्दशोत्तरमेव भवति तथापि उपरितनानां अष्टात्रिंशतो भागानां साधिकत्वात् न्यूनानि पञ्चदशैव विवक्षितानीति सम्यग्विभावनीयं गणितज्ञैः ४ ॥ एवं कृता मण्डलानां, परिक्षेपप्ररूपणा । गतिं प्रतिमुहूर्त्त च, ब्रूमहे प्रतिमण्डलम् ॥ ८ ॥ एकैकं मण्डलं ह्येक| मार्त्तण्डेन समाप्यते । द्वाभ्यां किलाहोरात्राभ्यां मुहर्त्ताः षष्टिरेतयोः ॥ ९ ॥ ततः षष्ट्या विभज्यन्ते, परि| क्षेपाः खकखकाः । एवं सर्वमण्डलानां, मुहूर्त्तगतिराप्यते ॥ २१० ॥ एवं च- संक्रम्य चरतः सूर्यो, सर्वान्तर्मण्डले यदा । तदा प्रत्येकमेकैकमुहूर्त्तेऽसौ गतिस्तयोः ॥ ११ ॥ नूनं पञ्च सहस्राणि योजनानां शतद्वयम् । एकपञ्चा | शमे कोनत्रिशदंशाश्च षष्टिजाः ॥ १२ ॥ द्वितीयादिमण्डलेष्वप्येवं परिरयैः स्वकैः । मुहूर्त्तगतिरानेया, षष्ट्या
मण्डल - त्राणां प रिधिः ४
२०
२५
॥ २३४ ॥
२८
Finelibrary.org
Page #211
--------------------------------------------------------------------------
________________
रो. प्र. ४०
Jain Education In
भक्तैर्विवखतोः ॥ १३ ॥ यद्वा प्रतिपरिक्षेपं, योक्ताऽष्टादशयोजनी । वृद्धिः षष्ट्या विभक्तुं तामूर्ध्वाधस्तद्वयं न्यसेत् (१८ ||६० ) ||१४|| राशिः पष्टेन दत्तेऽंशं तत्राष्टादशलक्षणः । ततोऽष्टादश षष्टिप्राः स्युः सहस्रमशीति( १०८० ) युक् ॥ १५ ॥ तेषां षष्ट्या हृते भागे, लब्धा अष्टादश स्फुटम् । एतावन्तः षष्टिभागाः, किञ्चिदूनास्तु निश्चयात् ॥ १६ ॥ प्राच्यमण्डलमुहूर्त्तगतौ क्षिप्यन्त इत्यतः । यथोक्तं तत्परीमाणं भवेदेवं यथोत्तरम् ॥१७॥ एतद्याम्यायने सौम्यायने तु प्रतिमण्डलम् । अष्टादशांशाः क्षीयंते, मुहूर्त्तीयगतौ रवेः ॥ १८ ॥ एवं च सर्वबाह्ये योजनानां, पंचोत्तरं शतत्रयम् । सहस्राणि पंच पंचदशभागाश्च षष्टिजाः ॥ १९ ॥ सर्वान्तिमार्वाचीने तु, त्रिशती चतुरुत्तरा । सहस्राणि पञ्च सप्तपञ्चाशत् षष्टिजा लवाः ॥ २० ॥ मुहूर्त्तगतिरित्येवं, विवखतोर्निरूपिता । अथ प्रपश्यते दृष्टिपथप्राप्तिप्ररूपणा ॥ २१ ॥ मुहूर्त्तगतिरर्कस्य, या विवक्षितमण्डले । यच तस्मिन्दिनमानं द्वयमेतत्पृथग् न्यसेत् ॥ २२ ॥ मुहूर्त्तगतिरेषाऽथ, दिनमानेन गुण्यते । एकार्कस्य तदैकाहः प्रकाश्यं क्षेत्रमाप्यते ॥ २३ ॥ यावच्चैकाहः प्रकाश्यं, क्षेत्रमेकत्र मण्डले । तदर्द्धन मनुष्याणां भवेद् दृग्गोचरो रविः ॥ २४ ॥ अयं भावः यावत् क्षेत्रं दिनार्द्धेन, भानुर्भावयितुं क्षमः । दृश्यते तावतः क्षेत्रान्मण्डलेष्वखिलेव्वपि ॥ २५ ॥ यथा पञ्च सहस्राणि, योजनानां शतद्वयम् । एकपंचाशमेकोनत्रिंशदेशाश्च षष्टिजाः ॥ २६ ॥ मुहूर्त्तगतिरेषा या, प्रोक्ताऽभ्यन्तरमण्डले । गुण्यते सा दिनार्द्धन, मुहूर्त्तनवकात्मना ॥२७॥ सप्तचत्वारिंशदेवं, सहस्राणि शतद्वयम् । त्रिषष्टिश्व योजनानां षष्ट्यंशा एकविंशतिः ॥ २८ ॥ उद्गच्छन्नियतः क्षेत्राद्भानुरस्त
onal
१०
१४
ainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२३५॥
Jain Education I
मयन्नपि । इहत्यैर्दृश्यते लोकैः, सर्वाभ्यन्तरमण्डले ॥ २९ ॥ ततश्चैतद्विगुणितमुदयास्तान्तरं भवेत् । प्रकाशक्षेत्रमप्येतावदेवोभयतोऽन्वितम् ॥ ३० ॥ तथाहु:- "रविणो उदयत्थंतर चउणवह सहस्स पणसय छवीसा । बायाल सट्टिभागा कक्कड संकंतिदियहंमि ॥ ३१ ॥ एवंच सहस्रैः सप्तचत्वारिंशता द्वितीयमण्डले । सैकोनाशीतिना दृइयो, योजनानां शतेन च ॥ ३२ ॥ सप्तपंचाशता षष्टिभागैरेकस्य तस्य च । अंशैरेकोनविंशत्या, विभक्तस्यैकषष्टिधा ( ४७१७९-६ ॥ ३३ ॥ एवं च व्यशीतियजनान्यंशास्त्रयोविंशतिरेव च । षष्टिभक्तयो जनस्यैकस्य षष्टिलवस्य च (८३-६४२३) ॥ ३४॥ एकषष्टिविभक्तस्य, द्विचत्वारिंशदंशकाः । हानिरत्रेयमाद्यात्स्या त्, पुरो हानौ ध्रुवोऽप्ययम् ॥ ३५ ॥ किंच-सर्वान्तर्मण्डलात्तात्तीयीकं यत्किल मण्डलम् । तदेवाद्यं प्रकल्प्याग्रे, येषु येषु विभाव्यते ॥ ३६॥ दृग्मार्गस्तरणेस्तत्र तत्रैकट्या दिसंख्यया । हत्वा षट्त्रिंशतं भागं, भागांस्तान् योजयेद्ध्रुवे ॥ ३७ ॥ युग्मं ॥ ततश्च पूर्वमण्डलदृग्मार्गप्राप्तिस्तेन विवर्जिता । खरांशोर्हक्पथप्राप्तिमानं स्वादिष्ट - मण्डले ||३८|| यथाऽन्तर्मण्डलात्तात्तयीके तरणिमण्डले । षड्रिंशदेकेन गुण्या, स्थितो राशिस्तथैव सः ॥ ३९ ॥ ततः षत्रिंशदेवैते, ज्यशीत्युपरिवर्त्तिषु । योजिता भागभागेषु, जातास्ते चाष्टसप्ततिः ॥ ४० ॥ एकषष्ट्या लवैश्चैकः, षष्टिभागो भवेत् स च । योज्यते षष्टिभागेषु, शेषाः सप्तदश स्थिताः ॥४१॥ एवं च पशीतियोंजनान्यंशाः, षष्टिजाता जिनैर्मिताः । सप्तदशैकषष्ट्यंशाः, शोध्यराशिर्भवत्यसौ ॥ ४२ ॥ अनेन राशिना हीने, द्वितीयमण्डलाश्रिते । दृग्गोचरे तृतीये स्यान्मण्डले दृक्पथो रवेः ॥ ४३ ॥ एवं च सहस्रैः सप्तचत्वारिं
सूर्यस्य दृष्टिपथप्राप्तिः
२०
२५
॥ २३५॥
२८
anelibrary.org
Page #213
--------------------------------------------------------------------------
________________
शता षण्णवतिं श्रितैः । योजनानां षष्टिभागैस्त्रयस्त्रिंशन्मितैस्तथा ॥४४॥ एकस्य षष्टिभागस्य, विभक्तस्यैकषष्टिधा । भागद्वयेन चोष्णांशुद्देश्यस्तृतीयमण्डले ॥४५॥ (४७०९६-३२) एवमुक्तप्रकारेण, बहिनिष्क्रमतो रवः। दृक्पथप्राप्तिविषयात् ,हीयते प्रतिमण्डलम्॥४६॥ त्र्यशीतिः साधिका कापि, चतुरशीतिरेव च।साधिका |सा कापि पञ्चाशीतिः साप्यधिका क्वचित् ॥४७॥ योजनानांहानिरेवं, भाव्या गणितपण्डितः। पूर्वोक्तगणितानायात्, यावत्सर्वान्त्यमण्डलम् ॥४८॥ तत्र चैकत्रिंशतैव, सहस्ररष्टभिः शतैः। एकत्रिंशैस्त्रिंशता च, षष्ट्यंशैदृश्यते रविः॥४९॥ (३१८३१-३) यद्यपि अन्तस्तृतीयमण्डलापेक्षया यशीत्यधिकशततमेऽस्मिन् मण्डले पूर्वोक्तकरणप्रक्रियया शोध्यराशिः पंचाशीतिर्योजनानि एकादश षष्टिभागा एकस्य षष्टिभागस्य सत्काः षडे-15 कषष्टिभागाः (८५ ) एवंरूपो जायते, तथापि पूर्वोक्ताः षदिशद्भागभागाः कलान्यूना अपि व्यवहारतः पूर्णा विवक्षिताः, तस्मिंश्च कलान्यूनत्वे अन्त्यमण्डले एकत्र पिण्डिते सति अष्टषष्टिरेकषष्टिभागाः त्रुव्यंति, तदपसारणे पंचाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागा जायन्ते (८५ ) अयं च शोध्यराशिः सर्वबाह्या,चीनमण्डलगतहक्पथप्राप्तिपरिमाणाद्यदि शोध्यते तदा यथोक्तं सर्वान्त्यमण्डले दृक्पथप्रातिपरिमाणं भवतीति ध्येयं, पूर्वोक्तध्रुवकाद्युपपत्तिस्त्वत्रोपाध्यायश्रीशान्तिचन्द्रोपज्ञजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तेरवसेया, ग्रन्थगौरवभयानात्रोच्यत इति शेषः ॥ यद्वा-पञ्चयोजन-10 सहस्राः, पञ्चोत्तरं शतत्रयम् । षष्टिभागाः पञ्चदश, मुहर्तगतिरत्र हि ॥५०॥ षण्मुहूर्तात्मना चैषा, दिव-18
onal
in Educati
Ireli
For Private Personel Use Only
4
.jainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२३६॥
Jain Education
सार्द्धन गुण्यते । ततोऽप्येतदृक्पथातिमानं सर्वान्त्यमण्डले ॥ ५१ ॥ सर्वषाह्यार्वाक्तने तु, चतुरशीतिवर्जितैः । & सूर्यस्य दृष्टिद्वात्रिंशता योजनानां सहस्रैर्दृश्यते रविः ॥ ५२ ॥ अंशैश्चैकोनचत्वारिंशता षष्टिसमुद्भवैः । एकस्य षष्टि- पथप्राप्तिः भागस्य, षष्ट्या शैश्चैकषष्टिजै: ( ३१९१६६६ ) ॥ ५३ ॥ पञ्चाशीतिर्योजनानि, नव भागाश्च षष्टिजाः । षष्ट्यंशस्यैकस्य भागाः, षष्टिस्तथैकषष्टिजाः ( ८५६ ॥ ५४ ॥ सर्वान्त्यमण्डलादर्वाचीनद्वितीयमण्डले । एषा वृद्धिस्ततो वृद्धौ, पुरतो ध्रुवकोऽप्यसौ ॥ ५५ ॥ सर्वबाह्यात् तृतीयादिमण्डलेष्वथ दृक्पथम् । ज्ञातुं गुणितया पश्चाशीत्यैकयादिसंख्यया ॥ ५६ ॥ ध्रुवा न्यूनितेऽसौ स्यात्, क्षेप्यराशिरनेन च । प्राच्य| मण्डलहरमार्गो, युक्तः स्यादिष्टमण्डले ॥ ५७ ॥ तथाहि - तृतीये मण्डले बाह्यात्, षड्रिंशदेकताडिता । ध्रुवकात्तदवस्यैव, विशोध्यते ततः स्थितम् ॥ ५८ ॥ पंचाशीतिर्योजनानि, षष्टिजाश्च लवा नव । षष्ट्यंशस्यैकस्य लवाश्चतुवैिशतिरेव च ॥ ५९ ॥ द्वितीयमण्डलस्याक्षिगोचारगेन संयुते । तृतीयमण्डले दृष्टिपथमानं भवेदिदम् ॥ ६० ॥ योजनानां सहस्राः स्युर्द्वात्रिंशत् सैकयोजनाः । भागा एकोन - पञ्चाशद्, योजनस्य च षष्टिजाः ॥ ६१ ॥ एकषष्टिविभक्तस्यैकस्य षष्टिलवस्य च । त्रयोविंशतिरेवांशा, एवं सर्वत्र भावना ॥ ६२ ॥ एवमन्तः प्रविशतः सूर्यस्य बाह्यमण्डलात् । पूर्वोक्तरीत्या दृगमार्गप्रमाणे वर्द्धते | रवेः ॥ ६३ ॥ पञ्चाशीतिः सातिरेका, संपूर्णा सैव कुत्रचित् । साधिका चतुरशीतिः, कापि सा केवला कचित् ॥ ६४ ॥ त्र्यशीतिः साधिका कापि, योजनानां यथायथम् । सर्वान्तर्मण्डलं यावद्भाव्यं तच प्रदर्शितम् ॥ ६५ ॥
national
२०
२५
॥ २३६ ॥
२८
jainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
Jain Education
यद्यपि बाह्यतृतीयमण्डलाद्व्यशीत्यधिकशततमे सर्वाभ्यन्तरमण्डले यथोक्तकरणेन त्र्यशीतियोंजनानि द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः ॥ ६६ ॥ ( ८३-१४ । ३) एवंरूपः क्षेप्यराशिर्भवति तथापि येन ध्रुवकात् षत्रिंशद्यथोक्तरूपाः शोधितास्ते कलया न्यूना अपि पूर्णा एव विवक्षितास्ततः किञ्चिदधिकं निर्गतं, तच्चाधिक्यं सर्वाभ्यन्तरे मण्डले एकत्र पिण्डितं सत् अष्टषष्टिरेकषष्टिभागा भवन्ति, ततस्ते भूयः क्षेप्यराशौ क्षिप्यन्ते, ततो जातः क्षेप्यराशिः यो० ८३ षष्टिभा० २३ एकस्य षष्टिभागस्य एकषष्टिभा० ४२, अस्मिंश्च राशौ सर्वाभ्यन्तरानन्तरद्वितीय मण्डलगतदृक्पथपरिमाणे योजिते सति यथोक्तं सर्वाभ्यन्तरमण्डले दृक्पथपरिमाणं भवतीति ज्ञेयं । कथं चैवं योजनानां, सहस्रैर्दूरगावपि । आसन्नाविव दृश्येते तरणी उदयास्तयोः ॥ ६७ ॥ मध्याह्ने तु योजनानामष्टशत्यां स्थितावपि । दूरस्थाविव दृश्येते कथमुष्णत्विषौ ननु ? || ६८ ॥ अत्रोच्यते - दूरत्वेन प्रतीघातात्वबिम्बमहसां रवी । आसन्नौ सुखदृश्यत्वात् ज्ञायेते उदयास्तयोः |||६९ ॥ मध्याह्ने चासन्नतया, प्रसर्पत्तीवरश्मिभिः । ज्ञायेते दुर्निरीक्ष्यत्वादासन्नावपि दूरगौ ॥७०॥ तथा चागमः"लेस्सापडिघाएणं उग्गमण मुहुत्तंसि दूरे अ मूले अदीसंति इति, लेसाहितावेणं मज्झतिअमुहुत्तंसि मूले अदूरे अदीसंति, लेसा पडिघाएणं अत्थमणमुत्तंसि दूरे अमूले अदीसंति" अत्र दूरे चेति द्रष्टृस्थानापेक्षया विप्रकृष्टे, मूले चेति द्रष्टृमतीत्यपेक्षया आसन्ने इति भग० श०८ उ० ८ | दूरत्वादेव भूलनाविव तावुदयास्तयोः । नैकट्यादेव दृश्येते, मध्याहे खाग्रगाविव ॥ ७१ ॥ उचत्वं तु सर्वदापि समानमेव सूर्ययोः । योजनानां ह्यष्टशत्या, नार्वाग्
tional
५
१०
१४
v.jainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२३७॥
न परतश्च तौ ॥ ७२ ॥ एवं दृष्टिपथप्राप्तिप्ररूपणा प्रपंचिता । अथ प्ररूपणां भान्वोः, कुर्मोऽर्द्धमण्डलस्थितेः ॥७३॥६॥ एकं मण्डलमेकेनाहोरात्रेण समाप्यते । द्वाभ्यामभिमुखस्थाभ्यां रविभ्यां प्रतिवादिवत् ॥ ७४ ॥ मेरोर्दक्षिणपूर्वस्यां यदा प्रथममेव हि । एकः सूर्यः प्रविशति, सर्वाभ्यन्तरमण्डलम् ॥ ७५ ॥ पश्चिमो - उत्तरदिग्भागे, तदैवान्योऽपि भास्करः । समकालं स्पर्द्धयेव, सर्वान्तर्मण्डले विशेत् ॥ ७६ ॥ इत्थं ताभ्यां प्रविशद्भ्यां व्यासं यत्प्रथमक्षणे । क्षेत्रं व्यपेक्षया तस्य, कल्प्यमान्तरमण्डलम् ॥ ७७ ॥ प्रथमान्तु क्षणादूर्द्ध विवखन्तौ शनैः शनैः । क्रमादपसरन्तौ च सर्वाभ्यन्तरमण्डलात् ॥ ७८ ॥ अनन्तरवहिर्भा विमण्डलाभिमुखं किल । सर्पन्तौ चरतश्चारं, ततश्च प्रथमक्षणे ॥ ७९ ॥ स्पृष्टं क्षेत्रं यदेताभ्यां तदपेक्ष्य प्रकल्पितम् । ज्ञेयं मण्डलतुल्यत्वान्मण्डलं न तु तात्त्विकम् ॥ ८० ॥ तथाहुः- “रविदुगभमणवसाओ निष्फज्जइ मंडलं इहं एगं । तं पुण मंडलसरिसंति मंडलं बुचइ तहाहि ॥ ८१ ॥ गिरिनिसढनीलवंतेसु उग्गयाणं रवीण कक्कमि । पढभाउ चैव समया ओसरणेणं जओ भ्रमणं ॥८२॥ तो नो निच्छयरूवं निष्फज्जइ मंडलं दिणयराणं । चंद्राणवि एवं चिय निच्छयओ मंडलाभावो ॥ ८३ ॥” मेरोदक्षिणपूर्वस्यामेकोऽभ्यन्तरमण्डले । संक्रम्य याम्यदिग्भागं, यदा मेरोः प्रकाशयेत् ॥ ८४ ॥ तदाऽपरोत्तरदिशि प्राप्तोऽभ्यन्तरमण्डलम् । अन्यो मेरोरुदग्भागं, प्रकाशयति भानुमान् ॥ ८५ ॥ युग्मम् | दक्षिणोत्तरयो मेरोः, सर्वोत्कृष्टं दिनं तदा। रात्रिः सर्वजघन्यैषोऽहोरात्रो वत्सरेऽन्तिमः ॥ ८६ ॥ अहोरात्रे नवाब्दस्य, चरतः प्रथमे यदि । द्वितीयस्मिन्मण्डलेऽर्को, निष्क्रम्यान्तरम
Jain Education sonal
सूर्यस्यार्धम ण्डलस्थि
तिः
२०
२५
॥२३७॥
२८
ainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
ण्डलात् ॥ ८७ ॥ दाक्षिणात्यस्तदा सूर्यः सर्वान्तर्मण्डलाश्रितात् । विनिर्गत्य दक्षिणार्द्धाद्वायव्यां सुरभूभृतः ॥ ८८ ॥ द्वितीयस्य मण्डलस्योत्तरार्द्धमाश्रितश्चरन् । मेरोरुत्तरदिग्भागं, प्रकाशयति दीपवत् ॥ ८९ ॥ उत्तराहःपतंगस्तु, सर्वान्तर्मण्डलाश्रितात् । उत्तरार्द्धाद्विनिर्गत्य मेरोर्दक्षिणपूर्वतः ॥ ९० ॥ द्वितीयस्य मण्डलस्य, दक्षिणार्द्धमुपाश्रितः । मेरोर्दक्षिणदिग्भागं, प्रकाशयति लीलया ॥ ९१ ॥ क्षेत्रमाभ्यां च यत्स्पृष्टं, तस्याह्नः प्रथमक्षणे । द्वितीयं मण्डलं बुद्ध्या, कल्प्यते तदपेक्षया ॥९२॥ एवं च- एकैकस्मिन्नहोरात्रे, एकैकमर्द्धमण्डलम् । संक्रम्य संचरन्तौ तावन्योऽन्यव्यतिहारतः ॥ ९३ ॥ प्रत्येकं द्वौ मुहतैकषष्टिभागौ दिने दिने । क्षपयन्तौ सर्वबाह्यमण्डलावधिगच्छतः ॥ ९४ ॥ तस्मिन् पुनः सर्वबाह्यार्वाचीनमण्डलस्थितात् । दक्षिणार्द्धाद्विनिर्गत्य, सर्वान्त्यमण्डलाश्रितम् ॥ ९५ ॥ उत्तरार्द्ध स विशति यः प्रकाशितवान्पुरा। रविर्मेरोर्याम्यभागं, सर्वाभ्यन्तरमण्डले ॥ ९६ ॥ यस्तु तत्रोत्तरभागमदिदीपद्रविः पुरा । स सर्वबाह्यार्वाचीनमण्डलस्योत्तरार्द्धतः ॥९७॥ निर्गत्य दीपयेद्याम्यमर्द्ध सर्वान्त्यमण्डले । आद्यं संवत्सरस्यार्द्धमेवमाभ्यां समाप्यते ॥ ९८ ॥ ततस्तौ दावपि रवी, सौम्यायनामिक्षणे । अनन्तरं सर्वबाह्याद्वितीयं मण्डलं श्रितौ ॥ ९९ ॥ उत्तरार्द्ध योऽदिदीपत्सर्वान्त्यमण्डलाश्रितम् । दीपयेत्सोऽत्र याम्यार्द्धमुत्तरार्द्ध ततः परम् ॥ ३०० ॥ एवं पुनर्मण्डलार्द्धमेकैकं व्यतिहारतः । एकै कस्मिन्नहोरात्रे, आक्रामन्तौ दिवाकरौ ॥ १ ॥ प्रत्येकं द्वौ मुहत्कषष्टिभागौ दिने दिने । वर्द्धयन्तौ क्रमात्प्राप्तौ, | सर्वाभ्यन्तरमण्डले ॥ २ ॥ मण्डलेऽस्मिन्नहोरात्रे, गतान्दस्यातिमे रवी । यथाऽदिदीपतामर्द्धे, पुनर्दीपयतस्तथा
Jain Educamational
१४
Page #218
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२३८॥
Jain Education Int
॥३॥ इत्यर्द्धमण्डलस्थितिः ७ । सूर्यवक्तव्यता चैवं यथाम्नायं प्रपंचिता । एवं प्रपञ्चयामोऽथ, चन्द्रचारप्ररूपणाम् ॥ ४ ॥ आदौ क्षेत्रं मण्डलानां १, तदबाधा २ तदन्तरम् ३ । तच्चारश्च ४ वृद्धिहानिप्रतिभासप्ररूपणा ५ ॥ ५ ॥ अत्रानुयोगद्वाराणि पञ्चाहुस्तत्त्ववेदिनः । तत्रादौ मण्डल क्षेत्रपरिमाणं प्रतन्यते ॥ ६ ॥ मण्डलानि पञ्चदश, चन्द्रस्य सर्व संख्यया । पट्पंचाशयोजनैकषष्टिभागपृथून्यतः ॥ ७ ॥ गुणिताः पञ्चदशभिः, षट्पञ्चाशद्भवन्ति ते । अष्टौ शतानि चत्वारिंशान्येकषष्टिजा लवाः ॥ ८ ॥ एकषष्ट्या विभज्यन्ते, योजनानयनाय ते । त्रयोदश योजनानि, लब्धान्येतत्तु शिष्यते ॥ ९ ॥ सप्तचत्वारिंशदंशा, योजनस्यैकषष्टिजाः । मण्डलानां पुनरेषा - मन्तराणि चतुर्द्दश ॥ १० ॥ पञ्चत्रिंशयोजनानि, त्रिंशत्तथैकषष्टिजाः । लवा एकस्यैकषष्ट्यंशस्य क्षुण्णस्य सप्तधा ॥ ११ ॥ भागाश्चत्वार एकैकमेतावदन्तरं भवेत् । शीतद्युतेर्मण्डलेषु तत्रोपपत्तिरुच्यते ॥ १२ ॥ चन्द्रमण्डलविष्कम्भे, प्राग्वत्पञ्चदशाहते । शोधिते मण्डलक्षेत्रा योजनानां चतुःशती ॥१३॥ शेषा सप्तनवत्याढ्या, | ह्येकोऽंशश्चैकषष्टिजः । विभज्यन्ते ते च चतुर्द्दशभिर्मण्डलान्तरैः ॥ १४ ॥ पञ्चत्रिंशद्योजनानि, लब्धान्युद्धरिते हते । एकषष्ट्यैक षष्ट्यंशेनैकेन च समन्विते ॥ १५ ॥ अष्टाविंशा चतुःशत्येतस्याश्च भजने सति । चतुर्दशभिराप्यन्ते, त्रिंशदंशाः पुरोदिताः ॥ १६ ॥ शेषा अष्टौ स्थिता भाज्या, भाजकाश्च चतुर्दश । भागाप्रायाऽपवर्त्यते, ततो द्वाभ्यामुभावपि ॥ १७ ॥ भागभागास्ततो लब्धाश्चत्वारः साप्तिका इति । एतच्चतुर्दशगुणं, कर्त्तव्यं प्रथमं त्विह ॥ १८ ॥ पञ्चत्रिंशद्योजनानि, चतुर्दशगुणानि वै । शतान्यभूवंश्चत्वारि, नवत्याख्यानि येऽपि च
चन्द्रस्य मण्डल क्षेत्रं
&
२५
॥२३८ ॥
२८
elibrary.org
Page #219
--------------------------------------------------------------------------
________________
॥ १९॥ त्रिंशदेकषष्टिभागाश्चतुर्दशगुणीकृताः। जाताः शतानि चत्वारि, विंशत्याख्यानि तेऽप्यथ ॥ २०॥ एकषष्ट्या विभज्यन्ते, योजनप्राप्तये ततः। लब्धा षड्योजनी शेषाश्चतुष्पश्चाशदंशकाः ॥ २१ ॥ सप्तभक्तस्यै-13 कषष्टिभागस्य या चतुर्लवी । चतुर्दशगुणा साऽपि, षट्पञ्चाशद्भवन्त्यमी ॥ २२ ॥ अष्टावेकषष्टिभागा, जायन्ते सप्तभाजिताः। द्वाषष्टिरेते स्युःप्राच्यचतुःपञ्चाशतायुताः॥२३॥ एकषष्ट्यैषां च भागे, प्रासं सैकाशयोजनम् । योज्यतेऽशश्चांशराशी, योजनं योजनेषु च ॥२४॥ एवं च-योजनानां पञ्चशती, दशोत्तरैकषष्टिजाः। अष्टचत्वारिंशदंशा,मण्डलक्षेत्रसंमितिः॥२६॥ कृतैवं मण्डलक्षेत्रपरिमाणप्ररूपणा।संख्याप्ररूपणा त्वेषामाहुः पश्चदशात्मिकाम् ॥२६॥ तत्र पञ्च मण्डलानि, जम्बूद्वीपे जिना जगुः। शेषाणि तु दशाम्भोधी, मण्डलान्यमृताते ॥ २७ ॥ अबाधा तु त्रिधा प्राग्वत्, तत्राद्या मेर्वपेक्षया। ओघतो मण्डलक्षेत्रावाधाऽन्या प्रतिमण्डलं ॥२८॥ सा तृतीया तु मिथोऽबाधा,शशिनोः प्रतिमण्डलम् । तत्रौघतोऽवन्मेरोमण्डलक्षेत्रमीरितम्॥२९॥चतुश्चत्वारिंशतैव,
सहस्रैरष्टभिः शतैः। विंशत्यायोजनानामियतैवाद्यमण्डलम् ॥ ३०॥ षट्त्रिंशद्योजनान्येकषष्ट्यंशाः पञ्चवि-18 १० शतिः। एकस्यैकषष्टिजस्य, चत्वारः सप्तजा लवाः ॥३१॥ वर्द्धन्तेऽन्तरमेतावत्प्रतिमण्डलमादिमात् । सर्वान्त्य-18 मण्डलं यावत्ततो द्वितीयमण्डलम् ॥३२॥ सत्सहस्रश्चतुश्चत्वारिंशताऽथाष्टभिः शतैः । षट्पश्चाशैरेकषष्टिभाग-1 स्तत्त्वमितैस्तथा ॥३३॥ एकस्यैकषष्टिजस्य, चतुर्भिःसप्तजैलेवैः स्यान्मन्दरादन्तरितमेकतो परतोऽपि च ॥ ३४॥ सर्ववाद्यमण्डलंत, स्थितं दरे सुमेरुतः । सहःपंचचत्वारिंशता त्रिंशैत्रिभिः शतैः॥३५॥ योजनानां योज
Jain Education
a
l
For Private & Personel Use Only
N
ainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
लोकप्रकाशेनकषष्टिभागाष्टकोज्झितैः । अथो मिथोऽन्तरं वक्ष्ये, शशिनोः प्रतिमण्डलम् ॥ ३६ ॥ इंद्वोर्मियोऽवत्सर्वान्त-चन्द्रस्य म२० सर्गे रङ्गमण्डलेऽन्तरम् । सहस्रा नवनवतिश्चत्वारिंशा च षट्शती ॥ ३७॥ इतश्च-द्वासप्ततिर्योजनानामेकपश्चाशदं
Kण्डलसंख्या शकाः। एकषष्टिभवाः ससभक्तस्यास्य लवोऽपि च ॥३८॥ एतावदन्तरे ग्लावी, वर्द्धते प्रतिमण्डलम् । बहि- मण्डलाबा॥२३९॥
निष्क्रमतोरन्तर्विशतोः परिहीयते ॥ ३९॥ एतच्च यत्पुरा प्रोक्तं, प्रतिमण्डलमेकतः। अन्तरं तद्विगुणितं, भवे. धाच पार्श्वदयोद्भवम् ॥४०॥ एवं च-सहस्रा नवनवतिर्योजनानां शतानि च । द्वादशोपेतानि सप्तविभागाश्चैकषष्टिजाः॥४१॥ एकपञ्चाशदेकोऽश, एकषष्टिलवस्य च । सप्तभागीकृतस्यैतड्वितीयमण्डलेऽन्तरम् ॥४२॥ सर्वान्तिमेऽन्तरं लक्षं, सषष्टीनि शतानि षट् । योजनानामेकषष्टिभागैः षोडशभिर्विना ॥४३॥ अष्टांशोरुव्यासमिह, मण्डलं भानुमण्डलात् । अष्टाष्टावक्षेत्रभागा, आभ्यां रुद्धास्ततोऽधिकाः ॥४४॥ ततः षोडशभिर्भागैयूँनं परममन्तरम् । सर्वान्त्यमण्डले ग्लावोरकयोः परमान्तरात् ॥ ४५॥ एवं कृता चंद्रमसोर्मियोऽवाधाप्ररूपणा । साम्प्रतं मण्डलाचारप्ररूपणा प्रपञ्च्यते ॥४६॥ परिक्षेपा मण्डलानां १, मुहर्तगतिरत्र च २।मण्ड-17 लार्द्धमण्डलयोः, कालसंख्याप्ररूपणा ३॥४७॥ साधारणासाधारणमण्डलानां प्ररूपणा ४ । एवं चत्वार्यनु-15 योगद्वाराण्यत्र जिना जगुः॥४८॥ विष्कम्भायामतस्तत्र, सर्वाभ्यन्तरमण्डलम् । सहस्रा नवनवतिश्चत्वा-IS॥२३९ ॥ रिंशा च षट्शती ॥४९॥ तिम्रो लक्षाः पञ्चदश, सहस्रा योजनान्यथ । नवाशीतिः परिक्षेपोऽधिकोऽभ्यन्त रमण्डले ॥५०॥ भावना तुभयोरपि सूर्याभ्यंतरमण्डलवत् । द्वितीयमण्डलव्यासं विभाव्योक्तानुसारतः । २८
Jain EducaA
For Private Personal use only
A
jainelibrary.org
Page #221
--------------------------------------------------------------------------
________________
भावनीयः परिक्षेपः, स चायमुपपद्यते ॥५१॥ तिस्रो लक्षाः पञ्चदश, सहस्राणि शतत्रयम् । योजनान्येको-18 नविंश, साधिक किश्चनाथवा ॥५२॥ पूर्वमण्डलविष्कम्भात्परमण्डलविस्तृतौ । द्वासप्ततिर्योजनानि, वृद्धिः प्राक्प्रत्यपादि या॥५३॥ तस्याः पृथक्परिक्षेपः, कर्त्तव्यः कोविदेन्दुना । द्वे शते त्रिंशदधिके, योजनानां भवेदसौ ॥५४॥ पूर्वपूर्वपरिक्षेपे, यद्ययं क्षिप्यते तदा । परापरपरिक्षेपा, भावनीया यथोत्तरम् ॥५५॥ इयमिन्दुमण्डलानां, परिक्षेपप्ररूपणा । मुहूर्त्तगतिमाख्यामि, संप्रति प्रतिमण्डलम् ॥५६॥ उपसंक्रान्तयोरिन्दोः, 8|सर्वाभ्यन्तरमण्डले । पञ्च पश्च सहस्राणि, योजनानां त्रिसप्ततिः ॥७॥ सहस्रेस्त्रयोदशभिः, सतत्त्वैः सप्तभिः
शतैः । छिन्नस्य योजनस्यांशशताश्च सप्तसप्ततिः ॥५८॥ चतुश्चत्वारिंशदाख्या ५०७३ ७४४, मुहर्तगतिरेषिका । जिज्ञास्यतेऽस्याश्चेबीजं, श्रूयतां तर्हि भावना ॥ ५९॥ इहैकैकोऽप्यमृतांशुरेकैकमर्द्धमण्डलम् । एकनाहोरात्रेणैकमुहाधिक्यशालिना ॥६०॥ शताभ्यामेकविंशाभ्यां, द्वाभ्यां छिन्नस्य निश्चितम् । मुहूर्तस्यैकादशभिः, सार्दुर्भागैः प्रपूरयेत् ॥ ६१ ॥ युग्मं । एवं शशी द्वितीयोऽपि, द्वितीयमर्द्धमण्डलम् ।। कालेनैतावतैव द्राग, भ्रमणेन प्रपूरयेत् ॥६२॥ संपूर्णस्य मण्डलस्य, पूर्तिकालो यदेष्यते । अहोरात्रद्वयं द्वाभ्यां मुहर्ताभ्यां युतं तदा ॥ ६३॥ एकविंशत्यधिकाभ्यां, शताभ्यां चूर्णितस्य च । त्रयोविंशतिरंशानां, मुहूर्तस्य विनिर्दिशेत् ॥ ६४॥ दि०२-२-२३ । मण्डले पूर्तिकाले च, प्रत्ययः केन चेदिति । त्रैराशिकेन तदपि, श्रूयतां यदि कौतुकम् ॥६५॥ भानुर्लघुविमानत्वाच्छीघ्रगामितयाऽपि च । षष्ट्या मुहूत्तैरेकैकं, मण्डलं परिपूरयेत्
१४
Jain Educa
t
ional
For Private
Personel Use Only
(ONw.jainelibrary.org
Page #222
--------------------------------------------------------------------------
________________
लोकप्रकाशे ॥६६॥ तद्वैपरीत्याद द्वाषष्ट्या, साग्रया तैर्विधुस्तु तत् । साष्टषष्टिः सप्तदशशती तानि युगे ततः॥६७॥ एक
चन्द्रस्य म. २० सर्गेशचन्द्रापेक्षयाऽर्द्धमण्डलानि भवन्ति हि । तावन्त्येव च पूर्णानि, द्वयोरिन्द्वोरपेक्षया ॥ ६८॥ ततश्च-साष्टषष्टिस Iण्डलपरिक्षे
सदशशतमानार्द्धमण्डलैः । युगान्त विभी रात्रिन्दिवानां यदि लभ्यते ॥ ६९॥ अष्टादशशती त्रिंशा, तदा पो महत्त॥२४॥ ननु किमाप्यते । दाभ्यामर्द्धमण्डलाभ्यामिति राशित्रयं लिखेत् ॥ ७० ॥ १७६८।१८३०.२॥ अन्त्येन राशिना
गतिश्च राशी, मध्यमे गुणिते सति । जातः शतानि षटिंशत्सषष्टीन्येष भज्यते ॥७२॥ साष्टषष्टिसप्तदशशतात्मकाधराशिना । अहोरात्रद्वयं लब्धं, चतुर्विशं शतं स्थितम् ॥ ७२ ॥ अहोरात्रस्य च त्रिंशन्मुहर्ता इति ताडितम् । त्रिंशताऽभूविंशतियुक, सप्तत्रिंशच्छतात्मकम् ॥७३॥ अस्मिन्साष्टषष्टिसप्तदशशत्या हृते द्वयम् । लब्धं मुहूर्तयोः शेष, शतं चतुरशीतियुक् ॥ ७४॥१८४ ॥ भागाप्राप्त्याऽपवय॑ते, अष्टभिर्भाज्यभाजको । त्रयोविंश-11 तिरेकोऽन्यश्चैकविंशं शतद्वयम् ॥ १७६८ । ७५ ॥ एषा मुहूर्तद्वाषष्टिः, सवर्णनाय शुण्यते । एकविंशाभ्यां शताभ्यां, ये चोपरितना लवाः ॥७६ ॥ त्रयोविंशतिरुक्ताः प्राक, ते क्षिप्यन्ते भवेत्ततः। त्रयोदश सहस्राणि (१३७२५), सतत्त्वा सप्तशत्यपि ॥७७॥ सर्वान्तर्मण्डलस्थस्य, परिधिर्यः पुरोदितः। एकविंशत्यधिकाभ्यां, शताभ्यां सोऽपि गुण्यते ॥ ७८ ॥ जाताः षट् कोटयः षण्णवतिर्लक्षाः खरूपतः।चतुत्रिंशत्सहस्राणि, षट्शत्येकोनसप्ततिः॥७९॥ सहस्रेस्त्रयोदशभिः, सतत्त्वैः सप्तभिः शतैः। एषां भागे हृते लब्धा, मुहर्तगतिरैन्दवी श॥ ८॥ योजनानां सहस्राणि, पञ्चोपरि त्रिसप्ततिः। चतुश्चत्वारिंशान्यंशशतानि सप्तसप्ततिः ॥८१॥ मुहूर्त
२८
Jain Education
a
l
For Private Personel Use Only
O
hinelibrary.org
Page #223
--------------------------------------------------------------------------
________________
गतिरित्येवं. भाव्येन्दो प्रतिमण्डलम् । विभाज्योक्तभाजकेन, प्राग्वत्परिरयं निजम् ॥ ८२॥ मुहर्तीयगतो यद्वा, वर्द्धन्ते प्रतिमण्डलम् । त्रियोजनी पञ्चपञ्चांशाश्च षण्णवतिः शताः ॥ ८३ ॥ भागा एकयोजनस्य, विभक्तस्य सहस्रकैः । त्रयोदशमितैः सप्तशत्या च पंचविंशया ॥ ८४ ॥ अत्रोपपत्ति:-योजन द्विशती त्रिंशा, या वृद्धिः प्रतिमण्डलम् । उक्ता परिरये गुण्या, सा द्विशत्येकविंशया ॥ ८५॥ भक्तत्रयोदशसहस्रादिना राशिना च सा । दत्त त्रियोजनी शेषानंशानपि यथोदितान् ॥ ८६ ॥ सर्वान्तर्मण्डले चन्द्रौ, जनानां दृष्टिगोचरीर सहस्रः सप्तचत्वारिंशता त्रिषष्टियुक्तया ॥ ८७॥ द्विशत्या च योजनानां, एकस्य योजनस्य च । षष्ट्यं शैरेकविंशत्या, तत्रोपपत्तिरुच्यते ॥ ८८॥ अन्तर्मण्डलपरिधेर्दशांशे त्रिगुणीकृते । इन्दो प्रकाशक्षेत्रं स्यात्, तापक्षेत्रमिवार्कयोः ॥ ८९ ॥ अर्द्ध प्रकाशक्षेत्रस्य, पूर्वतोऽपरतोऽपि च । इन्द्वोरपि दृष्टिपथप्राप्तिर्विवखतोरिव ॥९०॥ तथा च जम्बूद्वीपप्रज्ञप्तिसूत्रं-"तया णं इहगयस्स मणूसस्स सीयालीसाए जोअणसहस्सेहिं दोहि | य तेवोहिं जोअणसएहिं एगवीसाए सहिभाएहिं जोअणस्स चंदे चक्खुफासं हवमागच्छई" एतद्वृत्तीच-"यत्तु | विष्टिभागीकृतयोजनसत्कैकविंशतिभागाधिकरवं तत्तु संप्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकदापष्टिमुहर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशिवेन भणनात् सूर्याधिकारसत्कषष्टिमुहर्सप्रमाणमण्डलपूर्तिकालय छेदराशित्वेनानुपपद्यमानत्वात् इति दृश्यते, तत्र तत्त्वं बहुश्रुतगम्यं"। पञ्च योजनसहस्राः, पंचविंशतियुक् शतम् । योजनस्य तथैकस्य, पञ्चविंशतिसंयुतैः ॥९१॥ त्रयोदशभिः सहभक्तस्य सप्तभिः शतैः। भागा
०
१७
लो.प्र.४१
For Private Personel Use Only
tor jainelibrary.org
Jain Educatolaihonal
JOI
Page #224
--------------------------------------------------------------------------
________________
ण्डलकाल:
२०
लोकप्रकाशे नवत्यधिकानि, शतान्येकोनसप्ततिः ॥९२॥ मुहर्तगतिरेषेन्दोः, सर्वपर्यन्तमण्डले । अथात्रैव दृष्टिपथप्राप्ति-चन्द्रस्य दृ २० सर्गे विविच्यतेऽनयोः ॥ ९३ ॥ एकत्रिंशता योजनसहरष्टभिः शतैः । एकत्रिंशः सर्वबाह्ये, दृश्येते मण्डले विधू पथप्राप्तिः
T॥९४ ॥ "अत्र सूर्याधिकारोक्तं तीसाए सहिभाएहिं इत्यधिकं मन्तव्यं” इति जम्बूद्वीपप्रज्ञप्तिवृत्तौ । अत्र मण्डलार्धम॥२४॥ सर्वाभ्यन्तरसर्ववाद्यचन्द्रमण्डलयोईष्टिपथप्राप्तिता दर्शिता, शेपमंडलेषु सा चंद्रप्रज्ञप्तिबृहतूक्षेत्रसमासज-II
म्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यादिषु ग्रन्थेषु पूर्वैः कापि दर्शिता नोपलभ्यते ततोऽत्रापि न दर्शितेति ज्ञेयं, प्रतिमण्डलमित्येवं, मुहूर्तगतिरीरिता । मण्डलाईमण्डलयोः, कालमानमथ ब्रुवे ॥९५॥ नवशत्या विभक्तस्य, चञ्चत्पञ्चदशाठ्यया । विभागैर्मण्डलार्द्धस्य, किलैकत्रिंशतोनितम् ॥१६॥ अर्द्धमण्डलमेकेनाहोरात्रेण समाप्यते । एकैकेन शशाङ्केन, यत्र कुत्रापि मण्डले ॥९॥ द्विचत्वारिंशदधिकः, शतैश्चतुभिरेव च । अहोरात्रस्य भक्तस्य, लवैकत्रिंशताधिकौ ॥९८ ॥ अहोरात्रौ पूर्तिकाल, एकस्मिन् मण्डले विधोः। रविस्तु पूरयेत्पूर्णाहोरात्रद्वितयेन तत् ॥ ९९ ॥ मण्डलार्द्धमण्डलयोरुक्कैवं कालसंमितिः । साधारणासाधारणमंडलानि ब्रवीम्यथ ॥ ४० ॥
प्रथमं च तृतीयं च, षष्ठं सप्तममष्टमम् । दशमैकादशे पश्चदशमित्यष्टमण्डली ॥१॥ नक्षत्रैरविरहिता, सदाऽपि तु हिमातेः। मंडलेष्वेषु नक्षत्राण्यापि चारं चरन्ति यत् ॥२॥ द्वितीयं च चतुर्थं च, पश्चमं नवम
॥२४॥ तथा । त्रीणि च द्वादशादीनि, किलैषा सप्तमण्डली ॥३॥ ऋः सदा विरहिता, मण्डलेष्वेषु नो भवेत् । कदापि चारऋक्षाणामूषरेषु गवामिव ॥४॥ प्रथमं तृतीयमेकादशं पञ्चदशं तथा । रविचन्द्रोडुसामान्या,
-
२५
२८
ainelibrary.org
For Private Personal Use Only
Jain Educa
ional
Page #225
--------------------------------------------------------------------------
________________
मण्डलानां चतुष्टयी ॥५॥ एतेषु मण्डलेष्विन्दुनक्षत्राणि तथा रविः । चारं चरन्ति सर्वेऽपि, राजमार्ग
जना इव ॥६॥ षष्ठादीनि पश्च सूर्यचारहीनानि सर्वथा । शेषाणि मण्डलानीन्दोः, किञ्चिद्भानुः स्पृशेदपि R॥७॥ स्थापना ॥ साधारणासाधारणमण्डलान्येवमूचिरे । सम्प्रतीन्दोवृद्धिहानिप्रतिभासः प्ररूप्यते ॥ ८॥
अवस्थितखभावं हि, खरूपेणेन्दुमण्डलम् । सदापि हानिवृद्धिवा, येक्ष्यते सान तात्त्विकी ॥९॥ केवलं या शुक्लपक्षे, वृद्धिोनिस्तथा परे । राहुविमानावरणयोगात् सा प्रतिभासते॥१०॥ तथाहि-ध्रुवराहुः पर्वराहुरेवं राहुर्दिधा भवेत् । ध्रुवराहोस्तत्र कृष्णतमं विमानमीरितम् ॥११॥ तच चन्द्रविमानस्य, प्रतिष्ठितमधस्तले । चतुरङ्गुलमप्राप्त, चारं चरति सर्वदा ॥१२॥ तेनापावृत्त्य चावृत्य, चरत्यधः शनैः शनैः। वृद्धिहानिप्रतिभासः, पोस्फुरीतीन्दुमण्डले ॥१३॥ तथोक्तं-"चंदस्स नेव हाणी नवि वुड्डी वा अवडिओ चंदो। सुकिलभावस्स पुणो दीसइ वुड्डी यहाणी य॥१४॥ किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हिहा चंदस्स तं चरइ॥१६॥ तेणं वड्डइ चंदो परिहाणी वावि होइ चंदस्स” तत्र प्रकल्प्य द्वापष्टिं, भागान् शशाङ्कमण्डले । हियते पञ्चदशभिर्लभ्यतेशचतुष्टयम् ॥१६॥ एतावदाब्रियते तत्, प्रत्यहं भरणीभुवा । अहोभिः पञ्चदशभिरेवमावि-1 यतेऽखिलम् ॥ १७॥ द्वौ भागौ तिष्ठतः शेषौ, सदैवानावृतौ च तौ । एषा कला पोडशीति, प्रसिद्धिमगम भुवि ॥ १८ ॥ कल्प्यतेऽशाः पंचदश, विमाने राहवेऽथ सः। जयत्येकैकांशवृया, नीतिज्ञोऽरिमिवोडपम् ॥ १९॥ तच्चैवं-खीयपञ्चदशांशेन, कृष्णप्रतिपदि ध्रुवम् । मुक्त्वांशौदावनावायौं, शेषपष्टेः सितत्विषः॥२०॥
वुही या अवलि
पञ्चदशशिवहर चंदो परिमाविमाणं निचं
Jain Educat
Mainelibrary.org
For Private 8 Personal Use Only
i onal
Page #226
--------------------------------------------------------------------------
________________
प्रतिपदि, चतुभानामात् । द्वापट्यशाल तावत्कालमिता विवादिकाः ॥ २२ ७॥" एकोनाणाऽच्छा
लोकप्रकाशेचतुभागा
चतर्भागात्मकं पञ्चदशं भागं विधुतुदः। आवृणोति द्वितीयायां, निजभागद्वयेन च ॥२१॥ अष्टभागात्मक २० सर्गे
पञ्चदशांशी द्वौ रुणद्धि सः। षष्टिं भागानित्यमायां, खैः पञ्चदशभिलेवैः॥२२॥ त्रिभिर्विशेषततः शक-1
प्रतिपदि, चतुर्भागात्मकं लवम् । एकं पञ्चदशं व्यक्तीकरोत्यपसरन् शनैः ॥ २३ ॥ द्वितीयायां द्वौ विभागो ॥२४२॥
वृद्धिोनिश्च पूर्णिमाथामिति क्रमात् । द्वाषष्ट्यंशात्मकः सर्वः, स्फुटीभवति चन्द्रमाः॥ २४ ॥ इन्दोश्चतुर्लवात्मांशो, याव. कालेन राहणा। विधीयते मुच्यते च, तावत्कालमिता तिथिः ॥ २५॥ इन्दोः पिधीयमानाः स्युः, कृष्णाः प्रतिपदादिकाः। तिथयो मुच्यमानाः स्युः, शुक्लाः प्रतिपदादिकाः ॥ २६ ॥ तथा:-"कालेण जेण हायही
२० सोलसभागो उ सा तिही होइ । तह चेव य वुड्डीए एवं तिहिणो समुप्पत्ती ॥२७॥" एकोनत्रिंशता पूणमहत्तश्च द्विषष्टिजैः । द्वात्रिंशता मुहताशेरेकैको रजनीपतेः॥ २८ ॥ चतुझे षष्ट्यंशरूपो, राहुणाऽऽच्छा
द्यते लवः। मुच्यते च तदेतावन्मानाः स्युस्तिथयोऽखिलाः ॥ २९ ॥ एवंच-द्वाषष्टिभक्ताहोरात्रस्यैकष्ट्या हालवैर्मिता । तिथिरेवं वक्ष्यते यद्, तद्युक्तमुपपद्यते ॥ ३०॥ तिथिमानेऽस्मिंश्च हते, त्रिंशता स्याद्यथोदितः।
मासश्चान्द्र एवमपि, त्रिंशत्तिथिमितः खलु ॥ ३१॥ ननु राहुविमानेन, योजनार्द्ध मितेन वै। षट्पञ्चाशद्योजनैकषष्टिभागमितं खलु ॥ ३२॥ कथमाच्छादितुं शक्यं, गरीयः शशिमण्डलम् । लघीयसा गरीयो हि, दुरा
॥२४२॥ वारमिति स्फुटम् ॥ ३३॥ एवमुत्तरयन्त्यत्र, केचित्प्राक्तनपण्डिताः। लघीयसोऽप्यस्य कान्तिजालैरत्यंतमेचकैः ॥३४॥ आच्छाद्यते महदपि, शशिविम्बं प्रसृत्वरैः। दावानलोच्छलछ्मस्तोमैरिव नभोऽङ्गणम् ॥३५॥ अन्ये त्व
Jain Educati
o
n
For Private Personel Use Only
Mainelibrary.org
Page #227
--------------------------------------------------------------------------
________________
भिदधुवारा, योजना यते । मानं ग्रहविमानस्य, तदेतत्प्रायिकं ततः ॥३६॥ योजनायामविष्कम्भं, तद्वात्रिंशांशमेदुरम् । खर्भानुमण्डलं तेन, विधुरावियते सुखम् ॥ ३७॥ तथा चाहु:-"आयामो विक्खंभो जोअणमेगं तु तिगुणिओ परिही। अड्डाइज धणुसया राहुस्स विमाणबाहल्लम् ॥ ३८॥" संग्रहण्यादर्श प्रक्षे-15 पगाथेयं दृश्यते, भगवतीवृत्तावप्येतस्याश्चालनाया एवं प्रत्यवस्थानं-“यदिदं ग्रह विमानमर्द्धयोजनप्रमाणमिति तत्प्रायिकं, ततश्च राहोग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहु:-लघीयसोऽपि राहुविमानस्य महता तमिस्ररश्मिजालेन तदात्रियते” इति भगवतीसूत्रवृत्ती १२ शते पञ्चमोद्देशके, तत्त्वं तु केव-16 लिनो विदन्ति । कदाचिद ग्रहण इव, विमानमुपलभ्यते। वृत्ताकृति ध्रुवराहोः, कदाचिन्न तथा च किम् ? ॥३९॥1% | दिनेषु येषु तमसाऽभिभूतः स्यादशं शशी। तेषपलभ्यते वृत्तं, विमानमस्य येषु च ॥४०॥ शशी विशुद्धकातित्वात्तमसा नाभिभूयते । वृत्तं विमानं नैतस्य, दिनेषु तेषु दृश्यते ॥४१॥ तथोक्तं-“वट्टच्छेओ कइवह दिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीसइ जह गहणे पचराहुस्स ॥४२॥" "आचार्य आह-अच्चत्थं | नहि तमसाऽभिभूयते जं ससी विसुज्झंतो। तेण न वदृच्छेओ गहणे उ तमो तमोबहुलो ॥४३॥” भगवती
वृत्तौ ॥ यदा तु लेश्यामावृण्वन् , पर्वराजत्यधः । पुष्पदन्तमण्डलयोर्यथोक्तकालमानतः ॥ ४४ ॥ तदा भव-12 |त्युपरागो, यथार्ह चन्द्रसूर्ययोः । जनै ग्रहणमित्यस्य, प्रसिद्धिः परिभाव्यते ॥४५॥ जघन्यतस्तत्र षण्णां, मासामन्ते शशिग्रहः । उत्कर्षतो द्विचत्वारिंशतो मासामतिक्रमे ॥४६॥ मासैजघन्यतः पहिर्जायते तरणि
।१४
Jain Educatio
n
al
M
For Private Personal Use Only
( P
ainelibrary.org
Page #228
--------------------------------------------------------------------------
________________
॥ राहुणा रविरिन्दुवावदस्तदा । राहुणा वामपश्च कच्छपः ॥ ५५॥ १२ षष्ठो
लोकप्रकाशे | ग्रहः । संवत्सरैरष्टचत्वारिंशतोत्कर्षतः पुनः॥४७॥ यदा खर्भानुरागच्छन् , गच्छन्वा पुष्पदन्तयोः । लेश्या-राहुखरूपं २० सर्गे मावृणुयात मनुजा भुवि ॥४८॥ चन्द्रो रविर्वा तमसा, गृहीत इति यद्यथ । लेश्यामावृत्त्या
श्यामावृत्त्याचन्द्रस्य अपार्श्वन, गच्छत्यर्कशशाङ्कयोः ॥ ४९॥ तदा वदन्ति मनुजा, रविणा शशिनाऽथवा । राहोः कुक्षिभिन्न इति, यनानि च ॥२४३॥
यदा पुनर्विधुन्तुदः ॥५०॥ अर्केन्दुलेश्यामावृत्त्यापसर्पति तदा भुवि । वदन्ति मनुजा वान्तौ, राहुणा शशिभास्करौ ॥५१॥ यदा तु गच्छन् वाऽऽगच्छन् , राहुश्चन्द्रस्य वा रवेः । लेश्यामावृत्त्य मध्येन, गच्छ-18 त्याहर्जनास्तदा ॥ ५२ ॥ राहुणा रविरिन्दुर्वा, विभिन्न इति चेत्पुनः । सर्वात्मना चन्द्रसूर्यलेश्यामावृत्त्यतिष्ठति ॥५३॥ वावदन्तीह मनुजाः, परमार्थाविदस्तदा। राहुणा क्षुधितेनेव, ग्रस्तश्चन्द्रोऽथवा रविः॥५४॥ शृङ्गाटकश्च जटिला, क्षेत्रका खरकस्तथा । दुर्द्धरः सगरो मत्स्यः, कृष्णसर्पश्च कच्छपः ॥ ५५ ॥ इत्यस्य नव|8 नामानि, विमानास्त्वस्य पञ्चधा । कृष्णनीलरक्तपीतशुक्लवर्णमनोरमाः॥५६॥ भगवतीसूत्रशत १२ षष्ठोद्दे शके। संपूर्णसवयवो विशिष्टालङ्कारमाल्याम्बररम्यरूपः। महर्द्धिको राजति राहुरेष, लोकप्रसिद्धो न तु मौलिमात्रम् ॥ ५७॥ ( उपजातिः) किश्च-विधोरेकैकमयनमहोरात्रांस्त्रयोदश । चतुश्चत्वारिंशदहोरात्रांशाः सप्तषष्टिजाः॥५८॥ द्वाभ्यां चन्द्रायणाभ्यां स्याइमासः सप्तविंशतिः। अहोरात्राः सप्तषष्टिभागास्तत्रैकवि-| ॥२४॥ शतिः ॥ ५९॥ अनोपपत्तिस्त्वेवं-सोडूनां चन्द्रभोगो, वक्ष्यमाणः समुच्चितः । मुहूर्तानां शतान्यष्टकोनविं शान्यथो लवाः ॥ ६०॥ स्युः सप्तविंशतिः सप्तषष्टिजास्त्रिंशता हृतः। मुहर्ता ततो लब्धाऽहोरात्रसप्तर्वि- २८
Mainelibrary.org
Jain Educatio
For Private 2 Personal Use Only
t ional
Page #229
--------------------------------------------------------------------------
________________
शतिः ॥६१॥ मुहर्ता नव शिष्यन्ते, भागाश्च सप्तविंशतिः । मुहर्ताः सप्तषष्टिनाः, कार्याः कत्तुं सवर्ण-11 नम् ॥ ६२॥ षट्शती व्युत्तरा स्यात्सा, सप्तविंशतिभागयुक् । बभूव षट्शती त्रिंशा, भागेऽस्यास्त्रिंशतः पुनः॥ ६३ ॥ सप्तपष्टिभवा भागा, लभ्यन्ते एकविंशतिः । यथोक्तोऽयं भमासोऽस्या ई याम्योत्तरायणे ॥ ६४॥ चन्द्रोत्तरायणारम्भो, युगादिसमये भवेत् । प्रागुत्तरायणः पश्चाद्याम्यायनमिति क्रमः॥६५॥ प्रवृत्तिः स्याद्यतो ज्योतिश्चक्रचारैकमूलयोः। सूर्ययाम्यायनशीतांशत्तरायणयोः किल ॥६६॥ युगादावेव युगपत्तत्रार्कदक्षिणायनम् । पुष्यसप्तपष्टिजांशत्रयोविंशत्यतिक्रमे ॥ ३७॥ युगादावभिजिद्योगप्रथमक्षण एव तु । चन्द्रोत्तरायणारम्भस्ततो युक्तं पुरोदितम् ॥६८॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्ती-"सकलज्योतिश्चारमूलस्य सूर्यदक्षिआणायनस्य चन्द्रोत्तरायणस्य च युगपत्प्रवृत्तियुगादावेव, सोऽपि चन्द्रायणस्याभिजिद्योगप्रथमसमय एव, सूराय
णस्य तु पुष्यस्य त्रयोविंशती सप्तषष्टिभागेषु व्यतीतेषु, तेन सिद्धं युगस्यादित्व"मिति । पुष्यस्य सप्तषष्ट्युत्थविंशत्यंशाधिके ततः। मुहर्त्तदशके भुक्ते, मुहतकोनविंशतौ ॥ ६९॥ भोग्यायां सप्तचत्वारिंशदंशायां समाप्यते । विधुनोदीच्यमयनं, याम्यमारभ्यतेऽपि च ॥७॥ एवं च सर्वनक्षत्रभोगार्दानुभवात्मके । सामर्थ्यादवसीयेते, याम्योत्तरायणे विधोः॥७१॥ नन्वाद्यान्त्यमण्डलाभिमुखप्रसर्पणात्मके । याम्योत्तरायणे स्यातां, भानोरिव विधोरपि ॥७२॥ किश्च-लोकप्रसिद्धर्मकरे, कर्कराशिस्थितस्ततः । उदीच्यं याम्यमयनं, विधुरारभते क्रमात् ॥७३॥ युगे युगे चतुर्विंशं, शतं चन्द्रायणानि वै । त्रिंशान्यष्टादश शतान्येभिश्च युगवासराः॥७४॥
तित्तौ-"सकलज्योतिश्चा
णस्य तु पुष्यस्य योपियन युगपत्प्रवृत्तियुगादावेव,
स
Jain Educat
onal
For Private Personel Use Only
Tattainelibrary.org
Page #230
--------------------------------------------------------------------------
________________
॥२४४॥
लोकप्रकाशे ४ युगातीत पर्व संख्या, कार्या पञ्चदशाहता । क्षिप्यते तत्र तिथयः, पर्वोपरिगतास्ततः ॥ ७५ ॥ राशेरस्माद्विवर्ज्य २० सर्गे न्तेऽवमरात्रास्ततः परम् । ऋक्षमासार्द्धेन भागे, यत् लब्धं तद्विचार्यते ॥ ७६ ॥ लब्धे समेऽङ्के विज्ञेयमतीतं दक्षिणायनम् । विषमेऽङ्के पुनर्लब्धे, व्यतीतमुत्तरायणम् ॥ ७७ ॥ शेषांस्तूद्धरितानंशान्, सप्तषष्ट्या हरेदुधः । लब्धाङ्कप्रमिता वर्त्तमानायन दिना गताः ॥ ७८ ॥ तत्राप्युद्धरिता येऽङ्कास्ते विज्ञेया विशारदैः । दिनस्य सप्तषष्ट्यंशा, दर्श्यतेऽत्र निदर्शनम् ॥ ७९ ॥ यथा युगादेरारभ्य, नवमासव्यतिक्रमे । पञ्चम्यां केनचित्पृष्टं किं चन्द्रायणमस्ति भोः ! ॥ ८० ॥ कुर्यात्पञ्चदशनानि, पर्वाण्यष्टादशात्र च । क्षिपेद्गतान्पश्च तिथीन् त्यक्त्वा - ऽवमचतुष्टयम् ॥ ८१ ॥ एकसप्तत्या समेतं, संजातं शतयोर्द्वयम् । भाजकोऽस्य भमासार्द्ध, पूर्णरूपात्मकं न तत् ॥ ८२ ॥ किंतु सप्तषष्टिभागैः, कियद्भिरधिकं ततः । एष राशिः सप्तषष्ट्या, भागसाम्याय गुण्यते ॥ ८३ ॥ अष्टादश सहस्राणि, सप्तपञ्चाशताऽधिकम् । शतं ( १८१५७ ) जातमितचडुमासार्द्धदिवसा अपि ॥ ८४ ॥ सप्तषष्ट्या हताः शेषैर्वेदवेद लयैर्युताः । जाताः पञ्चदशाख्यानि शतानि नव तैः पुनः ॥ ८५ ॥ हृते भाज्याङ्केऽयनानि, लब्धान्येकोनविंशतिः । शेषा भागसप्तशती, द्विसप्तत्यधिका स्थिता ॥ ८६ ॥ अस्या भागे सप्तषष्ट्या, लब्धा रुद्रमिता दिनाः । शेषाः पंचत्रिंशदंशास्तिष्ठति सप्तषष्टिजाः ||८७|| चन्द्रायणान्यतीतानीत्येवमेकोनविंशतिः । अनन्तरमतीतं यत्तचन्द्रस्योत्तरायणम् ॥ ८८ ॥ वर्त्तमानस्य च याम्यायनस्य वासरा गताः । एकादश लवाः पंचत्रिंशच सप्तषष्टिजाः ॥ ८९ ॥ अत्र पूर्णा भविष्यन्ति, समाप्ते पञ्चमे तिथौ । एवमन्य
Jain Educatio
tional
चन्द्रस्यायनानि
२०
२५
1138811
२८
ainelibrary.org
Page #231
--------------------------------------------------------------------------
________________
Jain Education
त्रापि भाव्यं करणं गणकोत्तमैः ॥ ९० ॥ इन्दुस्तत्परिवारश्च, रूपकान्त्यादिभिर्भृशम्। सश्रीक इति विख्यातः, | शशी प्राकृतभाषया ॥ ९१ ॥ मृगश्रिहं विमानेऽस्य, पीठिकायां प्रतिष्ठितम् । मृगाङ्कितविमानत्वान्मृगाङ्क इति वोच्यते ॥ ९२ ॥ तथा च पंचमाङ्गे - " से केणट्टेणं अंते ! एवं बुचइ - चंदे ससी चंदे ससी १, गो० ! चंदस्स णं जोतिसिंदरस जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ" इत्यादि ॥ १२ श० ५ उ० । इति चन्द्रवरूपनिरूपणं ॥
एवं संक्षेपतश्चन्द्रनिरूपणं यथा कृतम् । तथैव वर्णयामोऽथ, नक्षत्राणां निरूपणम् ॥ ९३ ॥ आदौ संख्या मण्डलानां १ तेषां क्षेत्रप्ररूपणा २ । एकऋक्षविमानानां तथाऽन्तरं परस्परम् ३ ॥ ९४ ॥ सुमेरोर्मण्डलाबाधा ४, विष्कम्भादि च मण्डले ५ | मुहूर्त्तगति ६ रावेशः, शशाङ्कमण्डलैः सह ७ ॥ ९५ ॥ दिग्योगो ८ देवता ९ स्तारासंख्यो १० डूनां तथाऽऽकृतिः ११ । सूर्येन्दुयोगाद्धामानं १२ कुलाद्याख्यानिरूपणम् १३ ॥ ९६ ॥ अमावास्यापूणिमानां, नक्षत्रयोग कीर्त्तनम् १४ । प्रतिमासमहोरात्रसमापकानि तानि च १५ ॥ ९७ ॥ एभिश्च पञ्चदशभिर्द्वारैः पूर्गपुरैरिव । गम्योडपरिपाटीति, तामेव प्रथमं त्रुवे ॥ ९८ ॥ अभिजिच्छ्रवणं चैव, धनिष्ठा शततारिका । पूर्वाभद्रपदा सैवोत्तरादिकाऽथ रेवती ॥ ९९ ॥ अश्विनी भरणी चैव, कृत्तिका रोहिणी तथा । मृगशीर्ष तथा चाऽऽर्द्रा, पुनर्वसू ततः परम् ॥ ५०० ॥ पुष्योऽश्लेषा मधाः पूर्वा, फल्गुन्युत्तरफाल्गुनी । हस्तश्चित्रा तथा खातिर्विशाखा चानुराधिका ॥ १ ॥ ज्येष्ठा मूलं तथा पूर्वाषाढा सैवोत्तरापि च। जिनप्रवचनोपज्ञं, नक्ष
tional
५
१०
१४
ainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
ecene
लोकप्रकाशे
त्राणामयं क्रमः॥२॥ अश्विन्याः कृत्तिकाया वा, प्रसिद्धं लौकिकक्रमम् । उल्लङ्ख्यात्र प्रवचने, यदेतत्क्रमद- नक्षत्राणां २० सर्गे र्शनम् ॥३॥ तत्र हेतुः प्रथमतः, संयोगः शशिना समम् । युगस्यादावभिजितः, शेषाणां तु ततः क्रमात् मण्डलानि
॥४॥ कृत्तिकादिक्रमस्तु लोके सप्तशलाकचक्रादिष्वेव स्थानेषु उपयोगी श्रूयते ॥ आरभ्य नन्वभि-तेषां क्षेत्रं च ॥२४५॥
|जितो, नक्षत्रानुक्रमो यदि । शेषोडूनामिव कथं, व्यवहार्यत्वमस्य न ? ॥५॥ अत्रोच्यतेऽस्य शशिना, योगो यदल्पकालिकः । ऋक्षांतरानुप्रविष्टतयाऽस्य तद्विवक्षणम् ॥ ६॥ यदुक्तं समवायांगे सप्तविंशे समवाये-'जंबुद्दीवे २ अभीइवजेहिं सत्तावीसाहिं णक्खत्तेहिं संववहारे वई' एतनुत्तिर्यथा-"जम्बूद्वीपे,न धातकीषण्डादौ, अभिजिद्वजैः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढाचतुर्थपादानुप्रवेशनादिति, लोके तु-उत्तराषाढमन्त्याशिचतस्रश्च श्रुतेर्घटीः । वदन्त्यभिजितो भोगं, वेधलत्ताद्यवेक्षणे ॥ ७॥ अष्टावेव मण्डलानि, स्युरष्टाविंशतेरपि । उडूनां तत्र चारस्तु, नियते स्वस्त्रमण्डले ॥८॥ इति मंडलसंख्या ॥साशी
तियोजनशते, द्वीपस्यान्तरवर्तिनि । उक्तं मुक्तिवधूकान्तैनक्षत्रमण्डलद्वयम् ॥९॥ त्रिंशे च योजनशतत्रये बालवणवारिधेः। षड् नक्षत्रमण्डलानि, दृष्टानि विष्टपेक्षिभिः ॥१०॥ नक्षत्रमण्डलं चक्रवालविष्कम्भतो
भवेत् । गव्यूतमेकं प्रत्येकं, गव्यूताई च मेदुरम् ॥११॥ एवं नक्षत्रजातीयमंडलक्षेत्रसंमितिः । दशोत्तरा ॥२४५॥ पंचशती, योजनानां निरूपिता ॥ १२॥ नत्वेकैकस्य ऋक्षस्य, मण्डलक्षेत्रसंभवः । रवेरिवायनाभावात्सदाचारात्खमण्डले ॥ १३ ॥ इति मण्डलक्षेत्रं ।
२८
in Educa
Containelibrary.org
t ional
Page #233
--------------------------------------------------------------------------
________________
यत्र यत्र यानि यानि, वक्ष्यन्ते भानि मण्डले । स्यात्तदीयविमानानां, द्वे योजने मिथोऽन्तरम् ॥१४॥ मिथोऽन्तरमुडूनां चेदिदमेव भवेत्तदा । मण्डलक्षेत्रमन्यत्स्याद्भशून्यं तच्च नेष्यते ॥१५॥ यत्तु-"दो जोअणाई णखत्तमंडलस्स णखत्तमंडलस्स य आबाहाए अंतरे पण्णत्ते" इत्येतत् जम्बूद्वीपप्रज्ञप्तिसूत्रं तत् अष्टाखपि मण्डलेषु यत्र २ मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकं, यच्च अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं द्वे योजने इतिउ० श्रीशान्तिचन्द्रगणिभिः स्वकृतवृत्ती व्याख्यायि तदभिप्रायं सम्यग् न विद्मः, यदपि उ० श्रीधर्मसागरगणिभिः खकृतवृत्तौ एतत्सूत्रव्याख्याने द्वे योजने नक्षत्रस्य २ चाबाधया अन्तरं प्रज्ञप्तमित्येव लिखितमस्ति तदप्यभिप्रायशुन्यमेवच ॥ चतुश्चत्वारिंशतव, सह
रष्टभिः शतैः। विशैश्च योजनौरोः, सर्वान्तरं भमण्डलम् ॥ १६॥ सहस्रः पञ्चचत्वारिंशता विशैस्त्रिभिः शतैः । योजनौरुतः सर्ववाद्यं नक्षत्रमण्डलम् ॥ १७॥ इति सुमेरोरबाधा।
विष्कम्भायामपरिधिप्रमुखं मानमेतयोः। रवेः सर्वान्तरसर्वबाह्यमण्डलयोरिव ॥ १८॥ इति मण्डलविष्कभादि ॥ सहस्राणि पञ्च शतद्वयं च पञ्चषष्टियुक् । योजनानि योजनस्य, भक्तस्यैकस्य निश्चितम् ॥ १९॥ एकविंशत्या सहस्रः, षष्ट्याव्यैर्नवभिः शतैः। विभागाश्च समधिकाः, पूर्वोक्तयोजनोपरि ॥२०॥ अष्टादश सहत्राणि, शतद्वयं त्रिषष्टियुक् । सर्वान्तर्मण्डलोडूनां, मुहूर्त्तगतिरेषिका॥२१॥ उपपत्तिश्चात्र-नक्षत्रं सर्वमप्यत्र, पूरयेत् खखमण्डलम् । मुहूत्तरेकोनषष्टया, मुहूर्त्तस्य तथा लवैः॥२२॥ ससप्तषष्टित्रिंशदूविभक्तस्य त्रिभिः शतैः।।१४
Jain Educatio
n
For Private Personal use only
Page #234
--------------------------------------------------------------------------
________________
लोकप्रकाशे सप्तोत्तरैः प्रत्ययश्च, त्रैराशिकात्तदुच्यते ॥ २३ ॥ नक्षत्रार्द्धमण्डलानां, संपूर्णयुगवर्त्तिनाम् । पञ्चत्रिंशत्समधि- अन्तरमवा२० सर्गेशकर्ययष्टादशभिः शतैः॥ २४ ॥ अष्टादशशती त्रिंशाहोरात्राणामवाप्यते । द्वाभ्यामर्द्धमण्डलाभ्यां, किमा-पा विष्क
प्यते तदा वद ॥२५॥ १८३५ । १८३० । २। अत्रान्त्यराशिना राशी, मध्यमे गुणिते सति । त्रिसहस्री षट्शतीम्भादि मुहू. ॥२४६॥
च, जाता षष्ट्यधिका किल ॥ २६॥ पञ्चत्रिंशत्समधिकेनाष्टादशशतात्मना । आद्येन राशिना भागे, रात्रि- र्तगतिश्च |न्दिवमवाप्यते ॥ २७ ॥ अष्टादशशती शेषा, पञ्चविंशतियुक स्थिता । मुहानयनायैषा, त्रिंशता गुणिता|ऽभवत् ॥ २८॥ चतुःपञ्चाशत्सहस्राः, सार्दा सप्तशतीति च । एषां भागेऽष्टादशभिः, पञ्चत्रिंशद्यतैः शतैः1 ॥ २९॥ लब्धा मुहर्ता एकोनत्रिंशत्ततोऽपवर्तनम् । छेद्यच्छेदकयो राश्योः, पञ्चभिस्तौ ततः स्थितौ ॥३०॥ सप्ताया त्रिशती भाज्यो, भाजकः सप्तषष्टियुक । त्रिशती येऽत्र लब्धाश्चैकोनत्रिंशन्मुहर्तकाः॥३१॥ त्रिंशन्मुहर्तरूपेऽहोरात्रे पूर्वागतेन्विताः। ते मुहर्ताः स्युरेकोनषष्टी राशिरसौ पुनः॥ ३२॥ गुण्यते भागसाम्याय, सप्तषष्टिसमन्वितैः । त्रिभिः शतैः क्षिप्यतेऽस्मिन् , सप्ताख्यांशशतत्रयी ॥३३॥ सपष्टिनवशत्येवं,
सहस्राश्चैकविंशतिः। अयं च राशिः परिधेर्भाजकः प्रतिमण्डलम् ॥ ३४ ॥ तिस्रो लक्षाः पञ्चदश, सहस्राणि तिथोपरि । नवाशीतिः परिक्षेपः, सर्वाभ्यन्तरमण्डले ॥३५॥ राशियोजनरूपोऽयं, भागात्मकेन राशिना ।
॥२४६॥ कथं विभाज्योऽसदृशखरूपत्वादसौ ततः॥३६॥ तेनैवाहति गुणनं, गुणितो येन भाजकः । ततस्त्रिभिः शतैः सप्तषष्ट्यायरेष गुण्यते ॥ ३७॥ जाता एकादश कोव्यः, षट्पञ्चाशच लक्षकाः । सप्तत्रिंशत्सहस्राणि, षट्- २८
Jain Education insatellal
For Private Personal Use Only
(allibrary.org
Page #235
--------------------------------------------------------------------------
________________
ो. प्र. ४२
Jain Educati
शती च त्रिषष्टियुक् ॥ ३८॥ सहस्रैरेकविंशत्या, षष्ट्याढ्यैर्नवभिः शतैः । भागेऽस्य राशेः प्रागुक्ता, मुहूर्त्तगतिराप्यते ॥ ३९ ॥ तथा-योजनानां त्रिपञ्चाशच्छती सैकोनविंशतिः । सहस्रैरेकविंशत्या, पष्ट्याढ्यैर्नवभिः शतैः ॥ ४० ॥ भक्तस्य योजनस्यांशाः, सहस्राः षोडशोपरि । सपञ्चषष्टिस्त्रिशती, गतिः सर्वान्त्यमण्डले ॥४१॥ तथाहि - लक्षत्रयं योजनानामष्टादशसहस्रयुक् । शतत्रयं पञ्चदश, परिक्षेपोऽन्त्यमण्डले ॥ ४२ ॥ अयं त्रिभिः सप्तषष्टिसहितैस्ताडितः शतैः । कोट्य एकादश लक्षा, अष्टषष्टिः किलाधिकाः ॥ ४३ ॥ सहस्रैरेकविंशत्या, | शतैः षड्भिः सपञ्चभिः । राशेरस्यैकविंशत्या, सहस्रैर्नवभिः शतैः ॥ ४४ ॥ हृते षष्ट्यधिकैर्भागे, मुहूर्त्तगतिराप्यते । नक्षत्राणां किल सर्वबाह्यमण्डलचारिणाम् ॥ ४५ ॥ इति मुहूर्त्तगतिः ॥
षट्सु शेषमण्डलेषु, मुहूर्त्तगतिसंविदे । सुखेन तत्तत्परिधिज्ञानाय क्रियतेऽधुना ॥ ४६ ॥ भमण्डलानां सर्वेषां मण्डलेष्वमृतद्युतेः । समवतारस्तत्राद्यमाद्ये शशाङ्कमण्डले ॥ ४७ ॥ भमण्डलं द्वितीयं च तृतीये चन्द्रमण्डले । षष्ठे तृतीयं विज्ञेयं, लवणोदधिभाविनि ॥ ४८ ॥ चतुर्थ सप्तमे ज्ञेयं, तथा पञ्चममष्टमे । विज्ञेयं दशमे षष्ठमेकादशे च सप्तमम् ॥ ४९ ॥ अष्टमं च पञ्चदशे, शेषाणि तु सदोड्डुभिः । सप्त चन्द्रमण्डलानि, | रहितानि विनिर्दिशेत् ॥ ५० ॥ एषां चन्द्रमण्डलानां, परिक्षेपानुसारतः । पूर्वोक्तविधिना भानां, मुहूर्त्तगतिराप्यते ॥ ५१ ॥ इति चन्द्रमण्डलावेशः ॥
अभिजिच्छ्रवणश्चैव, धनिष्ठा शततारिका । पूर्वोत्तराभद्रपदा, रेवती पुनरश्विनी ॥ ५२ ॥ भरणी फाल्गुनी
national
१०
१४
w.jainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२४७॥
Jain Educati
पूर्वा, फाल्गुन्येव तथोत्तरा । स्वातिश्च द्वादशैतानि सर्वाभ्यन्तरमण्डले ॥ ५३ ॥ चरन्ति तन्मण्डलार्द्ध, यथोक्तकालमानतः । पूरयन्ति तदन्यार्द्ध, तथा तान्यपराण्यपि ॥ ५४ ॥ पुनर्वसू मघाश्वेति द्वयं द्वितीयमण्डले । तृतीये कृत्तिकास्तुर्ये, चित्रा तथा च रोहिणी ॥ ५५ ॥ विशाखा पश्चमे षष्ठेऽनुराधा सप्तमे पुनः । ज्येष्ठाऽष्टमे त्वष्ट भानि, सदा चरन्ति तद्यथा ॥ ५६ ॥ आर्द्रा मृगशिरः पुष्योऽश्लेषा मूलं करोऽपि च । पूर्वाषाढोत्तराषाढे, इत्यष्टान्तिममण्डले ॥५७॥ पूर्वोत्तराषाढयोस्तु, चतुस्तारकयोरिह । द्वे द्वे स्तस्तारके मध्ये बहिश्चाष्टममण्डलात् ॥५८॥ अष्टानां द्वादशानां च बाह्याभ्यन्तरचारिणाम् । सर्वेभ्योऽपि बहिर्मूलं, सर्वेभ्योऽप्यन्तरेऽभिजित् ॥ ५९ ॥ तथाहु:- "अह भरणि साइ उवरि यहि मूलोऽभिन्तरे अभिई" यानि द्वादश ऋक्षाणि सर्वाभ्यन्तरमण्डले । तानि चन्द्रस्योत्तरस्यां संयुज्यन्तेऽमुना समम् ॥ ६० ॥ एभिर्यदोड्डुभिः सार्द्धं, योगस्तदा स्वभावतः । शेषेष्वेव मण्डलेषु भवेचारो हिमद्युतेः ॥ ६१ ॥ सर्वान्तर्मण्डलस्थानामेषामुत्तरवर्त्तिता । चन्द्राद्युक्ता तदेभ्यश्च, विधोर्दक्षिणवर्त्तिता ॥ ६२ ॥ मध्यमीय मण्डलेषु, यान्युक्तान्यष्ट तेषु च । विना ज्येष्ठां त्रिधा योगः, सप्तानां शशिना समम् ॥ ६३ ॥ उत्तराहो दाक्षिणात्यो, योगः प्रमद्दनामकः । आद्यो बहिश्वरे चन्द्रे, द्वितीयोऽन्तश्चरे स्वतः ॥ ६४ ॥ प्रमर्दो भविमानानि, भिवेन्दोर्गच्छतो भवेत् । योगः प्रमई एव स्याज्येष्ठायाः शशिना समम् ॥ ६५ ॥ उडून्याधानि षड् भेषु, बाह्यमण्डलवर्त्तिषु । इन्दोर्दक्षिणदिकस्थानि, संयुज्यन्तेऽमुना समम् ॥ ६६ ॥ पूर्वोत्तराषाढयोस्तु, बाह्यताराव्यपेक्षया । याम्यायां शशिनो योगः, प्रज्ञप्तः परमर्षिभिः ॥ ६७ ॥ द्वयोर्द्वयो
10ational
चन्द्र-मण्ड
लावेशः दिग्योगः
२०
२५
॥२४७॥
२८
v.jainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
स्तारयोस्तु, चन्द्रे मध्येन गच्छति । भवेत्प्रमर्दयोगोऽपि, ततो योगोऽनयोबिधा ॥ ६८॥ उदीच्यां दिशि योगस्तु, संभवेन्नानयोर्भयो । यदाभ्यां परतश्चारः, कदापीन्दोन वर्तते ॥६९॥ विभिन्नमण्डलस्थानां, पृथङ्मण्डलवर्तिनाम् । नक्षत्राणां चन्द्रमसा, यथा योगस्तथोच्यते ॥७॥ खखकालप्रमाणेनाष्टाविंशत्या किलोदुभिः। निजगत्या व्याप्यमानं, क्षेत्रं यावद्विभाव्यते ॥७१ ॥ तावन्मानमेकमर्द्धमण्डलं कल्प्यते धिया। द्वितीयोडुकदम्बेन, द्वितीयमर्द्धमण्डलम् ॥७२॥ अष्टानवतिशताढ्यं लक्षं संपूर्णमण्डलेषु स्युः। सर्वेष्वंशा एष च विज्ञेयो मण्डलच्छेदः ॥ ७३ ॥ (आर्या) ननुच-मण्डलेषु येषु यानि, चरन्त्युडूनि तेष्विदम् । चन्द्रा-8 दियोगयोग्यानां, भांशानां कल्पनोचिता ॥ ७४॥ सर्वेष्वपि मण्डलेषु, सोडुभागकल्पना । इयर्ति कथमौचित्यमिति चेच्छ्रयतामिह ॥७२॥ भानां चन्द्रादिभिर्योगो, नैवास्ति नियते दिने । न वा नियतवेलायां, दिनेऽपि नियते न सः॥७६ ॥ तेन तत्तन्मण्डलेषु, यथोदितलवात्मसु । तत्सनक्षत्रसंबन्धी, सीमाविष्कम्भ आहितः ॥७७॥ प्राप्तौ सत्यां मृगाङ्कायोगः स्यादुडुभिः सह । एवमर्कस्यापि योगो, भिन्नमण्डलवर्तिनः ॥७८॥ स्थापना ॥ एवं भसीमाविष्कम्भादिषु प्राप्तप्रयोजनः। प्रागुक्तो मण्डलच्छेद, इदानीमुपपाद्यते ॥७९॥ त्रिविधानीह ऋक्षाणि, समक्षेत्राणि कानिचित् । कियन्ति चार्द्धक्षेत्राणि, सार्द्धक्षेत्राणि कानिचित् ॥८॥क्षेत्रमुष्णत्विषा यावदहोरात्रेण गम्यते । तावत्क्षेत्रं यानि भानि, चरन्ति शशिना समम् ॥ ८१॥ समक्षेत्राणि तानि स्युर क्षेत्राणि तानि च । अर्द्ध यथोक्तक्षेत्रस्य, यान्ति यानीन्दुना सह ॥ ८२॥ यथोक्तं क्षेत्रमद्ध्यर्द्ध, प्रयान्ति
Jain Educ
HOWw.jainelibrary.org
a
For Private Personal use only
tional
Page #238
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे
॥२४८॥
Jain Educatio
यानि चेन्दुना । स्युस्तानि सार्द्धक्षेत्राणि, वक्ष्यन्तेऽग्रेऽभिधानतः ॥ ८३ ॥ तत्र पञ्चदशाद्यानि, षङ्कं षङ्कं परयम् । अहोरात्रः सप्तषष्टिभागीकृतोऽत्र कल्प्यते ॥ ८४ ॥ ततः समक्षेत्रभानि, प्रत्येकं सप्तषष्टिधा । कल्प्यानीति पञ्चदश, सप्तषष्टिगुणीकृताः ॥ ८५ ॥ जातं सहस्रं पञ्चायमर्द्धक्षेत्रेषु भेषु च । सार्द्धात्रयस्त्रिंशदशाः प्रत्येकं कल्पनोचिताः ॥ ८६ ॥ ततश्च षड्ाः सार्द्धात्रयस्त्रिंशजातं सैकं शतद्वयम् । सार्द्धक्षेत्रेषु प्रत्येकं, भागाश्राद्धशयुक् शतम् ॥ ८७ ॥ सार्द्धक्षेत्राणि पडिति, त एते षड्गुणीकृताः । सत्रीणि षट् शतान्येकविंशतिचाभिजिल्लवाः ॥ ८८ ॥ अष्टादश शतान्येवं, त्रिंशानि सर्व संख्यया । एतावदंश प्रमितं, स्यादेकमार्द्धमण्डलम् ॥ ८९ ॥ तावदेवापरमिति, द्वाभ्यामिदं निहन्यते । षष्ट्याधिकानि पत्रिंशच्छतानीत्यभवन्निह ॥ ९० ॥ त्रिंशमुहूर्त्ता एकस्मिन्नहोरात्र इति स्फुटम् । सषष्टिषट्त्रिंशदशशतेषु कल्पनोचिता ॥ ९१ ॥ त्रिंशद्विभागाः प्रत्येकं, गुण्यन्ते त्रिंशतेति ते । जातं लक्षमेकमष्टानवत्या सहितं शतैः ॥ ९२ ॥ एतस्मान्मण्डलच्छेदमानादेव प्रतीयते । शशाङ्कभास्करोडूनां, गत्याधिक्यं यथोत्तरम् ॥ ९३ ॥ तथाहि एकैकेन मुहूर्त्तेन, शशी गच्छति लीलया । प्रक्रान्तमण्डलपरिक्षेपांशानां यदा तदा ॥ ९४ ॥ अष्टषष्ट्या समधिकैरधिकं सप्तभिः शतैः । सहस्रमेकमर्कस्तु, मुहूर्त्तेनोपसर्पति ॥ ९५ ॥ त्रिंशान्यष्टादश शतान्युडूनि संचरन्ति च । पञ्चत्रिंशत्समधिकान्यष्टादश शतानि वै ॥ ९६ ॥ उक्तेन्दु भास्करोडूनां गतिः प्रागू योजनात्मिका । इयं वंशात्मिका चिन्त्यं, पौनरुक्त्यं ततोऽत्र न ॥ ९७ ॥ विशेषस्त्वनयोर्गत्योः कश्चिन्नास्ति स्वरूपतः । प्रत्ययः
asional
"
समक्षेत्र
त्वादि
२०
२५
॥ २४८ ॥
२८
jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
Jain Educat
कोऽत्र यद्येवं, तत्रोपायो निशम्यताम् ॥ ९८ ॥ खखमण्डल परिधिर्मण्डलच्छेदराशिना । विभज्यते यल्लब्धं तत्, सुधिया ताब्यते किल ॥ ९९ ॥ उक्तेन्द्र कडुभागात्ममुहूर्त्तगतिराशिभिः । मुहूर्त्तगतिरेषां स्यात्पूर्वोक्ता योज नात्मिका ॥ ६०० ॥ त्रैराशिकेन यदिवा, प्रत्ययोऽस्या विधीयताम् । किं तत्रैराशिकमिति, यदीच्छा तन्निशस्यताम् ॥ १ ॥ स्यान्मण्डला पूर्त्तिकालो, विधोः प्राग्वत्सवर्षिणतः । पंचविंशाः शताः सप्त, सहस्राश्च त्रयोदश ॥ २ ॥ अस्योपपत्तिर्योजनात्मक मुहूर्त्तगत्यवसरे दर्शिताऽस्ति ततश्च पञ्चविंशसप्तशतत्रयोदशसहस्रकैः । मुहर्त्ताशैर्लक्षमष्टानवतिश्च शता यदि ॥ ३ ॥ मण्डलांशा अवाप्यन्ते, ब्रूताऽऽप्यन्ते तदा कति । एकेना, न्तर्मुहूर्तेन, राशित्रयमिदं लिखेत् (१३७२५ । १०९८००।१) ॥ ४ ॥ आयो राशिर्मुहूर्ताशरूपोऽन्त्यस्तु मुहूर्त्तकः । सावण्यर्थमेकविंशद्विशत्याऽन्त्यो निहन्यते ॥५॥ एकविंशा द्विशती स्यान्मध्यराशिरथैतया । हतः कोटिद्वयं लक्षाद्विचत्वारिंशदेव च ॥६॥ पञ्चषष्टिः सहस्राणि, शतान्यष्ट भवन्त्यथ । पञ्चविंशसप्तशतत्रयोदशसहस्रकैः ॥७॥ एषां भागे हृते लब्धा, मुहूर्त्तगतिरैन्दवी । भागात्मिका यथोक्ता च सा रवेरपि भाव्यते ॥ ८ ॥ पूर्वोक्तो मण्डलच्छेदराशिः षष्ट्या मुहूर्त्तकैः । यद्याप्यते मुहूर्त्तेन, तदैकेन किमाप्यते ॥ ९ ॥ ( १०९८००/६०११ ) गुणितोऽन्त्येनैककेन, मध्यराशिस्तथा स्थितः । अष्टादशशतीं त्रिंशां, यच्छत्याद्येन भाजितः ॥ १० ॥ भमण्डलपूर्त्तिकालमानं भवेत् सवर्णितम् । षष्टियुक्ता नवशती, सहस्राश्चैकविंशतिः ॥ ११ ॥ उपपत्तिरस्य योज नात्मकगत्यवसरे दर्शिताऽस्ति ॥ ततश्च - एतावद्भिर्मुहूर्त्ताशैर्मण्डलच्छेदसंचयः । प्रागुक्तश्चेल्लभ्यते तन्मुहूर्त्तेन
ational
१०
१४
Page #240
--------------------------------------------------------------------------
________________
२०
कोकप्रकाशे किमाप्यते ॥ (२१९।१०।१०९८००१)॥१२॥ सावायाधान्तिमयोर्गुण्यतेऽन्तिम एककः। ससप्तषष्ट्या नक्षत्राणां २० सर्गे ||त्रिशत्या, तादृग्रूपः स जायते ॥ १३ ॥ हतोऽनेन मध्यराशिश्चतस्रः कोटयो भवेत् । हे लक्षे षण्णवतिश्च,IS देवता
सहस्राः षट् शतानि च ॥१४॥ तस्याद्यराशिना भागे, लब्धा भानां लवात्मिका । अष्टादशशती पञ्चत्रिंशा ॥२४९॥
मुहूर्तजा गतिः॥ १५॥ इति दिग्योगस्तत्प्रसङ्गात्सीमाविष्कम्भादिनिरूपणं च ॥ | ब्रह्मा १ विष्णु २ र्वसु ३ श्चैव, वरुणा ४ जा ५ भिवृद्धयः।६ पूषा ७ ऽश्वश्च ८ यमो ९ ऽग्निश्च १०, प्रजा-1 पति ११ स्ततः परम् ॥ १६ ॥ सोमो १२ रुद्रो १३ ऽदितिश्चैव, १४ बृहस्पति १५ स्तथापरः। सो १६ ऽपरः पितृनामा १७, भगोड १८ यमाभिधोऽपि च १९॥ १७॥ सूर २० स्त्वष्टा २१ तथा वायु २२ रिन्द्राग्नी एक-18 नायकौ २३ । मित्रे २४ द्र २५ नैऋता २६ आपो २७, विश्वे देवास्त्रयोदश २८॥१८॥ अभिवृद्धरहिवुभ्यः, इत्याख्याऽन्यत्र गीयते । सोमश्चन्द्रो रविः सूर, ईदृशाख्याः परे सुराः ॥१९॥ बृहस्पतिरपि प्रसिद्धो ग्रह एव । अमी अभिजिदादीनामुडूनामधिपाः स्मृताः । येषु तुष्टेषु नक्षत्रतुष्टी रुष्टेषु तदुषः ॥२०॥ देवानामप्युडूनां स्युर्यदधीशाः सुराः परे । तत्पूर्वोपार्जिततपस्तारतम्यानुभावतः॥ २१ ॥ स्वामिसेवकभावः स्याद्यत्सुरेष्वपि । दृष्विव । यथासुकृतमैश्वर्यतेजाशक्तिसुखादि च ॥ २२॥ विख्यातौ चन्द्रसूर्यो यौ, सर्वज्योतिष्कनायकौ । ॥२४९॥ तयोरप्यपरः स्वामी, परेषां तर्हि का कथा ? ॥ २३ ॥ तथा च पञ्चमाझं-"सकस्स देविंदस्स देवरण्णो सोमस्स महारपणो इमे देवा आणाउववायवयणनिद्देसे चिट्ठति, तंजहा-सोमकाइयाति वा सोमदेवकाइया वा विजु
२५
JainEducatioX
Hinna
For Private Personel Use Only
gainelibrary.org
Page #241
--------------------------------------------------------------------------
________________
५
६ कुमारा विजुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा पाउकुमारीओ चंदा सूरा गहा णक्खत्ता
तारारूवा" इत्यादि ॥ इति देवता॥ | तिस्रस्तिस्रः पञ्च शतं, हे देद्वात्रिंशदेव च । तिम्रस्तिस्रः षट् च पञ्च, तिस्र एका च पश्च च ॥ २४ ॥ तिस्रः पञ्च सप्त च दे, द्वे पश्चैकैकिका द्वयोः। पञ्च चतस्रस्तिनश्च, तत एकादश स्मृताः॥२५॥ चतस्रश्च चतस्रश्च, तारासंख्याऽभिजिस्क्रमात् । ज्ञेयान्युडविमानानि, ताराशब्दादुधैरिह ॥ २६ ॥न पुनः पञ्चमज्योतिर्भेदगार किल तारकाः। विजातीयः समुदायी, विजातीयोचयान्न हि ॥ २७॥ प्रथीयांसि विमानानि, नक्षत्राणांलघूनि च । तारकाणां ततोऽप्यैक्यं, युक्तिं सासहि नानयोः॥२८॥ किंच कोटाकोटिरूपा, तारासंख्यातिरिच्यते ॥ अष्टाविंशतिरूपा च, ऋक्षसंख्या विलीयते ॥ २९ ॥ तद्द्विन्यादि विमानेशः, स्याद्देवोऽभिजिदादिकः । गृहदयाद्यधिपतियथा कश्चिन्महर्द्धिकः॥३०॥ एवं च न काप्यनुपपत्तिः। तारासंख्याप्रयोजनं च-वारुण्यां दशमी त्याज्या, द्वितीया पौष्णभे तथा। शेषोडष्वशुभा खखतारासंख्यासमा तिथिः ॥ ३१॥ इति तारासंख्या ॥5 गोशीर्षपुद्गलानां या, दीर्घा श्रेणिस्तदाकृति । गोशीर्षावलिसंस्थानमभिजित् कथितं ततः॥ ३२॥ कासाराभं श्रवणभं, पक्षिपंजरसंस्थिता । धनिष्ठा शततारा च, पुष्पोपचारसंस्थिता ॥ ३३ ॥ पूर्वोत्तराभद्रपदे, अर्द्धार्डवापिकोपमे । एतदद्वययोगे, पूर्णा वाप्याकृतिर्भवेत् ॥३४॥ पोष्णं च नौसमाकारमश्वस्कन्धाभमश्विनम् । भरणी भगसंस्थाना, क्षुरधारेव कृत्तिकाः ॥३६॥ शकटोद्धिसमा ब्राह्मी, मार्ग मृगशिरासमम् । आद्रो रुधिरबि
Jain Educatiohirohitional
For Private & Personel Use Only
V
hjainelibrary.org
Page #242
--------------------------------------------------------------------------
________________
लोकप्रकाशेद्वाभा, पुनर्वसू तुलोपमौ ॥ ३६॥ वर्द्धमानकसंस्थानः, पुष्योऽश्लेषाकृतिः पुनः । पताकाया इव मघाः, प्राका-तारासंख्या २० सर्गे राकारचारवः ॥३७॥ पूर्वोत्तरे च फाल्गुन्यावर्द्धपल्यङ्कसंस्थिते। अत्राप्येतद्ययोगे, पूर्णा पल्यङ्कसंस्थितिः॥३८॥ आकृतयश्च
हस्तो हस्ताकृतिश्चित्रा, संस्थानतो भवेद्यथा । मुखमण्डनरैपुष्पं, खातिः कीलकसंस्थिता ॥ ३९॥ ॥२५॥
विशाखा पशुदामाभा, राधैकावलिसंस्थिता । गजदन्ताकृतियेष्ठा, मूलं वृश्चिकपुच्छवत् ॥४०॥ गजविक्रमसंस्थानाः, पूर्वाषाढाः प्रकीर्तिताः। आषाढाश्चोत्तराः सिंहोपवेशनसमा मताः॥४१॥ लोके तु रत्नमालायांतुरगमुखसदृक्षं योनिरूपं क्षुरामं, शकटसममथैणस्योत्तमाङ्गेन तुल्यम् । मणिगृहशरचक्रं नाभिशालोपमं भं, शयनसदृशमन्यच्चात्र पर्यङ्करूपम् ॥४२॥ (मालिनी) हस्ताकारनिभं च मौक्तिकनिभं चान्यत्प्रवालोपमं, धिष्ण्यं तोरणवत् स्थितं मणिनिभं सत्कुण्डलाभं परम् । क्रुद्ध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परं, चान्यदन्तिविलासवत् स्थितमतः शृङ्गाटकव्यक्ति च ॥४३॥ (शार्दूल.) त्रिविक्रमाभं च मृदङ्गरूपं, वृत्तं ततो ऽन्यद्यमलद्वयाभम् । पर्यङ्करूपं मुरजानुकारमित्येवमभ्वादिभचक्ररूपम् ॥४४॥ (उपजातिः) इत्याकृतिः॥ सप्तषष्टिलवैः सप्तविंशत्याभ्यधिकान्यथ । योगो नव मुहूर्तानि, शशिनाऽभिजितो मतः॥४५॥ ज्येष्ठाश्लेषाभरण्याा , खातिश्च शततारिका । मुहूर्तानि पञ्चदश, योग एषां सुधांशुना ॥ ४६॥ उत्तरात्रितयं ब्रामी, ॥२५०॥ विशाखा च पुनर्वसू । पञ्चचत्वारिंशदेषां, मुहूर्तान योग इन्दुना ॥ ४७ ॥ पञ्चदशानां शेषाणामुडूनां शशिना | सह । योगस्त्रिंशन्मुहूर्तानीत्येवमाहुर्जिनेश्वराः ॥४८॥ प्रयोजनं त्वेषां-मृते साधौ पञ्चदशमुहूर्ते नैव पुत्रक: २८
Jain Education
anal
For Private Personel Use Only
KOHainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
Jain Educatio
एकत्रिंशन्मुहूर्तेस्तु, क्षेप्यः शेषैस्तु भैरुभौ ॥ ४९ ॥ एतान्यर्द्ध सार्द्धसमक्षेत्राण्याहुर्यथाक्रमम् । अथैषां रविणा योगो, यावत्कालं तदुच्यते ॥ ५० ॥ मुहूतैरेकविंशत्याख्यानि रात्रिन्दिवानि षट् । अर्द्धक्षेत्राणामुडूनां योगो विवखता सह ॥ ५१ ॥ सार्द्धक्षेत्राणां तु भानां, योगो विवखता सह । त्रिभिर्मुहूतैर्युक्तानि, रात्रिन्दिवानि विंशतिः ॥ ५२ ॥ समक्षेत्राणामुडूनामहोरात्रांस्त्रयोदश । मुहूर्त्तेश्च द्वादशभिरधिकान् रविसंगतिः ॥ ५३ ॥ रात्रिन्दिवानि चत्वारि षण्मुहूर्त्ताधिकानि च । नक्षत्रमभिजिचारं, चरत्युष्णरुचा सह ॥ ५४ ॥ अत्रायमानायः- सप्तषष्ट्युद्भवानंशानहोरात्रस्य यावतः । यन्नक्षत्रं चरत्यत्र, रजनीपतिना सह ॥ ५५ ॥ तन्नक्षत्रं तावतोऽहोरात्रस्य पञ्चमान् लवान् । भानुना चरतीत्यत्र, दृष्टांतोऽप्युच्यते यथा ॥ ५६ ॥ सप्तषष्टिलवानेकविंशतिं | शशिना सह । चरत्यभिजिदर्केण, तावतः पञ्चमान् लवान् ॥५७॥ अहोरात्रस्येति शेषः । अथैकविंशतिः पञ्चभक्ता दिनचतुष्टयीम् । दद्यादेकोऽशकः शेषस्त्रिंशता स निहन्यते ॥ ५८ ॥ जाता त्रिंशदथैतस्याः, पञ्चभिर्भजने सति । षण्मुहूर्त्ताः करं प्राप्ता, एवं सर्वत्र भावना ॥ ५९ ॥ तथाहु:- "जं रिकखं जावइए वच्चइ चंद्रेण भाग सत्तट्ठी । तं पणभागे राइंद्रियस्स सूरेण तावइए ॥ ६० ॥ सप्तषष्टिस्तदर्द्ध च, ( ३३ ॥ ) चतुस्त्रिंशं तथा शतम् (१३४) । समा १ र्द्ध २ सार्द्ध ३ क्षेत्रेषु, सप्तषष्टिलवाः क्रमात् ॥ ६१ ॥ इति सूर्येन्दुयोगाद्धामानं । ऋक्षेषु येषु मासानां, प्रायः परिसमाप्तयः । तानि माससमाख्यानि स्युऋक्षाणि कुलाख्यया ॥ ६२ ॥ प्रायोग्रहणतश्चात्र, कदाप्युपकुलोडुभिः । समाप्तिर्जायते मासां, भैः कुलोपकुलैरपि ॥ ६३ ॥ कुलोडभ्योऽधस्तनानि, भव
national
१०
१४
jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२० सर्गे
॥२५१॥
न्त्युपकुलान्यथ । स्युः कुलोपकुलाख्यानि, तेभ्योऽप्यधस्तनानि च ॥६४ ॥ तानि चैवमाहुः-कुलभान्य- योगकाल: श्विनी पुष्यो, मघा मूलोत्तरात्रयम् । द्विदैवतं मृगश्चित्रा, कृत्तिका वासवानि च ॥६५॥ उपकुल्यानि भरणी, कुलोपकुलाब्राह्म पूर्वात्रयं करः। ऐन्द्रमादित्यमश्लेषा, वायव्यं पौष्णवैष्णवे ॥ ६६ ॥ कुलोपकुलभान्यााऽभिजिन्मैत्राणि नि च वारुणमिति ॥ कुलादिप्रयोजनं विदं-पूर्वेषु जाता दातारः, संग्रामे स्थायिनां जयः । अन्येषु वन्यसेवार्ता, यायिनां च सदा जयः॥ ६७॥ इति कुलाद्याख्यानिरूपणं ॥ धनिष्ठाऽथोत्तराभद्रपदाश्विनी च कृत्तिकाः। मार्गः पुष्यश्चैव मघा, उत्सराफाल्गुनीति च ॥ ६८॥ चित्रा विशाखा मूलं चोत्तराषाढा यथाक्रमम् । श्रावणादिमासराकाः, प्रायः समापयन्ति यत् ॥ ६९॥ तत एव पूर्णिमानां, द्वादशानामपि क्रमात् । एषामुडूनां नाम्ना स्युर्नामधेयानि तद्यथा ॥ ७॥ श्राविष्ठी च प्रौष्ठपदी, तथैवाश्वयुजीत्यपि । कार्तिकी मार्गशीर्षी च, पौषी माघीच फाल्गुनी ॥७१॥ चैत्री च वैशाखीज्यैष्ठी,मौलीत्याख्या तथापरा। आषाढीत्यन्विता एताः, सदा रूढाश्च कहिचित् ॥७२॥ श्रविष्ठा स्याद्धनिष्ठेति, तयेन्दुयुक्तयान्विता । श्राविष्ठी पौर्णमासी स्यादेवमन्या अपि स्फुटम् ॥७३॥ यदा चोपकुलाख्यानि, समापयन्ति पूर्णिमाः । पाश्चात्यानि तदेतेभ्यः, श्रवणादीन्यनुक्रमात् ॥७४ ॥राकास्त्विमाः समाप्यन्ते, कुलोपकुलभैर्यदा । तदोपकुलपाश्चात्यैरभिजित्प्रमुखैरिह ॥ ७५ ॥ यद्यप्यभिजिता कापि, राकापूर्तिन दृश्यते । श्रुतियोगात्तथाप्येतद्राकापूरकमुच्यते ॥ ७६ ॥ यस्मिन् ऋक्षे पूर्णिमा स्यात्ततः पञ्चदशेऽथवा । चतुर्दशेऽमावास्था स्याद, गणने प्रातिलोम्यतः॥७७॥ तद्यथा-माघे राका मघो
५१॥
२८
Jain Educat
onal
For Private
Personal Use Only
@l
ainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
पेताऽमावस्या च सवासवा । सवासवायां राकायां, श्रावणेऽमा मघान्विता ॥ ७८ ॥ एवमन्यत्रापि भाव्यं, | इत्यमावास्यापूर्णिमायोगकीर्त्तनं ॥ यदा यदा यैर्नक्षत्रैरस्तं यातैः समाप्यते । अहोरात्रस्तानि वक्ष्ये, नामग्राहं यथाक्रमम् ॥ ७९ ॥ तदा समाप्यते ऋक्षै, रात्रिरप्येभिरेव यत् । उच्यते रात्रिनक्षत्राण्यप्यमून्येव तद्बुधैः ॥ ८० ॥ समापयति तत्राद्यानहोरात्रांश्चतुर्दश । नभोमास्युत्तराषाढा, सप्तैतान्यभिजित्तदा ॥ ८१ ॥ ततः श्रवणमप्यष्टावेकोना त्रिंशदित्यमूः । धनिष्ठा श्रावणस्यान्त्यमहोरात्रं ततो नयेत् ॥ ८२ ॥ नयेद्धनिष्ठाऽहोरात्रान्, भाद्रस्याद्यांश्चतुर्द्दश । ततः शतभिषक् सप्त, पूर्वाभद्रपदाष्ट च ॥ ८३ ॥ सौत्तरान्त्यमहोरात्रं, सैवेषस्य चतुर्द्दश । ततः पौष्णं पञ्चदश, चरममेकमश्विनी ॥ ८४ ॥ अश्विन्येव कार्त्तिकस्य, नयत्याद्यांश्चतुर्द्दश । अहो - रात्रान् पञ्चदश, भरण्येकं च कृत्तिकाः ॥ ८५ ॥ समापयन्ति ता एव, सहस्याद्यांश्चतुर्द्दश । ब्राह्मी पञ्चदशान्त्यं च मृगशीर्ष समापयेत् ॥ ८६ ॥ पौषस्यापि तदेवायानहोरात्रान् समापयेत् । चतुर्द्दश तथाऽऽर्द्राऽष्टौ ततः सप्त पुनर्वसू ॥ ८७ ॥ पुष्योऽस्यान्त्यमहोरात्रं, माघेऽप्याद्यांश्चतुर्द्दश । समापयेत् पश्चदशाश्लेषा तथान्तिमं मघाः ॥ ८८ ॥ पूरयन्ति फाल्गुनस्य, मघा आद्यांश्चतुर्द्दश । ततः पञ्चदश पूर्वाफाल्गुनी सोत्तराऽन्तिमम् ॥ ८९ ॥ उत्तराफाल्गुनी चैत्रे, नयत्याद्यांश्चतुर्दश । ततो हस्तः पञ्चदश, चित्राहोरात्रमन्तिमम् ॥ ९० ॥ अहो रात्रांस्ततश्चित्रा, नयेच्चतुर्द्दशादिमान् । वैशाखस्य पञ्चदश, स्वातिरन्त्यं विशाखिका ॥ ९९ ॥ समापयत्यथ ज्येष्ठे, विशाखाद्यांश्चतुर्द्दश । सप्तानुराधा ज्येष्ठाष्टौ मूलः पर्यन्तवर्त्तिनम् ॥ ९२ ॥ मूलः समापयत्याद्यानाषा
Jain Educatemational
१०
१४
Page #246
--------------------------------------------------------------------------
________________
लोकप्रकाशे ढस्य चतुर्दश । पूर्वाषाढा पञ्चदशोत्तराषाढान्त्यवर्तिनम् ॥९३ ॥ संग्रहश्चात्र-“सत्तट्ट अभिइसवणे तह सय-४ दिनरात्रि२० सर्गेभिसए य पुवभद्दवए । अद्दा पुणवसूए राहा जेट्ठा य अणुकमसो ॥९४॥ पन्नरस दिणे सेसा रत्तिविरामं कुणंति समापकता
णखत्ता। उत्तरसाढा आसाढ चरिमदिवसागणिज्जंति॥९॥"प्रयोजनं त्वेषां-यथा नभश्चतुर्भागमारूढेऽर्के प्रती॥२५२॥
यते । प्रथमा पौरुषी मध्यमहश्च व्योममध्यगे ॥ ९६॥ चतुर्भागावशेषं च, नभ प्राप्तेऽन्त्यपौरुषी। ज्ञायन्ते रजनीयामा, अप्येभिरुडभिस्तथा॥९७॥ तथाहुरुत्तराध्ययने-"जंणेइ जया रत्तिं णखत्तं तंमि णहचउभागे। संपत्ते विरमेज्जा सज्झाय पओसकालंमि ॥९८॥ तम्मेव य नक्खत्ते गयणचउब्भागसावसेसंमि । वेरत्तियंपि कालं पडिलेहित्ता मुणी कुणइ ॥ ९९॥ ग्रन्थान्तरे च-दहतेरहसोलहमे वीसइमे सूरियाओ नखत्ता । मत्थयगयंमि णेयं रयणीजामाण परिमाणं ॥७००॥" शीतकाले च दिनाधिकमानायां रात्री सूर्यभात् एकादशचतुदेशसप्तदशैकविंशतितमैनक्षत्रैन भोमध्यप्राप्तैर्यथाक्रमं प्रथमादिप्रहरान्तः स्यादिति संप्रदायः। लोके च-"रविरिक्खाओ गणियं सिररिक्खं जाव सत्तपरिहीणं । सेसं दुगुणं किच्चातीया राई फुडा हवई ॥१॥” इत्यादि बहुधा ॥ इत्यहोरात्रसमापकनक्षत्रकीर्तनं । समाप्तं चेदं नक्षत्रप्रकरणं ॥
विकालकोऽङ्गारकश्च, लोहिताङ्कः शनैश्चरः। आधुनिकः प्राधुनिकः, कणः कणक एव च ॥२॥ नवमः कण- ॥२५२॥ कणकस्तथा कणवितानकः । कणसंतानकश्चैव, सोमः सहित एव च ॥३॥ अश्वसेनस्तथा कार्योपगः कवुरकोऽपि च । तथाऽजकरको दुन्दुभकः शङ्खाभिधः परः॥४॥ शकुनाभस्तथा शङ्कवर्णाभः कंस एव च। कंसना-15
२८
in Education
For Private Personal Use Only
K
Prelibrary.org
Page #247
--------------------------------------------------------------------------
________________
को. प्र. ४३
Jain Education
भस्तथा कंसवर्णाभो नील एव च ॥ ५ ॥ नीलावभासो रूपी च, रूपावभासभस्मको । भस्मराशि - तिलतिलपुष्पवर्णदकाभिधाः ॥ ६ ॥ दकवर्णस्तथा कायोऽवन्ध्य इन्द्राग्निरेव च । धूमकेतुर्हरिः पिङ्गलको बुधस्तथैव च ॥ ७ ॥ शुक्रो बृहस्पती राहगस्तिर्माणवकाभिधः । कामस्पर्शश्च धुरकः, प्रमुखो विकटोsपि च ॥ ८ ॥ विसन्धिकल्पः प्रकल्पः स्युर्जटालारुणाग्नयः । षट्पञ्चाशत्तमः कालो, महाकालस्ततः परः ॥ ९ ॥ स्वस्तिकः सौवस्तिकश्च वर्द्धमानः प्रलम्बकः । नित्यालोको नित्योद्योतः स्वयंप्रभावभासकौ ॥ १० ॥ श्रेयस्करस्तथा क्षेमङ्कर आभङ्करोऽपि च । प्रभङ्करोऽरजाचैव विरजा नाम कीर्त्तितः ॥ ११ ॥ अशोको वीतशोकश्च, विमलाख्यो विततकः । विवस्त्रश्च विशालश्च, शालः सुव्रत एव च ॥ १२ ॥ अनिवृत्तिचैकजटी, द्विजटी करिकः करः । राजाऽर्गलः पुष्पकेतुर्भाव केतुरिति ग्रहाः ॥ १३ ॥ ग्रहास्तु सर्वे वक्रातिचारादिगतिभावतः । गता - वनियतास्तेन, नैतेषां प्राक्तनैः कृता ॥ १४ ॥ गतिप्ररूपणा नापि, मण्डलानां प्ररूपणा । लोकान्तु केषांचित्किञ्चिद्गत्यादि श्रूयतेऽपि हि ॥ १५ ॥ मेरोः प्रदक्षिणावर्त्त, भ्रमन्त्येतेऽपि मण्डलैः । सदाऽनवस्थितैरेव, दिवाकर शशाङ्कवत् ||१६|| अवस्था यिमण्डलाचन्दाद्ययोगचिन्तनात् । नापि चक्रे तारकाणां मण्डलादिनिरूपणं ॥ १७ ॥ तथोक्तं जीवाभिगमसूत्रे "णकखत्ततारगाणं, अवट्टिया मण्डला मुणेयच्चा । तेऽविय पयाहिणावत्तमेव मेरुं अणुपरिंति” ॥ १८ ॥ एवं रवीन्दु ग्रह ऋक्षताराचारखरूपं किमपि न्यगादि । शेषं विशेषं तु यथोपयोगं, ज्योतिष्कचक्रावसरेऽभिधास्ये ॥ १९॥ (इन्द्रवज्रा) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाच केद्रान्तिषद्वाज -
१०
१४
jainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
लोकप्रकाशे २० सर्गे ॥२५३॥
ग्रहनामानि नक्षत्रयंत्रं च
फागण
श्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत् किलतत्र निश्चितजगत्तत्त्वप्रदीपोपमे सो निर्गलितार्थसार्थसुभगो विंशः समाप्तः सुखम् ॥ २०॥ इति विंशतितमः सर्गः॥
॥अभिजिदादीनां तारासंख्या आकारः रात्रिसंख्या मासक्रमश्च ॥ . अभिजित् संख्या३ गोशीर्षावली .:. श्रावण ।
१५ पुष्य ३ बर्द्धमानक १५ : माहा २ श्रवण ३ कासार
१६ अश्लेषा ५ पताका १५ ३ धनिष्ठा ५ पक्षिपंजर १५
१७ मघा
७ प्राकार १५::.फा ४ शतमिषक् १०० पुष्पोपचार
१८ पूर्वाफा. २ अर्बपल्यंक १५ .. ५ पूर्वाभाद्रपदा २ अर्द्धवापी ..२
१९ उ.फा० २ अर्बपल्यक १५ .. ६ उत्तराभाद्रपदा २ अर्द्धवापी 1५. आसो ७ रेवती ३२ नौकासंस्थान १५: १५ २१ चित्रा १ मुखमंदन स्वर्ण. १५ .. वै. ८ भश्विनी ३ अश्वस्कंध १५ कार्तिक
२२ खाति १ कीलक १५ . ९ भरणी ३ भगसंस्थान १५ :
२३ विशाखा ५ पशुदाम १५ ::ज्येष्ठ १० कृत्तिका ६ धुरधारा १५.मागसीर
अनुराधा ४ एकावली ११ रोहिणी
५ शकटोडी १५ :: १५ २५ ज्येष्ठा ३ गजदंत १२ मृगशीर्ष ३ मृगशीर १५ :: पोसी २४
मूल.
" वृश्चिकपुच्छ ५ । . आषाढ : १३ आर्द्रा रुधिरविन्दु ८ . ८
पूर्वाषाढा ४ गजविक्रम १५ १४ पुनर्वसु ५ तुला
२८ उत्तराषाढा सिहनीपदिन १५ :.
२४
॥२५३२॥
Inin Educati
onal
For Private sPersonal use Only
ainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
॥ अथैकविंशतितमः सर्गः प्रारभ्यते ॥ ISI अथास्य जम्बूद्वीपस्य, परिक्षेपकमम्बुधिम् । कीर्तयामि कीर्त्तिगुरुप्रसादप्रथितोद्यमः ॥१॥ तस्थुषो भोगि-1
न इवावेष्ट्यैनं दीपशेवधिम् । क्षारोदकत्वादस्याब्धेलवणोद इति प्रथा ॥ २॥ चक्रवालतया चैष, विस्तीर्णो लक्षयोर्द्वयम् । योजनानां परिक्षेपपरिमाणमथोच्यते ॥३॥ एकाशीतिसहस्राख्या, लक्षाः पञ्चदशाथ च । शतमेकोनचत्वारिंशताऽऽयं किञ्चिदूनया ॥४॥ एषोऽस्य बाह्यपरिधिर्धातकीखण्डसन्निधौ । जम्बूद्वीपस्य परिधिर्यः स एवान्तरः पुनः॥५॥ पूर्वपूर्वद्वीपवार्द्धिपरिक्षेपा हि येऽन्तिमाः । त एवाग्याय्यपाथोधिद्वीपेष्वभ्यन्तरा मताः॥६॥ अभ्यन्तरबाद्यपरिक्षेपयोगेऽर्द्धिते सति । परिक्षेपा मध्यमाः स्युर्विनाऽऽद्यं द्वीपवार्द्धिषु ॥७॥ लक्षा नवाष्टचत्वारिंशत्सहस्राणि षट्शती । व्यशीतिश्च मध्यमोऽयं, परिधिलवणोदधौ ॥८॥ प्रवेशमार्गरूपो यस्तटाकादिजलाश्रये । भूप्रदेशः क्रमान्नीचः,सोऽत्र गोतीर्थमुच्यते ॥९॥ गोतीर्थ तच लवणाम्बुधावुभयतोऽपि हि । प्रत्येकं पञ्चनवति, सहस्रान यावदाहितम् ॥ १०॥ जम्बूद्वीपवेदिकान्तेऽङ्गुलासंख्यां-- शसंमितम् । गोतीर्थ धातकीखण्डवेदिकान्तेऽपि तादृशम् ॥ ११॥ ततश्च-अब्धावुभयतो यावद्गम्यतेऽशा
लादिकम् । भक्त तस्मिन् पञ्चनवत्याऽऽप्तं यत्तन्मितोण्डता ॥१२॥ यथा पञ्चनवत्याशैरतिक्रान्तः पयोनिधौ। भुवोऽशो हीयते पश्चनवत्याऽङ्गलमङ्गलैः॥१३॥ योजनैश्च पञ्चनवत्यैकं योजनमप्यथ । शतैः पञ्चनवत्या च,
Jain Ede
ww.jainelibrary.org
emational
Page #250
--------------------------------------------------------------------------
________________
२१ सर्गे ॥२५४॥
लवणा वृताहः
योजनानां शतं हसेत् ॥ १४ ॥ एवं च पञ्चनव तिसहस्रान्ते समक्षितेः । निम्नतोभयतोऽप्यत्र, जाता सहस्रयोजना ॥१५॥ तथाहु:-"जस्थिच्छसि उच्वेहं ओगाहित्ताण लवणसलिलस्स । पंचाणउइविभत्ते जं लद्धं सो उउच्वेहो॥१६॥" ततश्च-द्वयोगोतीर्थयोर्मध्ये, सहस्रयोजनोन्मितः। स्यादुद्वेधः सहस्राणि, दश यावत्समोऽभितः॥१७॥ जम्बूद्वीपवेदिकान्तेऽङ्गुलासङ्ख्यांशसंमितम् । सलिलं धातकीखण्डवेदिकान्तेऽपि तादृशम् ॥१८॥ ततः पञ्चनवत्यांशैवर्द्धन्ते षोडशांशकाः। अङ्गलैः पश्चनवत्या, व ते षोडशाङ्गुली॥१९॥ अत्रायमानाय:-धातकीखण्डतो जम्बूद्वीपतो वा पयोनिधी । जिज्ञास्यते जलोच्छायो, यावत्खंशाङ्गलादिषु ॥ २०॥ पञ्चोनशतभक्तेषु, सत्सु तेषु यदाप्यते । तत् षोडशगुणं यावत्तावांस्तत्र जलोच्छ्रयः॥ २१॥ यथाऽन्न पञ्चनवर्योजनानामतिक्रमे । विभज्यन्ते योजनानि, पञ्चोनेन शतेन वै॥ २२॥ एक योजनमाप्तं यत्तत्षोडशभिराहतम् । योजनानि षोडशैवं, ज्ञातस्तत्र जलोच्छ्रयः॥२३॥ तथाहः क्षमाश्रमणमिश्रा:-"जत्थिच्छसि उस्सेहं ओगाहित्ताण लवणसलिलस्स । पंचाणउइविभत्ते सोलसगणिए गणियमाहू ॥ २४ ॥” एतच्च धातकीखण्डजम्बूद्वीपान्त्यभूमितः। दत्त्वा दवरिकां मध्ये, शिखोपरितलस्य वै ॥२५॥ अपान्तराले च किमप्याकाशं यत् जलोज्झितम् । तत् सर्व कर्णगत्यैतत्संबन्धीति जलै तम् ॥ २६॥ विवक्षित्वा मानमुक्तं, जलोच्छ्र-यस्य निश्चितम् । मेरोरेकादशभागपरिहाणिरिवागमे ॥ २७॥ तथाहुः श्रीमलयगिरिपादाः-"इह षोडशसहस्रप्रमाणायाः शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले दवरिकायां दत्तायां यदपान्तराले किमपि जलरहित
२५
॥२५४॥ २७
Jain Educatio
n al
For Private Personel Use Only
M
ainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
माकाशं तदपि कर्णगत्या तदाभाव्यमिति सजलं विवक्षित्वा विवक्षितमुच्यमानमुच्चत्वपरिमाणमवसेयं, यथा मन्दरपर्वतस्यैकादशभागपरिहाणि"रिति । वस्तुतः पुनरुभयोपयोर्वेदिकान्ततः । प्रदेशवृद्ध्योभयतो, तेऽम्बु क्रमात्तथा ॥ २८॥ यथाऽस्मिन् पश्चनवतिसहस्रान्ते भवेजलम् । योजनानां सप्त शतान्युच्छ्रितं स भूतलात् ॥ २९॥ योजनानां सहस्रं चोद्वेधोऽत्र समभूतलात् । एवं सप्तदश शतान्युद्वेधोऽत्र पयोनिधेः ॥३०॥ ततः परे मध्यभागे, सहस्रदशकातते । जलोच्छयो योजनानां, स्यात्सहस्राणि षोडश ॥ ३१ ॥ सहस्रमत्रा-11 प्युद्वेध, उच्छ्रयोद्वेधतस्ततः। योजनानां सप्तदश, सहस्राण्युदकोचयः ॥ ३२॥ एवं जघन्योच्छ्रयोऽस्याङ्गुला-II सङ्ख्यांशसंमितः । उत्कर्षतो योजनानां, सहस्राणि च षोडश ॥ ३३ ॥ मध्यमस्तूच्छ्रयो वाच्यो, यथोक्तानायतोऽम्बुधेः । तत्र तत्र विनिश्चित्य, जलोच्छ्रयमनेकधा ॥ ३४॥ ___ अथास्य लवणाम्भोधेगणितं प्रतरात्मकम् । घनात्मकं च निर्णेतुं, यथाऽऽगममुपक्रमे ॥ ३५ ॥ लवणाम्बु-18 धिविस्तारात्सहस्राणि दश स्फुटम् । शोधयित्वा शेषमीकृतं दशसहस्रयुक् ॥ ३६॥ जातं पञ्चसहस्राढ्यं, लक्षमेकमिदं पुनः । अस्मिन् प्रकरणे कोरिरित्येवं परिभाषितम् ॥ ३७॥ अथैवंरूपया कोव्या, गणयेल्लवणाम्बुधे। मध्यमं परिधर्मानं, स्यादेवं प्रतरात्मकम् ॥ ३८॥ तच्चेदं-सहस्रा नव कोटीनां, तथा नव शतान्यपि । एकषष्टिः कोटयश्च, लक्षाः सप्तदशोपरि ॥३९॥ सहस्राणि पश्चदश, योजनानामिदं जिनः। प्रतरं लवणे प्रोक्तं, सर्वक्षेत्रे फलात्मकम् ॥४०॥ मध्यभागे सप्तदश, सहस्राणि यदीरितम् । जलमानं तदनेन, १४
For Private Personal Use Only
N
w.jainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
लोकप्रकाशे प्रतरेणाहतं धनम् ॥४१॥ कोव्यः षोडश कोटीनां, लक्षास्त्रिनवतिस्तथा । एकोनचत्वारिंशच्च, सहस्राणि
पत्वारिशच, सहस्राणिलवणे प्रतरं २१ सर्गे ततः परम् ॥ ४२ ॥ सपञ्चदशकोटीनि, नव कोटीशतान्यथ । परिपूर्णा योजनानां, लक्षाः पश्चाशदेव च ॥४३॥ द्वाराणि
एतावद घनगणितं, कथितं लवणार्णवे। विलसत्केवलालोकविलोकितजगत्रयः ॥४४॥ नन्वेतावद घनमिह, ॥२५५॥
कथमुत्पद्यते ? यतः। न सर्वत्र सप्तदश, सहस्राणि जलोच्छ्रयः ॥४५॥ किंतु मध्यभाग एव, सहस्रदशकाशवधि । अत्रोच्यते सत्यमेतत्तत्त्वमाकर्ण्यतां परम् ॥४६॥ युग्मम् ॥ अब्धेः शिखाया उपरि, द्वयोश्च वेदिकान्तयोः। दत्तायां वरिकायामृज्व्यामेकान्ततः किल ॥४७॥ अन्तराले यदाकाशं, स्थितमम्बुधिवर्जितम् । तत्सर्वमेतदाभाव्यमित्यम्बुधितयाऽखिलम् ॥४८॥ विवक्षित्वा मानमेतन्निरूपितं घनात्मकम् । एतद्विवक्षाहेतुस्तु, गम्यः केवलशालिनाम् ॥ ४९॥ तथाहष्षमाध्वान्तनिर्मनागमदीपकाः । विशेषणवतीग्रन्थे, जिनभद्रगणीश्वराः॥५०॥"एयं उभयवेइयंताओ सोलससहस्सुस्सेहस्स कन्नगईए जं लवणसमुद्दाभवं जलसुनपि खित्तं तस्स गणियं, जहा मंदरस्स पचयस्स एक्कारसभागहाणी कण्णगइए आगासस्सवि तदाभवंति-IS काऊण भणिया तहा लवणसमुदस्सवि"
२५ . मुखैश्चतुर्मुख इव, द्वारैश्चतुर्भिरेष च । जगत्याऽऽलिङ्गितो भाति, स्थितैर्दिक्षु चतसृषु ॥ ५१ ॥ पूर्वस्यां | ॥२५५॥ विजयद्वारं, शीतोदायाः किलोपरि । धातकीखण्डपूर्वार्धाद्विशंत्या लवणाम्बुधौ ॥५२॥ द्वाराणि वैजयन्तादीन्यप्येवं दक्षिणादिषु । सन्त्यस्य दिक्षु तिमूषु, जम्बूद्वीप इव क्रमात् ॥५३॥ विजयाद्याश्च चत्वारो, द्वारा
a
tional
For Private Personal Use Only
X
in Educ
w
.jainelibrary.org
Page #253
--------------------------------------------------------------------------
________________
धिष्ठायकाः सुराः । ज्ञेयाः प्रागुक्तविजयसदृक्षाः सकलात्मना ॥५४॥ एतेषां राजधान्योऽपि, स्मृताः सर्वास्मना समाः। राजधान्या विजयया, प्राक्प्रपञ्चितरूपया ॥५५॥ एताः किंतु खखदिशि, क्षारोदकभयादिव। असङ्ख्यद्वीपपाथोधीनतीत्य परतः स्थिताः॥५६॥ नान्नैव लवणाम्भोधी, रुचिरेक्षुरसोदके । योजनानां सह-18 स्राणि, वगाह्य द्वादश स्थिताः॥ ५७॥ सहस्राः पश्चनवतिस्तिस्रो लक्षाः शतद्वयम् । अशीतियुक् योजनानां, क्रोशो द्वारामिहान्तरम् ॥५८॥ द्वाराणां परिमाणं च, निःशेषरचनाश्चितम् । जम्बूद्वीपद्वारगतमनुसंधीयतामिह ॥ ५९॥
अथास्मिन्नम्बुधौ वेला, वर्द्धते हीयते च यत् । तत्रादिकारणीभूतान् , पातालकलशान् ब्रुवे ॥६०॥ सहसान् पश्चनवति, वगाह्य लवणाम्बुधौ । योजनानां स एकैको, मेरोर्दिक्षु चतसृषु ॥ ६१ ॥ एवं च-पातालकुम्भाश्चत्वारो, महालिञ्जरसंस्थिताः । वैरं स्मृत्वाऽब्धिना ग्रस्ता, अगस्त्यस्येव पूर्वजाः॥ २॥ वडवामुखनामा प्रागपाकेयूपसंज्ञितः। प्रतीच्यां यूपनामायमुदीच्यामीश्वराभिधः॥६३॥ दाक्षिणात्यकलशस्य बृहत्क्षेत्रसमासवृत्तौ केयूप इति नाम, प्रवचनसारोद्धारवृत्ती केयूर इति, समवायांगवृत्तौ स्थानांगवृत्तौ च केतुक इति॥ कालो महाकालनामा, वेलम्बश्च प्रभञ्जनः। क्रमादधीश्वरा एषां, पल्यायुषो महर्द्धिकाः॥ ६४॥ समन्ततो वज्रमयात्मनामेषां निरूपिताः । बाहल्यतष्ठिकरिकाः, सहस्रयोजनोन्मिताः॥६५॥ योजनानां सहस्राणि,
१ केऊए इति देश्यशब्देन त्रयाणामध्यवगमनस्य नासंभवः।
Jain Educ x
emtional
For Private & Personel Use Only
Page #254
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२५६॥
Jain Education
दश मूले मुखेऽपि च । विस्तीर्णा मध्यभागे च, लक्षयोजन संमिताः ॥ ६६ ॥ एकप्रादेशिक्या श्रेण्या मूलाद्विवर्द्धमानाः स्युः । मध्यावधि वक्रावधि ततस्तथा हीयमानाश्च ॥ ६७ ॥ ( आर्या ) इति प्रवचनसारोद्धारवृत्तौ, परमेतत्तदोपपद्यते यद्येषां मध्यदेशे दश योजनसहस्राणि यावत् लक्षयोजन विष्कम्भता स्याद्, यतः प्रदेश वृद्ध्या ऊर्द्ध पंचचत्वारिंशद्योजन सहस्रातिक्रम एव उभयतो मूलविष्कम्भाधिकायां पञ्चचत्वारिंशत्सहस्ररूपाय विष्कम्भवृद्धौ सत्यां यथोक्तलक्षयोजनरूपो विष्कम्भः संपद्यते, एवं हानिरपि सा त्वेषां मध्ये दश योजन सहस्राणि यावलक्षयोजनविष्कम्भता काप्युक्ता न दृश्यते, तदत्र तत्त्वं बहुश्रुता विदन्ति । योजनानां लक्षमेकमवगाढा भुवोऽन्तरे । रत्नप्रभा मूलभागं द्रष्टुमुत्कण्ठिता इव ॥ ६८ ॥ लक्षवयं योजनानां सहस्राः सप्तविंशतिः । सप्तत्याढ्यं शतमेकं त्रयः कोशास्तथोपरि ।। ६९ ।। एतत्पातालकलशमुखानामन्तरं मिथः । एतन्मूल विभागानामप्येतावदिहान्तरम् ॥ ७० ॥ उपपत्तिश्चात्र - एषां चतुर्णां वदनविस्तारपरिवर्जिते । पयोधिमध्यपरिधौ, चतुर्भक्ते मुखान्तरम् ॥ ७१ ॥ तथाऽन्धिमध्यपरिघेरेतेषां मध्यविस्तृतौ । शोधितायां चतुर्भक्ते, शेषे स्याज्जठरान्तरम् ॥ ७२ ॥ योजनानां लक्षमेकं, सप्तत्रिंशत्सहस्रयुक् । सप्तत्याढ्यं शतं क्रोशात्रयस्तदिदमीरितम् ॥ ७३ ॥ कल्प्यन्तेऽशास्त्रयोऽमीषां स चैकैकः प्रमाणतः । त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशं शतत्रयम् ॥ ७४ ॥ योजनानां योजनस्य, तृतीयांशेन संयुतम् । अधस्तने तृतीयांशे, तत्र वायुर्विज १ प्रदेशोऽत्र विवक्षितो भागः, एकस्मिन् प्रदेशे जलावगाहाभावात्, तद्वृद्धौ च समप्रमाणाविरोधात्, प्रत्यंशमेव वृद्धिरत्रेत्यर्थकमेतत् ।
लवणे वेला
१५
२०
॥२५६॥
२५
२६
ainelibrary.org
Page #255
--------------------------------------------------------------------------
________________
म्भते ॥७॥ मध्यमे च तृतीयांशे, वायुरिच तिष्ठतः। तृतीयेच तृतीयांशे, वर्तते केवलं जलम् ॥७॥ अन्येऽपि लघुपातालकलशा लवणाम्बुधौ । सन्ति तेषामन्तरेषु, क्षुद्रालिञ्जरसंस्थिताः॥७७॥ तथोक्तं जीवाभिगमवृत्ती-“तेषां पातालकलशानामन्तरेषु तत्र तत्र देशे या(तावत्)वत् क्षुद्रालञ्जरसंस्थानाः क्षुल्ला: पातालक- लशाः प्रज्ञप्ता" इति, अत्रायं संप्रदाय:-जम्बूद्वीपवेदिकान्तादतीत्य लवणाम्बुधी । सहस्रान् पश्चनवर्ति, तत्रायं परिधिः किल ॥ ७८॥ सल्लक्षद्वयनवतिसहस्रविस्तृतेर्भवेत् । नव लक्षाः सप्तदश, सहस्राणि च षट्शती ॥ ७९ ॥ अयं भावः-पश्चनवतिः सहस्राः समुद्रसंबन्धिन एकपाचे, तावन्त एव द्वितीयपाचे, मध्ये चैकं लक्षं जम्बूद्वीपसंबन्धि, एवं द्विलक्षनवतिसहस्रविष्कम्भक्षेत्रस्य परिधिर्नव लक्षाः सप्तदश सहस्राः षट्शतीत्येवंरूपो भवतीति ॥ चत्वारिंशत्सहस्रात्मा, शोध्यते भुखविस्तृतिः । महापातालकुम्भानामस्माद्राशेस्ततः स्थितम् ॥ ८०॥ अष्टौ लक्षाः षष्ट्यधिका:, सहस्राः सप्तसप्ततिः । भागे चतुर्भिरेतेषां, लब्धं तत्रान्तरं भवेत् ॥ ८१ ॥ लक्षद्वयं सहस्राणामेकोनविंशतिस्तथा । सपञ्चषष्टिद्विशती, कुम्भानां महतां पृथक् ॥ ८२॥ चतुर्वप्यन्तरेष्वेषु, पङयो नव नव स्थिताः । लघुपातालकुम्भानामाद्यपङ्की च ते स्मृताः ॥ ८३ ॥ प्रत्येक द्वे शते पञ्चदशोत्तरे किलान्तरम् । पूर्वोक्तं गुरुकुम्भानामेवमेभिश्च पूर्यते ॥ ८४॥ एकैकस्योदरव्यासः, सहस्रयोजनात्मकः । ततः शतद्वयं पञ्चदशसहस्रताडितम् ॥ ८५ ॥ सहस्रः पञ्चदशभिर्युक्तं लक्षद्वयं भवेत्।। लघुकुम्भरियदुद्धमेकैकस्यान्तरस्य वै ॥८६॥ शेषं सहस्राश्चत्वारो, द्विशती पञ्चषष्टियुक । रुद्रं कथंचित्त-15
Jain Educa
t ional
For Private Personel Use Only
Yaldw.jainelibrary.org
Page #256
--------------------------------------------------------------------------
________________
पाताल
कलशा:
लोकप्रकाशे
२१ सर्गे ॥२५७॥
प्रौढकुम्भान्तरमिथोऽन्तरैः ॥ ८७॥ परिधेर्वर्द्धमानत्वात्पको पतौ यथोत्तरम् । एकैककलशस्यापि, वृद्धि र्वाच्या वचखिभिः॥८८॥ ततः पङ्की द्वितीयस्यां, द्वे शते षोडशोत्तरे। पडौ नवम्यामेवं स्युस्त्रयोविंशं शतद्वयम् ॥ ८९॥ एकसप्तत्युपेतानि, शतान्येकोनविंशतिः। एकैकस्मिन्नन्तरे स्युलघवः सर्वसङ्ख्यया ॥९॥ चतुणोंमन्तराणां च, मिलिताः सर्वसङ्ख्यया। स्फुरचतुरशीतीनि, स्युः शतान्यष्टसप्ततिः॥९१॥ अयं च संप्रदायो 'चीरं जयसेहरे' त्यादिक्षेत्रसमासवृत्यभिप्रायेण, बृहत्क्षेत्रसमासवृत्ती जीवाभिगमवृत्यादी त्वयं न दृश्यते। लघुपातालकलशा, अमी सर्वेऽप्यधिष्ठिताः। सदा महर्द्धिकैर्देवैः, पल्योपमा जीविभिः॥९२॥ अयं क्षेत्रसमासवृत्त्याद्यभिप्रायः, जीवाभिगमसूत्रवृत्तौ च अर्द्धपल्योपमस्थितिकाभिर्देवताभिः परिगृहीता इत्युक्तं । शतयोजन विस्तीर्णा, एते मूले मुखेऽपि च । मध्ये सहस्रं विस्तीर्णाः, सहस्रं मोदरे स्थिताः ॥ ९३ ॥ दशयोजनबाहल्यवज्रकुड्यमनोरमाः। वायुवायूदकाम्भोभिः, पूर्णव्यंशत्रयाः क्रमात् ॥९४ ॥ सयोजनतृतीयांश, त्रयस्त्रिंशं शतत्रयम् । तृतीयो भाग एकैक, एषां निष्टङ्कितो बुधैः ॥९५॥ लघवोऽपि महान्तोऽपि, यावन्मना भुवोन्तरे। उत्तुङ्गास्तावदेव स्युर्भूमीतलसमाननाः॥१६॥ एषां पातालकुम्भानां, लघीयसा महीयसाम् । मध्यमेऽधस्तने चैवं, व्यंशे जगत्खभावतः॥९७ ॥ समकालं महावाताः, संमूच्छन्ति सहस्रशः। क्षुभितेस्तैश्चोपरिस्थं, बहिनिस्सार्यते जलम् ॥ ९८॥ तेन निस्सार्यमाणेन, जलेन क्षुभितोऽम्बुधिः । वेलया| १ देवताशब्दस्य स्वार्थप्रत्ययान्तत्वेन देवदेव्युभयसाधारणत्वात् ।
॥२५७॥ | २७
Jain Education
a
l
For Private & Personel Use Only
Olainelibrary.org
Page #257
--------------------------------------------------------------------------
________________
व्याकुलात्मा स्यादुद्वमन्निव वातकी ॥ ९९ ॥ जगत्स्वाभाव्यत एव, शान्तेषु तेषु वायुषु । पुनः पातालकुम्भानां, जलं खस्थानमाश्रयेत् ॥ १०० ॥ जलेषु तेषु स्वस्थानं, प्राप्तेषु सुस्थितोदकः । स्वास्थ्यमापद्यतेऽम्भोधिर्वातकीव कृतौषधः ॥ १ ॥ मूर्च्छन्ति द्विरहोरात्रे, वाताः स्वस्थीभवन्ति च । ततो द्विः प्रत्यहोरात्रं, वर्द्धते हीयतेऽम्बुधिः ॥ २ ॥ तथाह जीवाभिगमः - "लवणे णं भंते । समुद्दे तीसाए मुहुत्ताणं कहखुत्तो अइरेगं वह वा हायइ वा ?, गो० ! दुक्खुत्तो अइरेगं वह वा हायइ वा” राकादर्शादितिथिषु, चातिरेकेण तेऽनिलाः । क्षोभं प्रयान्ति मूर्च्छन्ति, तथा जगत्स्वभावतः ॥ ३ ॥ ततश्च पूर्णिमाऽमादितिथिष्वतितमामयम् । वेल्या वर्द्धते वार्द्धिर्दशम्यादिषु नो तथा ॥ ४ ॥ लोकप्रधानुसारेण त्वेवमवोचं - "यथा यथेन्दोर्निजनन्दनस्य, कालक्रमप्रातकलाकलस्य । आश्लिष्यतेऽधिमृदुभिः करायैस्तथा तथोद्वेलमुपैति वृद्धिम् ॥ ५ ॥ दर्शे त्वपश्यन्नतिदर्शनीयं, निजाङ्गजं शीतकरं पयोधिः । विवृद्धवेलावलयच्छलेन, दुःखाग्निततो भुवि लोलुठीति ॥ ६ ॥” योजनानामुभयतो, विमुच्य लवणाम्बुधौ । सहस्रान् पञ्चनवतिं, मध्यदेशे शिखैधते ॥ ७ ॥ योजनानां सहस्राणि, दुशेयं पृथुलाऽभितः । चकास्ति वलयाकारा, जलभित्तिरिव स्थिरा ॥ ८ ॥ सहस्राणि षोडशोचा, समभूमिसमोदकात् । योजनानां सहस्रं च तत्रोद्वेधेन वारिधिः ॥ ९ ॥ शिखामिषाद्दधद्योगप योगीव वारिधिः । ध्यायतीव परब्रह्मा, जन्मजाड्योपशान्तये ॥ १० ॥ सुभगंकरणीं यद्वा हारिहारलतामिमाम् । श्यामोऽपि सुभगत्वेच्छुर्दधौ वार्द्धिः शिखोपधेः ॥ ११ ॥ जम्बुद्वीपोपाश्रयस्थान, मुनीनुत निनंसिषुः । कृतोत्तरासङ्गसङ्गः,
Jain Educacemational
१०
१४
ww.jainelibrary.org
Page #258
--------------------------------------------------------------------------
________________
लोकप्रकाशे शिखावलयकैतवात् ॥ १२ ॥ पूर्णकुक्षि भृशं रत्नैरुन्मदिष्णुतयाऽथवा । पट्टबद्धोदर इव, विद्यादृप्तकुवादिवत् जलवृद्धिः ____ २१ सर्गे ॥ १३ ॥ भाति भूयोऽब्धिभूपालवृतो दैवतसेवितः । शिखामिषाप्तमुकुटो, दधद्वा वार्द्धिचक्रिताम् ॥ १४ ॥ ॥२५८॥
त्रिभिर्विशेषकं ॥ पातालकुम्भसंमूर्चाद्वायुविक्षोभयोगतः । उपर्यस्याः शिखायाश्च, देशोनमर्द्धयोजनम् ॥१५॥
ही वारौ प्रत्यहोरात्रमुदकं वर्द्धतेतराम् । तत्पशान्ती शाम्यति च, भवेद्वेलेयमूर्द्धगा ॥१६॥तां च वेलामु-1 इच्छलन्ती, दीव्यग्रकराः सुराः। शमयन्ति सदा नागकुमारा जगतः स्थितेः॥१७॥ तत्र जम्बूद्वीपदिशि,
शिखावेलां प्रसृत्वरीम् । द्विचत्वारिंशत्सहस्रा, धरन्ति नागनाकिनः॥१८॥ धातकीखण्ड दिशि च, प्रसपन्तीमिमां किल । निवारयन्ति नागानां सहस्राणि द्विसप्ततिः॥१९॥ देशोनं योजनाई यबर्द्धतेऽम्बु शिखो परि । षष्टिांगसहस्राणि, सततं वारयन्ति तत् ॥ २०॥ लक्षमेकं सहस्राणि, चतुःससतिरेव च । वेलन्धरा नागदेवा, भवन्ति सर्वसंख्यया ॥ २१ ॥ एषामुपक्रमेणैव, निरुडा नावतिष्ठते । वेलेयं चपलाऽतीव, महेलेव
रसाकुला ॥ २२॥ किंतु द्वीपस्थसंघार्हदेवचत्रयादियुग्मिनाम् । पुण्याजगत्स्वभावाच, मर्यादा न जहाति सा XI॥ २३ ॥ इदं जीवाभिगमसूत्रवृत्त्यभिप्रायेण, पञ्चमाङ्गे तद्वृत्तौ च-'जया णं दीविचया ईसिं णो णं तया सामु-1|| २५
या ईसिं, जया णं सामुद्दया ईसिं णो णं तया दीविच्चया ईसिं ?, गो०! तेसिं गंवायाणं अन्नमन्नविवच्चासेणं | ॥२५८॥ गसमुद्दे वेलं नातिकमह" "अन्योऽन्यव्यत्यासेन" यदैके ईषत् पुरोवातादिविशेषणावान्ति तदेतरे न तथा
JainEducational
For Private 3 Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
विधा वान्तीत्यर्थः। 'वेलं नाइक्कमइ'त्ति तथाविधवायुद्रव्यसामर्थ्याद्वेलायास्तथाखभावत्वाचे"त्युक्तं, अत्र ईसिं पुरोवातादीनि विशेषणानि त्वेवं-'ईसिं पुरोवाय'त्ति मनाक सत्रेहवाताः 'पच्छा वाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदा वाय'त्ति मन्दाः-शनैः शनैः संचारिणः, अमहावाता इत्यर्थः 'महावाय'त्ति उहण्डा वाताः, अनल्पा इत्यर्थः। वेलन्धराणामेतेषां, भवन्त्यावासपर्वताः। अस्मिन्नेवाम्बुधौ पूर्वादिषु दिक्ष चतसष ॥ २४॥ तथाहि-जम्बूद्वीपवेदिकान्तात्पूर्वस्यां दिशि वारिधी । गोस्तूपः पर्वतो भाति, वेलन्धरसराश्रयः ॥ २५॥ नानाजलाशयोद्भः, शतपत्रादिभिर्यतः । गोस्तूपाकृतिभी रम्यो, गोस्तूपोऽयं गिरिस्ततः। ॥ २६ ॥ जलं यद्भासयत्यष्टयोजनी परितोऽशुभिः । ततो नानोदकभासोऽपाच्यां वेलन्धराचलः ॥२७॥ पश्चिमायां शकुनामा, नगः सोऽप्यन्विताभिधः। शङ्काभैः शतपत्राद्यैर्जलाश्रयोद्भवैलेसन् ॥ २८॥ उत्तरस्यां दिशि वेलन्धरावासधराधरः। दकसीमाभिधः शीताशीतोदोदकसीमकृत् ॥ २९॥ शीताशीतोदयोनद्यो', श्रोतांसीह धराधरे । प्रतिघातं प्राप्नुवन्ति, दकसीमाभिधस्ततः॥ ३०॥ एवं च शीताशीतोदे, पूर्वपश्चिमयोदिशोः प्रविश्य वारिधौ याते, उदीच्यामिति निश्चयः ॥३१॥ गोस्तूपे. गोस्तूपसुरो, दकभासगिरी शिवः।
१ वाताना तथा वाते जगत्स्वभाववत् द्वीपस्थसाहादिकारणतायां का हानिः, तत्कृतश्च वेलोपगमाभावः, प्रतिकूलवातेन वेगेन वेलाया आगमः स्यात्, शनैरागमस्तु द्वीपस्थसङ्घादिभावकृत एव, तत्त्वतः सकलेष्टप्राप्त्यनिष्टसमागमाभावस्यादृष्टकृतता । २ पूर्वतो महाप्रवाहागमे प्रास्थितजलस्योदगादिषु स्यादेव प्रवृत्तिः, तथा च कसीमाभिधानस्य सार्थकता,।
ये.प्र.४४
Jan Educat
NO
i onal
For Private Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२५९॥
शङ्ख शङ्खो दकसीमपर्वते च मनःशिलः ॥ ३२॥ सामानिकसहस्राणां, चतुर्णा च चतसृणाम् । पहाभिषिक्त- वेलन्धरादेवीनां, तिसृणामपि पर्षदाम् ॥ ३३ ॥ सैन्यानां सैन्यनाथानां, सप्तानामप्यधीश्वराः । आत्मरक्षिसहस्रैश्च,
बासा: सेव्याः षोडशभिः सदा ॥३४॥ स्वस्खावासपर्वतानामाधिपत्यममी सदा । पालयन्ति पूर्वजन्मार्जितपुण्यानुसारतः॥ ३५॥ त्रिभिर्विशेषकं । आज्ञाप्रतीच्छका एषां, सन्त्येतदनुयायिनः । अनुवेलन्धरास्तेषां, विदिवावासपर्वताः॥३६॥ कर्कोटकादिरैशान्यां, विद्युत्पभोऽग्निकोणके । कैलाशो वायवीयायां, नैऋत्यामरुणप्रभः॥ ३७॥ कर्कोटकः कर्दमका, कैलाशश्चारुणप्रभः । एषां चतुर्णामद्रीणामीशा गोस्तूपसश्रियः॥ ३८॥ यथाखमेषामष्टानां, रम्या दिक्षु विदिक्षु च । राजधान्यः खखनाना, परस्मिन् लवणाणवे ॥ ३९॥ असङ्ख्येयान द्वीपवानतीत्य परतः स्थिते । योजनानां सहस्राणि, वगाह्य द्वादश स्थिताः॥४०॥ जम्बूद्वीपवेदि-श कान्तादष्टापि खखदिक्ष्वमी । द्विचत्वारिंशत्सहस्रयोजनातिक्रमेऽद्रयः॥४१॥ सुवर्णाङ्करत्नरूप्यस्फटिकैघे- २० टिताः क्रमात् । दिश्याश्चत्वारोऽपि शैलाः, सर्वे विदिक्ष रत्नजाः॥४२॥ अष्टाप्यमी योजनानां, सहस्रं सप्त-18 भिः शतैः । एकविंशः समधिकमुत्तुङ्गत्वेन वर्णिताः॥४३॥ चतुःशती योजनानां, त्रिंशां क्रोशाधिकाममी। वसुधान्तर्गताः पद्मवेदिकावनमण्डिताः॥ ४४ ॥ मूले सहस्रं द्वाविंश, सर्वेऽपि विस्तृता अमी । त्रयोविंशानि ॥२५९॥ मध्ये च, शतानि सप्त विस्तृताः ॥ ४५ ॥ योजनानां चतुर्विंशां, चतुःशतीमुपर्यमी । विस्तृताः सर्वतो व्यासज्ञानोपायोऽथ तन्यते ॥४६॥ योजनादिषु यावत्सुत्तीर्णेषु शिखराग्रतः। वेलन्धरपर्वतानां, विष्कम्भो ज्ञातु
Jain Educatio
n
al
For Private Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
तत वषां, सर्वत्र सति । शतानि द्वापो निहाद्विसप्ततिः
| मिष्यते ॥४७॥अतिक्रान्तयोजनादिरूपं तं राशिमञ्जसा । अष्टानवत्याऽभ्यधिकैर्गुणयेः पञ्चभिः शतैः॥४८॥ जातं
चैतेषां गिरीणामुच्छ्येण विभाजय । यल्लब्धं तच्चतुर्विशचतुःशतयुतं कुरु ॥ ४९ ॥ कृते चैवं तत्र तत्र, विष्कम्भोऽभीप्सितास्पदे। वेलन्धराद्रिषु ज्ञेयो, दृष्टान्तः श्रयतामिह ॥५०॥ सषष्टीनि शतान्यष्ट, या नाशा शिरोऽग्रतः। अतीत्य व्यासजिज्ञासा, चेदिदं गुणयेत्तदा ॥५१॥ अष्टानवत्यात्यपञ्चशत्यैवं पञ्च लक्षकाः। सहस्राः द्विः सप्त पञ्चशती सेकोनसप्ततिः॥५२॥ जातास्ते च हताः सप्तदशशत्यैकविंशया । शतद्वया नवनवत्यधिक ध्रुवमायत् ॥५३॥ ततश्च सा चतुविशैः, शतैश्चतुर्भिरन्विता । त्रयोविंशा सप्तशती, जातेयं तत्र विस्तृतिः॥५४॥ मध्यव्यासोऽयमेवैषां, सर्वत्रैवं विभाव्यताम् । स्यादुपायान्तरमेतन्मध्यविष्कम्भनिश्चये ॥५५॥ मूले मध्ये च विष्कम्भौ, यो तयोगेऽर्द्धिते सति । सर्वत्र मध्यविष्कम्भो, लभ्योऽत्र भाव्यता स्वयम् ॥५६॥ एषां वेलन्धराद्रीणां, मूलांशे परिधिं जिनाः। जगुः शतानि द्वात्रिंशत्, सह द्वात्रिंशतोनया | ॥५७॥ मध्ये सपडशीतीनि, द्वाविंशतिः शतानि च । किञ्चित्समतिरेकाणि, परिक्षेपो निरूपितः॥५८॥MS उपरि स्यात्परिक्षेपः, शतान्येषां त्रयोदश। किश्चिदुनैकचत्वारिंशता युक्तानि भूभृताम् ॥ ५९॥ द्विसप्ततिः। सहस्राणि, शतमेकं चतुर्दशम् । योजनानामष्टभक्तयोजनस्य लवास्त्रयः॥६०॥ अष्टानामेतदेतेषां, मूल-11 |भागे मिथोऽन्तरम् । वेलन्धरसुराद्रीणां, प्रत्ययश्चात्र दर्यते ॥ ११॥ मध्यभागे यदेतेषामन्तरं ज्ञातुमिष्यते।। एकादशा पञ्चशत्येतदर्धगा तदन्विता ॥ १२॥ द्विचत्वारिंशत्सहार्द्धिगैरेकतो यथा । क्रियते परतोऽप्ये-18| १४
jainelibrary.org
Jain Educa
t
For Private Personal Use Only
ional
Page #262
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२६०॥
Jain Education
वमित्येतद् द्विगुणीकुरु ॥ ६३ ॥ पञ्चाशीतिः सहस्राणि, द्वाविंशान्यभवन्निह । मध्यस्थजम्बूद्वीपस्य, लक्षमेकं तु | मील्यते ॥ ६४ ॥ एतेषां परिधिः पञ्च, लक्षा योजनसङ्ख्यया । पञ्चाशीतिः सहस्राणि तथैकनवतिः परा ॥ ६५ ॥ अष्टानामप्यथाद्रीणां, व्यासोऽस्मादपनीयते । षट्सप्तत्याढ्य शतयुक्सहस्राष्टक ( ८१७६ ) संमितः ॥ ६६ ॥ अपनीतेऽस्मिंश्च पूर्वराशिरीदृग्विधः स्थितः । पञ्च लक्षाः सहस्राणि षट्सप्ततिस्तथोपरि ॥ ६७ ॥ नव पञ्चद-शाख्यानि शतान्येषामथाष्टभिः । भागे हृते लभ्यते यत्तदद्रीणां मिथोऽन्तरम् ॥ ६८ ॥ एषां समीपेऽम्बुवृद्विर्जम्बूद्वीप दिशि स्फुटम् । समभूतलतुल्याम्भोऽपेक्षयोद्धुं पयोनिधौ ॥ ६९ ॥ नवोत्तरं योजनानां शतत्रयं तथोपरि । पञ्चचत्वारिंशदंशाः, पञ्चोनशतभाजिताः ॥ ७० ॥ निश्चयः पुनरेतस्य, त्रैराशिकात्प्रतीयते । व्युत्पित्सूनां प्रमोदाय, तदध्यातत्य दश्यते ॥ ७१ ॥ यदि पञ्चसहस्रोनलक्षेण वर्द्धते जलम् । योजनानां सप्तशती, तदा तद्वर्द्धते कियत् ॥ ७२ ॥ द्विचत्वारिंशत्सहस्त्रैरिति राशित्रयं लिखेत् । (९५०००-७००-४२०००) आद्यन्तयोस्तत्र राइयोः, कार्य शून्यापवर्त्तनम् ॥ ७३ ॥ एतयोर्हि द्वयो राश्योः, साजात्यादपवर्त्तनम् । घटते लाघवार्थं च, क्रियते गणकैरिदम् ॥ ७४ ॥ मध्यराशिः सप्तशती, द्विचत्वारिंशदात्मना । अन्त्येन राशिना गुण्यस्तथा चैवंविधो भवेत् ॥ ७५ ॥ नूनं सहस्राण्ये कोनत्रिंशत्पूर्णा चतुःशती । ततः पञ्चनवत्याऽयं, भाज्य: | प्रथमराशिना ॥ ७६ ॥ भागे हृते च यल्लब्धं, पानीयं तावदुच्छ्रितम् । जम्बूद्वीपदिश्यमीषां समीपे तत्पुरोदितम् ॥ ७७ ॥ जम्बूद्वीपस्य दिइयेषां गिरीणामन्तिके पुनः । गोतीर्थेन धरोधः स्यात्समोवव्यपेक्षपा
ational
वेलन्धरा
द्रयः
२०
२५
॥ २६० ॥
२८
Mainelibrary.org
Page #263
--------------------------------------------------------------------------
________________
॥७८॥ द्विचत्वारिंशदधिका, योजनानां चतुःशती। दश पञ्चनवत्यंशास्त्रैराशिका निश्चयः॥७९॥ ननु पञ्चसहस्रोनलक्षान्ते यदि लभ्यते । भुवोऽवगाहः सहस्रस्तदाऽसौ लभ्यते कियान् ॥८॥ द्विचत्वारिंशत्सहस्रपर्यन्त इति लिख्यते । राशित्रयं कार्यमाद्यान्त्ययोः शून्यापवर्तनम् ॥ ८१॥ (९५-१०००-४२) मध्यराशिः सहस्रात्मा, द्विचत्वारिंशदात्मना । हतोऽन्त्येन द्विचत्वारिंशत्सहस्राणि जज्ञिरे ॥ ८२॥ आद्येन पश्चनवतिलक्षणेनाथ राशिना । भागे हृते लभ्यतेऽयमवगाहो यथोदितः॥८३॥ योऽयं भूमेरवगाहो, यश्च प्रोक्तो जलोच्छ्रयः । एतद् द्वयं पर्वतानामुच्छ्यादपनीयते ॥ ८४ ॥ अपनीतेऽवशिष्टं यत्तावन्मात्रो जलोपरि । जम्बू. द्वीपदिश्यमीषां, गिरीणामयमुच्छ्यः ॥८५॥ योजनानां नवशती, सैकोनसप्ततिस्तथा । चत्वारिंशद्योजनस्य, पञ्चोनशतजा लवाः॥८६॥ अत्र चासर्गसंपत्ति, यत्र काप्यविशेषतः। वक्ष्यंतेऽशा अमी सर्वे, पञ्चोनशतभाजिताः॥ ८७॥ शिखराबादथैतावदुत्तीर्य यदि चिन्त्यते । अत्र प्रदेशे विष्कम्भो, ज्ञेयोऽमीषामयं तदा ॥८८॥ षष्ट्याख्यानि योजनानां, शतानि सप्त चोपरि । अशीतियोजनस्यांशाः, पश्चोनशतसंभवाः॥८९॥
गेयता च, जलवृद्धिरवाप्यते । किञ्चिदनाष्टपञ्चाशदंशाच्या पश्चयोजनी॥९०॥ जम्बूद्वीपदिशि प्रोक्तात्, पर्वतानां समुच्छ्रयात्। स्यादस्यामपनीतायां, शिखादिशि नगोच्छ्रयः॥९१ ॥ स चाय-योजनानां नवशती, त्रिषष्ट्याऽभ्यधिका किल । ससससतिरंशाच, तथाऽत्र स्याजलोच्छ्रयः॥९२॥ योजनानां पञ्चद
Join Educat
on
For Private
Personal Use Only
Jainelibrary.org
Page #264
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२६१॥
शाः, शतास्त्रयोऽष्ट चांशकाः । चतुःशती च पञ्चाशा, दशांशाश्च घरोण्डता ॥ ९३ ॥ एवं वेलन्धरावासपर्व - तानां यथामति । खरूपं दर्शितं किञ्चिज्जीवाभिगमवर्णितम् ॥ ९४ ॥
यदि
सुमेरुतः पश्चिमायां, जम्बूद्वीपान्त्यभूमितः । सहस्रान् द्वादशातीत्य, लवणाम्भोनिधाविह ॥ ९५ ॥ योजनानां सहस्राणि द्वादशायतविस्तृतः । शोभते गौतमद्वीपः स्थानं सुस्थितनाकिनः ॥ ९६ ॥ सप्तत्रिंशत्सह स्त्राणि, योजनानां शतानि च । नवाष्टचत्वारिंशानि द्वीपेऽस्मिन् परिधिर्भवेत् ॥ ९७ ॥ द्वे गव्यूते जलादूर्द्धमुच्छ्रितोऽधिशिखादिशि । अन्तेऽस्यास्मिन्नम्बुवृद्धिस्त्रैराशिकात्प्रतीयते ॥ ९८ ॥ तथाहि - सहस्रेषु द्वादशसु, द्वीपोऽयं तावदाततः । चतुर्विंशतिरित्येवं सहस्रा वारिधेर्गताः ॥ ९९ ॥ ततश्च सहस्रपञ्चनवतिपर्यन्ते लभ्यते । जलवृद्धिर्योजनानां शतानि सप्त निश्चिता ॥ २०० ॥ चतुर्विंशत्या सहस्रैः कियतीयं तदाप्यते । ( ९५०००-७०० - २४००० ) राशित्रयेऽन्त्याद्ययोश्च कार्यं शून्यापवर्त्तनम् (९५ - ७०० - २४ ) ॥ १ ॥ मध्यराशिः सप्तशती, गुणितोऽन्त्येन राशिना । चतुर्विंशतिरूपेण, सहस्राः षोडशाभवन् ॥ २ ॥ ततश्च पञ्चनवतिरूपेणान्त्येन राशिना । विभज्यते ततो लब्धं, षट्सप्तत्यधिकं शतम् ||३|| अशीतिः पञ्चनवतिभागाश्चैतावती किल । गौतमद्वीप पर्यन्ते, जलवृद्धिः शिखादिशि ॥ ४ ॥ जम्बूद्वीपदिश्यमुष्य, राशेरर्द्ध जलोच्छ्रयः । युक्तश्चैष सहस्राणां द्वादशानामतिक्रमे ॥ ५ ॥ ततः पूर्वोक्तस्य राशेरर्द्ध यदिदमास्थितम् । अष्टाशीतियजनानि चत्वारिंशत्तथा लवाः ॥ ६ ॥ इयान् जम्बूद्वीपदिशि द्वीपस्यास्योच्छ्रयो जलात् । शिखादिगुदितद्वीपोच्छ्रयः
Jain Educationa
tional
गौतमद्वीपः १५
२०
222
२५ ॥२६२॥
२७
Jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
क्रोशद्वयाधिकः ॥ ७॥ त्रिंशत्पञ्चनवत्यंशाः, षड्विंशा शतयोजनी । भूनिम्नताऽस्मिन् पर्यन्ते, द्विगुणा च शिखादिशि ॥ ८॥ एवं च-मूलादुच्चो द्वीपदिशि, चतुर्दशं शतद्वयम् । क्रोशद्वयाधिकं पञ्चनवत्यंशाश्च सप्ततिः॥९॥ चतुःशती योजनानामेकोनत्रिंशताधिका । पश्चचत्वारिंशदंशा, द्वौ कोशौ च शिखादिशि ॥१०॥ वनाढ्यया पद्मवेद्या, द्वीपोऽयं शोभतेऽभितः। नीलरत्नालियुग्मुक्तामण्डलेनेव कुण्डलम् ॥११॥ ।
द्वीपस्य मध्यभागेऽस्य, रत्नस्तम्भशताञ्चितम् । भौमेयमस्ति भवन, क्रीडावासाभिधं शुभम् ॥ १२॥18 द्वाषष्टिं योजनान्येतद्, द्वौ कोशौ च समुच्छ्रितम् । योजनान्येकत्रिंशतं, क्रोशाधिकानि विस्तृतम् ॥१३॥ एतस्यावसथस्यान्तर्भूमिभागे मनोरमे । मध्यदेशे महत्येका, शोभते मणिपीठिका ॥१४॥ योजनायामविकम्भा, योजनाई च मेदुरा । उपर्यस्याः शयनीयं, भोग्यं सुस्थितनाकिनः॥१५॥ सुस्थितः सुस्थिता-1 भिख्यो, लवणोदधिनायकः । चतुःसामानिकसुरसहस्राराधितक्रमः॥१६॥ परिवारयुजां चारुरुचां चतमृणां सदा । पहाभिषिक्तदेवीनां, तिसृणामपि पर्षदाम् ॥ १७॥ सप्तानां सैन्यसेनान्यामात्मरक्षकनाकिनाम् । षोडशानां सहस्राणामन्येषामपि भूयसाम् ॥१८॥ सुस्थिताख्यराजधानीवास्तव्यानां सुधाभुजाम् । भुते खाम्यं तत्र भूरिसुराराधितशासनः॥ १९॥ चतुर्भिः कलापकं ॥ रत्नदीपादिपतयो, लवणाम्भोधिवासिनः। देव्यो देवाश्च ते सर्वेऽप्यस्यैव वशवर्तिनः ॥ २०॥ राजधानी सुस्थितस्य, लवणाधिपतेः किल । प्रतीच्यां गौतमद्वीपादसङ्ख्यद्वीपवारिधीन् ॥ २१॥ अतीत्य तिर्यगन्यस्मिंल्लवणाम्भोनिधी भवेत् । योजनानां सहस्रा
LO90
Jain Education
a
l
For Private & Personal use only
R
elibrary.org
TO.
Page #266
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२६२॥
दशभिर्विजयोपमा ॥ २२ ॥ जम्बूद्वीपवेदिकान्तात्, प्रतीच्यामेव मेरुतः । योजनानां सहस्राणि, द्वादशातीत्य वारिधौ ॥ २३ ॥ स्युश्चत्वारो र विद्वीपा, द्वौ जम्बूद्वीपचारिणोः । भान्वोर्द्वा चार्वाक् शिखाया, लवणाम्बुधिचारिणोः ||२४|| मेरोः प्राच्यां दिशि जम्बूद्वीपस्य वेदिकान्ततः । स्युर्योजन सहस्राणां द्वादशानामनन्तरम् ॥ २५ ॥ चत्वारोऽत्र शशिद्वीपा, द्वौ जम्बूद्वीपचारिणोः । इन्द्रोद्वौ चार्वाक् शिखाया, लवणोदधिचारिणोः ॥ २६ ॥ तथैव धातकीखण्ड वेदिकान्तादतिक्रमे । स्युर्योजन सहस्राणां द्वादशानामिहाम्बुधौ ॥ २७ ॥ जम्बूद्वीपस्थायिमेरोः, प्रतीच्यां दिशि निश्चितम् । अष्टौ दिनकरद्वीपा, दीपा इव महारुचः ॥ २८ ॥ युग्मम् ॥ बहिः शिखायाश्वरतोर्दो द्वीपावर्कयोर्द्वयोः । षट् षण्णां धातकीखण्डार्वाचीनार्द्धप्रकाशिनाम् ॥ २९ ॥ तथैव धातकीखण्डवेदिकान्तादनन्तरम् । योजनानां सहस्रेषु गतेषु द्वादशखिह ॥ ३० ॥ प्राच्यां जम्बूद्वीपमेरोः, सन्त्यष्टौ लवणोदधौ । शशिद्वीपास्तत्र च द्वौ, शिखायाश्चरतोर्बहिः ॥ ३१ ॥ षडन्ये धातकीखण्डार्वाक्तनार्द्धप्रचारिणाम् । षण्णां हिमरुचामेवमेते सर्वेऽपि संख्यया ॥ ३२ ॥ स्युचतुर्विंशतिश्चन्द्रसूर्यद्वीपाः समेऽप्यमी । गौतमद्वीपसदृशा, मानतश्च स्वरूपतः ॥ ३३ ॥ जलोच्छ्रयावगाहादि, सर्वं ततोऽविशेषितम् । गौतमद्वीपवद्वाच्यं सर्वेषामपि सर्वथा ॥ ३४ ॥ किंतु तन्त्रास्ति भौमेयमेषु प्रासादशेखरः । वाच्यः प्रत्येकमेकैको, भौमेयसममानकः ॥ ३५ ॥ प्रतिप्रासादमेकैकं, सिंहासनमनुत्तरम् । तेषु चन्द्राश्च सूर्याश्च प्रभुत्वमुपभुञ्जते ॥ ३६ ॥ सुस्थितामरवत्सेव्याः सामानिकादिभिः सुरैः । वर्षलक्षसहस्राव्यपल्योपमायुषः क्रमात् ॥ ३७ ॥ एतेषां राजधा
Jain Education national
भौमेयं रवि
शशिद्वी
पाश्च
२०
२५
॥२६२॥
२८
Jainelibrary.org
Page #267
--------------------------------------------------------------------------
________________
90
न्योऽपि, खखदिक्षु मनोरमाः । स्युः सुस्थितपुरीतुल्याः, परमिंल्लवणार्णवे ॥ ३८ ॥ ये तु सन्त्यन्तरद्वीपाः, षट्पश्चाशदिहाम्बुधौ । निरूपितास्ते हिमवद्विरिप्रकरणे मया ॥ ३९॥ __एवमेकाशीतिरस्मिन्, द्वीपा लवणवारिधी । वेलन्धराचलाश्चाष्टौ, दृष्टा दृष्टागमाब्धिभिः॥४०॥ महापातालकलशाश्चत्वारो लघवश्च ते । सहस्राः सप्तचतुरशीतिश्चाष्टौ शतानि च ॥४१॥ रत्नद्वीपादयो येऽन्ये, श्रूयन्तेऽम्भोनिधाविह ।द्वीपास्ते प्रतिपत्तव्याः, प्राप्तरूपैर्यथागमम् ॥४२॥ सुधांशवोऽसिंश्चस्वारश्चत्वारोऽश्चि तोयधौ । संचरन्ति समश्रेण्या, जम्बूद्वीपेन्दुभानुभिः॥४३॥ यदा जम्बूद्वीपगतश्चारं चरति भानुमान् । एको मेरोदक्षिणस्यां, तदाऽस्मिन्नम्बुधावपि ॥ ४४ ॥ तेन जम्बूद्वीपगेन, समश्रेण्या व्यवस्थितौ । दक्षिणस्यामेव मेरोद्वौं चारं चरतो रवी ॥ ४५ ॥ एकस्तत्रार्वाक शिखायाः, समश्रेण्या सहामुना । शिखायाः परतोऽन्योऽब्धावुक्षेव युगयत्रितः॥४६॥ एवमुत्तरतो मेरोर्यो जम्बूद्वीपगो रविः । द्वौ पुनस्तत्समश्रेण्या, चरतोऽर्का-चिहाम्बुधौ ॥४७॥ तदा च चरतोर्जम्बूद्वीपे पीयूषरोचिषो। मेरोः प्राच्या प्रतीच्यां च, समश्रेण्याऽम्वुधावपि ॥४८॥ द्वौ द्वौ शशाङ्की चरतः, पूर्वपश्चिमयोर्दिशोः । अर्याक शिखाया एकैक, एकैकः परतोऽपि च ॥४९॥ एवं रवीन्दवो येऽग्रे, सन्ति मर्योत्तरावधि । जम्बूद्वीपपुष्पदन्तसमश्रेण्या चरन्ति ते ॥५०॥ यथोत्तरं यदधिकाधिकक्षेत्राक्रमेऽपि ते । पर्याप्नुवन्ति सह तदत्याधिक्यं यथोत्तरम् ॥५१॥ दृश्यते भ्रमतां श्रेण्या, मेढीमनु गवामिह । अर्वाचीनापेक्षयाऽन्यगत्याधिक्यं यथोत्तरम् ॥५२॥ एवं सर्वेऽनुवर्तन्ते, जम्बूद्वीपेन्दुभास्कराः।
in Educati
onal
For Private Personel Use Only
M
ainelibrary.org
Page #268
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२६३॥
मण्डलान्तरसंचारायनाहद्धिहानिभिः॥५३॥ ततो जम्बूद्वीप इव, मोत्तराचलावधि । यदाऽहर्मरुतोऽपा- | रविशशिच्यां, तदैवोत्तरतोऽप्यहः ॥५४॥ सहवैवं निशा मेरोः, पूर्वपश्चिमयोर्दिशोः । एवं जम्बूद्वीपरीतिः, सर्वत्राप्य- नां समचानुवर्तते ॥५५॥ उक्तं च सूर्यप्रज्ञप्तौ-'जया णं लवणसमुद्दे दाहिणड्ढे दिवसे भवति तया णं उत्तरडेवि दिवसे T I भवति, तया णंलवणसमुद्दे पुरिमपञ्चत्थिमे राई भवइ, एवं जहाजंबुद्दीवे दीवे तहेव" एवं धातकीखण्डकालोदपुकरार्द्धसूत्राण्यपि ज्ञेयानि । नन्वत्र षोडशसहस्रोचया शिखयाऽम्बुधौ । ज्योतिष्काणां संचरतां, व्याघातो न गतेः कथम्?॥५६॥ मोऽत्र ये ज्योतिषिकविमाना लवणाम्बुधौ। ते भिन्दन्तः संचरन्ति, जलस्फटिकजा जलम् ॥५७॥ तदेतेषां जलकृतो, व्याघातो न गतेभवेत् । जलस्फटिकरत्नं हि, स्वभावाजलभेदकृत् ॥१८॥ ऊर्द्धलेश्याकास्तथैते, विमाना लवणोदधौ । ततः शिखायामप्येषां, प्रकाशः प्रथतेऽभितः ॥५९॥ सामान्यस्फटिकोस्थानि, शेषेष द्वीपवार्द्धिषु । ज्योतिष्काणां विमानानि, नीचैःसन्महांसि च ॥६०॥ तथाह विशेषणवती“सोलससाहस्सियाए सिहाए कहं जोइसियविघातो न भवति ?, तत्थ भन्नइ, जेणं सूरपण्णत्तीए भणियं"जोइसियविमाणाई सबाई हवंति फालियमयाइंदगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥” जं
२५ सबदीवसमुद्देसु फालियामयाइं लवणसमुद्दे चेव केवलं दगफालियामयाई तत्थेदमेव कारणं-मा उदएण ॥२६३॥ विधाओ भवउत्ति, जं सूरपंण्णत्तीए चेव भणियं-लवणंतो (णे जे ) जोइसिया उद्घल्लेसा भवति णायवा।
१-२ यद्यप्यत्र सामान्येन सूर्यप्रज्ञप्तिनाम्ना गाथाद्वयमेतत् संमतितया दर्शितं परमेतत् सूर्यप्रज्ञप्तिनियुक्तिगतं ज्ञेयं, यतः 'अद्धकविटेतिगाथावृत्ती श्रीदेवभद्रा यत् सूर्यप्रज्ञप्तिनियुक्तिः-'जोइसियविमाणाई'त्याधुदितवन्तः।
|२७
Jain Educati
onal
For Private & Personel Use Only
M
ainelibrary.org
Tol
Page #269
--------------------------------------------------------------------------
________________
तेण परं जोइसिया अहलेसागा (मु ) णेयवा ॥ १ ॥ तंपि उद्गमालावभासणत्थमेव, लोगठिई एसत्ति” एवं चत्वारोऽत्र सूर्याश्चत्वारश्च सुधांशवः । नक्षत्राणां शतमेकं, प्रज्ञप्तं द्वादशोत्तरम् ॥ ६१ ॥ द्विपञ्चाशत्समधिकं, ग्रहाणां च शतत्रयम् । प्रमाणमथ ताराणां यथाऽऽन्नायं निरूप्यते ॥ ६२ ॥ द्वे लक्षे सप्तषष्टिश्च, सहस्राणि शतानि च । नवैव कोटाकोटीनां प्रोक्तानि तत्त्ववेदिभिः ॥ ६३ ॥ अत्रायमाम्नाय :- यत्र द्वीपे समुद्रे वा, प्रमाणं ज्ञातुमिष्यते । ग्रहनक्षत्रताराणां तत्रत्यचन्द्रसङ्ख्यया ॥ ६४ ॥ एकस्य शशिनो गुण्यो, वक्ष्यमाणः परिच्छदः । एवं ग्रहोताराणां मानं सर्वत्र लभ्यते ॥ ६५ ॥ एकशशिपरिवारश्चायम् - अष्टाशीतिग्रहा ऋक्षाण्यष्टाविंशतिरेव च । शराश्वाङ्करसरसा ( ६६९७५) स्ताराणां कोटिकोटयः ॥ ६६ ॥
लवणान्धौ च कालोदे, स्वयम्भूरमणेऽपि च । भूयस्यो मत्स्यमकरकूर्माद्या मत्स्यजातयः ॥ ६७ ॥ तत्रास्मिंलवणाम्भोधावुत्सेधाङ्गुलमानतः । योजनानां पञ्च शतान्युत्कृष्टमत्स्यभूघनम् ॥ ६८ ॥ शतानि सप्त कालोदे, सहस्रमंतिमेऽम्बुधौ । गुर्वङ्गमानं मत्स्यानामल्पमत्स्याः परेऽब्धयः ॥ ६९ ॥ स्युर्योनिप्रभवा जातिप्रधानाः कुलकोदयः । लवणे सप्त मत्स्यानां, नव कालोदवारिधौ ॥ ७० ॥ अर्द्धत्रयोदश तथा मत्स्यानां कुलकोटयः । स्वयम्भूरमणाम्भोधौ, प्रज्ञप्ताः परमेष्ठिभिः ॥ ७१ ॥ तथा च जीवाभिगमे-'लवणे णं भंते ! समुद्दे कइ मच्छजातिकुल कोडिजोणीपमुहसयसहस्सा पण्णत्ता १, गो० ! लवणे सत्त, कालोए नव, सयंभूरमणे अद्धतेरसत्ति' जम्बूद्वीपे प्रविशन्ति, मत्स्या लवणतोयधेः । नवयोजनप्रमाणा, जगतीविवराध्वना ॥ ७२ ॥ एवं च
Jain Educationational
१०
१४
w.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
लोकप्रकाशे २१ सर्गे
॥२६४॥
कचिदयमुदधिः सुधांशुचन्द्रातपघनसारसमुज्ज्वलश्चकास्ति । गतशिखशिरसः शिखाभिरामो, रहसि हस-1 मत्स्यानां निव वारिधीनशेषान् ॥७३॥ क्वचिदुदयदमन्दभानुतेजो, घुमृणरसप्रसरारुणान्तरालः । प्रकटमिव वहन्न-10मानजातयः दीषु रागं, हृदि रसतः पतितासु वल्लभासु ॥७४ ॥ युग्मम् ॥ कचिदनणुगुणैर्विभाति मुक्तामणिभिरुडपति- समुद्रवर्णबिम्बितरिवान्तः। अविरतगतिखिन्नभानुमुक्तः, कचन करप्रकरैरिव प्रवालैः ॥ ७५ ॥ कचन जलगजैर्नियुद्ध- नोपसंहारश्च सज्जैरसकृदुदस्तकरोद्धरैः करालः । जगदुपकृतिकारिनीरपानोपनतघनेषु धृतप्रतीभशङ्कः॥७६ ॥ स्थलचरसमसर्वजातिसत्त्वाकृतिमदनेकझषौघपूर्णमध्यः । प्रलयतरलितं जगद्दधानो, हरिरिव कुक्षिनिकेतने कृपाः ॥ ७७॥ (प्रमुदितवदना प्रभाश्च ) कचिदिह कमलायाः कौतुकादारमंत्या, जलचरनरकन्यालीषु हल्लीसकेन । अयमुपनयतीवापत्यरागैकगृह्यः, पवनजवनवेलागर्जिवाद्यं विनोदात् ॥ ७८॥ तरलतरतरङ्गोत्तुङ्गरङ्गत्तुरङ्गः, प्रसरदतुलवेलामत्तमातङ्गसैन्यः । अतिविपुलमनोज्ञदीपदुर्गरुग्रः, कलयति नृपलक्ष्मी वाहिनीनां विवोढा | ॥७९॥ (मालिन्यौ) खच्छोन्मूच्छेदतुच्छमत्स्यपटलीपुच्छोच्छलच्छीकरच्छेदोत्सेकितबुद्धदाबुदमिषोदिन्नश्रमाम्भाकणः । हेलोत्प्लाविततुङ्गपर्वतशतोत्सर्पत्तरङ्गोद्धतो, वीरंमन्य इवैष चिक्रमिषया दिग्भूभृतां धावति ॥ ८॥ क्रुद्धाखण्डलवज्रमण्डलगलज्वालाकरालानलनस्तानकगिरीन्द्रकोटिशरणं कल्पद्रुमाणां वनम् । तत्तद्वस्तुवदान्यतातरलितैरप्यर्थितो निर्जरों रत्नाकर इत्यनेककविभिर्नानाविकल्पैः स्तुतः॥ ८१॥ (शार्दूलवि- ॥२६॥ क्रीडिते) निर्वीडक्रीडदम्भश्चरनरतरुणीलप्सदीपोपचारनून रत्नैरयत्नोजवलघनघृणिभिः कापि दीप्रांतरालः ।
२८
Jain Education
na
For Private & Personel Use Only
Hinelibrary.org
Page #271
--------------------------------------------------------------------------
________________
कापि प्राप्तप्रकर्षः पृथुमकरकराकृष्टपाठीनपीठनस्यन्नक्रप्रमोदोल्ललनचलजलोत्सितडिंडीरपिंडैः ॥ ८२ ॥ ( स्रग्धरा ) दशभिरादिकुलकं ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्ति सुखमेकविंशतितमः सो मनोज्ञोऽगमत् ॥ ८३ ॥ ग्रन्था ३३७॥
॥ इति श्रीलोकप्रकाशे एकविंशतितमः सर्गः समासः॥
॥ अथ द्वाविंशतितमः सर्गः प्रारभ्यते ॥ | अथामाल्लवणाम्भोधेरनन्तरमुपस्थितः । वर्ण्यते धातकीखण्डद्वीपो गुरुप्रसादतः ॥१॥ वृक्षेण धातकी-ISI नाम्ना, यदसौ शोभितः सदा । वक्ष्यमाणवरूपेण, ततोऽयं प्रथितस्तथा ॥२॥ चतुर्योजनलक्षात्मा, चक्रवालतयाऽस्य च । विस्तारो वर्णितः पूर्णज्ञानालोकितविष्टपैः ॥३॥ परिक्षेपः पुनरस्य, कुक्षिस्थद्वीपवारिधेः। त्रयोदशलक्षरूपः, क्षेत्रलब्धोऽयमीरितः॥४॥ लक्षाः किलैकचत्वारिंशत्सहस्राण्यथो दश । योजनानां नवशती, किञ्चिदूनकषष्टियुक्॥५॥अयं कालोदपार्श्वेऽस्य, परिधिश्चरमो भवेत् । आद्यस्तु लवणाम्भोधेरन्ते या कथितः पुरा ॥ ६॥ मध्यमः परिधिलक्षाण्यष्टाविंशतिरेव च । षट्चत्वारिंशत्सहस्राः, पञ्चाशद्योजना-16 चिकाः ॥७॥ जम्बूद्वीपवदेषोऽपि, द्वारैश्चतुर्भिरश्चितः । तेषां नामप्रमाणादि, सर्वं तबद्भवेदिह ॥ ८॥ किंत्वे-11
लो.प्र.४५
Jain Educatio
n
al
Cine.jainelibrary.org
Page #272
--------------------------------------------------------------------------
________________
लोकप्रकाशे २२ सर्गे
॥२६५॥
तद्द्वारपालानां विजयादिसुधाभुजाम् । परस्मिन् धातकीखण्डे, राजधान्यो निरूपिताः ॥ ९ ॥ दश लक्षा योजनानां सहस्राः सप्तविंशतिः । पञ्चत्रिंशा सप्तशती, मिथो द्वारामिहान्तरम् ॥ १० ॥ दक्षिणस्यामुदीच्यां च, द्वीपस्यैतस्य मध्यगौ । इषुकारौ नगवरी, जगदाते जगद्धितैः ॥ ११ ॥ योजनानां पञ्च शतान्युच्चौ सहस्रविस्तृतौ । चत्वारि योजनानां च लक्षाण्यायामतः पुनः ॥ १२ ॥ अत एव स्पृष्टवन्तौ, कालोदलवणोदधी । आभ्यां संगन्तुमन्योऽन्यं, भुजाविव प्रसारितौ ॥ १३ ॥ कूदैश्चतुर्भिः प्रत्येकं, शोभितौ रत्नभासुरैः । चैत्यमेकैकं च तन्त्र, कुटे कालोदपार्श्वगे ॥ १४ ॥ चतुर्भिः कुलकं ॥ आभ्यां द्वाभ्यामिषुकारपर्वताभ्यामयं द्विधा । द्वीपो निर्दिश्यते पूर्वपश्चिमार्द्धविभेदतः ॥ १५ ॥ यच जम्बूद्वीपमेरोः, प्राच्यां पूर्वार्द्धमस्य तत् । तस्य प्रतीच्याम यत्तत्पश्चिमार्द्धमुच्यते ॥ १६ ॥ द्वयोरप्यर्द्धयोर्मध्य, एकैको मन्दराचलः । तयोरपेक्षया क्षेत्र व्यवस्थाऽत्रापि पूर्ववत् ॥ १७ ॥ तथाहि - अपाच्यामिषुकारो य, इहत्य मेर्वपेक्षया । पूर्वतस्तस्य भरतक्षेत्रं प्रथमतो भवेत् ॥ १८॥ ततो हैमवतक्षेत्रं, हरिवर्षं ततः परम् । ततो महाविदेहाख्यं, रम्यकाख्यं ततः परम् ॥ १९ ॥ ततश्च हैरण्यवत मैरावतं ततस्ततः । औत्तराह इषुकार, एषा पूर्वार्द्धसंस्थितिः ॥२०॥ पश्चिमायामपि तस्मादाक्षिणात्येषुकारतः । प्रथमं भरतक्षेत्रं, ततो हैमवताभिधम् ॥ २१ ॥ एवं यावदौत्तराह, इषुकारधराधरः । पूर्वार्द्धवत्क्षेत्ररीतिरेवं पश्चिमतोऽपि हि ॥ २२ ॥ द्वयोरप्यर्द्धयोरेषां, क्षेत्राणां सीमकारिणोः । षट् षट् वर्षधराः प्राग्वत्, सर्वेऽपि द्वादशोदिताः ॥ २३ ॥
Jain Educationonal
धातकीखण्डे क्षेत्रव्य
वस्था
१५
२०
२५ ॥२६५॥
२७
ainelibrary.org
Page #273
--------------------------------------------------------------------------
________________
Jain Educato
जम्बूद्वीपवर्षधरादिभ्यो द्विगुणविस्तृताः । तुङ्गत्वेन तु तैस्तुल्याः सर्वे वर्षधराद्रयः ॥ २४ ॥ आयामतश्चतुर्लक्षयोजनप्रमिता अमी । पर्यन्तस्पृष्टकालोदलवणोदधिवारयः ॥ २५ तथाह्यत्र हिमवतोर्गियोंः शिखरिणोरपि । विष्कम्भोऽयं जिनैरुक्तः, पूर्वापरार्द्धभाविनोः ॥ २६ ॥ योजनानां शतान्येकविंशतिः पञ्च चोपरि । कलाः पश्चैवाथ महाहिमवतोश्च रुक्मिणोः ॥ २७ ॥ अष्टावेव सहस्राणि योजनानां चतुःशती । एकविंशत्यभ्यधिका, तथैवैककलाधिका ॥ २८ ॥ त्रयस्त्रिंशत्सहस्राणि योजनानां शतानि षट् । स्फुरच्चतुरशीती नि, कलाश्चतस्र एव च ॥ २९ ॥ विष्कम्भोऽयं निषधयोगियनलवतोरपि । द्वादशानामप्यमीषां व्याससंकलना वियम् ॥ ३० ॥ लक्षमेकं योजनानां षट्सप्ततिसहस्रयुक् । शतान्यष्टौ द्विचत्वारिंशता समधिकानि च ॥ ३१ ॥ द्वे योजनसहस्रे च, विष्कम्भ इषुकारयोः । तस्मिंश्च योजितेऽत्राद्विरुद्धं क्षेत्रमिदं भवेत् ॥ ३२ ॥ एकं लक्षं योजनानां सहस्राण्यष्टसप्ततिः । द्विचत्वारिंशदधिकान्यष्टौ शतानि चोपरि ॥ ३३ ॥
अथैतल्लवणाम्भोधिपरिधेरपनीयते । द्वादशाभ्यां शताभ्यां च तेन न्यूनः स भज्यते ॥ ३४ ॥ लब्धानि योजन सहस्राणि षट् षट् शतानि च । चतुर्दशाख्यानि भागाश्चैकोनत्रिंशकं शतम् ॥ ३५ ॥ द्वादशाख्यशतद्वन्द्रक्षुण्णैकयोजनोद्भवाः । तत्रेयत्पृथवस्तेऽंशा, द्विशती द्वादशाभवन् ॥ ३६ ॥ अथ चैतादृशैर शैर्यथाखमुपकहिपतेः । चतुर्दशानां क्षेत्राणां, लभ्यते मुखविस्तृतिः ॥ ३७ ॥ भागकल्पना चैवं - एकैकोऽंशो भरतयो २स्तथैरवतयोरपि २ । चत्वारो हैमवतयो ८ हैरण्यवतयोरपि ८ ॥ ३८ ॥ हरिवर्षाख्ययोरेवं १६, तथा रम्यकयोरपि
national
For Private & Personal - Use Only
१०
१४
ww.jainelibrary.org
Page #274
--------------------------------------------------------------------------
________________
धातकी. क्षेत्रमानं
लोकप्रकाशे १६॥ पूर्वापराई गतयोरंशाः षोडशषोडश॥ ३९॥चतुष्षष्टिश्चतुष्पष्टिर्विदेहक्षेत्रयोयोः। द्विशती द्वादश चैवं, २२ सर्गे|
भागाः स्युः सर्वसंख्यया ॥४०॥ भरतैरवतेभ्यो वा, चतुर्ता मुखविस्तृतिः। विज्ञेया हैमवतयोः, हैरण्यवत॥२६६॥ योरपि ॥४१॥ षोडशना हरिवर्षरम्यकद्वयविस्तृतिः। तथा चतुष्पष्टिगुणा, विदेहक्षेत्रयोर्द्वयोः॥४२॥ एवं
च धातकीखण्डे, मध्यमात्परिधेरपि । पूर्वोदितादुक्तशैलरुद्धक्षेत्रविनाकृतात् ॥ ४३ ॥ द्वादशाढ्यशतद्वन्द्वविभक्तादुपकल्पितः। मुखविस्तृतिवद्भागैर्लभ्यैषां मध्यविस्तृतिः॥४४॥ तथाऽत्र कालोदासन्नात्पर्यन्तपरिधेरपि । नगरुद्धक्षेत्रहीनादू, द्वादशद्विशताहृतात् ॥४५॥ मुखविस्तृतिवद्भागैर्यथाखमुपकल्पितः । चतुर्दशानां क्षेवाणां, लभ्या पर्यन्तविस्तृतिः॥४६॥ एवं च वक्ष्यमाणायां, क्षेत्रविविधविस्तृतौ । मा भूत्संमोह इत्येष, आम्नायःप्राक् प्रपञ्चितः॥४७॥ किंच-कृत्वाऽद्रिरुद्धं क्षेत्रं तत्सहस्रद्वितयोज्झितम् । कर्त्तव्याश्चतुरशीतिस्तस्याप्यंशा दिशाऽनया ॥४८॥ एकैकोऽशो हिमवतोस्तथा शिखरिणोरपि । अंशाश्चत्वारश्च महाहिमवतोश्च रुक्मिणोः॥४९॥ षोडशांशा निषधयोर्नीलवनगयोरपि । एवं चतुरशीत्याशैवर्षभूधरविस्तृतिः॥५०॥ अत एव च वक्ष्यन्ते, भागाश्चतुरशीतिजाः । वर्षाद्रिमानेऽस्मिन् पुष्कराद्धेऽपि योजनोपरि ॥५१॥ क्षेत्राण्येतानि दधति, चक्रारकान्तराकृतिम् । क्षाराब्धिदिशि संकीर्णान्यन्यतो विस्तृतानि यत् ॥५२॥ जम्बूद्धीपक्षारवाद्धिमध्यनाभिमनोहरे । वर्षाचलेषुकाराद्रिचतुर्दशारकाश्चिते ॥५३॥ अस्मिन् महाद्वीपचक्रे, कालोदायाप्रधिस्थिरे । अरकान्तरवद्भाति, क्षेत्राणीति चतुर्दश ॥५४॥क्षेत्राणामिह पर्यन्त, एषां कालोदसन्निधौ।
२५
॥२६६॥
२८
Jain Educa
t
ional
For Private & Personel Use Only
IBNjainelibrary.org IO
HIN
Page #275
--------------------------------------------------------------------------
________________
मुखं च लवणाम्भोधिसमीपे परिभाषितम् ॥ ५५ ॥ ज्ञेयाः क्षेत्रप्रकरणे, सामान्येनोदिता लवाः । द्वादशदिश-181 तक्षुण्णयोजनोत्था बुधैरिह ॥५६॥ तत्रेह याम्येषुकारहिमवत्पर्वतान्तरे। पूर्वाद्ध प्रथम भाति, क्षेत्रं भरतनामकम् ॥ ५७॥ चतुर्दशानि षट्षष्टिशतानि विस्तृतं मुखे । एकस्य योजनस्यांशाश्चैकोनत्रिंशकं शतम् ॥५८॥ योजनानां सहस्राणि, मध्ये द्वादश विस्तृतम् । सैकाशीतिं पञ्चशती, तथा षट्त्रिंशतं लवान् ॥५॥ अष्टादश सहस्राणि, योजनानां शतानि च । पञ्चैव सप्तचत्वारिंशद्योजनाधिकान्यथ ॥६०॥ पञ्चपञ्चाशदधि-IN कमंशानां नियतं शतम् । एतावद्भरतक्षेत्रं, पर्यन्ते विस्तृतं मतम् ॥ ६१॥ त्रैराशिकादिना भाव्यो, विस्तारोऽन्यत्र तु खयम् । ताहकक्षेत्राकृत्यभावान्नात्र ज्याधनुरादिकम् ॥ ६२॥ मध्यभागेऽस्य वैताढ्य, उच्चत्वपृथुतादिभिः। जम्बूद्वीपस्थभरतवैतात्य इव सर्वथा ॥ ६३ ॥ आयामतः किन्तु चतुर्लक्षयोजनसंमितः । युक्तश्चोभयतः पञ्चपञ्चाशता महापुरैः ॥ ६४॥ उत्तरार्द्धमध्यखण्डे, हिमवद्भिरिसन्निधौ । जम्बूद्वीपर्षभकूटतुल्योऽत्र वृषभाचलः॥६५॥ शेषा सर्वापि व्यवस्था, षट्खण्डभवनादिका । जम्बूद्वीपभरतवद्, ज्ञेयाऽन्त्राप्यविशेषिता ॥६६॥ तथाऽत्र भरतादीनां, तैर्जम्बूद्वीपगैः सह । द्रव्यक्षेत्रकालभावपर्यायाः स्युः समाः क्रमात् ॥ ६७॥ परोऽस्माद् हिमवानद्रिः, पञ्चाव्यानेकविंशतिम् । शतांस्ततो लवान द्वाविंशतिं चतुरशीतिजान् ॥ ६८॥ ननु जम्बूद्वीपहैमवतो माने द्विगुणिते सति यथोक्ता योजनोपरि एकोनविंशतिजाः पञ्च भागा भवन्ति, अत्र च चतुरशीतिजा द्वाविंशतिरुक्तास्ततः कथमस्य ततो द्वैगुण्यं न व्याहन्यते ?, अत्रोच्यते-एषां भागानां दैवि
Jain Educatio
n
For Private Personal Use Only
ITadainelibrary.org
Page #276
--------------------------------------------------------------------------
________________
२२ सर्गे
॥२६७॥
लोकप्रकाशे ध्येऽपि विशेषः कोऽपि नास्ति, यतो यावदेकोनविंशतिजैः पञ्चभिर्भागैर्भवति तावदेव चतुरशीतिजैर्द्वाविं शत्यापि भवति, उभयत्रापि किञ्चिदधिकयोजनचतुर्थभागस्यैव जायमानत्वादिति, एवमग्रेऽपि भाव्यं । पद्महूदाभिधानोऽस्य, मस्तकेऽस्ति महाहृदः । योजनानां द्वे सहस्रे, दीर्घः सहस्रविस्तृतः ॥ ६९ ॥ दशयोजनरूपोऽस्योद्वेषोऽजवलयादि च । जम्बूद्वीपपद्महद, इवेहापि विभाव्यताम् ॥ ७० ॥ एवं येऽन्ये वर्षधराचलेषु कुरुषु हदाः । तथा नदीनां कुण्डानि, द्वीपाः कुण्डगताश्च ये ॥ ७१ ॥ अविशेषेण ते सर्वेऽप्युद्वेधोच्छ्रयमानतः । जम्बूद्वीपस्थायितत्तद्वीपकुण्डहदैः समाः ॥ ७२ ॥ ततस्तदुद्विद्धतादि, तथाऽजवलयादि च । अनुच्यमा नमप्यत्र, स्वयं ज्ञेयं यथाऽऽस्पदम् ॥ ७३ ॥ विष्कम्भायामतस्त्वेते, सर्वेऽपि द्विगुणास्ततः । व्यासोद्वेधाभ्यां च नद्यो व्यासैर्बनमुखान्यपि ॥ ७४ ॥ तथाहुः - " वासहरकुरुसु दहा नईण कुण्डाई तेसु जे दीवा । उच्चेहस्सेहतुल्ला विक्खभायामओ दुगुणा ॥ ७५ ॥ सचाओवि नईओ विक्खंभो बेहदुगुणमाणाओ । सीयासीओयाणं वाणि दुगुणाणि विक्खभे ॥ ७६ ॥” एवं च गङ्गासिन्धुरक्तवतीरक्ते त्याख्यास्पृशामिह । षट्त्रिंशशतसङ्ख्यानां, नदीनां हृदनिर्गमे ॥ ७७ ॥ अद्धर्द्धानि योजनानि, विष्कम्भो द्वादश स्मृतः । पर्यन्ते च पञ्चविंशं, योजनानां शतं भवेत् ॥ ७८ ॥ आसां तावन्ति कुण्डानि, विस्तृतान्यायतानि च । विंशं हि योजनशतं, द्वीपा: षोडशयोजनाः ॥ ७९ ॥ स्वर्णकूला रूप्यकूला, रोहिता रोहितांशिका । इत्यष्टादौ विस्तृताः स्युः, पञ्चविंशतियोजनीम् ॥ ८० ॥ अन्ते च सार्द्धां द्विशतीं, सर्वत्रैतावदेव च । चतुर्विंशतिरप्यन्तर्नद्यः स्युरिह विस्तृताः ॥ ८१ ॥ चत्वा
Jain Educatio
tional
धातकी ० वर्षधरमा
नादि
२०
२५
॥२६७॥
२८
jainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
रिंशा द्विशत्यासां, कुण्डेष्वायतिविस्तृती। द्वात्रिंशद्योजनान्यासां, द्वीपाआयतविस्तृताः॥ ८२॥ नारीकान्ता नरकान्ता, हरिकान्ताभिधा नदी। हरिसलिलेत्यष्टानां, सरितां मूलविस्तृतिः॥ ८३ ॥ पश्चाशद्योजनान्यासां, पर्यन्तविस्तृतिः पुनः। योजनानां पञ्च शतान्युक्तानि तत्ववेदिभिः॥८४॥ आसां कुण्डायतिव्यासावशीतियुक् चतुःशती । चतुष्षष्टिोजनानि, द्वीपाश्चायतविस्तृताः॥ ८५॥ शीताशीतोदाभिधानां, निम्नगानां चतसृणाम् । आद्यान्तयोः क्रमाद्यासा, शतं सहस्रमेव च ॥८६॥ सषष्टिनवशत्यासां, कुण्डेवायतिविस्तृती। अष्टाविंशं शतं चासां, द्वीपा आयतविस्तृताः॥ ८७ ॥ षट्त्रिंशं शतमष्टौ च, पुनरष्टौ चतुष्टयम् । चतुर्विधानामित्यासामाद्यन्तोद्विद्धता क्रमात् ॥ ८८॥ गव्यूतं योजने साढे, द्वौ क्रोशौ पञ्चयोजनी । योजन दश चैतानि, योजने द्वे च विंशतिः॥ ८९ ॥ अन्तर्नदीनां सर्वासामपि प्रारभ्य मूलतः। पर्यन्तं यावदुद्वेधस्तुल्यः स्यात्पश्चयोजनी ॥९॥ स्वकीयमूलविस्तृत्या, जिहिकाविस्तृतिः समा । मूलोद्वेधसमश्वासां, सर्वासा जिहिकोच्छ्रयः ॥ ९१ ॥ उक्तशेषं तु स्वरूपं, सकलं वेदिकादिकम् । एताखप्यनुसंधेयं, जम्बूद्वीपनदीगतम् ४॥९२॥ पूर्वाभिमुख्याः पूर्वार्द्ध, कालोदे यान्ति निम्नगाः । क्षारोदमपरोन्मुख्योऽपरार्द्ध तु विपर्ययः॥ ९३ ॥
आसामित्युक्तो विशेषः, प्रसङ्गाल्लाघवाय च । तत्र तत्र नाममात्रं, स्थानाशीन्याय वक्ष्यते ॥ ९४ ॥ अथ प्रकृतं-अथैतस्मात्पद्महदान्नद्यस्तिस्रो विनिर्गताः । गङ्गासिन्धुरोहितांशाः, पूर्वापरोत्तराध्वभिः॥ ९५ ॥ तत्र गङ्गा च सिन्धुश्च, पूर्वपश्चिमयोर्दिशोः । निर्गत्य खदिशोर्गत्वा, यथार्ह पर्वतोपरि ॥९६ ॥ खखावर्तनकूटाभ्यां,
१४.
Jan Education
For Private
Personal Use Only
abelibrary.org
A
Page #278
--------------------------------------------------------------------------
________________
लोकप्रकाशे २२ सर्गे
॥२६८ ॥
Jain Education
निवर्त्य दक्षिणामुखे । कुण्डे निपत्य विशतः, कालक्षारोदधी क्रमात् ॥ ९७ ॥ रोहितांशा तुत्तरस्यां योजनानि नगोपरि । द्विपञ्चाशां पञ्चशतीं, त्रिपञ्चाशल्लवाधिकाम् ॥ ९८ ॥ अतिक्रम्य निजे कुण्डे, निपत्य योजनान्तरा । शब्दापातिगिरेः प्रत्यक्, प्रवृत्ता लवणेऽविशत् ॥ ९९ ॥ अथास्माद्धिमवच्छैलादुत्तरस्यां व्यवस्थितम् । क्षेत्रं हैमवताभिख्यमाकृत्या भरतोपमम् ॥ १०० ॥ षड्विंशतिं सहस्राणि, योजनानां चतुःशतीम् । अष्टपञ्चाशां लवान् द्वानवतिं विस्तृतं मुखे ॥ १ ॥ पञ्चाशतं सहस्राणि चतुवैिशं शतत्रयम् । चतुश्चत्वारिंशमंशशतं मध्ये च विस्तृतम् ॥ २ ॥ योजनानां सहस्राणि चतुःसप्ततिमन्ततः । नवत्याढ्यं शतं षण्णवत्याढ्यं च शतं लवान् ॥ ३ ॥ मध्येऽस्य शब्दापातीति, वृत्तवैताढ्यपर्वतः । सहस्रयोजनोत्तुङ्गः, सहस्रं विस्तृतायतः ॥ ४ ॥ अयं जम्बूद्वीपशब्दापातिना सर्वथा समः । तद्वत्सप्तान्येऽपि वृत्तवैताढ्या इह तत्समाः ॥ ५ ॥ अद्रिरस्यान्ते च महाहिमवान् योजनानि सः । एकविंशानि चतुरशीतिशतान्यथांशकान् ॥ ६ ॥ पूर्वोक्तमानांश्चतुरो, विस्तीर्णस्तस्य चोपरि । पद्मः परिष्कृतो भाति, महापद्माभिधो हृदः ॥ ७ ॥ योजनानां सहस्राणि, चत्वार्येवायमायतः । विष्कम्भतो योजनानां सहस्रद्वितयं भवेत् ॥ ८ ॥ दक्षिणस्यामुदीच्यां च नद्यौ द्वे निर्गते ततः । रोहिता हरिकान्ता च, पर्वतोपर्युभे अपि ॥ ९ ॥ योजनानां शतान् द्वात्रिंशतं गत्वा दशोत्तरान् । चतुश्चत्वारिंशतं च भागान् जिह्निकया गिरेः ॥ १० ॥ पततः खखकुण्डेऽथ, कालोदं याति रोहिता । द्विधा कृत्वा हैमवतं, वैताढ्यायोजनान्तरा ॥ ११ ॥ हरिकान्ता च वैताढ्यायोजन द्वितयान्तरा ।
ational
धातकी ० नदीकुण्डमानादि
२०
२५ ॥२६८ ॥
२८
jainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
हरिवर्ष विभजती, प्रयाति लवणोदधौ ॥१२॥ अथोदीच्या क्षेत्रमस्माद्धरिवर्ष विराजते । सश्रीकमध्यं यदशधापातिवैताख्यभूभृता ॥ १३ ॥ त्रयस्त्रिंशाष्टपञ्चाशच्छताठ्यां लक्षयोजनीम् । षट्पञ्चाशमंशशतं, विस्तीर्णमिदमानने ॥ १४॥ द्वे लक्षेद्वादशशती, मध्येऽष्टानवतिं तथा । योजनानामंशशतं, द्विपञ्चाशं च विस्तृतम् ॥१५॥ योजनानां षपणवत्या, सहस्रकैः समन्वितम् । लक्षद्वयं सप्तशती, त्रिषष्ट्याऽभ्यधिकां तथा ॥१६॥ अष्टचत्वारिंशमंशशतं पर्यन्तविस्तृतम् । शेषाऽस्य जम्बूद्वीपस्थहरिवर्षेसमा स्थितिः॥१७॥क्षेत्रस्यास्य च पर्यन्ते, निषधो नाम भूधरः। त्रयस्त्रिंशत्सहस्राणि, योजनानां शतानि षट् ॥१८॥ स्याद्विस्तीणे: स चतुरशीतीन्यंशाश्च षोडश । तिगिन्छिनामा वर्वति, महादोऽस्य चोपरि ॥१९॥ सहस्राणि योजनानामष्टावायामतः स च । विष्कम्भतस्तु चत्वारि, सहस्राणि भवेदसौ ॥ २०॥ दक्षिणस्यामुदीच्यां च, हृदादमान्निरीयतुः । वाहिन्यौ हरिसलिलाशीतोदे ते नगोपरि ॥ २१॥ योजनानां सहस्राणि, चतुर्दश शतानि च । अष्टौ द्विचत्वारिंशानि, परिक्रम्याष्ट चांशकान् ॥ २२॥ खखजिहिकया खखकुण्डे निपततस्ततः । हरिः खवृत्तवैतात्यायोजन द्वितयान्तरा ॥ २३ ॥ हरिवर्षाभिधं वर्ष, द्विधा विदधती सती। कालोदाब्धौ निपतति, रमेवाच्युतवक्षसि ॥ २४ ॥ चतुर्भिः कलापकम् । शीतोदा च देवकुरुभद्रसालविभेदिनी । चतुर्भिर्योजनैर्मेरो रस्था पश्चिमोन्मुखी ॥ २५॥ प्रत्यग्विदेहविजयसीमाकरणकोविदा । गोत्रवृद्धव मध्यस्था, यात्यन्ते लवणोदधिम् ॥ २६ ॥ शीताप्येवं नीलवतो, निर्गता केसरिड्दात् । कुण्डोत्थितोत्तरकुरुभद्रसालप्रभेदिनी ॥ २७ ॥
।
Jan Education
anal
For Private 3 Personal Use Only
Mainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
लोकप्रकाशे २२ सर्गे
॥ २६९ ॥
Jain Educatio
1
चतुर्भिर्योजनै मेरोर्दूरस्था पूर्वतोमुखी । प्राग्विदेहान् विभजंती, याति कालोदवारिधी ॥ २८ ॥ वाच्योदीच्यां रम्यकान्ता तथैवैरवतादिका । क्षेत्रत्रयी शिखर्याया, नीलान्ता च नगत्रयी ॥ २९ ॥ यथेयं हरिवर्षान्ता, त्रिवर्षी भरतादिका । उक्ता हिमवदाद्या च निषधान्ता नगत्रयी ॥ ३० ॥ तद्वत्रिधा क्षेत्रमानमादिमध्यान्तगोचरम् । तावदायामविस्तारा, हृदा वर्षधरोपरि ॥ ३१ ॥ तावदेवातिक्रमणं, नदीनां पर्वतोपरि । सैवाकृति - नाममात्रे, विशेषः सोऽभिधीयते ॥ ३२ ॥ ऐरावतमुदीच्येषुकारात्खखगिरेर्दिशि । शिखरी पर्वतोऽन्तेऽस्य, | पुण्डरीकहदाञ्चितः ॥ ३३ ॥ अस्माद्रक्ता रक्तवती, खर्णकूला विनिर्ययुः । रक्तरवतमध्येन, याति कालोदवारिधिम् ॥ ३४ ॥ लवणान्धौ प्रविशति, तथैव रक्तवत्यथ । स्वर्णकूला तु कालोदं, हैरण्यवतमध्यगा ॥ ३५ ॥ परं शिखरिणः क्षेत्रं, हैरण्यवतनामकम् । विकटापातिना वृत्तवैताख्येन सुशोभितम् ॥ ३६ ॥ ततो रुक्मी नाम महापुण्डरीकदाचितः । गिरिस्ततो रूप्यकूलानरकान्ते विनिर्गते ॥ ३७ ॥ हैरण्यवतमध्येन, क्षारोदं रूप्यकूलिका । कालोदं नरकान्ता च, याति रम्यकमध्यतः ॥ ३८ ॥ ततः परं रुक्मिगिरेः, क्षेत्रं राजति | रम्यकम् । मध्ये माल्यवता वृत्तवैताख्येन विभूषितम् ॥ ३९ ॥ ततोऽपि परतो भाति, नीलवान्नाम पर्वतः । महाहूदः केसरीति, तस्योपरि विराजते ॥ ४० ॥ शीता च नारीकान्ता च ततो नद्यौ निरीयतुः । नारीकान्ता रम्यकान्तर्व्यूढेति लवणोदधिम् ॥४१॥ शीता नदी तु पूर्वोक्तरीत्या कालोदवारिधौ । व्रजति प्राग्विदेहस्थ विजयत्रजसीमकृत् ॥ ४२ ॥ योजनं द्वे च विकटापातिमाल्यवतोर्भवेत् । चत्वारि मेरोः खक्षेत्रनदीभ्यामन्तरं क्रमात्
national
धातकी ० नदीव्यव
स्था
२०
२५
॥ २६९ ॥
२८
w.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
Jain Educat
॥ ४३ ॥ अथास्ति मध्ये नगयोनलवन्निषधाख्ययोः । क्षेत्रं महाविदेहाख्यं मन्दरालङ्कृतान्तरम् ॥ ४४ ॥ त्रयोविंशत्या सहस्रैयजनानां त्रिभिः शतैः । चतुस्त्रिंशैः समधिका, लक्षाश्चतस्र एव च ॥ ४५ ॥ द्वादशद्विशतक्षुण्णयोजनस्य लवाः पुनः । द्वे शते विस्तीर्णमेतल्लवणाम्भोधिसन्निधौ ॥ ४६ ॥ ततं लक्षाणि मध्येऽष्टावेकपञ्चाशतं शतान् । चतुर्नवत्याख्यानंशशतं चतुरशीतियुक् ॥ ४७ ॥ अन्ते चैकादश लक्षाः, सप्ताशीतिं सहस्रकान् । चतुष्पञ्चाशान् लवानां, साष्टषष्टिशतं ततम् ॥ ४८ ॥ जातं चतुर्थैतदपि, जम्बूद्वीपविदेहवत् । देवकुरूत्तरकुरुपूर्वापरविदेहकैः ॥ ४९ ॥ स्युर्देवकुरवोऽपाच्यामुदीच्यां कुरवः पराः । मेरोः प्राच्यां प्राग्विदेहाः, प्रतीच्यामपरे पुनः ॥ ५० ॥ शीताशीतोदानदीभ्यां, विदेहास्ते द्विधाकृताः । प्राग्वदेव चतुष्वैशेष्वष्टाष्ट | विजया इह ॥ ५१ ॥ तथैवोदक्कुरुप्राच्य सीमकृन्माल्यवगिरेः । आगन्धमादनं सृष्ट्या, क्रमस्तैरेव नामभिः ॥ ५२ ॥ चतुर्ध्वशेष्वन्तरेषु वक्षस्कारास्तथैव च । चत्वारश्चत्वार एव, तिस्रस्तिस्रोऽन्तरापगाः ॥ ५३ ॥ विजयेष्वेषु वैताढ्या, नदीकुण्डर्ष भाद्रयः । षट् खण्डा राजधान्यश्च तन्नामानस्तथा स्थिताः ॥ ५४ ॥ तथैव चत्वारोऽप्यंशाः, पर्यन्ते वनराजिताः । केवलं परिमाणानां विशेषः सोऽभिधीयते ॥ ५५ ॥ वक्षस्कारवनमुखान्तर्न - दीमेरुकाननैः । विष्कम्भतः संकलितैः, स्याद्राशिर्विजयान् विना ॥ ५६ ॥ लक्षद्वयं षट्चत्वारिंशत्सहस्राः शतत्रयम् । षट्चत्वारिंशतोपेतं, योजनानामनेन च ॥ ५७ ॥ चतुर्लक्षात्मके द्वीपविष्कम्भ राशिनोज्झिते । हृते षोडशभिर्मानं लभ्यं विजयविस्तृतेः ॥ ५८ ॥ योजनानां सहस्राणि, नव व्याख्या च षट्शती । षट् षोड
ational
१०
१४
Page #282
--------------------------------------------------------------------------
________________
लोकप्रकाशे २२ सर्गे
॥ २७० ॥
Jain Education
शांशाः प्रत्येकं ज्ञेया विजयविस्तृतिः ॥ ५९ ॥ एवमिष्टान्य विष्कम्भ वर्जित द्वीप विस्तृतेः । खखसङ्ख्याविभ क्ताया, लभ्यतेऽभीष्टविस्तृतिः ॥ ६० ॥ तत्र च विनाऽद्रीन् विजयादीनां व्याससङ्कलना त्वियम् । तिस्रो लक्षा द्विनवतिः, सहस्रा योजनात्मकाः ॥ ६१ ॥ अनेन वर्जिते द्वीप विष्कम्भे विहृतेऽष्टभिः । वक्षस्काराद्रिविष्कम्भो, लभ्यः सहस्रयोजनः ॥ ६२ ॥ अन्तर्नदीविना शेषव्याससङ्कलना भवेत् । लक्षास्तिस्रोऽष्टनवतिः, | सहस्राः पञ्चशत्यपि ॥ ६३ ॥ अनेन वर्जिते द्वीपविष्कम्भे षङ्गिराहृते । सार्द्धं द्वे योजनशते, व्यासोऽन्तःसरितामयम् ॥ ६४ ॥ विदेहानां यत्र यावान्, स्याद्व्यासोऽन्तमुखादिषु । तस्मिन् सहस्रोरुशीताशीतोदान्यतरोज्झिते ॥ ६५ ॥ शेषेऽर्द्धिते तत्र तत्र, तावान् भाव्यो विवेकिभिः । विजयान्तर्नदीवक्षस्कारायामः स्वयं धिया ॥ ६६ ॥ द्वयोरप्यर्द्धयोरस्मिन्, द्वीपे वनमुखानि च । वक्षस्कारक्षितिभृतो, विजयाश्चान्तरापगाः ॥ ६७ ॥ लवणोददिशि हखाः, क्षेत्रसांकीर्ण्यतः स्मृताः । दीर्घाः कालोदककुभि, क्षेत्रबाहुल्यतः क्रमात् ॥ ६८ ॥ अष्टा नां वनमुखानां, कले द्वे विस्तृतिर्लघुः । गुरुश्चतुश्चत्वारिंशाष्टपंचाशच्छती भवेत् ॥ ६९ ॥ तत्र द्वयोर्द्वयोः पूर्वापरार्द्धे वर्त्तिनोस्तयोः । क्षारान्ध्यासन्नयोः शीताशीतोदासीनि सा लघुः ॥ ७० ॥ गुरुस्तु नीलनिषधान्तयोरेतच्च युक्तिमत् । अमीषां वलयाकारं, क्षाराधि स्पृशतां बहिः ॥ ७१ ॥ अपरेषां तु कालोदवलयाभ्यन्तरस्पृशाम् । लघ्वी निषधनीलान्ते, गुर्वी सा सरिदन्तिके ॥ ७२ ॥ तथोक्तं वीरंजयक्षेत्रसमासवृत्तौ - “तथा वनमुखानां विस्तारो द्विगुण उक्तः, परं लवणोदधिदिशि वनमुखपृथुत्वं विपरीतं संभाव्यते, यथा नद्यन्ते कलाद्वयं,
ional
धातकी ० वक्षस्कारा
दिमानं
२०
1120011
२८
Jainelibrary.org
Page #283
--------------------------------------------------------------------------
________________
लो. प्र. ४६
गिर्यन्ते चतुश्चत्वारिंशदधिकान्यष्टपञ्चाशच्छतानि पृथुत्व" मिति संप्रदाय इति । वृहत्क्षेत्रसमासवृत्तौ तु एषां जघन्यं मानं नीलवन्निषधान्ते, शीताशीतोदोपान्ते चोत्कृष्टमुक्तं, न च कश्चिद्विशेषोऽभिहितः । अथ | देवोत्तरकुरुक्षेत्र सीमाविधायिनः । गजदन्ताकृतीन् शैलान्, चतुरश्चतुरो ब्रुवे ॥ ७३ ॥ तत्र देवकुरूणां यः, | प्रत्यग विद्युत्प्रभो गिरिः । तथोत्तरकुरूणां च, प्रत्यग् यो गन्धमादनः ॥ ७४ ॥ द्वावप्यायामत इमौ षट्पञ्चा शत्सहस्रकाः । लक्षास्तिस्रो योजनानां सप्तविंशं शतद्वयम् ॥ ७५ ॥ युग्मम् । अथ देवकुरूणां प्रागिरिः सौमनसोऽस्ति यः । तथोत्तरकुरूणां प्राकू, पर्वतो माल्यवांश्च यः ॥ ७६ ॥ एतावायामतः पञ्च लक्षा एकोनसप्ततिः । सहस्राणि योजनानां द्विशत्येकोनषष्टियुक् ॥ ७७ ॥ युग्मम् । इदं प्रमाणं पूर्वार्द्ध, भावनीयं विचक्षणैः । परार्द्धे क्षेत्रविस्तारव्यत्यासेन विपर्ययः ॥ ७८ ॥ पूर्वार्द्ध हि भवेत्क्षेत्रं, प्राच्यां विस्तीर्णमन्यतः । संकीर्णमपराद्धे तु, प्रत्यक् पृथ्वन्यतोऽन्यथा ॥ ७९ ॥ ततः पूर्वार्द्ध यदुक्तं, मानं प्राचीनशैलयोः । सौमनसमा|ल्यवतोस्तत्प्रतीचीनयोरिह ॥ ८० ॥ ज्ञेयं विद्युत्प्रभगन्धमादनाद्रयोः परार्द्धके । यत्प्रतीचीनयोस्तत्र, मानं तत्प्राच्ययोरिह || ८१ ॥ एते चत्वारोऽपि शैलाः खखवर्षधरान्तिके । सहस्रयोजनव्यासास्तनवो मेरुसन्निधौ ॥ ८२ ॥ शेषवर्णविभागादि, कूटवक्तव्यतादि च । जम्बूद्वीपगजदन्तगिरिवचिन्त्यतामिह ॥ ८३ ॥ अथ खखप्रतीचीनप्राचीनगजदन्तयोः । आयाममानयोर्योगे, धनुर्मानं कुरुद्वये ॥ ८४ ॥ नव लक्षा योजनानां सहस्राः
१ कालोदध्यासन्नभागापेक्षया एतदभिधाने न क्षतिः, लवणदिशि न विवक्षाऽस्येति ।
Jain Education national
१०
१६
jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
लोकप्रकाशे धातकीखण्डे २२ सर्गे ॥२७॥
पञ्चविंशतिः। तथा शतानि चत्वारि, षडशीत्यधिकानि च ॥ ८५॥ भद्रसालायतिर्द्विघ्ना, मेरुविष्कम्भसं-18
गजदन्तायुता। गजदन्तद्वयव्यासहीना ज्या कुरुषु स्फुटा ।। ८६॥ त्रयोविंशत्या सहस्ररधिकं लक्षयोदयम् । योजना-18
दिखरूपं नामष्टपश्चाशताधिकं तथा शतम् ॥ ८७॥ विदेहमध्यविष्कम्भे, मेरुविष्कम्भवर्जिते । अर्कीकृते च प्रत्येकं, लभ्यते कुरुविस्तृतिः ॥ ८८॥ सा चेयं-त्रिलक्षीसप्तनवतिः, सहस्राण्यष्टशत्यपि । ससप्तनवतिर्योजनानां द्विनवतिलवाः॥ ८९ ॥ अथापाच्यामुदीच्यां च, नीलवन्निषधाद्रितः। प्रत्येक यमकाद्री स्तो, जम्बूद्वीपकुरुविव ॥९०॥ जम्बूद्वीपयमकवत्खरूपमेतयोरपि । सहस्रयोजनोचव विस्तारायामशालिनोः॥९१ ॥ क्रमाततो इदाः पञ्च, तन्नामानस्तथा स्थिताः । तदद्वये दश दश, काञ्चनाचलचारवः॥९२॥ इदाः पश्चाप्यमी २० ताहगनामभिः सेविताः सुरैः । तद्वत्पद्माञ्चितास्तेभ्यो, द्विगुणायतविस्तृताः॥९३ ॥ तटद्वये दश दश, ये चात्र काञ्चनाद्रयः। सश्रीकास्तेऽपि मानेन, तैर्जम्बूद्वीपगैः समाः॥९४ ॥ किंतु संबद्धमूलास्तेऽमी तु व्यवहिता मिथः।योजनानां शतेनैकादशेन नवमांशिना॥९५॥ तच्चैवं-एषां दशानां पृथुत्वे,सहस्रं मिलिते भवेत्। तत्सहस्रद्वयादेकह्रदायामाद्वियोज्यते ॥ ९६ ॥ शेषं स्थितं सहस्रं यन्नवभिस्तद्विभज्यते । अन्तरैः काञ्चनाद्रीराणामेवं यथोक्तमन्तरम् ॥ ९७ ॥ जम्बूद्वीपे तु दानां, सहस्रायामभावतः । न किश्चित्काञ्चनाद्रीणां, व्यव-|
२५ धानं परस्परम् ॥ ९८॥ यमकाद्रिदायामवर्जितात्सप्तभिहृतात् । लभ्यन्ते कुरुविष्कम्भात्सप्तान्तराणि तानि ॥२७॥ च ॥९९॥ यमकायोनीलवतस्ताभ्यामाद्यहूदस्य च । क्रमाचतुर्णा इदानां, क्षेत्रान्तस्यान्तिमहदात् ॥ २०॥
२७
Jain Education
a
l
For Private Personel Use Only
NEnelibrary.org
Page #285
--------------------------------------------------------------------------
________________
सहस्राः पञ्चपञ्चाशद्योजनानां शतद्वयम् । एकसप्तत्याऽधिकं तद्भवेदेकैकमन्तरम् ॥१॥ आसत्तरास करुष, नीलवद्भिरिसन्निधौ । राजते धातकीवृक्षो, जम्बूवृक्ष इवापरः॥२॥ माने खरूपे वनयोर्विशेषोऽस्ति न कश्चन । किंतु तस्यानातवदस्य देवः सुदर्शनः ॥३॥ उदीचीनासु कुरुषु, पश्चाद्धेऽप्येवमीदृशः । स्यान्महाघातकी वृक्षा, प्रियदर्शनदेवतः॥४॥ उत्तरासां कुरूणां यत्वरूपमिह वर्णितम् । तदेव देवकुरुषु, विज्ञेयमर्द्धयोईयोः । ॥५॥ किंवासु नीलवत्स्थाने, वक्तव्यो निषधाचलः । गिरी चित्र विचित्राख्यौ, वाच्यौ च यमकास्पदे ॥ ६॥ पूर्वापराद्धयोर्देवकरुषु स्तो यथाऽऽस्पदम् । प्राग्वच्छाल्मलिनी वेणुदेवाभिधसुराश्रयौ ॥७॥ तथोक्तं स्थानाद्वितीयस्थानकवृत्तौ-दो देवकुरुमहादुमत्ति द्वौ कूटशाल्मलिवृक्षावित्यर्थः, द्वौ तद्वासिदेवौ वेणुदेवावित्यर्थः। शेषं तु हृदनामादि, यदन नोपदर्शितम् । तजम्बूद्वीपवद् ज्ञेयं, विशेषो पत्र दश्यते ॥८॥मध्येऽत्र मेरुश्चतुरशीतिं तुङ्गः सहस्रकान् । योजनानां सहस्रं चावगाढो वसुधांतरे ॥९॥ शतानि पञ्चनवर्ति, मूले भूमिगते पृथुः । चतुर्नवतिमेव क्ष्मातले शतानि विस्तृतः॥ २१०॥ यत्रोत्तीर्य योजनादौ, व्यासोऽस्य ज्ञातुमिष्यते । तस्मिन् दशहते लब्धे, सहस्रात्ये च तत्र सः॥११॥ तथाहि-शिरोऽनाचतुरशीतेः, सहस्राणामतिक्रमे । व्यासे जिज्ञासित एतान् , सहस्रान् दशभिर्भजेत् ॥१२॥ लब्धान्येवं च चतुरशीतिः शतानि तान्यथ । सहसाढ्यानि पूर्वोक्तो, विष्कम्भोऽस्य भुवस्तले ॥१३॥ मूलाग्रदोर्द्धगमने, विष्कम्भो ज्ञातुमिष्यते । तदा यावद्यातमूर्ख, तत्संख्यां दशभिर्भजेत् ॥ १४॥ लब्धे च मूलविष्कम्भाच्छोधिते यत्तु तिष्ठति । तत्र तावत्प्र-1
Jain Educa
t ional
For Private & Personel Use Only
W
Mjainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
लोकप्रकाशे धातकीख
ण्डे २२ सर्गे
॥२७२ ॥
Jain Education
माणोऽस्य, विष्कम्भो लभ्यते गिरेः ॥ १५ ॥ यथोद्धुं चतुरशीतौ, सहस्रेषु भुवस्तलात् । गतेषु चतुरशीतिं, सहस्रान् दशभिर्भजेत् ॥ १६ ॥ लब्धानि चतुरशीतिः, शतानि तानि शोधयेत् । भूतलव्यासतः शेषा, साहस्री मूर्ध्नि विस्तृतिः ॥ १७ ॥ आम्नायोऽयं कर्णगत्या, मेरुनिन्नोन्नतत्वयोः । ज्ञेयोऽविवक्षणात्प्राग्वन्मेखलायुग्मजातयोः ॥ १८ ॥ श्रियं श्रयत्ययमपि चतुर्भिश्चारुकाननैः । दन्तैरैरावत इव, दैत्यारिरिव बाहुभिः ॥ १९ ॥ तत्र भूमौ भद्रसालवनं तरुलताघनम् । तरणित्रासितं ध्वान्तमिवैतत्पादमाश्रितम् ॥ २० ॥ प्राच्यां प्रतीच्यां प्रत्येकं तद्दीर्घं लक्षयोजनीम् । सहस्रान् सप्तसैकोनाशीतीन्यष्ट शतानि च ॥ २१ ॥ प्राच्येऽथवा प्रतीचीने, दैर्येऽष्टाशीतिभाजिते । यल्लब्धं सोऽस्य विष्कम्भो, दक्षिणोत्तरयोः स च ॥ २२ ॥ योजनानां पञ्चविंशाः, शता द्वादश कीर्त्तिताः । एकोनसप्ततिश्चांशा, अष्टाशीतिसमुद्भवाः ॥ २३ ॥ अष्टाशीत्या गुणि| तायामेतस्यां पुनराप्यते । प्राच्यां प्रतीच्यां चायामो, यः प्रागस्य निरूपितः ॥ २४ ॥ एवं प्रमाणविस्तारायाममेतद् वनं पुनः । गजदन्तमन्दराद्रिनदीभिरष्टधा कृतम् ॥ २५ ॥ तच्च जम्बूद्वीपभद्रसालवद्भाव्यतां बुधैः । तथैवैतद्वक्ष्यमाणवनकूटादिकस्थितिः ॥ २६ ॥ अथोत्क्रम्य योजनानां शतानि पश्च भूतलात् । कट्यां नन्दनवन्मेरो, राजते नन्दनं वनम् ॥ २७ ॥ तच चक्रवालतया, शतानि पञ्च विस्तृतम् । अनल्पकल्पफलदलतामण्डमण्डितम् ॥ २८ ॥ वहिर्विष्कम्भोऽत्र मेरोरुक्तान्नायेन लभ्यते । योजनानां सहस्राणि, नव द्व्यर्द्ध शतत्रयम् ॥ २९ ॥ तथाहि - उत्क्रान्तायाः पञ्चशत्या, दशभिर्भजने सति । लब्धपञ्चाशतोऽधःस्थव्यासाच्यागे
tional
उत्तरकुर्वा - दिखरूपं
२०
२५
॥ २७२ ॥
२८
lainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
भवेदयम् ॥ ३० ॥ बहिासात्पञ्चशत्यास्त्यागे चोभयतः पृथक् । अन्तर्व्यासोऽष्टौ सहस्रास्त्रिशत्या सार्द्धयाधिकाः॥ ३१ ॥ सहस्राणि पश्चपञ्चाशतं पञ्चशतीं तथा । अतिक्रम्य योजनानामूर्द्ध नन्दनकाननात् ॥३२॥ अत्रान्तरे सौमनसं, स्यात्पञ्चशतविस्तृतम् । चक्रवालतया मेरोवेयकमिवामलम् ॥ ३३ ॥ बहिर्विष्कम्भोऽत्र गिरेगुरुभिर्गदितो मम । योजनानां सहस्राणि, त्रीण्येवाष्टौ शतानि च ॥ ३४ ॥ तथाहि-षट्पञ्चाशत्सहस्राणि, यान्यतीतानि भूतलात् । एषां दशमभागः स्यात्षट्पञ्चाशच्छतात्मकः॥ ३५॥ असौ भूतलविष्कम्भात्पूर्वोक्तादपनीयते । तस्थुर्यथोदितान्येवमष्टात्रिंशच्छतानि वै ॥३६॥ सहस्रापगमे चास्मात्स्यादन्तगिरिविस्तृतिः। द्वे सहस्रे योजनानां, शतैरष्टभिरन्विते ॥ ३७॥ अथैतस्माद्वनादूर्द्धमुत्क्रान्तैर्मेरुमूर्द्धनि । अष्टाविंशत्या सहस्रोजनः पण्डक वनम् ॥३८॥ चक्रवालतया तच्च, विस्तीर्ण वर्णितं जिनः । चतुर्नवत्याऽभ्यधिकां, योजनानां चतु:शतीम् ॥ ३९॥ तच्चैवं-मेरुमस्तकविष्कम्भात्सहस्रयोजनोन्मितात् । मध्यस्थचूलिकाव्यासो, द्वादशयोजनात्मकः॥४०॥शोध्यते तच्छेषमर्कीकृतं पण्डकविस्तृतिः । शेषा शिलादिस्थितियों, सा जम्बूद्वीपमेरुवत् ॥४१॥ तथैवास्य मरकतमयी शिरसि चूलिका । नानारत्ननिर्मितेन, शोभिता जिनसद्मना॥४२॥ एवं यदन्यदप्यत्र, कूटचैत्यादि नोदितम् । जम्बूद्वीपमेरुवत्तद्वक्तव्यं सुधिया धिया ॥४३॥ एवं यथाऽस्य द्वीपस्य, पूर्वाईमिह वर्णितम् । पश्चिमार्द्धमपि तथा, विज्ञेयमविशेषितम् ॥ ४४ ॥ गजदन्तप्रमाणादौ, विशेषो यस्तु कश्चन । स तु तत्तत्प्रकरणे, नामग्राहं निरूपितः॥४५॥ किंच-विजये पुष्कलावत्यां, वप्राख्ये विजये
१४
Jain Educat
i
onal
G
1di ainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
लोकप्रकाशे धातकीखण्डे २२ सर्गे
॥२७३॥
तथा । वत्से च नलिनावत्यां विहरन्त्यधुना जिनाः ॥ ४६ ॥ प्राचीनेऽर्द्धे सुजातोऽर्हन्, स्वयंप्रभर्षभाननौ श्रीमाननन्तवीर्यश्च, पश्चिमार्द्ध तु तेष्वमी ॥ ४७ ॥ सुरप्रभो जिनः श्रीमान्, विशालो जगदीश्वरः । जगपूज्यो वज्रधरश्चन्द्राननः प्रभुः क्रमात् ॥ ४८ ॥ एवं चात्र - श्रियं दधाते द्वौ मेरू, द्वीपस्यास्य कराविव । उद्स्तौ पृथुतादर्पान्नभसो निजिघृक्षया ॥ ४९ ॥ यद्वोद्दण्डकरौ बद्धकच्छौ च नन्दनच्छलात् । स्पर्द्धया संमुखिनौ द्वौ, महामल्लाविवोत्थितौ ॥ ५० ॥ स्थापयत्येकधाऽऽत्मानं, मेर्वेकाङ्गुलिसंज्ञया । जम्बूद्वीपेऽयमेताभ्यां द्विधा तं स्थापयन्निव ॥ ५१ ॥ अनलंभूष्णुनोत्थातुं, द्वीपेनानेन वार्द्धकात् । धृतौ दण्डाविवोद्दण्डौ, मेरु द्वाविह राजतः ॥ ५२ ॥ वर्षाद्रयो द्वादशाष्टषष्टिवैताढ्य भूधराः । दीर्घा अष्टौ च वृत्तास्ते, काञ्चनाद्रिचतुःशती ॥ ५३ ॥ वक्षस्काराद्रयो द्वात्रिंशदष्टौ गजदन्तकाः । द्वौ चित्रौ द्वौ विचित्रौ च चत्वारो यमकाचलाः ॥ ५४ ॥ इषुकारद्वयं चैवं, सर्वाग्रेणात्र भूभृताम् । चत्वारिंशा पञ्चशती, चत्वारश्च महाद्रुमाः ॥ ५५ ॥ चतुर्दशात्र वर्षाणि चतस्रः कुरवोऽपि च । षट् कर्मभूमयोऽकर्मभूमयो द्वादश स्मृताः ॥ ५६ ॥ दीर्घवैताख्येषु कूटाः, प्राग्वन्नव नवोदिताः । सक्रोशषड्योजनोचा, द्वादशा षट्शतीति ते ॥ ५७ ॥ रुक्मिमहाहिमवन्तः, कूटैरष्टभिरष्टभिः । सप्तभिश्च सौमनसौ, तथा च गन्धमादनौ ॥ ५८ ॥ मेव नन्दनवने, निषधौ नीलगिरी । विद्युत्प्रभौ माल्यवन्तौ, नवकूटाः समेऽप्यमी ॥ ५९ ॥ हिमवन्तौ शिखरिणौ, तैरेकादशभिर्युतौ । वक्षस्कारगिरीणां च, प्रत्येकं तच्चतुष्टयम् ॥ ६० ॥ त्रयः शताः स्युर्द्वाविंशाः कूटान्येतानि तत्र च । षोडशा त्रिशती प्रोक्तहिमवगिरिकूटवत्
1
Jain Education national
मेरुतद्वनविहरञ्जिना
दिखरूपम्
२०
२५
॥२७३॥
२८
ainelibrary.org
Page #289
--------------------------------------------------------------------------
________________
४॥६१ ॥ हरिकूटौ द्वयोर्विद्युत्प्रभयो? हरिस्सहौ । माल्यवतोबलकूटौ, मेरुनन्दनयोश्च यौ ॥ ६२॥ एते षडपि साहस्राधानामिति मानतः। चतुस्त्रिंशाद्रिकूटानामेवं नवशती भवेत् ॥ ६३ ॥ सहेषुकारकूटैाचत्वारिंशा शता नव । तत्रेषुकारकूटानां, मानं तु नोपलभ्यते ॥ ६४॥ चतुःषष्टौ विजयेषु, भरतैरवतेषु च । स्युरष्टषष्टिवृषभकूटा एकैकभावतः॥६५॥ धातक्यादिषु चतुष्के, द्वयोश्च भद्रसालयोः । अष्टाष्टेति च सर्वाग्रे, भूकूटाः षोडशं शतम् ॥६६॥ एतेषां वक्तुमुचिते, पर्वतत्वेऽपि वस्तुतः । कूटत्वव्यवहारस्तु, पूर्वाचार्यानुरोधतः॥१७॥ महाइदा द्वादशैव, विंशतिश्च कुरुहूदाः। श्रीहीधृतिकीर्त्तिबुद्धिलक्ष्मीनां च द्वयं द्वयम् ॥ ६८॥ सहस्रा द्वादशैको त्रिशल्लक्षाश्च कीर्तिताः। तरङ्गिणीनामेतस्मिन् , द्वीपे मतान्तरे पुनः ॥ ६९॥ पश्चत्रिंशल्लक्षाणि चतु-| रशीतिः सहस्रकाश्चैव । इह संभवन्ति सरितां तत्त्वं तु विदन्ति तत्त्वज्ञाः॥७॥ (आर्या) विदेहयुग्मे | प्रत्येकं, स्युः कुण्डान्यष्टसप्ततिः। द्वे द्वे च शेषवर्षेषु, शतमेवमशीतियुक्॥ ७१॥ एतेऽद्रयो इदाः कूटाः, कुण्डान्येतान्यथापगाः । स्युर्वेदिकावनोपेतास्तत्खरूपं तु पूर्ववत् ॥७२॥ एषां याम्योदीच्यवर्षसरिच्छैलादिवतिनाम् । विजयखर्गिवत्प्रौढसमृद्धीनां सुधाभुजाम् ॥ ७३ ॥ दक्षिणस्यामुदीच्यां च, जम्बूद्वीपस्थमेरुतः। अन्यस्मिन् धातकीखण्डे, राजधान्यो जिनैः स्मृताः॥ ७४॥ श्रेण्यश्चतस्रः प्रत्येकं, वैताव्येष्विति मीलिताः। श्रेण्यो भवन्ति द्वीपेऽस्मिन् , दिशती सद्विसप्ततिः॥७५॥ दशोत्तरं पुरशतं, प्रतिवैताव्यमित्यतः । तेषां सहस्राः सप्त स्युः, साशीतिश्च चतु:शती॥ ७६ ॥ जघन्यतोऽष्टेह जिना भवेयुरुत्कर्षतस्ते पुनरष्टषष्टिः। जघ
Jain Educ
a
tion
For Private & Personel Use Only
vw.jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
ख्या
लोकप्रकाशेन्यतः केशवचक्रिरामा, अष्टावथोत्कृष्टपदे तु षष्टिः॥ ७७ ॥ (उपजातिः)। सद्वादशा स्यनिधयोऽत्र षट्र
कूटश्रेणिनधातकीख- शती, प्रक (प्रोत्क)र्षतस्तान्युपभोगभाञ्जि तु । द्विविशतिः पञ्च शतानि च ध्रुवं, द्वासप्ततिस्तानि जघन्यत-गनिधित. डे २२ मस्तिथा ॥ ७८॥ (इन्द्रवंशा)विंशानि चत्वारि शतानि पश्चैकाक्षाणि रत्नानि पृथम् भवेयुः । उत्कर्षतस्तानिबमर्यादि
जघन्यतश्च, पश्चाशदाख्या ननु षभिरेव ॥७९॥ (इन्द्रवज्रा) द्वादशोष्णमहसः सुधांशवो, द्वादश ग्रहसह॥२७४॥ समन्वितम् । षड्युतार्द्धशतकेन (१०५६) भानि षट्त्रिंशता समधिकं शतत्रयम् ॥८॥(रथोद्धता) त्रिभिः
सहस्ररधिकानि लक्षाण्यष्टौ तथा सप्त शतानि चात्र । स्युः कोटिकोट्यः किल तारकाणां, तमोऽङ्कुरोन्मूलनकारकाणाम् ॥ ८१॥ (उपजातिः) द्वीपोऽयमेवं गदितस्वरूपः, कालोदनानोदधिना परीतः। विभाति दीपप्रधिचक्रमिवेभसेनावलयेन भूपः॥८२॥ (उप०) कालो महाकाल इतीह देवी, प्राच्यप्रतीच्या धृताधिकारौ। तदेवतः श्यामतमोदकश्च, तदेष कालोद इति प्रसिद्धः॥ ८३ ॥ (उप०) लक्षाण्यष्टौ विस्तृतो योजनानामुद्विद्धोऽयं योजनानां सहस्रम् । आदावन्ते मध्यदेशे समानोद्वेधः सर्वत्रापि पूर्णहदाभः ॥ ८४॥ (शालिनी) न चूला न वेला न च क्षोभितास्मिन् , न पातालकुम्भादिका वा व्यवस्था। सम्भोदमुक्तोदक- २५ खादुनीरः, प्रसन्नश्च साधोमनोवद्गभीरः॥८५॥ (भुजंगप्रयातं) लक्षाण्यथैकनवतिः परिधिः सहस्राः, स्यात् । सप्ततिःषडिह पञ्चयुताःशताश्च । द्वारैश्चतुर्भिरयमप्यभितो विभाति, पूर्वादिदिक्षु विजयादिभिरुक्तरूपैः॥८६॥ ( वसन्ततिलका) लक्षा द्वाविंशतिश्च द्विनवतिरुपरि स्युः सहस्राणि नूनं, षट्चत्वारिंशदाव्या जिनपतिग- 9.२८
Jain Educat
onal
For Private 8 Personal Use Only
Twiainelibrary.org
10
Page #291
--------------------------------------------------------------------------
________________
दिता षट्शती योजनानाम् । पादोनं योजनं चान्तरमिह निखिलद्वार्षु तुल्यप्रमाणं, (३२९२६४६ को ३) कालोदे द्वारपानां विजयवदिता राजधान्योऽपरस्मिन् ॥ ८७॥ (स्रग्धरा ) प्राप्रतीच्योर्दिशो दश द्वादश, दादशेभ्यः सहस्रेभ्य एवान्तरे । सन्ति कालोदधौ धातकीखण्डतोऽत्रान्तरीपा अमुष्यामृतोष्णत्विषाम् ॥८८॥ (मौक्तिकदाम) पुष्करद्वीपतोऽप्येवमत्राम्बुधौ, तावता प्राक्प्रतीच्योः सुधोष्णत्विषाम् । नेत्रवेदैर्मिता (४२) नेत्रवेदैर्मिता (४२), एतदन्धिस्पृशामन्तरीपाः स्थिताः॥८९॥ (मौक्ति०) अन्तरीपा अमी गौतमद्वीपवद्भाव-| नीयाः खरूपप्रमाणादिभिः। वेदिकाकाननालङ्कताः सर्वतः, क्रोशयुग्मोच्छ्रिता वारिधेर्वारितः॥१०॥ (मौक्ति अथाम्भोधावस्मिन्नमृतरुचयस्तिग्मकिरणा, द्विचत्वारिंशत्स्यग्रहगृहसहस्रनयमथ । शतैः षडियुक्तं षडधिकनवत्या समधिक, सहस्रं षट्सप्तत्यधिकशतयुक् चात्र भगणः॥९१॥ (शिखरिणी) पंचाशदूना नियतं सहसास्त्रयोदशेभाक्षि (२८) मिताश्च लक्षाः। स्युस्तारकाणामिह कोटिकोट्यः (२८१२९५० शू१४), कालोदधौ | तीर्थकरोपदिष्टाः॥९२॥ (उपजातिः) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, द्वाविंशो मधुरः समाप्तिमगमत्सर्गो निसर्गाज्वलः॥९३॥ sarastareasamatatasteaseranaaraseaseasranastaseantan
॥ इति श्रीलोकप्रकाशे धातकीवर्णको द्वाविंशतितमः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३१४॥ leseserGERSERSEASEPSERSORREPRESERSURGERSEASERSereSUAGRUPSEPSd
Jain Educati
o
nal
For Private & Personel Use Only
Mainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२३ सर्गे| पुष्करवरे
मानुषोत्तरवर्णनम्
॥२७५॥
॥ अथ त्रयोविंशतितमः सर्गः प्रारभ्यते ॥ वक्ष्येऽथ पुष्करवरद्वीपं कैकयदेशवत् । विशेषितार्द्धमावेष्ट्य, स्थितं कालोदवारिधिम् ॥१॥ वक्ष्यमाणस्वरू- पैर्यच्छोभितश्चारुपुष्करैः। ततोऽयं पुष्करवर, इति प्रसिद्धिमीयिवान् ॥ २॥ चक्रवालतयैतस्य, विस्तारो वर्णितः श्रुते । योजनानां षोडशैव, लक्षा न्यक्षार्थवेदिभिः॥३॥ द्वीपस्यास्य मध्यदेशे, शैलोऽस्ति मानुषोत्तरः। अन्विताख्यो नरक्षेत्रसीमाकारितयोत्तरः॥४॥ उभयोः पार्श्वयोश्चारुवेदिकावनमण्डितः । योजनानामेक|विंशान् , शतान् सप्तदशोच्छ्रितः॥५॥ चतुःशती योजनानां, त्रिंशां क्रोशाधिकां भुवि । मनो मूले सहस्रं
च, द्वाविंशं किल विस्तृतः॥६॥त्रयोविंशानि मध्येऽयं, शतानि सप्त विस्तृतः । चतुर्विशानि चत्वारि, |शतान्युपरिविस्तृतः॥७॥ यथेष्टस्थानविष्कम्भज्ञानोपायस्तु साम्यतः । भाव्यो वेलन्धरावासगोस्तूपादिगिरिष्विव ॥ ८॥ अग्रेतनं पादयुग्मं, यथोत्तम्भ्य निषीदति । पुताभ्यां केसरी पादद्वयं संकोच्य पश्चिमम् ॥९॥ ततः शिरप्रदेशे स, विभाति भृशमुन्नतः । तथा पाश्चात्यभागे च, निम्नो निम्नतरः क्रमात् ॥१०॥ तद्वदेष गिरिः सिंहोपवेशनाकृतिस्ततः । यद्वा यवार्द्धसंस्थानसंस्थितोऽयं तथैव हि ॥११॥ समभित्तिः सर्वतुङ्गो, जम्बूद्वीपस्य दिश्ययम् । प्रदेशहान्या पश्चात्तु, निम्नो निन्नतरः क्रमात् ॥ १२॥ अत्रायं संप्रदाय:-द्वे स चतुश्चत्वारिंशे मूले सुविस्तृतम् । शतान्यष्टाष्टचत्वारिंशानि मूर्ध्नि च विस्तृतम् ॥ १३ ॥ एकविंशान् शतान्
॥२७५॥
Jain Educa
t
ional
For Private & Personal use only
Sh.jainelibrary.org
Page #293
--------------------------------------------------------------------------
________________
सप्तदशोचं वलयाकृतिम् । प्रकल्प्यादि ततोऽस्याभ्यन्तराऽपहृते सति ॥१४॥ विस्तारमधिकृत्याथ, शेषस्तिकाष्ठति यादृशः । तादृशोऽयं संप्रदायात्, प्रज्ञप्तो मानुषोत्तरः॥१५॥ वसन्त्यस्योड़े सुपर्णकुमारा निर्जरा बहिः।।
मध्ये मनुष्याश्चेत्येष, त्रिधा गिरिरलङ्कृतः॥ १६ ॥ तथोक्तं जीवाभिगमसूत्रे-"माणुसुत्तरस्स णं पच्चयस्सा अंतो मणुआ उप्पि सुवण्णा बाहिं देवा" इति। जाम्बूनदमयश्चित्रमणिरत्नविनिर्मितैः । लतागृहैर्दीर्घिकाभिमण्डपैश्चैष मण्डितः॥१७॥ कूटैः षोडशभिश्चैष, समन्ताद्भात्यलङ्कतः । नानारत्नमयै रम्यैः, प्राकारोऽहालकैरिव ॥१८॥ त्रयं त्रयं स्यात्कूटानां, पया दिशां चतुष्टये । द्वादशाप्येकैकदेवाधिष्ठितानि भवन्त्यथ ॥१९॥ उक्तं च स्थानावृत्ती-"पुचेण तिन्नि कूडा दाहिणओ तिन्नि तिनि जवरेण । उत्तरओ तिन्नि भवे चउद्दिसिं| माणुसनगरस ॥ २०॥" त्ति । विदिक्षु चत्वारि तत्राग्नेय्यां रत्नाभिधं भवेत् । निवासभूतं तद्वेणुदेवस्य गरुडे-12|| शितः ॥ २१॥ रत्नोचयाख्यं नैर्ऋत्यां, वेलम्बस्यानिलेशितुः। नाना विलम्बसुखदमित्यप्येतन्निरूपितम् ॥ २२॥ पूर्वोत्तरस्यां च कूटं, सर्वरत्नाभिधं भवेत् । तत्सुपर्णकुमारेन्द्रवेणुदाले: किलास्पदम् ॥ २३ ॥ तथाऽपरोत्तरस्यां स्यात्तद्नसंचयाभिधम् । प्रभञ्जनपराख्यं च, प्रभञ्जनसुरेशितुः॥२४॥ अत्र यद्यपि रत्नादीनि चत्वारि कूटानि स्थानाइसने चतुर्दिशमुक्तानि, तथाहि-"माणुसुत्तरस्स णं पचयस्स चउद्दिसिं चत्तारि कूडा पं० तं०-रयणे रयणुचये सबरयणे रयणसंचए"इति, तथाप्येतत्सूत्रं श्रीअभयदेवसूरिभिरेवं व्याख्यातं तथाहि-"इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्यं, तथा एवं चैतद्व्याख्यायते द्वीपसागरप्रज्ञप्तिसंग्रहण्यनुसारेणे"त्यादि। चतु
Jain Education
a
l
For Private & Personel Use Only
mallinelibrary.org
Page #294
--------------------------------------------------------------------------
________________
एतच्चास्मिन विमा पुगेणं
लोकप्रकाशेर्दिशमिहैकैकः, कूटे भाति जिनालयः । दिशां चतसृणां रत्नकिरीट इव भासुरः ॥ २५ ॥ तथोक्तं चिरं जयक्षे-मानुपोत्तरे
२३ सर्गेसमाससूत्रे-"चउसुवि उसुयारेसुं इकिकं नरनगंमि चत्तारि । कूडोवरि जिणभवणा कुलगिरिजिणभवणप- कूटाचैत्यापुष्करवरे |रिमाणा ॥ २६॥” इति । साक्षान्न यद्यपि प्रोक्तः, सिद्धान्तेऽत्र जिनालयः । तथाप्यागमवाग्लिङ्गादनुमाना- नि च ॥२७६ ॥
प्रतीयते ॥ २७॥ यतो विद्याचारणर्षितिर्यग्गतिनिदर्शने । विश्रामोऽत्र गिरी प्रोक्तश्चैत्यवन्दनपूर्वकः ॥२८॥ तथाह पञ्चमाङ्गे-"विजाचारणस्स णं भंते ! तिरियं केवतिए गतिविसए पन्नत्ते ?, गो! से णं इओ एगेणं | उपाएणं माणुसुत्तरे पवए समोसरणं करेइ, माणु०२त्ता तहिं चेइयाई वंदति” । एतच्चास्मिन् विना चैत्यं, कथमौचित्यमञ्चति । ततोऽन्न जिनचैत्यानि, युक्तमृचुमहर्षयः ॥ २९॥ एवं शाश्वतचैत्यानां, मान्यत्वं यो न मन्यते । सोऽप्यनेनैव वाक्येनोत्थातुं नेष्टे पराहतः॥३०॥ यश्चात्र चैत्यशब्दार्थ, विपर्यस्यति वातकी। तस्याप्येतच्चारणर्षिनमस्यावाक्यमौषधम् ॥ ३१॥ नहीशास्तपःशक्तिलब्धतादृशलब्धयः। विना जिनादीन् वन्दन्ते, सम्यक्त्वभ्रंशभीलुकाः॥ ३२॥ अथ प्रकृतं-अनेन पुष्करवरद्वीपो द्वेधा व्यधीयत । भित्त्येव गृहमस्याईद्वयं निर्दिश्यते ततः ॥ ३३ ॥ अभ्यन्तरं पुष्कराई, बाह्यं तदर्द्धमेव च । अर्वाचीनमान्तरार्द्ध, बाह्यमद्धं ततः| २५ |परम् ॥ ३४॥ मानुषोत्तरशैलस्तु, बाह्या क्षेत्ररोधकः । इत्यान्तरार्द्ध पूर्णाष्टलक्षयोजनसंमितम् ॥ ३५ ॥ तथा- ॥२७६॥ हुानचन्दनमलयगिरयो मलयगिरयः-"अयं च मानुषोत्तरपर्वतो वाद्यपुष्करवरार्द्धभूमौ प्रतिपत्तव्य" इति बृहत्क्षेत्रसमासवृत्तौ । कोटिरेका द्विचत्वारिंशल्लक्षाणि सहस्रकाः। चतुत्रिंशच्छतान्यष्टौ, त्रयोविंशानि
॥ २९ ॥ एवं शाम
पराहतः ॥ ३०
Jain Education
Eral
For Private & Personel Use Only
HOnelibrary.org
Page #295
--------------------------------------------------------------------------
________________
चोपरि ॥ ३६ ॥ एतावद्येोजनमितो, मानुषोत्तर भूभृतः । स्यान्मध्ये परिधिमौलौ त्वस्यायं परिधिर्भवेत् ॥३७॥ कोटिरेकाऽथ लक्षाणि, द्विचत्वारिंशदेव च । द्वात्रिंशच सहस्राणि द्वात्रिंशच शता नव ॥ ३८ ॥ पृथगुक्तौ परिक्षेपौ, यो मध्येऽस्य तथोपरि । बहिर्भागापेक्षया तौ, पार्श्वेऽस्याभ्यन्तरे पुनः ॥ ३९ ॥ समानभित्तिकतया, मूले मध्ये तथोपरि । तुल्य एव परिक्षेपः, सर्वत्राप्यवसीयताम् ॥ ४० ॥ एका कोटिर्द्विचत्वारिंशल्लक्षाणि सहस्रकाः । षट्त्रिंशञ्च शताः सप्त, त्रयोदशसमन्विताः ॥ ४१ ॥ इति वृहत्क्षेत्र समासवृत्त्यभिप्रायेण, जीवाभि गमसूत्रे 'सन्त चोदसुत्तरे जोअणसए' इत्युक्तं । एतावन्ति योजनानि दृष्टानि जिननायकैः । मानुषोत्तर शै लस्य, बाह्यस्य परिधेर्मितौ ॥ ४२ ॥ द्विचत्वारिंशता लक्षैरेककोटिसमन्विता । त्रिंशत्सहस्राश्चैकोनपञ्चाशा द्विशती तथा ॥ ४३ ॥ मानुषोत्तर शैलस्यैतावान् परिधिरान्तरः । एष एवाभ्यन्तरस्य, पुष्करार्द्धस्य चान्तिमः ॥ ४४ ॥ नृक्षेत्रस्यापि परिधिरेष एवावसानिकः । अथास्य पुष्करार्द्धस्य, मध्यमः परिधिस्त्वयम् ॥ ४५ ॥ एका कोटी योजनानां, लक्षाः सप्तदशोपरि । सप्तविंशत्यन्वितानि चत्वार्येव शतानि च ॥ ४६ ॥ कालोदस्यान्त्यपरिधिर्यः पूर्वमिह दर्शितः । स एव पुष्करार्द्धस्य, भवेत्परिधिरान्तरः ॥ ४७ ॥ द्विधेदमिषुकाराभ्यां, धातकीखण्डवत्कृतम् । अभ्यन्तरे पुष्करार्द्धे, तस्थिवद्भ्यामपागुदक् ॥ ४८ ॥ धातकीखण्डेषुकारसधर्माणाविमावपि । चतुष्कूटावन्त्यकूटस्थितोत्तुङ्गजिनालयौ ॥ ४९ ॥ एकेनान्तेन कालोदं, परेण मानुषोत्तरम् । स्पृष्टवन्तौ योज१ किंचिदधिकस्य योजनभागस्य व्यवहारेण योजनतया विवक्षणाद् चतुर्दशोत्तरसप्तशती अत्राख्याता स्यात् ॥
लो. प्र. ४७
Jain Education (ational
१३
jainelibrary.org
Page #296
--------------------------------------------------------------------------
________________
लोकप्रकाशे | नानां, लक्षाण्यष्टायताविति ॥ ५० ॥ एवमभ्यंतरं पुष्कराद्धं निर्दिश्यते द्विधा । पूर्वार्द्ध पश्चिमाई च, प्रत्येकं मानुषोत्तरः २३ सर्गे मेरुणाऽश्चितम् ॥५१॥ पूर्वापरार्द्धयोरत्र, कालोदवेदिकान्ततः। पुरतः पुनराक् च, मानुषोत्तरपर्वतात्॥५२॥ इषुकारौ पुष्करवरे सहस्रान्नवनवति, प्रत्येकं लक्षकत्रयम् । योजनानामतीत्यास्ति, कुण्डमेकैकमद्धतम् ॥५३॥ अधस्ते विस्तृते स्तोक- कुण्डे भरते
मुपर्युपर्यनुक्रमात् । विस्तीर्णे विस्तीर्णतरे, जायमाने शराववत् ॥५४॥ भुवस्तले द्वे सहस्रे, विस्तीर्णे योजनान्यथ। ॥२७७॥18
उद्विद्धे दश शुद्धाम्भोवीचीनिचयचारुणी ॥५५॥ द्वयोरप्यर्द्धयोरत्रैकैकमन्दरनिश्रया । षट् षट् वर्षधराः सप्त, सप्त क्षेत्राणि पूर्ववत् ॥५६॥ धातकीखण्डस्थवर्षधरद्विगुणविस्तृताः । भवन्त्यत्र वर्षधरा, उच्चत्वेन तु तैः समाः॥५७ ॥ एवमत्रेषुकाराभ्यां, सह वर्षमहीभृताम् । विष्कम्भसंकलनया, नगरुद्धं भवेदियत् ॥५८॥ तिम्रो लक्षा योजनानां, पञ्चपञ्चाशदेव च । सहस्राणि चतुरशीत्यधिकानि शतानि षट् ॥ ५९॥ आद्यमध्यान्त्यपरिधी, प्राग्वदेतेन वर्जिते । द्वादश द्विशतक्षुण्णे, कल्प्यन्ते प्राग्वदंशकाः॥६०॥ वर्षवर्षधरभागकल्पना त्वत्र धातकीखण्डवद् ज्ञेया। बादशद्विशतोत्थास्ते, येऽत्रांशा योजनोपरि । क्षेत्राणामधिदिश्यादिरन्तश्च दृगिरेर्दिशि ॥६१॥ तत्र याम्येषुकारस्योभयतोऽप्यर्द्धयोद्धयोः। एकैकमस्ति भरतं, खवखर्णगिरेदिशि॥२॥ सहस्राण्येकचत्वारिंशच्छतान् पञ्च विस्ततम् । सैकोनाशीतीन् मुखेडशशतं च सत्रिसप्ततिः॥ ६३ ॥ त्रिपश्चाशत्सहस्राणि, द्वादशा पञ्चशत्यपि । शतं नवनवत्याख्यमंशाश्च मध्यविस्तृतिः॥६४॥ पश्चषष्टिं सहस्राणि,
॥२७७॥ योजनानां चतुःशतीम् । षट्चत्वारिंशां लवांश्च, त्रयोदशान्तविस्तृतः ॥६५॥ मध्यभागेऽस्य वैताब्यो, २७
२५
Jain Educatio
nal
For Private sPersonal use Only
Mainelibrary.org
Page #297
--------------------------------------------------------------------------
________________
Jain Educat
लक्षाण्यष्टौ स चायतः । घातकीखण्डचैता व्यवच्छेषं त्विह भाव्यताम् ॥ ६६ ॥ अन्येऽपि दीर्घवेताढ्याः, स्युः सप्तषष्टिदृशाः । भरतेरवृत क्षेत्रविदेहविजयोद्भवाः ॥ ६७ ॥ उत्तरार्द्धमध्यखण्डे, गाङ्गसैन्धवकुण्डयोः । मध्ये वृषभकूटोऽस्ति, जम्बूद्वीपर्षभाद्रिवत् ॥ ६८ ॥ पर्यन्तेऽस्य ततः शैलो, हिमवान्नाम वर्त्तते । आयामतोऽष्टौ लक्षाणि, विष्कम्भतो भवेदियान् ॥ ६९ ॥ योजनानां द्विचत्वारिंशच्छता दशसंयुताः । चतुश्चत्वारिंशदंशाचतुरशीतिनिर्मिताः ॥ ७० ॥ तस्योपरि पद्महृदः, प्राग्वत्पद्मालिमण्डितः । सहस्रांश्चतुरो दीर्घः सहस्रद्वयविस्तृतः ॥ ७१ ॥ गङ्गासिन्धुरोहितांशास्ततो नद्यो विनिर्ययुः । प्राच्यां प्रतीच्यामुदीच्यां क्रमात्तत्रादिमे उभे ॥ ७२ ॥ ह्रदोद्गमे योजनानि, विस्तीर्णे पञ्चविंशतिम् । उद्विद्धे च योजनार्द्ध, समुद्रसंगमे पुनः ॥ ७३ ॥ विस्तीर्णे द्वे शते सार्द्धे, उद्विद्धे पञ्चयोजनीम् । तत्र सिन्धुः प्राच्यपुष्करार्द्धात्कालोदमङ्गति ॥ ७४ ॥ गङ्गा तु प्राप्य पूर्वस्यां मानुषोत्तरभूधरम् । सुमतिर्दुष्टसंसर्गादिव तत्र विलीयते ॥ ७५ ॥ पश्चिमार्द्धात्पुनर्गङ्गा, याति कालोदवारिधौ । सिन्धुर्नरोत्तरनगपादमूले विलीयते ॥ ७६ ॥ एवं नरोत्तरनगाभिमुखाः सरितोऽखिलाः । विलीयन्त इह ततः परं तासामभावतः ॥ ७७ ॥ गङ्गा सिन्धुप्रपाताख्ये, कुण्डे विष्कम्भतो मते । चत्वारिंशत्समधिकं, योजनानां शतद्वयम् ॥ ७८ ॥ तदन्तर्वर्त्तिनौ द्वीपों, प्रज्ञप्तौ विस्तृतायतौ । द्वात्रिंशद्योजनी मूलप्रवाह इव जिह्विके ॥ ७९ ॥ गङ्गासिन्धुरक्तवतीरक्ताखेतन्निरूपणम् । षट्त्रिंशशतसङ्ख्यासु, सर्वमप्यविशेषितम् ॥ ८० ॥ रोहितांशा योजनानि, पञ्चाशन्न निर्गमे । विस्तीर्णैकयोजनं चोद्विद्धोदीच्यां नगोपरि ॥ ८१ ॥ एका
mational
५
38
१४
w.jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
लोकप्रकाशे दश योजनानां, शतान् पञ्चसमन्वितान् । अंशान द्वाविंशतिं गत्वा, कुण्डं प्राप्याथ पूर्ववत् ॥ ८२॥ क्षेत्र वैतात्यादि २३ सर्गे हैमवतं द्वधा, खप्रवाहेण कुवेती। कालोदं याति पूर्वार्द्ध, परार्द्ध मानुषोत्तरम् ॥ ८३॥ त्रिभिर्विशेषकम् । महापद्मांत पुष्करवरे
अस्याः कुण्डं योजनानामशीत्याच्या चतु:शती । विष्कम्भायामतो मूलप्रवाहवच जिहिका ॥८४॥ अस्याः
कुण्डान्तर्गतश्च, द्वीपो भवति यः स तु । चतुःषष्टियोजनानि, विष्कम्भायामतो मतः॥८५॥ रूप्यकले! ॥२७८॥
स्वर्णकूले, रोहिते रोहितांशिके । अष्टाप्येतास्तुल्यरूपाः, खरूपपरिवारतः ॥८६॥ अथोत्तरं हिमवता, क्षेत्र हैमवतं स्थितम् । वृत्तवैताट्येन शब्दापातिनाऽलङ्कतान्तरम् ॥ ८७॥ मुखे लक्षं योजनानां, षट्पष्टिं च सहस्रकान् । एकोनविंशां त्रिशती, षट्पञ्चाशल्लवांस्ततम् ॥८८॥ लक्षद्वयं योजनानां, सहस्राणि चतुर्दश । एकपचाशानि ततं, मध्येऽशान् षष्टियुक् शतम् ॥ ८९॥ अन्ते शतान् सचतुरशीतीन सप्त सहस्रकान् । एकषष्टिं द्विलक्षी च, द्वापश्चाशल्लवांस्ततम् ॥ ९॥ जम्बूद्वीपस्थायिवृत्तवैताढ्यैः सदृशा यथा । धातकीखण्डस्थवृत्तवै-18 ताख्याः सर्वथा तथा ॥ ९१ ॥ अत्रापि वृत्ता वैताब्याः, पूर्वोक्तैः सदृशाः समे । शब्दापातिप्रभृतयः, प्रत्येतव्या मनखिभिः॥ ९२॥ द्वाभ्यां चतुर्भिरष्टाभिर्योजनैरन्तरं क्रमात् । खापगाभ्यां शब्दगन्धापातिमेरुमहीभृताम् ॥ ९३ ॥ विकटापातिनोमाल्यवतोस्तथान्तरं क्रमात् । खखक्षेत्रापगाभ्यां द्वे, योजने तचतुष्टयम् ॥१४॥18॥२७८॥ अस्योत्तरस्यां च महाहिमवान् वर्तते गिरिः। लक्षाण्यष्टायतो मौली, महापद्मदाङ्कितः॥९५॥ योजनानां सहस्राणि, षोडशाष्टौ शतानि च । द्विचत्वारिंशदाब्यानि, कलाश्चाष्टैष विस्तृतः॥९६॥ महापद्मइदस्त्वष्टौ,
२८
Jain Educati
nal
o LIOR
For Private Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Jain Educatio
सहस्राण्यायतो भवेत् । योजनानां सहस्राणि चत्वारि चैष विस्तृतः ॥ ९७ ॥ दक्षिणस्यामुदीच्यां च नद्यौ द्वे निर्गते इतः । रोहिता हरिकान्ता च ते उभे पर्वतोपरि ॥ ९८ ॥ चतुःषष्टिं शतान्येकविंशान्यंशचतुष्टयम् । अतीत्य वखकुण्डान्तर्निपत्य निर्गते ततः ॥ ९९ ॥ पूर्वार्द्धाद् हैमवतगा, नराद्रिं याति रोहिता । अपरार्द्धातु सा याति, कालोदनामवारिधिम् ॥ १०० ॥ हरिकान्ता पुनर्याति, कालोदं हरिवर्षगा । पूर्वार्द्धादपरार्द्धातु, याति सा मानुषोत्तरम् ॥ १ ॥ नद्योर्हरिसलिलयोर्हरिकान्ताख्ययोरपि । तयोर्नारीकान्तयोश्च तथैव नरकान्तयोः ॥ २ ॥ इत्यष्टानामापगानां विष्कम्भो हदनिर्गमे । भवेच्छतं योजनानामुण्डत्वं योजनद्वयम् ॥ ३ ॥ पर्यन्ते च योजनानां सहस्रमिह विस्तृतिः । उण्डत्त्वं च योजनानां विंशतिः परिकीर्त्तितम् ॥ ४ ॥ विष्कम्भायामतः कुण्डान्येतासां जगदुर्जिनाः । षष्ट्याख्यानि योजनानां शतानीह नव श्रुते ॥ ५ ॥ अष्टाविंशं शतं द्वीपाचैतासां विस्तृतायताः । जिह्निका विस्तृतोद्विद्धाश्वासां मूलप्रवाहवत् ॥ ६ ॥ शैलात्ततः परं क्षेत्रं, हरिवर्ष विराजते । तद्गन्धापातिवैताख्येनाञ्चितं विस्तृतं मुखे ॥ ७ ॥ लक्षाणि षड् योजनानां पञ्चषष्टिं सहस्रकान् । द्वे शते सप्तसप्तत्याऽधिके द्वादश चांशकान् ॥ ८ ॥ युग्मम् ॥ अष्टौ लक्षाः सहस्राणि षट्पञ्चाशच्छतद्वयम् । सप्तोत्तरं योजनानां मध्येऽशांश्चतुरस्ततम् ॥ ९ ॥ सहस्रैः सप्तचत्वारिंशताढ्या दशलक्षिकाः । षटूत्रिंशं च योजनानां शतमंशशतद्वयम् ॥ १० ॥ अष्टाढ्यं विस्तीर्णमन्ते, स्वरूपमपरं पुनः । जम्बूद्वीपश्विर्षवदिहापि विभाव्यताम् ॥ ११ ॥ इतः परश्च निषधः, पर्वतः सर्वतः स्फुरन् । इदेनालङ्कृतो मूर्ध्नि, सदजेन तिगि
ational
५
१४
jainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
लोकप्रकाशे २३ सर्गे
पुष्करवरे
॥२७९॥
Jain Education
ञ्छिना ॥ १२ ॥ सप्तषष्टिं सहस्राणि, साष्टषष्टि शतत्रयम् । योजनानां लवान् द्वात्रिंशतं स्यादेष विस्तृतः ॥ १३ ॥ तिगिञ्छिस्तु योजनानां सहस्राण्यष्ट विस्तृतः । सहस्राणि षोडशेष, भवेदायामतः पुनः ॥ १४ ॥ एतस्माद्धरिसलिला, शीतोदेति निरीयतुः । दक्षिणस्यामुदीच्यां च पर्वतोपर्यम् उभे ॥ १५ ॥ एकोनत्रिंशतं गत्वा, सहस्रान् षट् शतानि च । योजनानां सचतुरशीतीन् षोडश चांशकान् ॥ १६ ॥ पततः खखकुण्डान्तर्हरिवर्षान्तराध्वना । पूर्वार्द्धाद्धरिसलिला, प्राप्नोति मानुषोत्तरम् ॥ १७ ॥ पश्चिमार्द्धगता सा तु, कालोदमुपसर्पति । सर्वासां दिग्विनिमय, एवं पूर्वापरार्द्धयोः ॥ १८ ॥ पूर्वार्द्धशीतोदा प्रत्यग्विदेहार्द्धविभेदिनी । कालोदमन्यार्द्धस्था तु, प्राप्नोति मानुषोत्तरम् ॥ १९ ॥ एताश्चतस्रो विस्तीर्णा, द्वे शते हृदनिर्गमे । चत्वार्युण्डा योजनानि, प्रान्ते दशगुणास्ततः ॥ २० ॥ विस्तीर्णान्यायतान्यासां, कुण्डानि च चतसृणाम् । सविंशानि योजनानां, शतान्येकोनविंशतिम् ॥ २१ ॥ एतत्कुण्डान्तर्गताश्च, दीपाः प्रोक्ता महर्षिभिः । षट्पञ्चाशे योजनानां, दे शते विस्तृतायताः ॥ २२ ॥ सर्वे कुण्डगता द्वीपाः, कोशद्वयोच्छ्रिता इति । तैर्जम्बूद्वीपगैस्तुल्या, उच्छ्रयेण नगा इव ॥ २३ ॥ यथेदमर्द्ध व्याख्यातं, याम्यं पूर्वापरार्द्धयोः । तथा ज्ञेयमुदीच्यार्द्धमपि मानखरूपतः ॥ २४ ॥ किन्तूदीच्येषुकाराद्रेः परतः पार्श्वयोर्द्वयोः । स्यादेकैकमैरवतक्षेत्रं भरतसन्निभम् ॥ २५ ॥ पुण्डरीकदोपेतस्ततश्च शिखरी गिरिः । तस्माद्रक्ता रक्तवती, स्वर्णकूला विनिर्ययुः ॥ २६ ॥ तन्त्रादिमे दे सरितौ, क्षेत्रमैरवतं गते । जगाम हैरण्यवतं, खर्णकूला तु वाहिनी ॥ २७ ॥ ततश्च हैरण्यवतं, विकटापातिनाऽङ्कितम् । ततो महा
tional
रोहितादि
नरकान्ता
तं
२०
२५
॥२७९ ॥
२८
ainelibrary.org
Page #301
--------------------------------------------------------------------------
________________
Jain Educatio
पुंडरीकदवान् रुक्मि पर्वतः ॥ २८ ॥ एतद्भवा रूप्यकूला, हैरण्यवतगामिनी । रम्यकान्तर्नरकान्ता, प्रयात्येतत्समुद्भवा ॥ २९ ॥ ततोऽर्वाग् रम्यकक्षेत्रं, माल्यवद्वृत्तभूधरम् । केसरिहवन्नीलवन्नामा पर्वतस्ततः ॥ ३० ॥ प्रवर्त्तते विदेहान्तः, शीतैतन्नगसंम्भवा । नारीकान्ता रम्यान्तः, प्रसर्पत्येतदुद्गता ॥ ३१ ॥ एषु क्षेत्रेषु पूर्वाद्वन्नयो या पूर्वसंमुखाः । ता मानुषोत्तरं यान्ति, कालोदं पश्चिमामुखाः ॥ ३२ ॥ पश्चिमार्द्धात्तु कालोदं, प्रयान्ति पूर्वसंमुखाः । पश्चिमाभिमुखास्तास्तु, प्रयान्ति मानुषोत्तरम् ॥ ३३ ॥ मध्ये क्षेत्रं विदेहाख्यं, नीलवन्निषधागयोः । एकैकं मेरुणोपेतं, भाति पूर्वापरार्द्धयोः ॥ ३४ ॥ अष्टाचत्वारिंशदंशान्, लक्षाः षड्विंशतिं मुखे । योजनान्येकषष्टिं सहस्रान् साष्टशतं ततम् ।। ३५ ।। २६६११०८ ९ ४८ । तथा लक्षाश्चतुस्त्रिंशद्योजनानां समन्विताः । चतुर्विंशत्या सहस्रैरष्टाविंशं शताष्टकम् ॥ ३६ ॥ षोडशांशाच विस्तीर्ण, मध्ये तस्य च विस्तृतिः । लक्षाण्यथैकचत्वारिंशदष्टाशीतिरेव च ॥ ३७ ॥ सहस्राणि सप्तचत्वारिंशा पञ्चशती तथा । योजनानामंशशतं, पण्णवत्या समन्वितम् ॥ ३८ ॥ सहस्राणि योजनानामेकोनविंशतिस्तथा । सचतुर्नवतिः सप्तशती कोशस्तथोपरि ॥ ३९ ॥ विष्कम्भः प्रतिविजयं, प्रत्येकमर्द्धयोर्द्वयोः । योजनानां द्वे सहस्रे, वक्षस्काराद्रिविस्तृतिः ॥ ४० ॥ प्रत्येकमन्तर्नद्यश्च शतानि पञ्च विस्तृताः । खरूपं सर्वमत्रान्यद्धातकीखण्डवद्भवेत् ॥ ४१ ॥ अष्टानां वनमुखानां, विस्तृतिः स्याल्लघीयसी । एकोनविंशतिभवाश्चत्वारो योजनांशकाः ॥ ४२ ॥ एकादश सहस्राणि योजनानां शतानि षट् । साष्टाशीतीनि चैतेषां विस्तृतिः स्याद्गरीयसी ॥ ४३ ॥ उपवर्षधरं गुर्वी,
ational
५
१०
१४
jainelibrary.org
Page #302
--------------------------------------------------------------------------
________________
न्त
लोकप्रकाशेलध्वी च सरिदन्तिके । तेषां चतुर्णा कालोदवहिर्भागस्पृशां भवेत् ॥ ४४ ॥ चतुर्णी तु नरनगासन्नानां विस्तृ-रम्यकादि २३ सर्गे तिर्गमः। शीताशीतोदान्तिकेऽन्या, नीलवनिषधान्तिके ॥४५॥ पूर्वापरं भद्रसालवनायामः समन्वितः पुष्करवरे मेहविष्कम्भेण सह, गर्भभागात्मको भवेत् ॥४६॥ चत्वारिंशत्सहस्राणि, लक्षाश्चतस्र एव च । योजनानां
नवशती, निर्दिष्टा षोडशोत्तरा ॥४७॥ षोडशानां विजयानां, व्याससंकलना त्वियम् । तिम्रो लक्षा योज॥२८॥
नानां, सहस्राणि च षोडश ॥४८॥ सप्तशत्यष्टोत्तराऽथ, वक्षस्कारमहीभृताम् । अष्टानां तत्संकलना, स्युः। सहस्राणि षोडश ॥४९॥ षण्णामन्तनदीनां तु, व्याससङ्कलना भवेत् । सहस्राणि त्रीणि वनमुखयोरुभयो- २०
स्त्वियम् ॥५०॥ षट्सप्ततिस्पृक् त्रिशती, सहस्रात्यक्षि (२३) संमिताः । द्वीपव्यासोऽष्ट लक्षाणि, सर्वसंकलिने भवेत् ॥५१॥ अनापीष्टान्यविष्कम्भवर्जितद्वीपविस्तृतेः । खखसङ्ख्याविभक्ताया, लभ्यतेऽभीष्टविस्तृतिः
॥५२॥ भावना धातकीखण्डवत् । महाविदेहविष्कम्भे, यथेष्टस्थानगोचरे । शीताशीतोदान्यतरव्यासहीनेऽर्द्धिते सति ॥५३॥ विजयांतर्नदीवक्षस्कारान्तिमवनायतिः। ज्ञायते सा तत्र तत्र, स्थाने भाव्या खयं बुधैः॥५४॥ अथ देवकुरूणां यः, प्राच्यां सौमनसो गिरिः । तथोत्तरकुरूणां यः, पूर्वस्यां माल्यवानिमौ? ॥५५॥ त्रिचत्वारिंशत्सहस्रान् , लक्षा विंशतिमायतो। एकोनविंशां द्विशती, योजनानामुभावपि ॥५६॥
॥२८॥ देवोत्तरकुरुभ्यश्च, प्रतीच्यां यो व्यवस्थितौ । विद्युत्मभगिरिर्गन्धमादनश्चायतावुभौ ॥५७॥ योजनानां षोड-15 शैव, लक्षाः षड्विंशतिं तथा । सहस्राणि शतमेकं, संपूर्ण षोडशोत्तरम् ॥५८॥ इदं मानं पुष्करार्द्धप्राचीनार्ध-18|२८
Jain Education
a TITal
l
For Private Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Jain Education
व्यपेक्षया । पश्चिमा विपर्यासो, धातकीखडवत् स तु ॥ ५९ ॥ अष्टाप्येते गजदन्ता, नीलवन्निषधान्तिके । सहस्रद्वयविस्तीर्णाः, सूक्ष्माश्च मन्दरान्तिके ||२०|| विदेहमध्य विष्कम्भान्मेख्या से विशोधिते । शेषेऽर्द्धिते च विष्कम्भः, प्रत्येतव्यः कुरुद्वये ॥ ६१ ॥ लक्षाः सप्तदश सप्त, सहस्राणि शतानि च । चतुर्दशानि सप्तैव, योजनानां | लवाष्टकम् ॥ ६२ ॥ मेरुयुक्तभद्रसालायामात्प्रागुपदर्शितात् । गजदन्तद्वयहीनाच्छेषं जीवा कुरुद्वये ॥ ६३ ॥ लक्षाश्चतस्रः षट्त्रिंशत्, सहस्राणि शतानि च । नवैव षोडशाढ्या नि, योजनानीति तन्मितिः ॥६४॥ आयाममानयोः प्राच्यप्रतीच्य गजदन्तयोः । योगे भवेद्धनुःपृष्ठं, कुरुदय इदं तु तत् ॥ ६५ ॥ लक्षाः षट्त्रिंशदेकोनसप्ततिश्च सहस्रकाः । शतत्रयं योजनानां पञ्चत्रिंशत्समन्वितम् ॥ ६६ ॥ धातकीखण्डवदिहाप्यग्रतो नीलवगिरेः । यमकावुदक्कुरुषु, सहस्रं विस्तृतायतौ ॥ ६७ ॥ ततः परं हृदाः पञ्च, स्युर्दक्षिणोत्तरायताः । सहस्रांश्चतुरो दीर्घा, सहस्रे च विस्तृताः ॥ ६८ ॥ नीलवतो यमकयोस्ताभ्यामाद्यहृदस्य च । मिथो हृदानां क्षेत्रान्तसीनश्च पञ्चमहू-दात् ॥ ६९ ॥ सप्ताप्येतान्यन्तराणि, तुल्यान्यैकैकं पुनः । लक्षद्वयं योजनानां चत्वारिंशत्सहस्रकाः ॥ ७० ॥ शतानि नव चैकोनषष्टीनि योजनस्य च । सप्तक्षुण्णस्यैकभागस्तत्रोपपत्तिरुच्यते ॥ ७१ ॥ दैर्ध्य हृदानां पञ्चानां, यत्सहस्राणि विंशतिः। सहस्रयमकन्यासयुक्तं तत्कुरुविस्तृतेः॥७२॥ विशोध्यतेऽथ यच्छेषं, तत्सप्तभिर्विभज्यते । सप्तानां व्यवधानानामेवं मानं यथोदितम् ॥ ७३ ॥ उदक्कुरुषु पूर्वार्द्ध, पद्मनामा महातरुः । पश्चिमार्द्धे महापद्मस्तौ जम्बूवृक्षसोदरौ ॥७४॥ पद्मनाम्नो भूमिरुहः, पद्मनामा सुरः पतिः । महापद्मस्य तु खामी, पुण्डरीकः
tional
१०
१४
ainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
लोकप्रकाशे २३ सर्गे
पुष्करवरे
॥ २८१ ॥
Jain Education
सुरोत्तमः ॥ ७५ ॥ स्युर्देवकुरवोऽप्येवं, किंत्वन निषधात्परौ । विचित्रचित्रावचलौ, ततः पञ्च हृदाः क्रमात् ॥ ७६ ॥ पूर्वार्द्धे चापरार्द्धे च स्यातां शाल्मलिनाविह । जम्बूवृक्षसधर्माणावेतावपि स्वरूपतः ॥ ७७ ॥ पुष्कराद्धेऽथ यौ मेरू, स्यातां पूर्वापरार्द्धयोः । धातकीखण्डस्थमेरुसमानौ तौ तु सर्वथा ॥ ७८ ॥ किंत्वेतयोर्भद्र| सालवनयोरायतिर्भवेत् । लक्षद्वयं पंचदश, सहस्राणि शतानि तु ॥ ७९ ॥ अष्टपञ्चाशानि सप्त, पूर्वपश्चिमयोदिशोः । प्रत्येकं दक्षिणोदीच्यः, स्याद्व्यासस्त्वयमेतयोः ॥ ८० ॥ द्विसहस्रैकपञ्चाशा, योजनानां चतुःशती । अष्टाशीत्या योजनस्य, भक्तस्यांशाश्च सप्ततिः ॥ ८१ ॥ उपपत्तिस्त्वत्र प्राग्वत् । शेषा त्वत्र नन्दनादिवनवक्तव्यताऽखिला । धातकीखण्डमेरुभ्यां पुनरुक्तेति नोच्यते ॥ ८२ ॥ जाम्बूद्वीपो महामेरुश्चतुर्भिर्मेरुभिः श्रियम् । धत्ते तीर्थंकर इव, चतुर्भिः परमेष्ठिभिः ॥ ८३ ॥ प्रागुक्ताख्येषु पूर्वार्द्धे, विजयेष्वधुना जिना: चन्द्रबाहुर्भुजङ्गञ्चेश्वरो नेमिप्रभोऽपि च ॥ ८४ ॥ पश्चिमाद्धे तु तेष्वेव, वीरसेनो जिनेश्वरः । महाभद्रदेवयशोऽजितवीर्या इति क्रमात् ॥ ८५ ॥ द्वीपार्थेऽस्मिन्नगादीनां संग्रहः सर्वसंख्यया । धातकीखण्डवद् ज्ञेयोऽविशेषान्नोदितः पृथक् ॥ ८६ ॥ द्विसप्ततिः शशभृतस्तावन्त एव भास्कराः । षट् सहस्राणि षट्त्रिंशा, त्रिश त्यत्र महाग्रहाः ॥ ८७ ॥ नक्षत्राणां सहस्रे दे, प्रज्ञप्ते षोडशोत्तरे । प्रमाणमथ ताराणां, पुष्करार्द्ध निरूप्यते ॥ ८८ ॥ अष्टचत्वारिंश दिह, लक्षा द्वाविंशतिस्तथा । सहस्राणि द्वे शते च स्युस्ताराः कोटिकोटयः ॥ ८९ ॥ | एवं च-लक्षाण्यष्टौ पुष्करार्द्ध, तावान्कालोदवारिधिः । चत्वारि धातकीखण्डो, हे लक्षे लवणोदधिः ॥ ९० ॥
tional
कुर्वादि सू
र्यादिमानं
च
२०
२५
॥ २८१ ॥
२८
ainelibrary.org
Page #305
--------------------------------------------------------------------------
________________
एवं द्वाविंशतिलक्षाण्येकतः परतोऽपि च । मध्ये जम्बूद्वीप एकं, लक्षमायतविस्तृतः ॥९१॥ पञ्चचत्वारिंशदेवं, लक्षाण्यायतविस्तृतम् । नरक्षेत्रं परिक्षेपो, ज्ञेयोऽस्य पुष्करार्द्धवत् ॥ ९२॥ एतावतो नरक्षेत्रात्, परतो न भवेन्नृणाम् । गर्भाधानं जन्ममृत्यू, संमूर्छिमनरोद्भवः ॥९३॥ आसन्नप्रसवां कश्चिस्त्रियं नयति चेत्सुरः। नरक्षेत्रात्परं नासो, प्रसुते तत्र कहिचित् ॥ ९४॥ यदि कण्ठगतप्राणो, मनुष्यक्षेत्रतः परम् । मनुष्यो नीयते नासौ, म्रियते तत्र कर्हिचित् ॥ ९५ ॥ अथावश्यंभाविजन्मक्षीणायुष्कौ च तो यदि । तदा सुरस्य तन्नेतुर्भवेद्वाऽन्यस्य कस्यचित् ॥ ९६॥ मनस्तथैव येनैनामासन्नप्रसवां स्त्रियम् । तं वा कण्ठगतप्राणं, नरक्षेत्रे पुनर्नयेत् ॥ ९७॥ युग्मम् । एवं नातः परमहर्निशादिसमयस्थितिः। न बादराग्निन नदी, न विद्यु-18 वर्जिनीरदाः॥९८॥ नादाद्या न निधयो, नायने नैव चाकराः। नेन्दुवृद्धिक्षयौ नोपरागोऽन्द्वोन वा गतिः ॥९९ ॥ तथाहु:-"अरिहंतसमयबायरअग्गी विजू बलाहगा थणिआ। आगरनइनिहिउवराग निग्गमे बुढिअयणं च ॥ २००॥” एतत्सर्वमर्थतो जीवाभिगमसूत्रे चतुर्थप्रतिपत्तौ । क्षेत्रेषु पञ्चचत्वारिंशतीह भरतादिषु। अन्तीपेषु षट्पञ्चाशत्येव संभवेन्नृणाम् ॥१॥ बाहुल्याजन्म मृत्युश्च, वार्द्धिवर्षधरादिषु । शेषेषु तु नृणां जन्म, प्रायेण नोपपद्यते ॥२॥युग्मम् । मृत्युस्तु संहरणतो, विद्यालब्धिबलेन वा । गतानां तत्र तत्रायुःक्षयात्संभवति || क्वचित् ॥३॥ अथैतस्मिन्नरक्षेत्रे, वर्षक्षेत्रादिसंग्रहः। क्रियते सुखबोधाय, तदर्थोऽयं झुपक्रमः॥४॥ अध्यौं द्वाविह बीपी, दावेव च पयोनिधी। भरतान्यैरवतानि, विदेहाः पञ्च पञ्च च ॥५॥ एवं पञ्चदश कर्मभूमयोऽत्र
Jain Education
a
l
For Private Personel Use Only
FRanelibrary.org
Page #306
--------------------------------------------------------------------------
________________
२०
लोकप्रकाशेप्रकीर्तिताः । देवोत्तराख्याः कुरवो, हैरण्यवतरम्यके ॥ ६॥ हैमवतं हरिवर्ष, पश्च पश्च पृथक् पृथक् । सर्वा-TRI नृक्षेत्रीयाः २३ सर्गेण्यपि त्रिंशदेवं, भवत्यकर्मभूमयः ॥ ७॥ अन्तीपाश्च षट्पञ्चाशदेवं युग्मिभूमयः । षडशीतिर्नरस्थानान्ये- पदार्थाः पुष्करवरे वमेकोत्तरं शतम॥८॥ तथाऽत्र मेरवः पञ्च, विंशतिगंजदन्तकाः। वक्षस्काराद्रयोऽशीतिः, सहस्रं काश्चना
चलाः॥९॥ विचित्राः पञ्च चित्राश्च, पञ्चाथ यमकाचलाः। दश त्रिंशद्वधरा, इषुकारचतुष्टयम् ॥१०॥ ॥२८२॥
विंशतिवृत्तवैताख्याः, शतं दीर्घाः ससप्ततिः। एकोनपञ्चाशान्यद्रिशतान्येवं त्रयोदश ॥११॥ अष्टौ दाढाः। पार्वताः स्युः, कूटास्त्विह चतुर्विधाः। वैताव्यशेषाद्रिसहस्रांकभूकूटभेदतः॥१२॥ तत्र च-सार्द्ध सहस्रं वैताव्यकूटानां त्रिंशताऽधिकम् । शेषाद्रिकूटानामष्टशती षडधिका भवेत् ॥ १३ ॥ सहस्राङ्काः पञ्चदशेत्येवं कूटानि भूभृताम् । सर्वाग्रेणकपञ्चाशे, हे सहस्र शतत्रयम् ॥ १४ ॥ भद्रसालवने मेरोर्यानि दिक्षु विदिक्षु च ।। तानि दिग्गजकूटानि, चत्वारिंशद्भवेदिह ॥ १५॥ द्रूणां दशानामष्टाष्ट, यानि दिक्षु विदिक्षु च । कूटा तान्यशीतिः स्युर्चक्षेत्रे सर्वसंख्यया ॥१६॥ शतं वृषभकूटानां, सप्तत्याधिकमाहितम् । भवन्त्येवं भूमिकूटा, नवत्याढ्यं शतदयम् ॥ १७॥ महावृक्षा दश तत्र, पञ्च शाल्मलिसंज्ञकाः । शेषा जम्बूर्धातकी च, पद्मश्चान्यौ महापरौ ॥१८॥ महादास्त्रिंशदिह, पञ्चाशच्च कुरुहदाः । भवत्यशीतिरित्येवं, हृदानां सर्वसंख्यया ॥१९॥ भरतादिक्षेत्रमहानदीकुण्डानि सप्ततिः। विदेहविजयस्थानि, तानि विंशं शतत्रयम् ॥२०॥ षष्टिरन्तनदीनां स्युरित्येवं सर्वसंख्यया। चतुःशतीह कुण्डानां, पश्चाशदधिका भवेत् ॥२१॥ भरतादि
॥२८२॥
Jain Educationalolonal
For Private 3 Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
क्षेत्रगता, महानद्योऽत्र सप्ततिः। विदेहविजयस्थानां, तासां विंशं शतत्रयम् ॥ २२ ॥ अन्तर्नयः षष्टिरिति, परिच्छदजुषामिह । पञ्चाशा मुख्यसरितां, सर्वाग्रेण चतुःशती ॥२३॥ सा चैवं-गंगासिन्धुरक्तवतीरक्ताः प्रत्येकमीरिताः । पञ्चाशीतिस्तथा शीताशीतोदारूप्यकूलिकाः ॥२४॥ स्वर्णकूला नरकान्ता, नारीकान्ता च रोहिता। रोहितांशा हरिकान्ता, हर्यादिसलिलापि च ॥ २५॥ द्वादशान्तरनद्यश्च, पञ्च पञ्चाखिला इमाः। परिच्छदापगास्त्वासां, ज्ञेयाः पूर्वोक्तया दिशा ॥२६॥ एवं द्विसप्ततिलेक्षा, अशीतिश्च सहस्रकाः । भवंति मनुजक्षेत्रे, नयोऽन्यस्मिन् मते पुनः॥ २७॥ एकोननवतिर्लक्षा, सहस्राः षष्टिरेव च । एतच्चान्तरापगानां, पृथकतन्त्रविवक्षया ॥ २८ ॥ इदं च नदीसर्वाग्रं जम्बूद्वीपगतमहानदीतुल्यपरिवाराणां धातकीखण्डपुष्करार्द्धगतमहानदीनां संभावनयोक्तं, धातकीखण्डपुष्करा योमहानदीनां परिवारे जम्बूद्वीपवर्तिमहानदीपरिवारापेक्षया द्वैगुण्यादिविशेषस्तु बृहत्क्षेत्रविचारादिषु कापि न दृष्ट इति नोक्त इति ज्ञेयं । उत्कर्षतो जिना अत्र, स्युः सप्सत्यधिकं शतम् । ते द्वितीयाहेतः काले, विहरन्तोऽभवन्निह ॥ २९॥ केवलज्ञानिनामेवमुत्कर्षान्नव कोटयः। नव कोटिसहस्राणि, तथोत्कर्षेण साधवः॥३०॥ जघन्यतो विंशतिः स्युर्भगवन्तोऽधु
नापि ते । विदेहेष्वेव चत्वारश्चत्वारो विहरन्ति हि ॥ ३१ ॥ ते चामी-सीमंधरं १ स्तौमि युगंधरं ४२च, बाहुं ३ सुबाहुं ४ च मुजातदेवम् ५ । स्वयंप्रभं ६ श्रीवृषभाननाख्य ७ मनन्तवीर्य ८ च ।
विशालनाथम् ९॥ ३२॥ (उप.)। सूरमभं १० वज्रधरं ११ च चंद्राननं १२ नमामि प्रभुभद्रबाहुम् १३ ।
लो.प्र.४०
Jain Educar
For Private
Personal use only
Page #308
--------------------------------------------------------------------------
________________
लोकप्रकाशे | भुजङ्ग १४ नेमिप्रभ १५ तीर्थनाथावथेश्वरं १६ श्रीजिनवीरसेनम् १७ ॥ ३३ ॥ (उप.) स्तवीमि च महाभद्रं नरक्षेत्रे न: २३ सर्गे १८, श्रीदेवयशसं १९ तथा । अर्हन्तमजितवीर्य २०, वन्दे विंशतिमहताम् ॥ ३४॥ पञ्चखपि विदेहेषु, पूर्वा-ISIद्यादिमानं पुष्करवरे | परार्द्धयोः किल । एकैकस्य विहरतः, संभवाजगदीशितुः॥३५॥ दशैव विहरन्तः स्युर्जघन्येन जिनेश्वराः।
इत्यूचुः सूरयः केचित् , तत्त्वं वेत्ति त्रिकालवित् ॥ ३६॥ तथोक्तं प्रवचनसारोद्धारसूत्रे-सत्तरिसयमुक्कोसं ॥२८३॥ जहन्न वीसा य दस य विहरंति' इति, उक्ताजघन्यादूनास्तु, विहरन्तो भवन्ति न । ततोऽन्येऽपि यथा
स्थानं, स्युगाहस्थ्याद्यवस्थयां ॥३७॥ कोटद्वयं केवलिनो, द्वे च कोटिसहस्रके। साधवः स्युर्जघन्येन, न्यूना इतो भवन्ति न ॥ ३८॥ यद्येकः केवली तेभ्यः, सिद्धयेत्साधुर्दिवं व्रजेत् । तदाऽवश्यं भवेदन्यः, केवली प्रव्रजेत्परः ॥३९॥ चक्रिशाद्भिशीरिणां च, शतं पश्चाशताधिकम् । उत्कर्षतो जघन्येन, ते भवन्तीह विंशतिः18 ॥४०॥ तथोक्तं प्रवचनसारोद्धारे-“उक्कोसेणं चक्की सयं दिवढे च कम्मभूमिसुं। वीसं जहन्नभावे केसवसंखावि एमेव ॥४१॥" जम्बूद्वीपप्रज्ञप्त्या अप्ययमेवाभिप्रायः, श्रीसमवायांगे तु-"धायईसंडे णं दीवे अडसद्धिं चक्किविजया य अडसहिं रायहाणीओ, तत्थ णं उक्कोसपए अडसडिं अरहंता समुप्पजिंसु वा ३, एवं |चक्रवद्दी समुप्पजिंसु वा ३, एवं बलदेवा वासुदेवा समु०, पुखरदीवडेणं अडसहि विजया, एवं अरिहंता
१ अनार्षमिदं, यत एवं सति प्रभूतानां जिनानामेकस्मिन् क्षेत्रे संभवापत्तिः, कपिलहरिवृत्तेक्षकाणां विरुद्धश्चाईदादि द्वयस्याप्येकक्षेत्रे सद्भावः ॥२८३॥ 18न चैवं तीर्थसत्तापि तेषां स्यात् निर्वाणात् परतः, हीरप्रश्ने एतद्वक्तायाः कटुकमतिनिश्रिततया भणनाच, विहरच्छब्देन सद्भाव एव ।
२६
For Private
N
in E
Personal Use Only
ainelibrary.org
UNION
Page #309
--------------------------------------------------------------------------
________________
समु० जाव वासुदेवा, ” इत्युक्तमिति ज्ञेयं । स्यान्निधीनां पञ्चदशशती त्रिंशाऽत्र सत्तया । जघन्यतञ्चक्रिभोग्यं, तेषां शतमशीतियुक् ॥ ४२ ॥ उत्कर्षतश्चक्रिभोग्यनिधीनां पुनरेकदा । पञ्चशताधिकानीह, स्युः शतानि त्रयोदश ॥ ४३ ॥ उत्कर्षतोऽत्र रत्नानां, स्युः शतान्येकविंशतिः । जघन्यतः पुनस्तेषां द्विशत्यशीतिसंयुता ॥ ४४ ॥ पञ्चाक्षैकाक्षरत्नानां, चत्वारिंशं शतं भवेत् । जघन्येनोत्कर्षतश्च सपञ्चाशं सहस्रकम् ॥ ४५ ॥ शतं सप्तत्या समेतं, चक्रिजेतव्यभूमयः । भरताद्या देशक्षेत्री, विजयाः षष्टियुक शतम् ॥ ४३ ॥ आभियोगिकविद्याभृच्छ्रेणीनां सर्व संख्यया । साशीतीनि षट् शतानि, विद्याभृतां पुराणि च ॥ ४७ ॥ अष्टादश सहस्राणि, शतानि सप्त चोपरि । अयोध्यादिराजधान्यः, शतं सप्ततिसंयुतम् ॥ ४८ ॥ द्वे पङ्की इह चन्द्राणां द्वे च पङ्की विवखताम् । एकैकान्तरिता एवं चतस्र इह पङ्कयः ॥ ४९ ॥ प्रतिपति च षट्षष्टिसंख्याकाः शशिभास्कराः । सूचीश्रेण्या स्थिता जम्बूद्वीपेन्दुरविभिः समम् ॥ ५० ॥ एवं पञ्चतस्रोऽपि पर्यटन्ति दिवानिशम् । मृगयन्त्य इवाशेषवञ्चकं कॉलतस्करम् ॥ ५१ ॥ द्वात्रिंशं शतमित्येवं, नरक्षेत्रे हिमांशवः । द्वात्रिंशं शतमर्काश्व, शोभन्तेऽदनतेजसः ॥ ५२ ॥ नक्षत्राणां पतयश्च षट्पञ्चाशद्भवेदिह । प्रतिपति च षट्षष्टिः, षट्षष्टिः स्युरुडून्यपि ॥ ५३ ॥ जम्बूद्वीपस्थतत्तद्वैः पङ्कया चरन्त्यमून्यपि । जम्बूद्वीपग्रहै: पङ्ख्या, चरन्त्येवं ग्रहा अपि ॥ ५४ ॥ ग्रहाणां पतयश्चात्र, षट्सप्तत्यधिकं शतम् । प्रतिपङ्क्ति च षट्षष्टिः, षट्१ भिन्नकालापेक्षयैतत् प्राक्तनं त्वेककालापेक्षमिति न विरुद्धता, मूलागम एवं विदेहेषु चक्रिकालासंभविवासुदेव चतुष्कोक्तेः ।
Jain Educationtional
१०
१३.
ainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
लोकप्रकाशे २३ सर्गे पुष्करवरे
॥२८४ ॥
षष्टिः स्युग्रहा अपि ॥ ५५ ॥ एवं च-भानां शतानि षटूत्रिंशत्, षण्णवत्यधिकान्यथ । एकादश ग्रहसहस्राः शताः षोडशाश्च षट् ॥ ५६ ॥ स्युस्ताराः कोटिकोट्योऽत्राष्टाशीत्या लक्षकैर्मिताः । सहस्त्रैरपि चत्वारिंशता शतैश्च सप्तभिः ॥ ५७ ॥
अथात्र यानि चैत्यानि, शाश्वतान्यथ तेषु याः । अर्हतां प्रतिमा वन्दे, ताः संख्याय श्रुतोदिताः ॥ ५८ ॥ शतास्त्रयोदशैकोनपञ्चाशा ये पुरोदिताः। गिरीणां तेषु ये पञ्च, मेरवः प्राग्निरूपिताः ॥ ५९ ॥ मेरो मेरो काननेषु चतुर्षु दिचतुष्टये । चैत्यमेकैकमेकं च, मूर्भि सप्तदशेति च ॥ ६० ॥ प्रतिमाः प्रतिचैत्यं च विंशं शतमिहो|दिताः । त्रिद्वारेषु हि चैत्येषु भवन्तीयत्य एव ताः ॥ ६१ ॥ प्रतिद्वारं शाश्वतेषु यचैत्येष्वखिलेष्वपि । स्युः षट् षट् स्थानानि तथा ह्येकः स्यान्मुखमण्डपः ॥ ६२ ॥ ततो रङ्गमण्डपः स्यात्पीठं मणिमयं ततः । स्तूपस्तदुपरि चतुःप्रतिमालङ्कृतोऽभितः ॥ ६३ ॥ ततोऽशोकतरोः पीठं, पीठं केतोस्ततः परम् । ततोऽप्यग्रे भवेद्वापी, स्वर्वापीवामलोदका ॥ ६४ ॥ एवं त्रयाणां द्वाराणां प्रतिमा द्वादशाभवन् । अष्टोत्तरं शतं गर्भगृहे विंशं शतं ततः ॥ ६५ ॥ चतुर्दाराणां च तेषामर्चा द्वारेषु षोडश । गर्भालये साष्टशतं चतुर्विंशं शतं ततः ॥ ६६ ॥ नन्दीश्वरे | द्विपञ्चाशत्कुण्डले रुचकेऽपि च । चत्वारि चत्वारि षष्टिरित्येवं सर्वसंख्यया ॥ ६७ ॥ चतुर्द्वाराणि चैत्यानि, शेषाणि तु जगत्रये । त्रिद्वाराण्येव चैत्यानि, विज्ञेयान्यखिलान्यपि ॥ ६८ ॥ युग्मम् । ज्योतिष्कभवनाधीशव्यन्तरावसथेषु च । सभार्चाभिस्तदेषु स्यात्साशीति प्रतिमाशतम् ॥ ६९ ॥ तचैवं उपपाताभिषेकाख्ये,
Jain Educationational
नरक्षेत्रे निध्यादिमानं
शाश्वतचै
त्यप्रतिमा
मानं
२०
२५
॥ २८४ ॥
२७
jainelibrary.org
Page #311
--------------------------------------------------------------------------
________________
अलङ्कारसभापि च । व्यवसायसुधर्माख्ये, भान्ति पञ्चाप्यमूः सभाः॥७०॥ दारैत्रिभित्रिभिारे, द्वारेऽर्चाभिश्चतसृभिः।भाति स्तूपःप्रतिसभं, द्वादश द्वादशेति ताः॥७१ ॥ षष्टिः पश्चानां सभानामिति प्रतिसुरालयम् । प्राग्वर्द्विशं शतं चैत्ये, इत्यशीतियुतं शतम् ॥७२॥ एवमाद्वादशवर्ग, साशीतिप्रतिमाशतम् । ग्रैवेयकादिषु शतं, विंशं चानुत्तरावधि ॥७३॥ अथ प्रकृतं-पश्चानामिति मेरूणां, पञ्चाशीतिर्जिनालया। जिनार्चानां सहस्राणि, दशोपरि शतद्वयम् ॥७४ ॥ शेषेषु सर्वगिरिषु, स्यादेकैको जिनालयः। सहस्रं ते चतुश्चत्वारिंशस्त्रिभिः शतैयुतम् ॥७५॥ सहस्रैरेकषष्ट्याढ्यं, लक्षमेकं शतद्वयम् । अशीत्याभ्यधिकं चात्र, जिनार्चाः प्रणिध्महे ॥ ७६ ॥ यानि दिग्गजकूटानि, चत्वारिंशदिहोचिरे। तेष्वेकैकं चैत्यमष्टंचत्वारिंशच्छतानि च ॥७॥ अर्चास्तत्र नमस्कुर्मो, भवेचैत्यमथैककम् । दशखपि कुरुष्वर्चाशतानि द्वादशात्र च॥७८॥ जम्बूप्रभृतयो येऽत्र, महावृक्षा दशोदिताः। शतं सप्तदशं तेषु, प्रत्येकं स्युर्जिनालयाः॥७९॥ एकस्तत्र मुख्यवृक्षे, शतमष्टाधिकं पुनः। अष्टाधिके वृक्षशते, तत्परिक्षेपवर्तिनि ॥८॥ तद्दिग्विदिग्वतिकूटेष्वेकैक इति मीलिताः । एकादशशती सप्तत्याख्या वृक्ष. जिनालयाः॥८१॥ लक्षमेकं सहस्राणि, चत्वारिंशदथोपरि । चतुःशती जिनार्चानां, वृक्षेषु दशसु स्तुवे | ॥ ८२॥ चतुःशतीह कुण्डानां, या पञ्चाशा निरूपिता । तत्र प्रासाद एकैकः, प्रतिमास्तत्र चाहताम् ॥ ८३ ॥ चतुष्पश्चाशत्सहस्रमिता नमस्करोम्यहम् । प्राक्तनस्त्वत्र कुण्डानां, साशीतिस्त्रिशतीरिता ॥ ८४॥ पृथग्महानदीचैत्यसप्ततिश्च मया पुनः। महानदीष्वपि कुण्डेष्वेवं प्रासादसंभवः ॥८५॥ इत्थं संभाव्य पञ्चाशा,
पुनः
र
Jain Education Ne
al
For Private Personel Use Only
hinelibrary.org
Page #312
--------------------------------------------------------------------------
________________
२३ सर्गे
लोकप्रकाशेचतुःशती यदीरिता । कुण्डचैत्यानां तदत्र, नदीचैत्यविवक्षया ॥८६॥ यदि चान्यत्र कुण्डेभ्यो, नदीषु चैत्य-नरक्षेत्रे न
|संभवः । तदा वृद्धोक्तिरेवास्तु, प्रमाणं नाग्रहो मम ॥८७॥ अशीतिहृदचैत्यानि, प्रत्येकमेकयोगतः। अर्चान्दीश्वरादिपुष्करवरे |नव सहस्राणि, तेषु वन्दे शतानि षट् ॥ ८८ ॥ एवं मनुष्यक्षेत्रेऽस्मिंश्चैत्यानां सर्वसंख्यया । शतानि सैको च चैत्य
नाशीतीन्येकत्रिंशद्भवन्ति हि ॥ ८९॥ लक्षास्तिस्रो जिनार्चानां, तथैकाशीतिमेषु च । सहस्राणि नमस्यामि, मूर्तिमान ॥२८५॥
साशीतिं च चतु:शतीम् ॥१०॥ नरक्षेत्रात्तु परतश्चत्वारि मानुषोत्तरे। नन्दीश्वरेऽष्टषष्टिश्च, रुचके कुण्डलेऽपि च | ॥९॥चत्वारि चत्वारि चैत्यान्यशीतिरेवमत्र च।सहस्राणि नवार्चानां, चत्वारिंशाष्टशत्यपि ॥९२॥ एवं च तिर्य- २० | ग्लोकेऽस्मिंश्चैत्यानां सर्वसंख्यया । सहस्राणि त्रीणि शतद्वयी चैकोनषष्टियुक ॥९३ ॥ सहस्राण्येकनवर्ति, लक्षास्तिस्रः शतत्रयम् । विंशमत्र जिनार्चानां, तिर्यग्लोके नमाम्यहम् ॥९४ ॥ ज्योतिष्काणां व्यन्तराणामसंख्येयेष्वसंख्यशः । विमानेषु नगरेषु, चैत्यान्याश्च संस्तुवे ॥ ९५ ॥ अधोलोकेऽपि भवनाधीशानां सप्त कोटयः। लक्षा द्विसप्ततिश्चोक्ता, भवनानां पुराऽत्र याः॥९६॥ प्रत्येकं चैत्यमेकैकं, तत्रेति सप्त कोटयः । लक्षा द्विसप्ततिश्चाधोलोके चैत्यानि संख्यया ॥९७॥ त्रयोदश कोटिशतान्येकोननवति तथा। कोटीः षष्टिं च लक्षाणि, तत्रार्चानां स्मराम्यहम् ॥९८॥ ऊर्द्धलोकेऽपि सौधर्मात्प्रमृत्यनुत्तरावधि । विमानसंख्या चतुर- ॥२८५॥ शीतिलक्षाणि वक्ष्यते ॥९९ ॥ सहस्राः सप्तनवतिस्त्रयोविंशतिरेव च । तावन्त्येवात्र चैत्यानि, प्रत्येकमेक-13 योगतः ॥ ३००एक कोटिशतं पूर्ण, द्विपञ्चाशच कोटयः । लक्षश्चतुर्नवत्याख्यः सहस्रैरपि संयुताः ॥१॥
Jain Educati
o
nal
For Private Personel Use Only
X
ainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
चतुश्चत्वारिंशतव, षट्याख्यैः सप्तभिः शतैः । अर्चयामो जिनार्चानामूर्द्धलोके सुरार्चिताः ॥२॥ लक्षाणि || सप्तपञ्चाशदित्येवमष्ट कोटयः । त्रैलोक्ये नित्यचैत्यानां, सद्भ्यशीति शतद्वयम् ॥३॥ कोटीशतानीह पञ्चदशोपरि च कोटयः । द्विचत्वारिंशदेवाष्टपञ्चाशल्लक्षसंयुताः ॥४॥ सहस्राणि च षट्त्रिंशत्साशीतीनि जगत्रये । नौमि नित्यजिनार्चानां, करवै सफलं जनुः ॥५॥ उत्सेधाङ्गुलनिष्पन्नसप्तहस्तमिताः खलु । शाश्वत्यः प्रतिमा जैन्य, ऊोधोलोकयोमताः॥६॥ तिर्यग्लोके तु निखिलास्ताः पञ्चभिर्धनुःशतैः । मिता निरूपितास्तत्त्वपरिच्छेदपयोधिभिः॥७॥ तथाहुः-"उस्सेहमंगुलेणं अहउड्डमसेससत्तरयणीओ । तिरिलोए पणधणुसय सासयपडिमा पणिवयामि ॥८॥" राजप्रश्नीयोपाङ्गवृत्तौ सूर्याभविमाने तु-'जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ' अस्य व्याख्याने जिनोत्सेधप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनु:शतानि, जघन्यतः सप्त हस्ताः, इह तु पश्च धनुःशतानि संभाव्यते इत्युक्तमिति ज्ञेयं । वैमानिकविमानेषु, द्वीपे नन्दीश्वरेऽपि च । कुण्डले रुचकद्वीपे, प्रासादा ये स्युरहताम् ॥९॥ योजनानां शतं दीर्घाः, पञ्चाशतं च विस्तृताः। उत्तुङ्गाः कथिताः प्राज्ञैर्योजनानां द्विसप्ततिम् ॥१०॥ देवकुरूत्तरकुरुसुमेरुकाननेषु च । वक्षस्कारभूधरेषु, गजदन्ताचलेष्वपि ॥११॥ इषुकाराद्रिषु वर्षधरेषु मानुषोत्तरे । असुराणां निवासेषु, ये
१ शिष्यते-विशिष्यते इति शेषा-उत्कृष्टा न तथा अशेषा इति व्याख्याने न विरोधः, तिर्यग्लोके तु एक एव पक्षः पञ्चधनुःशतात्मकः ।
Jain Educat
i onal
For Private & Personel Use Only
(Omjainelibrary.org MIL
Page #314
--------------------------------------------------------------------------
________________
त्रैलोक्ये
लोकप्रकाशे २३ सर्गे
पुष्करवरे
॥२८६॥
प्रागुक्ता जिनालयाः॥१२॥ पश्चाशतं योजनानि, दीर्घास्तदर्द्धविस्तृताः। षट्त्रिंशतं योजनानि, ते चोत्तुङ्गाः प्रकीर्तिताः॥१३॥ नागादीनां निकायानां, नवानां भवनेषु ये। जिनालया योजनानां, दीर्घास्ते पञ्चविं
चैत्येषु विशतिम् ॥ १४ ॥ तानि द्वादश सार्द्धानि, पृथवोऽष्टादशोच्छ्रिताः । त्रिधाप्येतदर्द्धमाना, व्यन्तराणां जिना
कंभादि लयाः ॥१५॥ ज्योतिष्कगतचैत्यानां, न मानमुपलभ्यते । प्रायः काप्यागमे तस्मादस्माभिरपि नोदितम् शमतिप्रमाण ॥१६॥ येऽथ मेरुचूलिकासु, तथैव यमकाद्रिषु । काञ्चनाद्रिदीर्घवृत्तवैताब्येषु हृदेषु च ॥१७॥ तथा दिग्गजकूटेषु, जम्ब्वादिषु दुमेषु च । प्रागुक्तेषु च कुण्डेषु, निरूपिता जिनालयाः॥१८॥ क्रोशार्द्धपृथुलाः क्रोशदीर्घाश्चापशतानि च । चत्वारिंशानि ते सर्वे, चतुर्दश समुच्छ्रिताः॥१९॥ चैत्यानि यानि रचितानि जिनेश्वराणामन्यान्यपीह भरतप्रमुखैर्जगत्याम् । तेष्वाहतीः प्रतिकृतीः प्रणमामि भत्त्या, त्रैकालिकीस्त्रिकरणामलतां विधाय ॥२०॥ ( वसन्ततिलका ) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रातिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सोन्यक्षिमितः समाप्तिमगमत्पीयूषसारोपमः॥२१॥ RAASA ARARANASANTARANASANARARAS
॥इति श्रीलोकप्रकाशे मानुषोत्तरनगनरक्षेत्रनिरूपणो नाम त्रयोविंशतितमः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३४८ ॥
॥२८६॥ BEBERASRAASLASERSRSRSRSRSRSRSRSRSRSRS
Jain Educati
o
nal
N
ainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
॥ अथ चतुर्विंशतितमः सर्गः प्रारभ्यते ॥ HI परस्मिन् पुष्करादे॒ऽथ, मानुषोत्तरशैलतः । परतः स्थिरचन्द्रार्कव्यवस्था प्रतिपाद्यते ॥१॥ द्वीपार्णवेषु
सर्वेषु, मानुषोत्तरतः परम् । ज्योतिष्काः पञ्चधापि स्युः, स्थिराश्चन्द्रार्यमादयः ॥२॥ स्थिरत्वादेव नक्षत्र-18
योगोऽप्येषामवस्थितः। चन्द्राः सदाऽभिजिद्युक्ताः, सूर्याः पुष्यसमन्विताः॥३॥ तथोक्तं जीवाभिगमसूत्रेASI“पहियाउ माणुसनगस्स चंदासूराणऽवट्ठिया जोगा। चंदा अभीइजुत्ता सूरा पुण होंति पुस्सेहिं ॥ ४॥"
गिरिकूटावस्थितानामेतेषामन्तरं द्विधा । तद्रवीन्द्रोरेकमन्यदिन्द्वोस्तथाऽर्कयोर्मिथः ॥५॥ योजनानां सह
स्राणि, पञ्चाशत्तत्र चादिमम् । द्वितीयं तु योजनानां, लक्षं साधिकमन्तरम् ॥ ६॥ इदमर्थतो जीवाभिगम-15 । सूत्रचन्द्रप्रज्ञप्तिसूत्रादिषु । साधिकत्वं तु पूर्वोक्तं, चन्द्रार्कान्तरमीलने । तन्मध्यवर्तिसूर्येदुबिम्बविष्कम्भयोगतः॥७॥ तथोक्तं-ससिससि रविरवि साहिय जोअणलक्खेण अंतरं होइ' इति । शशिनाऽन्तरितो भानुर्भानुनाऽन्तरितः शशी। राकानिशान्तवच्चित्रान्तरास्ते चन्द्रिकातपैः॥८॥ तत एव चित्रलेश्याः, शैत्य ष्ण्यादन्तरान्तरा । वारिग्मनो वाक्यसंदर्भा, इवानुनयकाटिणः ॥९॥ चन्द्रास्तत्र सुखलेश्या, नात्यन्तं शीतलत्विषः । मनुष्यलोके शीतर्तुभाविपीयूषभानुवत् ॥ १०॥ भानवोऽपि मन्दलेश्या, न त्वतीवोष्ण-
१२
Jan Education
a
For Private Personel Use Only
Linelibrary.org
HOM
Page #316
--------------------------------------------------------------------------
________________
२४ सर्गे
हिर्भागे
लोकप्रकाशे कान्तयः । नरक्षेत्रे निदाघर्तृभावितिग्मांशुविम्बवत् ॥ ११॥ एषां प्रकाश्यक्षेत्राणि, विष्कम्भाल्लक्षमेककम् । ज्योतिष्कयोजनानामनेकानि, लक्षाण्यायामतः पुनः॥१२॥ पक्केष्टकाकृतीन्येवं, चतुरस्राणि यद्भवेत् । पक्केष्टका चतु
संख्यासंनरलोकब- कोणा, बह्वायामाऽल्पविस्तृतिः॥ १३॥ तथाहर्जम्बूद्वीपप्रज्ञप्तिसूत्रे-बहिया णं भंते ! माणुसुत्तरस्स पव-
स्थानादि यस्स जे चंदिम जाव तारारूवा तं चेव यवं णाणत्तं णो विमाणोववण्णगा णो चारहिइया णो गइरइया,
पक्किट्ठगसंठाणसंठिएहिं जोअणसयसाहस्सिएहिं तावखित्तेहिं जाव ओभासंति.” इत्थमेतजीवाभिगम॥२८७॥ सूत्रवृत्त्योरपि, जम्बूद्वीपप्रज्ञप्तिवृत्ती वेतदेवं भावितं, तथाहि-"इयमत्र भावना-मानुषोत्तरपर्वताद्योजन
लक्षा॰तिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपङ्गिः, ततो योजनलक्षातिक्रमे द्वितीया पतिः, तेन प्रथमपङ्किगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च एकसूर्यादपरसूर्यो लक्षयोजनातिक्रमे
तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपश्यपेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यमित्यादि." एवं चात्र ISI पूर्वोक्तं द्विविधमन्तरं कथं संगच्छते? तथाऽऽतपक्षेत्रं भिन्नमतेन अन्तरं च भिन्नमतेन, तदपि कथं युक्त
मित्यादि बहुश्रुतेभ्यो भावनीयं । अस्मिन्नर्द्ध संख्ययाऽश्चिन्द्राश्च स्युर्द्विसप्ततिः। द्वीपे संपूर्णेऽत्र चतुश्चत्वारिंशं शतं हि ते ॥१४॥ तथाहि-कालोदवाईरारभ्य, संख्यां शीतोष्णरोचिषाम् ॥ निश्चेतुमेतत्करणं, पूर्वाचायः ॥२८७॥ प्ररूपितम् ॥ १५॥ विवक्षितदीपवाडौं, ये स्युः शीतोष्णरोचिषः । त्रिनास्ते प्राक्तनैर्जम्बूद्वीपादिद्वीपवार्द्धिगैः
१ शशिशशिनो रविरव्योश्चान्तरं लक्षं परस्परं चार्धलक्षं यदुक्तं तन्नासंगतं, पङ्कयोश्च लक्षान्तरितत्वान्नातपान्तरयोभिन्नमतत्वं ।
Jain Education
na
For Private & Personel Use Only
M
ainelibrary.org
Page #317
--------------------------------------------------------------------------
________________
IS॥ १६॥ सूर्येन्दुभिर्मीलिताः स्युर्यावन्तः शशिभास्कराः। अनन्तरानन्तरे स्युद्वीपे तावन्त एव ते ॥१७॥
चतुश्चत्वारिंशमेवं, शतं स्युः पुष्करेऽखिले । द्वयोस्तदर्द्धयोस्तस्माद, द्विसप्ततिसिसतिः॥१८॥ एवं शेषेष्वपि द्वीपवार्द्धिविन्दुविवस्वताम् । अनेनैव करणेन, कार्यः संख्याविनिश्चयः ॥ १९॥ यतो मूलसंग्रहण्यां, तथा क्षेत्रसमासके। सर्वदीपोदधिगतार्केन्दुसंख्याभिधायकम् ॥ २०॥ करणं ह्येतदेवोक्तं, जिनभद्रगणीश्वरैः। न चोक्तमपरं किंचित्करुणावरुणालयः॥ २१॥ तथा च मूलसंग्रहणीटीकायां हरिभद्रसूरि:-"एवंऽणंतराणंतरे खित्ते पुक्खरदीवे चोयालं चंदसयं हवइ, एवं शेषेष्वयमुनोपायेन चन्द्रादिसंख्या विज्ञेयेति.” युक्ता चेयं व्याख्या, चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्ती जीवाभिगमे च सकलपुष्करवरद्वीपमाश्रित्येत्थमेव चन्द्रादिसंख्याभिधानात्,18 तथाहि तद्ग्रंथ:-"पुखरवरदीवे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा?, गो! चोयालं चंदसयं पभासिंसु वा पभासंति वा पभासिस्संति वा, चोयालं सूरियाण सयं तविंसुवा तवंति वा तविस्संति वा.” इत्यादि. तथा तस्मिन्नेवार्थे सूर्यप्रज्ञप्ती संग्रहणीगाथा:-"चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे चरति एए पगासंता॥२२॥ चत्तारि सहस्साई बत्तीसं चेव होति नकूखत्ता । छच्च सया बावत्तर महागहा बारस सहस्सा ॥२३॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साई।
चत्तारिं च सयाई तारागणकोडिकोडीणं ॥२४॥" ज्योतिष्करण्डकेऽप्याहु:-"धायइसंडप्पभिई उद्दिहा तिगुKाणिया भवे चंदा । आइल्लचंदसहिया ते हंति अणंतरं परओ ॥ २५॥ आइच्चाणंपि भवे एमेव विही अणेण
ROMjainelibrary.org
Jain Educat
i onal
Page #318
--------------------------------------------------------------------------
________________
हिर्भागे
तर होइ । पन्नास सहस्सा जायणाणं सयसहस्सं ॥ एषां संभाव्यते चन्द्रप्रति
लोकप्रकाशे कायवा। दीवेसु समुद्देसु अएमेव परंपरा जाण ॥२६॥" अनन्तरं नरक्षेत्रात्सूर्यचंद्राः कथं स्थिताः ? । तदागमेषु चन्द्रमृर्या२४ सर्गे ISगदितं, सांप्रतं नोपलभ्यते ॥२७॥ केवलं चन्द्रसूर्याणां, यत्प्राक्कथितमन्तरम् । तदेव सांप्रतं चन्द्रप्रज्ञप्त्या-
1णां संख्या नरलोकब- दिषु दृश्यते ॥२८॥ तथोक्तं चन्द्रप्रज्ञप्तिसूत्रे जीवाभिगमसूत्रे च-"चंदाओ सूरस्स य सूरा चंदस्ससंस्थानं च
अंतरं होइ । पन्नास सहस्साइं जोअणाणं अणूणाई ॥ २९॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं ॥२८८॥
दिटुं । बहियाउ माणुसनगस्स जोयणाणं सयसहस्सं ॥३०॥ सूरंतरिया चंदा चंदंतरिया य दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥३१॥” ततश्च-एषां संभाव्यते चन्द्रप्रज्ञप्त्याद्यनुसारतः। सूची-1 श्रेण्या स्थितिनैव, श्रेण्या परिरयाख्यया ॥ ३२॥ तथोक्तं जीवाभिगमवृत्ती सूर्यसूर्यान्तरसूत्रव्याख्याने| "एतच्चैवमन्तरपरिमाणं सूचीश्रेण्या प्रतिपत्तव्यं, न वलयाकारश्रेण्ये"ति, संग्रहणीलघुवृत्तेरप्ययमेवाभिप्रायः, यथागमं भावनीयमन्यथा वा बहुश्रुतैः । श्रेयसेऽभिनिवेशोऽर्थे, न ह्यागमाविनिश्चिते॥ २५ ॥ (स्थापना) चन्द्राकेपङ्किविषये, नरक्षेत्राहहिः किल । मतान्तराणि दृश्यन्ते, भूयांसि तत्र कानिचित् ॥२६॥ अनुग्रहार्थ: शिष्याणां, दर्यन्ते प्रथमं त्विदम् । दिगंबराणां तत्कर्मप्रकृत्यादिषु दर्शनात् ॥ २७ ॥ युग्मं ॥ लक्षाओँतिक्रमे २५ मोत्तरशैलादनन्तरम् । वृत्तक्षेत्रस्य विष्कम्भः, संपद्यते इयानिह ॥ २८॥ षट्चत्वारिंशता लक्षैर्मितोऽस्य ॥२८॥ परिधिः पुनः । कोट्येका पञ्चचत्वारिंशता लक्षैः समन्विता ॥ २९ ॥ षट्चत्वारिंशत्सहस्राः, शतैश्चतुर्भिरन्विताः। सप्तसप्तत्यभ्यधिका, योजनानामुदीरिताः ॥ ३०॥ प्रतियोजनलक्षं चैकैकसूर्येन्दुभावतः। प्रत्येकमा-15
Jain Education
a l II
For Private Personal Use Only
reliorary.org
Page #319
--------------------------------------------------------------------------
________________
सद्यल्पां पञ्चचत्वारिंशं शतं तयोः ॥ ३१ ॥ पूर्वोक्तपरिधौ कोटेलक्षेभ्यश्चाधिकस्य तु । विभक्तस्य नवत्याव्यद्वि
शत्या शशिभास्करैः॥ ३२॥ लब्धे क्षिप्ते चन्द्रसूर्यान्तरेषु स्यात्तदन्तरम् । लक्षाई किश्चिदधिकषष्टियुक्तशताधिकम् ॥ ३३ ॥ लक्षान्तरे द्वितीयैवं, पङ्किर्लोकान्तसीमया । योजनलक्षान्तराला, स्युः सर्वा अपि पङयः ॥३४॥ तथा—यावल्लक्षप्रमाणो यो, द्वीपो वाऽप्यथवाऽम्बुधिः स्युस्तावत्यः परिरयश्रेण्यस्तत्रेन्दुभाखताम् ॥३५॥ वृद्धिः पङ्को द्वितीयस्थामाद्यपक्रेरनन्तरम् । षण्णां प्रत्येकमाणामिन्दूनां च निरूपिता ॥ ३६॥ तृतीयस्यां तु सप्तानां, वृद्धिः षण्णां ततो द्वयोः। पुनः पङौ तृतीयस्यां, ससानां वृद्धिरेव हि ॥ ३७॥ तथाहि-पयोईयोयोजनानां, लक्षमन्तरमेकतः। परतोऽप्यन्तरं तावत्ततो लक्षद्वयाधिके॥३८॥ विष्कम्भे पूर्वविष्कम्भात्, प्रतिपंक्ति विवर्द्धते । लक्षद्वयं योजनानां, तस्यायं परिधिर्भवेत् ॥ ३९ ॥ लक्षाणि षड् योजनानां, द्वात्रिंशच सहस्रकाः। पञ्चपञ्चाशदाढ्यानि, चत्वार्येव शतानि च ॥४०॥ पूर्वपूर्वपकिगतपरिधिष्वस्य योजनात् । अण्याग्यपतिपरिधिः, सर्वत्र क्षेप एष वै ॥४१॥ अथैतस्यादिमपङिपरिधौ क्षेपतः किल । द्वितीयपदिसंबंधी, परिधिः स भवेदियान् ॥ ४२ ॥ एकपश्चाशता लक्षरेका कोटी समन्विता । अष्टसप्तत्या सहस्रात्रिंशैवभिः शतैः ॥ ४३ ॥ षडेव लक्षाः पूर्वस्मात्परिधेरधिकास्ततः। षण्णां वृद्धिः प्रतिलक्षमेकैकाकँदुवृद्धितः॥४४॥ एवं पङ्को द्वितीयस्यां, संमिता लक्षसंख्यया। प्रत्येकमेकपञ्चाशं, शतमिन्दुदिवाकराः ॥ ४५ ॥ द्वितीयपङ्क्तिप|रिधी, ततः क्षेपाङ्कयोगतः। तृतीयपतिपरिधिरेतावानिह जायते ॥ ४६॥ एका कोट्यष्टपश्चाशल्लक्षाण्येकाद
o
लो.प्र.४९
Jain Educator
For Private Personel Use Only
NMainelibrary.org
Page #320
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे ॥२८९॥
तिः
Sceneceneeeeeeeeeee
शापि च । सहस्राणि त्रिशती च, सप्ताशीतिसमन्विताः ॥४७॥ पूर्वस्मात्परिधेः सप्त, लक्षा जाता इहा-18 नृलोकाद्धिकाः । वृद्धिस्ततस्तृतीयस्यां, सप्तानामिन्दुभाखताम् ॥४८॥ तुर्यापञ्चम्योस्तु पतयोः, षण्णां षण्णां ततः बहिः सूर्य|परम् । वृद्धिः षष्ठ्यां तु सप्तानां, षण्णां षण्णां ततो द्वयोः ॥४९॥ लोकान्तं यावदाधिक्यमेवमिन्दुविवस्व
चन्द्रस्थिताम् । वाच्यमेवं पुष्करोत्तरार्द्धऽष्टाखपि पतिषु ॥५०॥ सप्तत्रिंशदधिकानि, शतान्येव त्रयोदश । प्रत्येक|मिन्दुसूर्याणां, भवन्ति सर्वसंख्यया॥५१॥ एतदर्थसंग्राहिकाश्च पूर्वाचार्यकृता एव इमा गाथा:-"माणुसनगाओं परओ लक्खद्धे होइ खेत्तविकखंभो । छायालीसं लक्खा परिही तस्सेगकोडी उ ॥५२॥ पणयालीसं लक्खा छायालीसं च जोअणसहस्सा । चउरो सयाई तह सत्तहत्तरी जोअणाणं तु ॥५३॥ साहिअजोअणलक्खडेगंतरठिय ससीण सूराणं । पंतीए पढमाए पणयालसयं तु पत्तेयं ॥५४॥ तप्परओ पंतीओ जोअणलक्खंतराओ सवाओ। जो जइलक्ख दिवोदहि तत्थ तावइय पंतीओ ॥५५॥ वुड्डी दुइयगपंतीऔं छण्ह तइयाए होइ सत्तण्हं । तप्परओ दुदु पंती छगवुड्डी तइय सगवुड्डी ॥५६॥ मतान्तरं करणविभावनायामिदं स्मृतम् । लक्षा - तिक्रमे पतिराद्यमोत्तराचलात् ॥ ५७॥ द्विसप्ततिः शशभृतां, द्विसप्ततिश्च भावताम् । चतुश्चत्वारिंशमाद्यपतावेवं शतं भवेत् ॥ ५८ ॥ यावद्योजनलक्षाणि, द्वीपः पाथोनिधिश्च यः । पतयस्तत्र तावत्यो, मतेऽत्रापि ॥२८९॥ समं ह्यदः॥५९॥ भान्विन्दोः समुदितयोस्ततः शेषासु पत्रिषु । चतुष्कस्य चतुष्कस्य, वृद्धिोकान्तसीमया ॥६०॥ एवं च पङ्कावष्टम्यां, द्वीपार्दुऽनेन्दुभाखताम् । संजातं समुदितानां, द्विसप्सत्यधिकं शतम्
Jain Education
anal
For Private & Personel Use Only
AlMainelibrary.org
Page #321
--------------------------------------------------------------------------
________________
॥ ६१॥ एवं च पुष्कराऽस्मिन् , समुदितेन्दुभावताम् । शतानि द्वादश चतुःषष्टिश्च सर्वसंख्यया ॥२॥ तत्तत्पस्थिपरिधी, खखभान्विन्दुभाजिते । लब्धमन्तरमर्केन्दोन्निमिन्द्वोस्तथाऽर्कयोः॥६३॥ यथाऽऽद्यपङ्किसंबन्धिपूर्वोक्तपरिधी किल । चतुश्चत्वारिंशशताऽदभक्ते भवेदिदम् ॥ ६४ ॥ लक्षमेकं सहस्रं च, स्फुटं सप्तदशोत्तरम् । चतुश्चत्वारिंशशतभक्तस्य योजनस्य च ॥ ६५ ॥ एकोनत्रिंशदंशाचा-(१०१०१७ १४४ ) कन्दोरेतन्मिथोऽन्तरम् । अस्मिंश्च द्विगुणेऽन्योऽन्यं, भान्वोरिन्दोश्च तद्भवेत् (२०२०३४ ३) ॥६६॥ द्वैगुण्यायात्र भागानां, द्वाभ्यां खल्वपवर्त्यते । छेदकात् छेदके तष्टे, ह्यंशराशिर्भवेन्महान् ॥ ६७ ॥ मतेऽस्मिंश्च % प्रतिद्वीप, वान्दुतिग्मरोचिषाम् । संख्याभिधायि करणं, न प्रोक्तं विस्तृतेर्भिया ॥ ६८॥ तदर्थभिस्तु करणविभावना विभाव्यताम् । पूर्वसंग्रहणीटीका, कृता वा मलयर्षिभिः॥ ६९॥ एतन्मतसंग्राहिके च गाथे इमे"चोयालसयं पढमिलुयाएँ पंतीइ चंदसूराणं । तेण परं पंतीओ चउउत्तरियाऍ वुड्डीए ॥७०॥ बावत्तरि चंदाणं यावत्तरि सूरियाण पंतीओ। पढमाए अंतरं पुण चंदा चंदस्स लक्खदुगं ॥७१॥” अत्र 'लक्खदुर्गति लक्षद्विकं | विंशत्या शतैश्चतुस्त्रिंशैर्योजनस्य द्विसप्ततितमैरेकोनत्रिंशद्भागैरधिकं बोद्धव्यं । श्रेणिः परिरयाख्यैव, मतयोरेतयोद्धयोः। न तु सूचीश्रेणिरत्र, वेत्ति तत्त्वं तु केवली ॥७२॥ योगशास्त्रचतुर्थप्रकाशवृत्तावप्युक्तं-"मानुषोत्तरात्परतः पञ्चाशता योजनसहरीः परस्परमन्तरिताश्चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्रा मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणाद् यथोत्तरं क्षेत्रपरिधवृद्ध्या संख्येया वर्द्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घंटाकारा
Jhin Educ
a
tional
For Private Personel Use Only
W
w.jainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२४ सर्गे
नरलोकब -
हिर्भागे
॥२९० ॥
Jain Education
असङ्ख्या आवयंभूरमणालक्षयोजनान्तरिताभिः पंक्तिभिस्तिष्ठन्ती”ति, तथा परिशिष्टपर्वण्यपि श्रीहेमचन्द्रसूरिभिः परिरयश्रेणिरेवोपमिता, तथाहि राजगृहवप्रवर्णने - "तत्र राजतसौवर्णैः, प्राकारः कपिशी|र्षकैः । भाति चन्द्रांशुमद्विम्बैमन्योत्तर इवाचलः ॥ १ ॥” इति श्रीपरिरयश्रेणिः ॥ स्थापना
परतः पुष्करदी पात्पुष्करोदः पयोनिधिः । समन्ततो द्वीपमेनमवगृह्य प्रतिष्ठितः ॥ ६६ ॥ अतिपथ्यमतिस्वच्छं, जात्यं लघु मनोरमम् । स्फुटस्फटिकरत्नाभमस्य वारि सुधोपमम् ॥ ६७ ॥ सदा सपरिवाराभ्यां भासुराभ्यां महौजसा । श्रीधर श्रीप्रभाभिख्यदेवताभ्यामहर्निशम् ॥ ६८ ॥ इन्द्वर्काभ्यां पुष्करवद्विभात्यस्योदकं यतः । पुष्करोदस्तत एष भुवि ख्यातः पयोनिधिः ॥ ६९ ॥ अस्य योजनलक्षाणि, द्वात्रिंशचक्रवालतः । विस्तारः परिधिस्त्वस्य, भाव्यो व्यासानुसारतः ॥ ७० ॥ परतः पुष्कराम्भोधेद्वीपोऽस्ति वारुणीवरः । सद्वारुणीव वाप्यादौ, जलमस्येत्यसौ तथा ॥ ७१ ॥ देवौ द्वावत्र वरुणवरुणप्रभसंज्ञितौ । तत्स्वामिकत्वाद्वरुणवरोऽ| प्येष निगद्यते ॥ ७२ ॥ चतुःषष्टियजनानां लक्षाणि चैष विस्तृतः । चक्रवालतया ज्ञेयः, परिधिस्त्वस्य पूर्ववत् ॥ ७३ ॥ वारुणीवरोदनामा, दीपादस्मात्परोऽम्बुधिः । मदकारिवराखादोदकप्राग्भारभासुरः ॥ ७४ ॥ सुजातपरमद्रव्यसम्मिश्रमदिरारसात् । अतिखादूदूकयोगात् ख्यातोऽयं तादृशाभिधः ॥ ७५ ॥ वारुणिवा - रुणकान्तस्वामिकयोगतोऽथवा । स्याद्वारुणवरोदाख्यो, वरुणोदोऽप्ययं भवेत् ॥ ७६ ॥ एका योजनकोट्यष्टा| विंशत्या लक्षकैः सह । चक्रवालतयैतस्य, विस्तारो निश्चितो बुधैः ॥ ७७ ॥ अथ क्षीरवरो द्वीपः, परतोऽस्मा
tional
परिरयणिः पुष्क
रोदादयः
२०
२५ ॥ २९० ॥
२८
Jainelibrary.org
Page #323
--------------------------------------------------------------------------
________________
त्पयोनिधेः । क्षीरोपमं जलं वाप्यादिषु यस्येत्यसौ तथा ७८ ॥ पुण्डरीकपुष्पदन्तौ, यद्वा क्षीरोज्वलौ सुरौ । अत्रेति तत्खामिकत्वात्, ख्यातः क्षीरवराभिधः॥७९॥ विष्कम्भोऽस्य योजनानां, द्वे कोट्यौ चक्रवालतः। षट्पञ्चाशल्लक्षयुक्ते, परिधिश्चिन्त्यतां स्वयम् ॥ ८०॥ ततः क्षीरवरद्वीपात्परं क्षीरोदवारिधिः । कर्पूरपूरडि-2 ण्डीरपिण्डडम्बरपाण्डुरः॥८१॥ त्रिभागावर्तितचतुर्भागसच्छर्करान्वितम् ।स्वादनीयं दीपनीयं, मदनीयं वपुष्मताम् ॥ ८२॥ बृंहणीयं च सर्वाङ्गेन्द्रियालादकरं परम् । वर्णगन्धरसस्पर्शसंपन्नमतिपेशलम् ॥ ८३ ॥ ईदृग् यच्चक्रिगोक्षीरं, तस्मादपि मनोहरम् । अस्य स्वादूदकमिति, क्षीरोदः प्रथितोऽम्बुधिः॥८४॥ तथा च जीवाभिगमसूत्रे-"खंडमच्छंडिओववेए रणोचाउरंतचक्कवहिस्से"त्यादि।क्षीरोज्वलाङ्गविमलविमलप्रभदेवयोः संबन्धि सलिलं ह्यस्येत्यपि क्षीरोदवारिधिः॥८५॥ जिनजन्मादिषु कृतार्थोदकत्वादिवोल्लसन् । समीरलहरीसंगरङ्गत्कल्लोलकैतवात् ॥८६॥ गुरुश्रीकीर्तिविजययशोभिस्तुलितो बुधैः । इत्युद्भूताद्भुतानन्दाद, द्विगुणश्चैत्यवानिव ॥८॥ जिनलानार्थकलशैरलङ्कृततटद्वयः । गुरुः शुश्रूषुभिः शिष्यैरिव स्वच्छामृतार्थिभिः ॥ ८८॥ दिव्यकुम्भेवाहरत्सु, प्रणम्य शिरसोदकम् । लोलकल्लोलनिनदैरनुज्ञां वितरन्निव ॥ ८९॥ समन्ततस्तटोद्भिन्नचलद्वद्वददन्तुरः। ताटङ्कः इव मेदिन्याः, स्फुरन्मौक्तिकपतिकः ॥ ९० ॥ लोलकल्लोलसंघद्दोच्छलच्छीकरकैतवात् । सिद्धान्नभोगतान् मुक्ताकणैरव किरन्निव ॥९१ ॥ धृतो निर्णिज्य विधिनातपाय स्थिरभास्वताम् । शोभतेऽसौ मध्यलोकनिचोलक इवोज्ज्वलः ॥९२॥ सप्तभिः कुलकं ॥ अस्य द्वादशलक्षाख्या, विष्कम्भः पञ्च कोटयः।
"प्रणम्य शिरसोदकम् । रमौक्तिकपलिका या विधिनातपाय स्थिर
Jain Educ
tion
For Private Personal Use Only
N
w
.jainelibrary.org
Page #324
--------------------------------------------------------------------------
________________
लोकप्रकाश योजनानां परिधिस्तु, स्वयं भाव्यो मनीषिभिः ॥ ९३ ॥ परतोऽस्मात्पयोराशेपो घृतवराभिधः । घृत- क्षीरोदा२४ सर्गे तुल्यं जलं वाप्यादिषु यस्येत्यसो तथा ॥ ९४ ॥ घृतवर्णी च कनककनकप्रभनामको । स्वामिनाविह तद्योगा नरलोकब- ख्यातो घृतवराभिधः ॥९५॥ चतुर्विशतिलक्षाढ्या, दश योजनकोटयः । व्यासोऽस्य परिधिज्ञेयः, रु हिर्भागे व्यासानुसारतः ॥ ९६ ॥ एवमग्रेऽपि । द्वीपादस्मात्परो वाढितोदाख्यो विराजते । हैयङ्गवीनसुरभिखा
दुनीरमनोरमः ॥ ९७ ॥ अयं कान्तसुकान्ताभ्यां, स्वामिभ्यां परिपालितः । वाणिजाभ्यां घृतकुतूरि॥२९॥
व साधारणी द्वयोः ॥९८॥ विष्कम्भोऽस्य योजनानां, विंशतिः किल कोटयः। अष्टचत्वारिंशताऽऽख्या, लक्षदःनिरूपिताः ॥ ९९ ॥ द्वीपः क्षोदवराभिख्यः, परोऽस्मात्तोयराशितः । निर्जरी स्वामिनावस्य, स्तः सुप्रभमहाप्रभौ ॥१००॥ क्षोदो नाम क्षोदरसः, स इक्षुरस उच्यते । तद्रूपमुदकं वाप्यादिषु यस्येत्यसौ तथा ॥१॥ चत्वारिंशत्कोटयोऽस्य, विष्कम्भः कथितो जिनः । षण्णवत्यान्विता लक्षः, सुरलक्षनिषेवितैः
॥२॥ ततः परं तु क्षोदोदाभिधानः खलु वारिधिः। वर्ततेऽत्यंतमधुरधुरन्धरपयोधरः ॥ ३॥ त्वगेलाकेसरपिस्तुल्यं, त्रिसुगन्धि त्रिजातकम् । मरिचैश्च समायुक्तं, चतुर्जातकमुच्यते ॥४॥ ततश्च-चतुर्जातकसम्मिश्रा-15
त्रिभागावार्त्तितादपि । अतिवादुवारिरिक्षुरसादप्येष तोयधिः ॥५॥ एवं च लवणाम्भोधिः, कालोदः। | ॥२९॥ ४ पुष्करोदधिः । वयंभूर्वारुणीवार्द्धि घृतक्षीरपयोनिधी॥ ६॥ एतान् विहाय सप्ताधीन, सर्वेऽप्यन्ये पयोधयः।
तादृगिक्षरसोत्कृष्टखाददुकमनोरमाः॥७॥ एकाशीतिः कोटयोऽथ, लक्षा द्विनवतिस्तथा । पयोधेरस्य वलय
चत क्षोदोदाभिधाना
समायुक्तं, चतुजावया ॥५॥ एवं चन, सर्वेऽप्यन्ये पया
V
Jain Education
inelibrary.org
For Private Personal Use Only
a
l
Page #325
--------------------------------------------------------------------------
________________
विष्कम्भः परिकीर्त्तितः ॥ ८ ॥ अथ नन्दीश्वरो द्वीपः क्षोदोदाम्भोनिधेः परः । प्ररूपितो विष्टपेष्टैरष्टमः कष्टमर्द्दिभिः ॥ ९ ॥ मधुरेक्षुरसखादूदकेषु दीर्घिकादिषु । जलाश्रयेषु फुल्लाज मकरन्दसुगन्धिषु ॥ १० ॥ स्फुरत्पुष्पफलोद्दामाभिरामद्रुमशालिषु । अत्रोत्पातपर्वतेषु, सर्वरत्नमयेषु च ॥ ११ ॥ आसते शेरते खैरं, क्रीडन्ति व्यन्तरामराः । व्यन्तरीभिः सह प्राच्यपुण्यानां भुञ्जते फलम् ॥ १२ ॥ इहत्यमाधिपत्यं द्वौ, कैलासहरिया - हनौ । धत्तः समृद्धौ देवौ द्योः, सूर्याचन्द्रमसाविव ॥ १३ ॥ एवं नन्या समृद्ध्याऽसावीश्वरः स्फातिमानिति । नन्दीश्वर इति ख्यातो द्वीपोऽयं सार्थकाभिधः ॥ १४ ॥ त्रिषष्ट्या कोटिभिर्युक्तमेकं कोटिशतं किल । लक्षैचतुरशीत्याढ्यमेतद्वलयविस्तृतिः ॥ १५ ॥ द्वीपस्यास्य बहुमध्ये, शोभन्ते दिकचतुष्टये । जात्याञ्जनरत्नमयाश्चत्वारोऽञ्जनपर्वताः ॥ १६ ॥ पूर्वस्यां देवरमणो, नित्योद्योत स्वयंप्रभौ । क्रमादपाकप्रतीच्यां चोदीच्यां च रमणीयकः ॥ १७ ॥ वर्णशोभां वर्णयामः, किमेतेषां स्फुरदुचाम् ? | नाम्नैव ये खमौज्वल्यं, प्रथयन्ति यथास्थितम् ॥ १८ ॥ स्फुरद्गवलसब्रह्मचारितेजोभिरास्तृतैः । तेऽमुं द्वीपं सृजन्तीव, कस्तूरीद्रवमण्डितम् ॥ १९ ॥ खच्छगोपुच्छसंस्थानस्थिता रजोमलोज्झिताः । अभ्रङ्कपोत्तुङ्गशृङ्गा, सृष्टा: श्लक्ष्णाः प्रभाखराः ॥ २० ॥ सहस्रांश्चतुरशीति, भूतलात्ते समुच्छ्रिताः । सहस्रं च योजनानामवगाढा भुवोऽन्तरे ॥ २१ ॥ योजनानां सहस्राणि, पृथवो भूतले दश । योजनानां सहस्रं च, विस्तीर्णास्ते शिरस्तले ॥ २२ ॥ मतान्तरे शतान्येते, चतुर्णवतिमानताः । स्युर्भूतले योजनानां सहस्रं मूर्ध्नि विस्तृताः ॥ २३ ॥ चतुर्भिः कलापकं ॥ तथोक्तं स्थानाङ्गवृत्तौ - इहाञ्जनका
Jain Educatmational
१०
१४
ww.jainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
नन्दीश्वरः अञ्जनगि
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे ॥२९२॥
रयः
मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तं, द्वीपसागरप्रज्ञप्तिसंग्रहण्यां तूक्तं-"नव चेव सहस्साई चत्तारि य होंति जोअणसयाई । अंजणगपवयाणं धरणियले होइ विखंभो ॥६॥” इति, तदिदं मतान्तरमित्यवसेयं, एवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति । यस्मिन्मते सहस्राणि, भूतले दश विस्तृताः। वृद्धिक्षयौ मते तस्मिन् , योजनं योजनं प्रति ॥ २३ ॥ अष्टाविंशांशत्रितयमुपर्यारोहणे क्षयः । तावत्येवोपरितलाइद्धिः स्यादवरोहणे ॥ २४ ॥ भावना त्वेवं-महीतलगतव्यासात्, सहस्रदशकात्मकात् । सहस्राण्यपचीयन्ते, नवोपरितलावधि ॥२५॥ ततो नव सहस्राणि, भाज्यानि नाप्यते परम् । सहस्रैश्चतुरशीत्या, भागो भाज्यस्य लाघवात् ॥ २६॥ ततश्च-भाज्यभाजकयो राश्योः ९०००४ ८४००० कृते शून्यापवर्तने । भाज्यो नवात्मा चतुरशीत्यात्मा स्याच भाजकः ९४८४ ॥ २७॥ उभावप्यपवयेते, ततोऽशच्छेदको त्रिभिः। योजनांशत्रयं लब्धमष्टाविंशतिजं ततः ॥ २८॥ यद्वा-अष्टाविंशतिगुणितो भाज्यो राशिलवात्मको भवति । द्वे लक्ष द्वापञ्चाशता सहस्रैर्युते तेऽशाः ॥ २९ ॥ तेषां सहस्रैश्चतुरशीत्या भागे हुते सति । लब्धं विभागत्रितयमष्टाविंशतिसंभवम् ॥ ३०॥ चतुःशताधिकनवसहस्रयोजनात्मकात् । मतान्तरे स्थुडव्यासात्सहस्रोरुशिरोऽवधि ॥ ३१॥ मध्ये शतानि चतुरशीतिःक्षीयन्त इत्यतः। भज्यन्ते तानि चतुरशीत्या किल सहस्रकैः ॥ ३२॥ भागाप्राप्त्या च चतुरशीत्या शतैस्तयोर्द्वयोः। कृतेऽपवर्त्तने लभ्यो, योजनांशो दशोद्भवः ॥३३॥ यद्वा प्राग्वद्भाज्यराशिर्दशनः स्याल्लवात्मकः । सहस्राश्चतुरशीतिस्तेषां भागे च
॥२९२॥
JainEducated
For Private Personal use only
ainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
Jain Educatio
लभ्यते ॥ ३४ ॥ दशमो योजनस्यांशो, भाज्यभाजकसाम्यतः । क्षयवृद्धौ मानमेतत् स्यादारोहवरोहयोः ॥ ३५ ॥ एकत्रिंशत्सहस्राणि योजनानां शतानि षट् । त्रयोविंशानि परिधिर्भवत्येषां महीतले ॥ ३६ ॥ योजनानां सहस्राणि त्रीणि द्वाषष्टियुक शतम् । साधिकं मूर्ध्नि परिधिः प्रज्ञप्तः परमर्षिभिः ॥ ३७ ॥ अथैषामञ्जनाद्रीणां, प्रत्येकं च चतुर्दिशि । गते लक्षे योजनानां, लक्षमायतविस्तृताः ॥ ३८ ॥ पुष्करिण्यश्चतस्रः स्युरुद्विद्धा दशयोजनीम् । निर्मत्स्यस्वच्छसलिलोल्लसत्कल्लोलवेल्लिताः ॥ ४० ॥ जीवाभिगमसूत्रवृत्तौ प्रवचनसारोद्धारवृत्तौ च एता दर्शयोजनोद्विद्धा उक्ताः, नन्दीश्वरस्तोत्रे नन्दीश्वरकल्पे च सहस्रयोजनोद्विद्धा उक्ताः, स्थानाङ्गसूत्रेऽपि - 'ताओ णं णंदाओ पुकखरणीओ एगं जोअणसय सहस्त्रं आयामेणं पन्नासं जोअणसहस्साइं विक्रखंभेणं दस जोअणसयाई उबेहेणं' इत्युक्तमिति ज्ञेयं । चतुर्द्दिशं त्रिसोपानप्रतिरूपकबन्धुराः । चतुर्द्दिशं च प्रत्येकं, रम्यास्ते रत्नतोरणैः ॥ ४१ ॥ दुलच्छतदलश्रेणिगलन्मरन्दलेपतः । अन्योऽन्यमितरभ्रान्ति| भ्रमद्भुङ्गतदङ्गनाः ॥ ४२ ॥ अनरालैर्मरालात्तैर्मृणालैर्ललितान्तराः । आमुक्तव्यक्तशृङ्गारहारैरिव मनोहराः ॥ ४३ ॥ | सोपानावतरत्वः स्त्रीनूपुरध्वनिबोधितैः । मरालैर्मधुरध्वानैर्मुदोपवीणिता इव ॥ ४४ ॥ क्रीडद्दिव्याङ्गनोत्तुङ्गवक्षोजास्फालनोर्जितैः । आत्तरङ्गैः सत्तरङ्गैरिवाङ्गीकृतताण्डवाः ॥ ४५ ॥ अर्हदर्चार्चनोद्युक्तलातखः स्त्रीस्तनच्युतैः । कस्तूरीचन्द्रघुसृणैः, शोभन्ते चित्रिता इव ॥ ४६ ॥ षङ्गिः कुलकं ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा १ आयामविष्कम्भावपेक्ष्य पुष्करिणीनां दशशतोद्वेधयोग्यतेति अध्याहार्यो दशशब्दात् शतशब्दः, ततो न विरोधः केषामपि ।
ational
१०
१३
Jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
लोकप्रकाशे २४ सर्गे
नरलोकब -
हिर्भागे
॥ २९३ ॥
Jain Education
च सुदर्शना । स्युर्वाप्यो देवरमणात्पूर्वादिदिचतुष्टये ॥ ४७ ॥ नन्दोत्तरा तथा नन्दा, सुनन्दा नन्दिवर्द्धना । पुष्करिण्यश्चतस्रः स्युर्नित्योद्योताश्चतुर्दिशम् ||४८|| भद्रा विशाला कुमुदा, चतुर्थी पुण्डरीकिणी । स्वयंप्रभगिरेः पूर्वादिषु दिविति वापिकाः ॥ ४९ ॥ विजया वैजयन्ती च, जयन्ती चापराजिता । वाप्यः प्राच्यादिषु दिक्षु, रमणीयाञ्जनागिरेः ॥ ५० ॥ अयं नन्दीश्वरस्तवनन्दीश्वरकल्पाभिप्रायेण षोडशानामपि पुष्करिणीनां नामक्रमः, स्थानाङ्गजीवाभिगमाभिप्रायेण त्वेवं-नन्दोत्तरा तथा नंदा, चानन्दा नन्दिवर्द्धना । चतुर्दिशं पुष्करिण्यः, | पौरस्त्यस्याञ्जनागिरेः ॥ ५१ ॥ भद्रा विशाला कुमुदा, चतुर्थी पुण्डरीकिणी । चतुर्दिशं पुष्करिण्यो, दाक्षि| णात्याञ्जना गिरेः ॥ ५२ ॥ नन्दिषेणा तथाऽमोघा, गोस्तूपा च सुदर्शना । चतुर्दिशं पुष्करिण्यः, प्रतीचीनाजागिरेः ॥ ५३ ॥ उदीच्ये तूभयोरपि मतयोस्तुल्यमेव ॥ एकैकस्याः पुष्करिण्या, व्यतीत्य दिकूचतुष्टये । | योजनानां पञ्च शतान्येकैकमस्ति काननम् ॥ ५४ ॥ अस्त्यशोकवनं प्राच्यां, सप्तपर्णवनं ततः । याम्यां प्रत्यक् चम्पकानामथाश्राणामुद्ग वनम् ॥ ५५ ॥ योजनानां लक्षमेकमायतान्यखिलान्यपि । शतानि पञ्च पृथुलान्यद्भुतान्यद्भुतश्रिया ॥ ५६ ॥ सच्छायैः सुमनोरम्यैर्महा स्कन्धैः समुन्नतैः । विभान्ति तरुभिस्तानि, कुलानीव नरोत्तमैः ॥ ५७ ॥ सौरभ्याकृष्टमधुपा, लीलान र्त्तितपल्लवाः । उद्बुद्धकुसुमास्तेषु, लताः पण्याङ्गना इव ॥ ५८ ॥ तेषां कुञ्जेषु निश्छिद्रपरिच्छदाद्रिभित्तिषु । न विशन्तीशगेहेषु, चौरा इव करा रवेः ॥ ५९ ॥ षोडशानामप्यमूषां वापि कानां किलोदरे । स्यादेकैको दधिमुखः, स्फारस्फटिकरत्नजः ॥ ६० ॥ मुखं शिखरमेतेषां यतो दधिवदुजव
पुष्करिण्यः दधिमुखा
श्र
२०
२५
॥ २९३ ॥ २७
inelibrary.org
Page #329
--------------------------------------------------------------------------
________________
Jain Educatio
लम् । ततो ह्येते दधिमुखा, रौप्यशृङ्गमनोरमाः ॥ ६१ ॥ धान्यपल्यसमाकाराः, सर्वतः सदृशा इमे । उपर्यधो योजनानां सहस्राणि दशांतताः ॥ ६२ ॥ चतुःषष्टिं सहस्राणि, कीर्त्तितास्ते समुच्छ्रिताः । सहस्रं च योजनानामुद्विद्धा वसुधान्तरे ॥ ६३ ॥ तथोक्तं जीवाभिगमे - "दस जोअणसहस्साइं विकखंभेणं" श्रीसमवायाङ्गे तु — "सदेवि णं दधिमुहपवया पल्लगसंठाणसंठिया सवत्थ समा विक्खंभुस्सेहेणं चउसट्ठि जोअणसहस्साई पण्णत्त" इत्युक्तमिति ज्ञेयं ॥ पुष्करिण्यः समस्तास्तास्तेनैकैकेन भूभृता । विभान्ति प्रौढमहिला, इव क्रोडीकृतार्भकाः ॥ ६४ ॥ चतुर्णामञ्जनाद्रीणां घनाघनघनत्विषाम् । षोडशानां दधिमुखगिरीणामुपरि स्फुरत् ॥ ६५ ॥ जिनायतनमेकैकमेवं स्युः सर्वसङ्ख्यया । तृतीयाङ्गादिसिद्धान्तेपूक्तान्येतानि विंशतिः ॥ ६६ ॥ जीवाभिगमवृत्त्यादिग्रन्थेषु च निरूपिता । वापीचतुष्कान्तरेषु, द्वौ द्वौ रतिकराचलौ ॥ ६७ ॥ षोडशानां वापिकानां षोडशखन्तरेष्वमी । द्वात्रिंशद् द्विद्विभावेन, पद्मरागनिभाः समे ॥ ६८ ॥ इति प्रवचनसारोद्धारसूत्रवृत्त्यभिप्रायेण एते पद्मरागमयाः, स्थानाङ्गवृत्त्यभिप्रायेण तु सौवर्णा ईति । उपर्येकैकमेतेषां सर्वेषामपि भूभृताम् । चैत्यं नित्यार्हतां चारु, चलाचलध्वजाश्ञ्चलम् ॥ ६९ ॥ चत्वारो दधिमुखस्था, एकैकाञ्जनभूभृतः । अष्टानां च रतिकराद्रीणामष्टौ जिनालयाः ॥ ७० ॥ इत्येवमेकैकदिशि, त्रयोदश त्रयोदश । एवं संकलिताश्चैते, द्विपञ्चा
१ सर्वत्र समाविष्कम्भेन उत्सेधेन चतुष्षष्टिः सहस्राणि इत्येवं व्याख्याने न विरोधः, अविभक्तिकनिर्देशो विष्कम्भशब्दस्यात्र, न चात्र 'विकुखंभुस्सेहे हिं' ति बहुवचनमस्ति येनागतिकता स्यात् । २ सुष्ठुवर्णमया इत्यर्थकत्वेन विरोधः, यद्वा पद्मरागो रक्तः सुवर्णं च रक्तमपि स्यात् ।
rational
१०
१२
Page #330
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२४ सर्गे
नरलोकबहिर्भागे
॥२९४॥
शजिनालयाः॥७१॥ स्थानाङ्गवृत्तावप्युक्तं-"सोलस दहिमुहसेला कुंदामलसंखचंदसंकासा । कणयनिभा रतिकरार बत्तीसं रहकर गिरिबाहिरा तेसिं ॥७२॥ अंजणगाइगिरीणं नाणामणिपजलंतसिहरेसु । बावन्नं जिणणि-जिनालया। लया मणिरयणसहस्सकूडवरा ॥ ७३ ॥” प्रासादास्ते योजनानां, भवन्ति शतमायताः । पञ्चाशतं ततास्तुङ्गा,
द्वारादि च योजनानि द्विसप्ततिम् ॥ ७४ ॥ हावभावाद्यभिनयविलासोल्लासिपुत्रिकाः । दिदृक्षानिश्चलैर्दिव्याङ्गनावृन्दैरि-19 वाञ्चिताः॥७५॥ चित्रोत्कीर्णहयगजमरदानवमानवैः। अद्भुतालोकनरसस्थितत्रिभुवना इव ॥७६॥ अष्टभिर्मङ्गलैः स्पष्टं, विशिष्टा अपि देहिनाम् । सेवाजुषां वितन्वानाः, कोटिशो मङ्गलावलीः ॥७७॥ प्रीत्योन्नतपदप्राप्तेन्नृत्यद्भिरिव केतुभिः । त्वरितं प्रोल्लसद्भक्तीनाह्वयन्त इवाङ्गिनः ॥७८॥ स्थिताः सिंहनिषदनाकाराः स्फारामलत्विषः। भव्याघघोरमातङ्गघटामिव जिघांसवः॥ ७९ ॥ षद्धिः कुलकं ॥ तथाहु:-"अंजनगपवयाणं सिहरतलेसु हवंति पत्तेयं । अरिहंताययणाहिं सीहणिसायाई तुंगाई॥८॥" द्वारैश्चतुर्भिः प्रत्येकं, ते विभान्ति सुकान्तिभिः । चतुर्गतित्रस्तलोकत्राणदुर्गा इवोटाः ॥ ८१॥ प्राच्यां देवाभिधं द्वार, तद्भवेद्देवदैवतम् । असुराख्यं दक्षिणस्यां, द्वारं चासुरदैवतम् ॥ ८२॥ पश्चिमायां च नागाख्यं, तन्नागामररक्षितम् । उत्तरस्यां सुवर्णाख्यं, सुवर्णसुररक्षितम् ॥ ८३ ॥ योजनानि षोडशैतदेकैकं द्वारमुच्छ्रितम् । योजनान्यष्टविस्तीर्ण, R९४॥ प्रवेशे तावदेव च ॥ ८४ ॥ प्रतिद्वारमथैकैकः, पुरतो मुखमण्डपः। चैत्यस्य यो मुखे बारे, पदृशालासमो मतः | ॥ ८५ ॥ तस्यापि पुरतः प्रेक्षामण्डपः श्रीभिरद्भुतः। प्रेक्षा प्रेक्षणकं तस्मै, गृहरूपः स मण्डपः ॥८६॥ योज-18 २६
Jain Educationala
For Private Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
नानां शतं दीघों, पञ्चाशत्तानि विस्तृतौ । योजनानि षोडशोच्चौ, त्रिभिरैमनोरमौ ॥ ८७॥ तथोक्तं जीवा-11 भिगमवृत्ती-"मुखमण्डपानां प्रत्येकं प्रत्येकं त्रिदिश-तिसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन त्रीणि द्वाराणि,” जीवाभिगमसूत्रादर्श तु 'तेसि णं मुहमंडवाणं चउद्दिसिं चत्तारि दारा पण्णत्ता' इति दृश्यते । प्रेक्षामण्डपमध्ये च, वज्ररत्नविनिर्मितः। एकैकोऽक्षाटकस्तस्य, मध्येऽस्ति मणिपीठिका ॥८८॥ योजनान्यष्ट विस्तीर्णायता चत्वारि चोच्छ्रिता । उपर्यस्याश्चेन्द्रयोग्य, सिंहासनमनुत्तरम् ॥ ८९॥ सिंहासनस्य तस्योर्चा, दुष्यं विजयनामकम् । वितानरूपं तद्रत्नवस्त्रमत्यन्त निर्मलम् ॥९०॥ मुक्तादामालम्बनाय, मध्येऽस्य वाजिकोऽङ्कुशः। तस्मिन्मुक्तादामकुम्भप्रमाणमौक्तिकाश्चितम् ॥९१ ॥ तच्च स्वार्दोच्चत्वमानैर्मुक्तादामभिरश्चितम् । चतुर्दिशमर्द्धकुम्भप्रमाणमौक्तिकान्वितैः॥९२॥ तथा चाह स्थानाङ्गे-"तेसु णं वइरामएसु अंकुसेसु चत्तारि कुंभिक्का मुत्तादामा प०, ते णं कुंभिक्का मुत्तादामा पत्तेयं पत्तेयं तदद्धच्चत्तप्पमाणमित्तेहिं चरहिं अद्धकुंभिकेहिं मुत्तादामेहिं सवतो समंता संपरिकिखत्ता," एतट्टीकापि-"कुंभो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुंभिकानि मुक्तादामानि-मुक्तामालाः, कुंभप्रमाणं च-दो असती पसई, दो पसइउ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो, सट्ठी आढयाईजहन्नो कुंभो, असीई मज्झिमो, सयमुक्कोसो'त्ति 'तदद्ध'त्ति तेषामेव मुक्तादानामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तद
१ जीवाभिगमे सूत्रस्य वृत्तेश्च भिन्नभिन्ना आदर्शाः इति स्पष्टं व्याख्याविलोककानां.
बे.प्र. ५०
Jain Education
na
For Private Personal Use Only
D
ainelibrary.org
Page #332
--------------------------------------------------------------------------
________________
हिर्भागे
लोकप्रकाशे वोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः, 'अद्धकुंभिकेहि ति मुक्ताफलार्द्धकुम्भवद्भिरिति । ततः प्रेक्षामण्डपाग्रे, मणिपीठि
२४ सर्गे प्रत्येक मणिपीठिका । उच्छिता योजनान्यष्टौ, षोडशायतविस्तृता ॥९३ ॥ चैत्यस्तूपस्तदुपरि, स योजनानिका पुष्करिनरलोकब- षोडश । आयतो विस्तृतस्तुङ्गः, सातिरेकाणि षोडश ॥ ९४॥ मणिपीठिकाश्चतस्रः, स्तूपस्यास्य चतुर्दिशम् यः बनायोजनान्यष्ट विस्तीर्णायताश्चत्वारि चोच्छ्रिताः ॥९५॥ इति जीवाभिगमवृत्तौ । तासामुपरि च स्तूपाभि
नि मुख्याः श्रीमदर्हताम् । जयन्ति प्रतिमाश्चञ्चन्मरीचिनिचयाश्चिताः ॥९६॥ चैत्यस्तूपात्परा तस्माद्विभाति ॥२९॥
मणिपीठिका । विष्कम्भायामतः स्तुपपीठिकासन्निभैव सा ॥ ९७ ॥ उपर्यस्याः पीठिकायाश्चैत्यवृक्षो विराजते। विजयाराजधान्युक्तचैत्यवृक्षसहोदरः॥९८॥ वीक्ष्य चैत्यश्रियं रम्या, विश्वलक्ष्मीविजित्वरीम् । | मरुच्चलशिरोव्याजादाश्चर्य व्यञ्जयन्निव ॥ ९९ ॥ योजनान्यष्ट विस्तीर्णायता चत्वारि मेदुरा । तदने पीठिका तस्यां, महेन्द्रध्वज उज्वलः॥ २००॥ तुङ्गः षष्टिं योजनानि, विस्तीर्णश्चैकयोजनम् । एतावदेव चोद्विद्धः, शुद्धरत्नविनिर्मितः ॥ १॥ ततो नन्दापुष्करिणी, योजनान्यायता शतम् । पञ्चाशं विस्तृता सा च, दशोद्विद्धा प्रकीर्तिता ॥ २॥ द्विसप्तति योजनानामुद्विद्धा लुब्धषपदैः। अजैरत्यन्तसुरभिमरन्दैवोसितोदकाः ॥ ३ ॥ युग्मम् ॥ अशोकसप्तपर्णाख्यचम्पकाम्रवनैः क्रमात् । पूर्वादिषु मनोज्ञेयं, ककुप्सु २५ चतसृष्वपि ॥ ४॥ तथोक्तं स्थानाङ्गे-"पुवेण असोगवणं दाहिणओ होइ सत्तवण्णवणं । अवरेण चंपगवणं ||२९५॥ चूअवणं उत्तरे पासे ॥५॥" द्वौ मण्डपो स्तूप एकश्चैत्यवृक्षो महाध्वजः। वापी बनाढ्या वस्तूनि, प्रतिद्वार
२७
in Educational Sonal
For Private Personel Use Only
z.org
HAL
Page #333
--------------------------------------------------------------------------
________________
ममृनि षट् ॥६॥ प्रतिप्रासादमेवं च, चत्वारो मुखमण्डपाः। अभ्रषोत्तुङ्गशृङ्गाश्चत्वारो रङ्गमण्डपाः॥७॥ स्तूपाश्चत्वारस्तथैव, चैत्यवृक्षेन्द्रकेतवः । चतस्रः पुष्करिण्यश्च, तद्वनानि च षोडश ॥८॥ प्रासादानामयो मध्येऽस्त्येकैका मणिपीठिका । विष्कम्भायामतः सा च, योजनानीह षोडश ॥९॥ अष्टोच्छ्रिता तदुपरि, स्याद् देवच्छन्दकः स च । ततायतः पीठिकावत्तुङ्गोऽधिकानि षोडश ॥१०॥ चतुर्दिशं तत्र भान्ति, रत्नसिंहासनस्थिताः। अहंतां प्रतिमा नित्याः, प्रत्येक सप्तविंशतिः ॥११॥ प्रतिप्रासादमित्येवं, तासामष्टोत्तरं शतम् । द्वारस्थाः षोडशेत्येवं, चतुर्विशं शतं स्तुवे ॥ १२॥ ऋषभो वर्द्धमानश्च, चन्द्राननजिनेश्वरः । वारिषेणश्चेति नाम्ना, पर्यङ्कासनसंस्थिताः॥ १३ ॥ द्वे द्वे च नागप्रतिमे, जिना पुरतः स्थिते । द्वे द्वे च यक्षभूताचे, आज्ञाभृत्प्रतिमे अपि ॥१४॥ विनयेन संमुखीनघटिताञ्जलिसंपुटे । भक्त्या पर्युपासमाने, स्थिते किश्चिन्नते इव ॥१५॥ युग्मम् ॥ एकैका चामरधरप्रतिमा पार्श्वयोईयो। पृष्ठतश्च छत्रधरपतिमैकाऽन्त्र निश्चिता ॥ १६ ॥ तथोक्तमावश्यकचूण-"जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो जक्खपडिमाओ, दो दो भूअपडिमाओ, दो दो कुंडधरपडिमाओ" इत्यादि, दामानि धूपघट्योऽष्टौ, मङ्गलानि ध्वजास्तथा। भान्ति षोडश कुम्भादी
न्येष्वलङ्करणानि च ॥१७॥ घण्टा बन्दनमालाच, भृङ्गाराश्चात्मदर्शकाः। सुप्रतिष्ठकचङ्गेयश्छन्त्रैः पटलकयुताः II ॥१८॥ युग्मम् ॥ वर्णवर्णचारुरजोवालुकाभिमनोरमाः। भूमयस्तेषु राजन्ते, मूतैः शोभालवैरिव ॥ १९॥
अथ कैश्चित्कृतस्नानः, सद्ध्यानैधृतधौतिकैः। अन्तर्बहिश्चावदातैः, शरत्कालहूदैरिव ॥ २०॥ कैश्चित्कृतोत्त
R
For Private Personal Use Only
Jain Educat
ainelibrary.org
i onal
TION
Page #334
--------------------------------------------------------------------------
________________
लोकप्रकाशे २४ सर्गे
नरलोकब - हिर्भा
॥२९६॥
Jain Educatio
रासङ्गैर्मुखकोशावृताननैः । तत्काल नष्टान्तः पापपरावृत्तिभयादिव ॥ २१ ॥ मयद्भिश्चन्दनेन, कैश्चित्कर्पूरकुङ्कुमे । मोहप्रतापयशी, चूर्णयद्भिरिवोर्जिते ॥ २२ ॥ कैश्चिद् घुणनिर्यासोल्लासिकचोलकच्छलात् । हृयमान्तं भक्तिरागं, दधद्भिः प्रकटं वहिः ॥ २३ ॥ कैश्चिन्नानावर्णपुष्पोदामदामौघदम्भतः । श्रयद्भिरद्भुतश्रेयः| श्रेणीमिव करे कृताम् ॥ २४ ॥ वन्दमानैः पर्युपासमानैः पूजापरायणैः । प्रासादास्तेऽभितो भान्ति, सुरासुरनभश्वरैः ।। २५ ।। षङ्गिः कुलकं ॥
अर्हत्कल्याणकमहचिकीर्षयाऽऽगताः सुराः । इह विश्रम्य संक्षिप्तयाना यान्ति यथेप्सितम् ॥ २६ ॥ ततः प्रत्यावर्त्तमानाः कृतकृत्या इहागताः । रचयन्त्यष्ट दिवसान् यावदुत्सवमुच्चकैः ॥ २७ ॥ प्रतिवर्ष पर्युषणाचतुर्मासकपर्वसु । इहाष्टौ दिवसान् यावदुत्सवं कुर्वते सुराः ॥ २८ ॥ तथोक्तं जीवाभिगमसूत्रे - 'तत्थ णं बहवे वणवइवाणमंत रजोइसवेमाणिया देवा चउमासियापाडिवएस संवच्छरिएस वा अण्णेसु बहुसु जिणजम्मणणिक्खमणणाणुष्पत्तिपरिणिधाणमा दिएस देवकज्जेसु य यावत् अठ्ठाहिताओ महामहिमाओ कारेमाणा पालेमाणा सुहंसुहेणं विहरंति" तत्रापि नियतवस्वस्थानेषु सुरनायकाः । उत्सवान्सपरीवाराः कुर्वन्ति भक्तिभासुराः ॥ २८॥ तथाह नन्दीश्वरकल्पः - " प्राच्येऽञ्जन गिरौ शक्रः, कुरुतेऽष्टाहिकोत्सवम् । प्रतिमानां शाश्वतीनां, चतुर्द्वारे जिनालये ॥ २९ ॥ तस्य चाद्रेश्चतुर्दिक्स्थ महावापीविवर्त्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्ष्वपि ॥३०॥ चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिपालाः कुर्वतेऽष्टाहिकोत्सवम् ॥ ३१ ॥ ईशाने
tional
सिद्धायतनानि महो
त्सवाश्व
२०
२५
॥ २९६ ॥
२८
jainelibrary.org
Page #335
--------------------------------------------------------------------------
________________
न्द्रस्त्वौत्तराहेऽञ्जनाद्रौ विदधाति तम् । तल्लोकपालास्तद्वापीदध्याद्यद्विषु कुर्वते ॥ ३२ ॥ चमरेन्द्रो दाक्षिणात्याञ्जनाद्रावुत्सवं सृजेत् । तद्वाप्यन्तर्दधिमुखेष्वस्य दिक्पतयः पुनः ॥ ३३ ॥ पश्चिमेऽञ्जनशैले तु, बलीन्द्रः कुरुते महम् । तद्दिकपालास्तु तद्वाप्यन्तर्भाग्दधिमुखाद्रिषु ॥ ३४ ॥ एतत्सर्वमर्थतो जम्बूद्वीपप्रज्ञसिसूत्रेऽपि । तत्र गायन्ति गन्धर्वा, मधुरैर्नादविभ्रमैः । समानतालविविधातोद्यनिर्घोषबन्धुरैः ॥ ३५ ॥ मृदङ्गवेणुवीणादितूर्याणि संगतैः खरैः । कौशलं दर्शयन्तीव, तस्यां विबुधपर्षदि ॥ ३६ ॥ नृत्यद्देवनर्त्तकीनां, रणन्तो मणिनूपुराः । वदन्तीव निर्दयांहिपातैर्मृद्वंहिपीडनम् ॥ ३७ ॥ तासां तिर्यग भ्रमन्तीनामुच्छलन्तः स्तनोपरि । मुक्ताहारा रसावेशान्, नृत्यन्तीवाप्यचेतनाः ॥ ३८ ॥ धिद्धिधिद्विधिमिधिमिथेईथेईतिनिखनाः । तासां मुखोद्गताश्चेतः, सुखयन्ति सुधाभुजाम् ॥ ३९ ॥ पूर्व हासाप्रहासाभ्यां स्वर्णकृत् खपतीकृतः । कृत्रिमैर्विभ्रमैर्विप्रलोभ्य यः स्त्रीषु लम्पटः ॥ ४० ॥ सोऽत्र कण्ठान्निराकुर्वन्निपतन्तं बलागले । मृदङ्गं भङ्गुरग्रीवो, विलक्षोऽहासयत्सुरान् ॥४१॥ अच्युतत्रिदशीभूतप्राग्जन्मसुहृदा कृतः । नागिलेनाससम्यक्त्वः, प्राप्तेनामरपर्षदि ॥ ४२ ॥ त्रिभिर्विशेषकं ॥ जङ्घाविद्याचारणानां समुदायो महात्मनाम् । इह चैत्यनमस्यार्थं श्रद्धोत्कर्षादुपेयुषाम् ॥ ४३ ॥ ददात्युपदिशन् धर्म, युगपद्भावशालिनाम् । सज्जङ्गमस्थावरयोस्तीर्थयोः सेवनाफलम् ॥ ४४ ॥ द्वीपस्य मध्यभागेऽस्य, चतुष्के विदिशां स्थिताः । चत्वारोऽन्ये रतिकरा, गिरयः सर्वरत्नजाः ।। ४५ ।। योजनानां सहस्राणि, ते दशायतविस्तृताः । सहस्रमेकमुत्तुङ्गा, आकृत्या झल्लरीनिभाः ॥ ४३ ॥ सार्द्धे दे योजनशते, भूमग्नाः परिवेषतः । एकत्रिंशत्स
Jain Educationational
१४
jainelibrary.org
Page #336
--------------------------------------------------------------------------
________________
लोकप्रकाशे हस्राणि, त्रयोविंशा च षट्शती ॥४७॥ तेभ्यो लक्षं योजनानामतिक्रम्य चतुर्दिशम् । जम्बूद्वीपसमा राज-1 महोत्सवः २४ सर्गे धान्यः प्रत्येकमीरिताः॥४८॥ तत्र दक्षिणपूर्वस्यां, स्थितादतिकराचलात् । प्राच्यां पद्मानामदेव्याः, प्रज्ञप्ता रतिकराः नरलोकब- सुमनाः पुरी ॥४९॥ शिवादेव्या दक्षिणस्यां, पुरी सौमनसाभिधा । अर्चिाली प्रतीच्यां स्थाच्छचीदेव्या राजधान्य: हिर्भागे
महापुरी ॥५०॥ उत्तरस्यां मञ्जुनाम्न्या, राजधानी मनोरमा। दक्षिणपश्चिमायांच, स्थिताद्रतिकरादथ ॥५१॥ाला
पूर्वस्याममलादेव्या, भूता नाम महापुरी । भूतावतंसका याम्यामप्सरोऽभिधभर्तृका ॥५२॥ प्रतीच्यां नव-16 ॥२९७॥
मिकाया, गोस्तूपाख्या महापुरी । स्यादुत्तरस्यां रोहिण्या, राजधानी सुदर्शना ॥ ५३ ॥ अष्टाप्येवं राजधान्योनयोर्दिशां चतुष्टये । अष्टानां मुख्यदेवीनां, वज्रपाणेः सुरेशितुः॥५४॥ अथ चोत्तरपूर्वस्यां, योऽसौ रतिक-2 राचलः । कृष्णादेव्यास्ततः प्राच्यां, पुरी नन्दोत्तराभिधा ॥५५॥ दक्षिणस्यां कृष्णराज्या, देव्या नन्दाभि
धा पुरी । पश्चिमायां तु रामायाः, पुर्युत्तरकुराभिधा ॥५६॥ उदग्रामरक्षितायाः, पुरी देवकुराभिधा । योऽप्युसत्तरपश्चिमायां, शैलो रतिकरस्ततः॥५७॥ वसुदेव्या राजधानी, प्राच्यां रत्नाभिधा भवेत् । याम्यां तु वसु
गुप्ताया, रत्नोच्चयाभिधा पुरी ॥५८॥ प्रतीच्यां वसुमित्रायाः सर्वरत्नाभिधा पुरी । वसुन्धरायाश्चोदीच्यां, नगरी रत्नसंचया ॥५९॥ एता ईशानेन्द्रदेवीराजधान्योऽष्ट पूर्ववत् । एकैकार्हचैत्यलब्धसुषमाः षोडशाप्यमूः॥ ॥२९७॥ ॥६०॥ इत्यर्थतः स्थानाङ्गादिषु । मतान्तरे तत्तराशासंबद्धौ यावुभौ गिरी । तयोः प्रत्येकमष्टासु, दिक्ष्वीशान-1 सुरेशितुः॥६॥महिषीणां राजधान्योऽष्टानामष्टाष्ट निश्चिताः। एवं च याम्यदिसंबद्धयोरतिकरागयोः॥३२॥
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org
101
Page #337
--------------------------------------------------------------------------
________________
प्रत्येकमष्टासु दिक्षु, वज्रपाणेबिडौजसः । इन्द्राणीनां राजधान्योऽष्टानामष्टाष्ट निश्चिताः॥६३॥ तथोक्तं जिनप्रभसूरिकृते नन्दीश्वरकल्पे-"तत्र द्वयो रतिकराचलयोदक्षिणस्थयोः । शक्रस्पेशानस्य पुनरुत्तरस्थि
तयोः पृथक् ॥ ६४ ॥ अष्टानां महादेवीनां, राजधान्योऽष्ट दिक्षु ताः। लक्षाबाधा लक्षमाना, जिनायतनभूराषिताः॥६५॥ सुजाता च सौमनसा, चार्चिाली प्रभाकरा । पद्मा शिवा शच्यंजने, भूता भूतावतंसिका ॥६६॥ गोस्तुपासुदर्शने अप्यमलाप्सरसौ तथा । रोहिणी नवमी चाथ, रत्ना रत्नोचयापि च ॥६७॥ सर्वरत्ना रनसंचया वसुर्वसुमित्रिका । वसुभागापि च वसुन्धरानन्दोत्तरे अपि ॥ ६८॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजीरामारामरक्षिताः प्राक्क्रमादमूः॥ ६९॥ इत्यादि । स्थापना। षोडशैवं राजधानीचैत्यानि प्राक्तने मते । मतान्तरे पुनद्वात्रिंशदेतानीति निर्णयः ॥७॥ तथाह नन्दीश्वरस्तोत्रकार:इअ वीसं बावन्नं च जिणहरे गिरिसिहरेसु संथुणिमो । इंदाणिरायहाणिसु बत्तीसं सोलस व वंदे ॥७१॥" एतत्सर्वमप्यर्थतो नन्दीश्वरस्तोत्रं सर्व सूत्रतोऽपि योगशास्त्रवृत्तावप्यस्ति । दीपोत्सवामावास्याया, आरभ्य प्रत्यमादिनम् । अपोषणं वितन्वाना, वर्ष यावनिरन्तरम् ॥ ७२ ॥ भत्त्या श्रीजिनचैत्यानां, कुर्वन्तो वन्दना-18 |चनम् । नन्दीश्वरस्तुतिस्तोत्रपाठपावितमानसाः ॥७३ ॥ भव्या नन्दीश्वरद्वीपमेवमाराधयन्ति ये । तेऽर्जय-1 न्त्यार्जवोपेताः, श्रेयसी श्रायसीं श्रियम् ॥ ७४॥
१ द्वयोवैमानिकेन्द्रयोः पोडशेन्द्राण्यःज्योतिष्कव्यन्तरेन्द्राण्योऽपि तावत्य इत्येकैकपक्षोभयपक्षयोश्च विवक्षायां न विरोधः ।
Jain Educa
lamational
For Private & Personel Use Only
Page #338
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे
राजधान्या नन्दीश्वरो दादयः
॥२९८॥
इत्थं व्यावर्णितरूपं, द्वीपं नन्दीश्वराभिधम् । तिष्ठत्यावेष्ट्य परितो, नन्दीश्वरोदवारिधिः ॥ ७॥ सुमनःसुमनोभद्रौ, सुरौ समृद्धिमत्तया । नन्दीश्वरौ तत्संबन्धि, जलमस्येत्यसौ तथा ॥ ७६ ॥ लग्नं नन्दीश्वरे द्वीपे, जलं वाऽस्येत्यसो तथा। असौ नन्दीश्वरद्वीपाद्वार्द्धिर्द्विगुण विस्तृतः ॥ ७७॥ एनमावेष्ट्य परितः, स्थितो द्वीपोऽरुणाभिधः। नन्दीश्वराब्धेर्दिगुणविष्कम्भोऽसौ निरूपितः॥७८॥ असौ निजाधीश्वरयोरशोकवीतशोकयोः। सुरयोःप्रभया रक्तकान्तिवादरुणाभिधः॥७९॥ यदैतत्पर्वतादीनां, सदज्ररत्नजन्मनाम् । प्रसरद्भिः| प्रभाजालैररुणत्वात्तथाभिधः॥ ८॥ अरुणोदाभिधो वार्द्धिरेनमावृत्त्य तिष्ठति । विस्तारतोऽरुणद्वीपद्विगुणः परतोऽप्यसौ ॥ ८१॥ सुभद्रसुमनोभद्राभिधयोरेतदीशयोः। भूषणाभाभिररुणं, जलं यस्येत्यसो तथा ॥८२॥ यद्वाऽरुणदीपपरिक्षेप्यमुष्योदकं स्फुरत् । ततोऽरुणोदाभिधानः, प्रसिद्धोऽयं पयोनिधिः ॥ ८३ ॥ एवमन्येवपि ज्ञेया, निःशेषद्वीपवार्द्धिषु । व्यासद्वैगुण्यनामार्थों, स्वामिनश्च स्वयं श्रुतात् ॥८४॥ ततोऽरुणवरो दीपस्तमप्याश्रित्य तिष्ठति । पारावारोऽरुणवरो, महाभोगीव सेवधिम् ॥ ८५॥ एनं दीपोऽरुणवरावभासः परिषेवते । आलिङ्गत्यरुणवरावभासस्तं च वारिधिः ॥८६॥ ततश्च कुण्डलद्वीपो, मेदिन्या इव कुण्डलम् । अयं त्रिप्रत्यवतारापेक्षया द्वादशो भवेत् ॥ ८७॥ स्थानाङ्गतृतीयस्थानवृत्तौ च अरुणादीनां त्रिप्रत्यवतारमनाश्रित्यायमेकादशोऽभिहितः, तथाहि-"जंबूदीवो १ धायइ २ पुक्खरदीवो ३ अ वारुणिवरो ४ य । खीरवरोवि य दीवो ५ घयवरदीवो य ६ खोदवरो ७॥८८॥ नंदीसरो अ८ अरुणो ९ अरुणोवाओ य १० कुंडल
॥२९८॥ २७
Jain Education elelonal
K
inelibrary.org
Page #339
--------------------------------------------------------------------------
________________
वरो य ११ । तह संख १२ रुअग १३ भुअवर १४ कुस १५ कुंचवरोय तो १६ दीवो ॥ ८९॥” इति क्रमापेक्षयैकादशे कुण्डलद्वीपे" इत्युक्तं, एवं भगवतीशतकचतुर्थोद्देशकवृत्तावप्ययमेकादशोऽभिहित इति, तत्त्वं बहुश्रुता विदन्ति॥अस्मिंश्च कुण्डलगिरिर्मानुषोत्तरवत्स्थितः। योजनानां द्विचत्वारिंशतं तुङ्गः सहस्रकान् ॥९॥ सहस्रमेकं भूमग्नो, मूले मध्ये तथोपरि । विस्तीर्णोऽयं भवेच्छैलो, मानुषोत्तरशैलवत् ॥ ९१ ॥ चतुर्दिशं चतुद्वाराश्चत्वारोऽत्र जिनालयाः। चतुर्गतिभवारण्यभ्रान्ताङ्गिविश्रमा इव ॥ ९२॥ सर्वमेषां खरूपं तु, नन्दीश्वराद्रिचैत्यवत् । पार्वेऽथाभ्यन्तरेऽस्याद्रेर्दक्षिणोत्तरयोर्दिशोः॥९३ ॥ चत्वारश्चत्वार एव, प्रत्येकं सन्ति भूधरा सोमयमवैश्रमणवरुणप्रभसंज्ञकाः॥९४ ॥ अष्टाप्येते रतिकरपर्वताकृतयो मताः । उद्वेधोचव विष्कम्भैरुद्दामरामणीयकाः॥९५॥ एकैकस्याथ तस्याद्रे, राजधान्यश्चतुर्दिशम् । जम्बूद्वीप इव द्वात्रिंशदेता विस्तृतायताः ॥ ९६ ॥ सोमा सोमप्रभा शिवप्राकारा नलिनापि च । राजधान्यो गिरेः सोमप्रभात्याच्यादिषु स्थिताः ॥९७॥ विशालातिविशाला च, शय्यानभा तथाऽमृता। यमप्रभगिरेरेता, राजधान्यश्चतुर्दिशम् ॥९८॥ भवत्यचलनद्धाख्या, समकसा कुबेरिका । धनप्रभा वैश्रमणप्रभशैलाचतुर्दिशम् ॥ ९९॥ वरुणप्रभशैलाच, वरुणा वरु-|| णप्रभा । पुयेंपाच्यादिषु दिक्षु, कुमुदा पुण्डरी किणी ॥ ३०० ॥ दक्षिणस्यां च या एता, नगर्यः षोडशोदिताः। चतुर्णा लोकपालानां, ताः सौधर्मेन्द्रसेविनाम् ॥१॥ उत्तरस्यां पुनरिमा, याः षोडश निरूपिताः । चतुर्णा लोकपालानां, ता ईशानेन्द्रसेविनाम् ॥२॥ तथोक्तं द्वीपसागरप्रज्ञप्तिसंग्रहण्यां-"कुंडलनगरस अन्भंतर
Jan Educatio
nal
For Private Personel Use Only
jainelibrary.org
IO
Page #340
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे
॥२९९॥
|२०
पासे हंति रायहाणीओ।सोलस दकिखणपासे सोलस पुण उत्तरे पासे ॥१॥” इत्यादि भगवतीतृतीयशता
कुण्डलगिष्टमोद्देशकवृत्तौ । एवं च परितो भाति, कुण्डलोदः पयोनिधिः। तं कुण्डलवरो द्वीपः, परिक्षिप्याभितः रिः तत्संस्थितः॥३॥ स्यात्कुण्डलवरोदाब्धिस्ततो द्वीपः स्थितोऽभितः। कुण्डलवरावभासस्तन्नामाग्रे पयोनिधिः॥४॥ ख्याविचाअग्रे शङ्काभिधो द्वीपः, शङ्कवाद्धिपरिष्कृतः। ततः शङ्कवरो द्वीपस्ततः शहवरोऽम्बुधिः ॥५॥ द्वीपस्ततः। शवरावभास इति विश्रुतः। स विष्वगञ्चितः शवरावभासवार्धिना ॥६॥ ततोऽग्रे रुचकद्वीप, एष चाष्टादशो भवेत् । त्रिप्रत्यवतारमतेऽन्यथा द्वीपस्त्रयोदशः ॥७॥ अरुणादीनां द्वीपसमुद्राणां त्रिप्रत्यवतारश्च जीवाभिगमसूत्रवृत्त्यादौ सविस्तरं स्पष्ट एव, जीवाभिगमचूर्णावपि-"अरुणादीया दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभास' इत्युक्तमिति ज्ञेयं, संग्रहणीलघुवृत्त्यभिप्रायेण त्वयं रुचकद्वीपोऽनिश्चितसंख्याकोऽपि, जंबूधायइ पुक्खरेत्यादि संग्रहणीगाथायां 'रुणवायत्ति' पदेनारुणादीनां त्रिप्रत्यवतारस्य सूचितत्वात् , कुंडल-17 वरावभासात्परं संख्याक्रमेणानभिधानाच, तथा च तद्ग्रन्थ:-"एतानि च जम्बूद्वीपादारभ्य क्रमेण द्वीपानां नामानि, अत ऊध्वं तु शङ्कादिनामानि यथा कथंचित, परं तान्यपि त्रिप्रत्यवताराणी"त्यादि, जम्बूदीपप्रज्ञप्सिवृत्ती तु एकेनादेशेन एकादशे द्वितीयादेशेन त्रयोदशे तृतीयादेशेन एकविंशे रुचकद्वीपे इत्युक्तमिति ज्ञेयं, जीवसमासवृत्तौ तु ईक्षुरससमुद्रादनन्तरं नन्दीश्वरो द्वीपः ८ अरुणवरः ९ अरुणावासः १० कुण्डलवरः ११ शंखवरः १२ रुचकवरः १३ इति, अनुयोगद्वारचूर्ण्यभिप्रायेण त्रयोदशो रुचकवरः, अनुयोगद्वारसूत्रे
१९॥
२८
Scene
JainEducationalitional
ainelibrary.org
Page #341
--------------------------------------------------------------------------
________________
त्वरुणावासशङ्खवरद्वीपो लिखितौ न दृश्येते, अतस्तभिप्रायेणैकादशो रुचकवरः, परमार्थ तु योगिनो विद-15 न्तीति । तथा जीवसमासवृत्त्यभिप्रायेण जम्बूद्वीपादयो रुचकवरपर्यन्ता द्वीपसमुद्रा नैरन्तर्येणावस्थिता नामतः प्रतिपादिताः, अत ऊध्वं तु भुजंगवरकुशवरक्रौंचवरा असङ्ख्येयतमा असंख्येयतमा इति ध्येयं । द्वीपस्यास्य बहुमते, वर्त्तते वलयाकृतिः। पर्वतो रुचकाभिख्यः, स्फारोहार इवोल्लसन् ॥८॥ योजनानां सहस्राणि, चतुरशी|तिमुच्छितः। मूले दश सहस्राणि, द्वाविंशानि स विस्तृतः॥९॥ मध्ये सप्त सहस्राणि, त्रयोविंशानि विस्तृतः। चतुर्विशांश्च चतुरः, सहस्रान् मूर्ध्नि विस्तृतः॥१०॥ एवं महापर्वताः स्युः, कुण्डलाकृतयस्त्रयः। मोत्तरः कुण्डलश्च, तथाऽयं रुचकाचलः ॥ ११॥ तथोक्तं स्थानाङ्गे-"ततो मंडलियपचता पं०, तं०-माणुसुत्तरे कुंडलवरे रुअगवरे" तुर्ये सहस्र मूय॑स्य, मध्ये चतमृणां दिशाम् । अस्ति प्रत्येकमेकैकं, सुन्दरं सिद्धमन्दिरम् ॥१३॥ तानि चत्वारि चैत्यानि, नन्दीश्वराद्रिचैत्यवत् । स्वरूपतश्चतसृणां, तिलकानीव दिकश्रियाम् ॥ १४ ॥ चैत्यस्य
तस्यैकैकस्य, प्रत्येकं पार्श्वयोईयोः। सन्ति चत्वारि चत्वारि, कूटान्यभ्रषानि वै॥ १५॥ विदिक्षु तस्यैव ९ मूर्ध्नि, स्याच्चतुर्थे सहस्रके । एकैकं कूटमुत्तुङ्गमभङ्गुरश्रियाऽश्चितम् ॥ १६ ॥ षट्त्रिंशत्येषु कूटेषु, तावत्यो दिक्कुमारिकाः । वसंति ताश्चतस्रस्तु, द्वीपस्याभ्यन्तराईके ॥ १७॥ तथोक्तं षष्ठाङ्गे मल्लयध्ययनवृत्ती-"मज्झिमरुअ.
१ श्रीमद्भिरभयदेवसूरिमिः त्रिप्रत्यवतारताया अविवक्षा यथा सूचिता कुण्डलस्थाने तथाऽत्र ग्रहणे न विरोधः कोऽपि, अनुयोग16 सूत्रे तु गाथाबन्धानुलोम्येन 'परमाणु' इति गाथायां उच्छ्क्ष्ण श्लक्ष्णिकादीनामिवाग्रहणं, द्वादशता तु न कथंचनापि.
Jain Educa
t
ion
TOMw.jainelibrary.org
Page #342
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२४ सर्गे नरलोकबहिर्भागे
१५
॥३०॥
गवत्थव्वा' इत्यत्र रुचकद्वीपस्याभ्यन्तराईवासिन्य” इति, एवमावश्यकवृत्त्यादिष्वपि, जम्बूद्वीपप्रज्ञप्तिवृत्तौ तु कुण्डलवरचतुर्विशत्यधिकचतुःसहस्रप्रमाणे रुचकगिरिविस्तारे द्वितीयसहस्र चतुर्दिग्वतिषु कूटेषु पूर्वादिदिक्क्रमेण पर्वतः देवाचतस्रो वसन्ती"त्युक्तमिति ज्ञेयं, अयं च रुचकद्वीपो, रुचकाब्धिपरिष्कृतः। द्वीपोऽने रुचकवरस्ताहापाथो-दिद्वीपादघिसंयुतः॥१८॥ ततोऽग्रे रुचकवरावभासद्वीप इष्यते। परिष्कृतोऽसौ रुचकवरावभासवाचिना ॥१९॥ एव-ISI यश्च मब्धिः सूर्यवरावभासोऽन्ते ततः परम् । देवद्वीपः स्थितो देववार्द्धिश्चावेष्ट्य तं स्थितः ॥२०॥ नागद्वीपस्तम-18 भितो, नागान्धिश्च ततः परम् । यक्षद्वीपस्तदग्रे च, यक्षोदवारिधिस्ततः ॥ २१॥ भूताभिधस्ततो द्वीपस्ततो भूतोदवारिधिः । स्वयंभूरमणद्वीपः, स्वयंभूरमणाम्बुधिः ॥ २२॥ अन्ते स्थितः सर्वगुरुः, क्रोडीकृत्याखिलानपि । पितामह इवोत्सङ्गक्रीडत्पुत्रपरम्परः॥२३॥ आसेवितोऽसौ जलधिर्जगत्या, वृद्धः पतिः सत्कुलभार्ययेव । बलीपिनद्धः पलितावदातस्तरङ्गलेखाधिकफच्छलेन ॥ २४ ॥ लोकं परीत्यायमलोकमाप्तमिवोत्सुको लोलतरोमिचकैः। तस्थौ च रुद्धः प्रियया जगत्या, लोकस्थितिच्छेदकलङ्कभीतेः ॥ २५॥ (इन्द्रवज्रा)तस्याः पुरस्त्वविलया वलया धनाब्धिमुख्या मिथः समुदिता उदिता दिताधैः। ये रक्षयन्ति परितोऽलमलोकसङ्गाद, रत्नप्रभां कुलवधूं स्थविरा इवोचैः ॥२६॥ (वसन्त) विश्वाश्चर्यदकीर्तिकीर्तिः सर्गः पूर्ति मियाय संप्रति ॥३०॥ चतुर्विशो निसर्गाज्वलः॥२७॥ इति श्रीलोकप्रकाशे चतुर्विशतितमः सर्गः। ग्रंथाग्रं ४२७ । १ बहिर्वर्तिनीनां चतुर्थे सहस्र अभ्यन्तरवासिनीनां तु द्वितीये सहस्रेऽवस्थानं स्यात् तदा न विरोधः ।
२५
Jan Educati
onal
For Private 3 Personal Use Only
सा
Page #343
--------------------------------------------------------------------------
________________
लो. प्र.५१
अथ लोकप्रकाशे पञ्चविंशः सर्गः ।
॥ अथैतस्मिन्नेव तिर्यगलोके सदा प्रतिष्ठितम् । वक्ष्ये चराचरं ज्योतिश्चक्रं गुरूपदेशतः ॥ १ ॥ मेरुमध्याष्टप्रदेशस्वरूपात् समभूतलात् । सप्तोत्पत्य योजनानां शतानि नवतिं तथा ॥ २ ॥ ज्योतिश्चक्रोपक्रमः स्यादतीत्योर्द्ध ततः परम् । दशाख्यं योजनशतमेति सम्पूर्णतामिदम् ॥ ३ ॥ एकादशैकविंशानि, योजनानां शतान्यथ ज्योतिश्चक्रे भ्रमत्यर्वाकू, चक्रवालेन मेरुतः ॥ ४ ॥ तिष्ठत्यलोकतश्चार्वाग, ज्योतिश्च स्थिरात्मकम् । एकादशैयोजनानां, नन्वेकादशभिः शतैः ॥ ५ ॥ एवं तत् सर्वतो मेरोर्न्यनार्द्धरज्जुविस्तृतम् । दशाढ्यं योजनशतं स्यात् सर्वत्रापि मेदुरम् ॥ ६ ॥ अन्यान्यकाष्ठाश्रयणादावृत्ताभिर्निरन्तरम् । घटीकाभिहरन्तीभिर्जनजीवातुजीवनम् ॥ ७ ॥ लब्धात्मलाभां दिवसनिशामालां सुबिभ्रतम् । कुर्वन्तं फलनिष्पत्ति, विष्वक क्षेत्रानुसारिणीम् ॥ ८ ॥ नानारकस्थितियुतं, नरक्षेत्रोरुकूपके । कालारघहं भ्रमयन्त्यर्कचन्द्रादिधूर्वहाः ॥ ९ ॥ त्रिभिर्विशेषकम् ॥ ज्योतिश्चक्रस्यास्य तारापटलं स्यादधस्तनम् । योजनानां सप्तशत्या, सनवत्या समक्षितेः ॥ १० ॥ योजनैर्दशभिस्तस्मादूर्द्ध स्यात्सूरमण्डलम् । अष्टभिर्योजनशतैरेतच समभूतलात् ॥ ॥ ११ ॥ अशीत्या योजनैः सूरमण्डलाचन्द्रमण्डलम् । अष्टशत्या योजनानां साशीत्येदं समक्षितेः ॥ १२ ॥ नवत्या च योजनैस्तत्तारावृन्दादधस्तनात् । विंशत्या योजनैश्चन्द्रात्तारावृन्दं तथोर्द्धगम् ॥ १३ ॥ नवभिर्योजनशतैः, समक्षितेरधस्तनात् । तारा
Jain Education/lational
१०
१३
jainelibrary.org
Page #344
--------------------------------------------------------------------------
________________
लोकप्रकाशे २५ सर्गे |
ज्योतिष्काः ॥३०१ ॥
वृन्दाद्दशोपेतशतेन च भवेदिदम् ॥ १४ ॥ अत्र सङ्ग्रहणीवृत्त्यादावयं विशेष:- चत्वारि योजनानीन्दोर्गस्वा नक्षत्रमण्डलम् । चतुर्भियजनैस्तस्मादुधानां पटलं स्थितम् ॥ १५ ॥ त्रिभिश्च योजनैः शुक्रमण्डलं बुधमण्डलात् । योजनैस्त्रिभिरेतस्मात् स्याद्वाचस्पतिमण्डलम् ॥ १६ ॥ गुरूणां पटलागौममण्डलं योजनैस्त्रिभिः । त्रिभिश्च योजनै भौमात्, स्याच्छनैश्चरमण्डलम् ॥ १७ ॥ विंशत्या योजनैरेतत् स्थितं शशाङ्कमण्डलात् । नवभिर्योजनशतैः स्थितं च समभूतलात् ॥ १८ ॥ तथाऽऽह सङ्ग्रहणी - " ताररविचंदरिक्खा बुहसुक्का जीवमंगलसणीया । सगसयनउअ दस असीह चर चर कमसो तिआ चउसु ॥१९॥" जम्बूदीपप्रज्ञतिवृत्तावपि - शतानि सप्त गत्वोर्द्ध, योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ २० ॥ तारकापटलागत्वा, योजनानि दशोपरि । सुराणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ २१ ॥ चत्वारि तु ततो गत्वा, नक्षत्र पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् ॥ २२ ॥ शुक्राणां च गुरूणां च भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्द्ध, क्रमेण पटलं स्थितम् ॥ २३ ॥ इति ॥ गन्धहस्ती त्वाह - "सूर्याणामधस्तान्मङ्गलाश्चरन्ती”ति, हरिभद्रसूरिः पुनरधस्तने भरण्यादिकं नक्षत्रमुपरितने च खात्यादिकमस्तीत्याह तथा च तडीका - "सत्तहिं नउ एहिं उप्पिं हेडिल्लो होइ तलोत्ति, भरणिमाइ जोइसपयरो भवतीत्यर्थः, तथोपरितलः स्वात्युत्तरो ज्योतिषां प्रतर इति, तत्त्वं पुनः केवलिनो विदन्तीति सङ्ग्रहणीवृत्तौ, योगशास्त्र चतुर्थप्रकाशवृत्ता
१ पूर्वं पटलशब्देन स्थितेरुक्तत्वाद् अत्र सूर्यचारापेक्षेणोक्तेन पाठेन तारकादीनां चारोऽनियत इति न विरोधः ।
Jain Education national
ज्योतिष्कसमभूतल
योरन्तरं
싱
॥३०१ ॥
२५ २६
jainelibrary.org
Page #345
--------------------------------------------------------------------------
________________
वपि, अत्र सर्वोपरि किल खातिनक्षत्रं सर्वेषामधो भरणिनक्षत्रं सर्वदक्षिणो मूलः सर्वोत्तरश्चाभीचिरित्युक्तमिति ज्ञेयम् ॥ नक्षत्रपटले सर्वान्तरङ्गमभिजिद्भवेत् । यद्यप्यभिजिदादीनि, द्वादशान्तरमण्डले ॥ २४॥ चरन्ति चारमुक्षाणि, मेरोर्दिशि तथाप्यदः। शेषैकादशनक्षत्रापेक्षयाऽन्तः प्रवर्तते ॥ २५॥ तद्वन्मूलं सर्वबायं, यद्यप्यष्टममण्डले । बहिश्चराण्युडूनि स्युर्मगशीर्षादिकानि षट् ॥ २६ ॥ तथाप्यपरबाह्यापेक्षयाऽम्भोनिधेदिशि । किञ्चिद्वहिस्ताचरति, ततस्तादृशमीरितम् ॥ २७॥ ज्योतिश्चक्रदशोपेतशतयोजनमेदुरे । नक्षत्रपटलांशो यश्चतुर्योजनमेदुरः॥२८॥ तस्योपरितले खातिर्भरणी स्यादधस्तले । एवं नक्षत्रपटलं, चिट्ठश्चतुर्भिरङ्कितम् ॥ २९॥ इदमर्थतो जम्बूद्वीपप्रज्ञप्तिवृत्तौ । चरज्योतिश्चक्रगता, अपि प्रोक्ता ध्रुवा स्थिराः तपार्श्ववर्तिनस्तारास्तानेवानुभ्रमन्ति च ॥ ३०॥ ज्योतिश्चक्रे चरन्त्यस्मिन् , ज्योतिष्काः पञ्चधा सुराः। विमानैः स्वैश्चन्द्रसूर्यग्रहनक्षत्रतारकाः॥ ३१॥ पश्चानामप्यथैतेषां, विमानान्यनुकुर्वते । संस्थानेन कपित्थस्य, फलमुत्तानमर्द्धितम् ॥ ३२॥ ननु ज्योतिर्विमानानि, कपित्था॰कृतीनि चेत् । सूर्यचन्द्रविमानानां, स्थूलानामपि तादृशाम् ॥३३॥ बाढमस्तु दूरतया, मस्तकोपरिवर्तिनाम् । वर्तुलत्वप्रतिभासोऽयोवर्तिषु जनेष्वयम् ॥ ३४ ॥ यत्कपित्थफला-1 ईस्याप्यूर्द्ध दूरं कृतस्थितेः। परभागादर्शनतो, वर्तुलत्वमवेक्ष्यते ॥ ३५ ॥ किन्तूदयास्तसमये, तिर्यक चकमणे कथम् । न तथा तानि दृश्यन्ते, तिर्यकक्षेत्रस्थितान्यपि ? ॥ ३६॥ अनोच्यते-सामस्त्येन कपित्थाईफलाकाराण्यमूनि न । किन्त्वमीषां विमानानां, पीठानि तादृशान्यथ ॥३७॥ प्रासादाश्चैतदुपरि, तथा कथंचन
Deo
Jain Educati
o
nal
For Private
Personel Use Only
ainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२५ सर्गे ज्योतिष्काः
॥३०२॥
स्थिताः । यथा पीठः सहाकारो, भूम्ना वर्तुलतां श्रयेत्॥३८॥ एकान्ततः समवृत्ततया तु दूरभावतः। चन्द्रादि-1 नक्षत्रादिमण्डलाकारो, जनानां प्रतिभासते ॥ ३९ ॥ तथाहुः विशेषणवतीकारा:-"अद्धकविट्ठागारा उदयत्थमणम्मिस्थानं विकह न दीसंति । ससिसूराण विमाणाई तिरियखेत्तट्ठियाइं च ॥१॥ उत्ताणद्धकविट्ठागारं पीढं तदवरि पासाओ। वहालेखेण तओ समवह दूरभावाओ॥२॥ विशेषश्चात्र प्रज्ञापनासूत्रे-"जे य गहा जोइसम्मि चारं चरंतिकाराः विकेऊ अगतिरतिया अट्ठावीसतिविहाणक्खत्तदेवगणा(ते) णाणासंठाणसंठिया य,” जीवाभिगमवृत्तावपि-तथा | कम्भादि ये ग्रहा ज्योतिश्चक्रे चारं चरन्ति केतवो ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका ये चाष्टाविंशतिदेवनक्षत्रगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः, चशब्दात्तप्ततपनीयवर्णाश्च ॥ एकस्य योजनस्यांशानेकषष्टिसमुद्भवान् । षट्पञ्चाशतमिन्दोः स्याद्विमानं विस्तृतायतम् ॥४०॥ अंशानेतादृशानष्टाविंशति तत् समुच्छ्रितम् । सर्वे ज्योतिर्विमाना हि, निजव्यासार्द्धमुच्छ्रिताः ॥४१॥ अष्टचत्वारिंशतं प्रागुक्तांशान् विस्तृतायतम् । विवखन्मण्डलं भागाँश्चतुर्विंशतिमुच्छ्रितम् ॥४२॥ विशेषतस्तु-चतुर्दश शतान्यष्टषष्टिः क्रोशास्तथोपरि । धनुःशता सप्तदश, चतुर्युक्ताः करत्रयम् ॥ ४३ ॥ अङ्गुलाः पञ्चदश च, चत्वारः साधिका यवाः । ततायतं चन्द्रबिम्बमुत्सेधाङ्गुलमानतः॥४४॥ शतानि द्वादशैकोनषष्टिः क्रोशास्तथोपरि । चापा द्वात्रिंशत्रिहस्ती, त्रयोऽङ्गुलाश्च ॥३०२॥ साधिकाः॥४५॥ ततायतं सूर्यबिम्बमुत्सेधाङ्गुलमानतः। परिक्षेपस्तु विज्ञेयः, खयमेवानयोर्द्वयोः ॥४६ ॥ प्रमाणाङ्गुलजक्रोशद्वयमायतविस्तृताः। स्युमेहाणां विमानास्ते, क्रोशमेकं समुच्छ्रिताः ॥४७॥ नक्षत्राणां
Jain Education
For Private Personel Use Only
hinelibrary.org
Page #347
--------------------------------------------------------------------------
________________
विमानाश्च, क्रोशमायतविस्तृताः । क्रोशार्द्धमुच्छ्रिताः प्रोक्ताः प्रमाणाङ्गुलमानतः ॥ ४८ ॥ प्रमाणाङ्गुलजेष्वास सहस्रायतविस्तृताः । ताराविमानाः स्युः पञ्चशतचापसमुच्छ्रिताः ॥ ४९ ॥ एतच्च तारादेवानामुत्कृष्टस्थितिशालिनाम् । परीमाणं विमानानां, जघन्यायुर्जुषां पुनः ॥ ५० ॥ विमाना धनुषां पञ्च, शतान्यायतविस्तृताः । तेषामर्द्धतृतीयानि, शतानि पुनरुच्छ्रिताः ॥ ५१ ॥ तथा च तत्त्वार्थ भाष्यम् - "सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशो जघन्यायाः पञ्च धनुःशतानि, विष्कम्भार्द्धवाहल्याश्च भवन्ति सर्वे,” नरक्षेत्रात्तु परतो, मानमेषां यथाक्रमम् । एतदर्द्धप्रमाणेन, विज्ञेयं स्थायिनां सदा ॥ ५२ ॥ तथोक्तम् - " नरखेत्ताउ बहिं पुण अपमाणा टिया निच्च" योगशास्त्रे चतुर्थप्रकाशवृत्तौ तु "मानुषोत्तरात्परतश्चन्द्रसूर्या मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणा” इत्युक्तमिति ज्ञेयम्, निरालम्बान्यनाधाराण्यविश्रामाणि यद्यपि । चन्द्रादीनां विमानानि चरन्ति स्वयमेव हि ॥ ५३ ॥ तथापीदृक्षा भियोग्यनामकर्मानुभावतः । स्फारितस्कन्धशिरसः, सिंहाद्याकारधारिणः ॥ ५४ ॥ अपरेषु सजातीयही नजातीयना किषु । निजस्फातिप्रकटनादत्यन्तं प्रीतचेतसः ॥ ५५ ॥ स्थित्वा स्थित्वाऽधो वहन्ते, निर्जरा आभियोगिकाः । तदेककर्माधिकृताः, सर्वदाऽखिन्नमानसाः ॥ ५६ ॥ त्रिभिर्विशेषकम् ॥ प्रत्यक्षं वीक्ष्यमाणत्वान्न चैतन्नोपपद्यते । अस्मिन्मनुष्यलोकेऽपि, केचिद्यथाऽऽभियोगिकाः ॥ ५७ ॥ तादृक्कर्मानुभावेनानुभवन्तोऽपि दासताम् । सजातीयेतरेषूच्चैर्दर्शयन्तः स्ववैभवम् ॥ ५८ ॥ ख्यातस्य नेतुरस्य १ क्षेत्रमानमपेक्ष्य चन्द्रसूर्यमानार्थमेतत् न त्वत्र विमानायामाद्यतिदेश इति ।
Jain Education national
१०
१३
jainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
॥ नीचो
गोमाग्यनामकर्मोदयाच नि कामानानि लोकस्थित्या कादं कुर्वन्ति हर्षिताः ॥
लोकप्रकाश स्मा, संमता इति सम्मदात् । रथादिलग्ना धावन्तः, सेवन्ते खमधीश्वरम् ॥ ५९॥ त्रिभिर्विशेषकम् ॥ नीचो-बहियोति
त्त मानि कृत्यानि, प्रोक्तानि स्वामिना मनाक । धावन्तः पञ्चषा एकपदे कुर्वन्ति हर्षिताः ॥ ६॥ तथाह तत्त्वा-IS कमान सिंज्योतिष्काः
र्थभाष्यम्-"अमूनि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि ऋद्धिविशेषदर्शनार्थ- हगजवाह
माभियोग्यनामकर्मोदयाच नित्यं गतिरतयो देवा वहन्ती"ति । तत्रापीन्दुविमानस्य, पूर्वस्यां सुभगानिमाः।नवर्णनं च ॥३०३॥ गोक्षीरफेनशीतांशुदधिशङ्कतलोज्वला: ॥६१॥ तीक्ष्णवृत्तस्थिरस्थलदंष्ट्राङ्करवराननाः । रक्तोत्पलदलाका
रलोला ललिततालवः ॥ ६२॥ क्षौद्रपिण्डपिंगलाक्षाः, पूर्णोरुस्कन्धबन्धुराः। सल्लक्षणखच्छसटार, पुच्छातुच्छ-18|| श्रियोद्भटाः ॥ ६३ ॥ तपनीयमयप्रौढचित्रयोक्रकयन्त्रिताः। सलीलगतयः स्फारबलवीर्यपराक्रमाः ॥ ६४ ॥18| २० सिंहनादैः कृताहादैः, पूरयन्तो दिशो दश । चतुःसहस्रप्रमिता, वहन्ति सिंह निर्जराः॥ ३५॥ पञ्चभिः कुलकम् ॥ दक्षिणस्यां स्थूलवज्रमयं कुम्भस्थलोद्भुराः । खैरं कुण्डलितोद्दण्डशुण्डामण्डलमण्डिताः ॥ ६६ ॥ तपनीयमयश्रोत्राश्चलचावल्यचञ्चवः। सुवर्णखचितप्रान्तसहन्तमुशलद्वयाः ॥ ६॥ भूरिसिन्दूरशिरसश्चलचामरचारवः । सुवर्णकिङ्किणीकीर्णमणिवेयकोग्रभाः ॥१८॥ रूप्यरजुलसघण्टायुगलध्वनिमञ्जुलाः । वैडूर्यदण्डोद्दण्डांशुतीव्रवज्रमयाङ्कुशाः ॥ ६९ ॥ पुनः पुनः परावृत्तपुच्छपुष्टा महोन्नताः । कूर्माकारक्रमा वल्गुगतयः
स्फारविक्रमाः॥७॥ विमानानि शशाङ्कानां, वहन्ति गजनिर्जराः। घनवन्मच गर्जन्तश्चतुःसहस्रसम्मिताः ॥३०३॥ &॥७१ ॥ षद्धिः कुलकम् ॥ प्रतीच्यां सुभगा: श्वेता, दृप्यत्ककुदसुन्दराः । अयोधनघनस्थूलतनवः पूर्णलक्षणा: २७
२५
Jain Education
a
For Private & Personel Use Only
Alainelibrary.org
Page #349
--------------------------------------------------------------------------
________________
॥७२॥ अत्यन्तकमनीयौष्ठाः, कम्रेषन्ननितानना। सुलिग्घलोमातयः, पीनवृत्तकटीतटाः ॥७३॥ सुपार्धा मांसलस्कन्धाः, प्रलम्बपुच्छपेशलाः। तुल्यातितीक्ष्णशृङ्गाग्रा, नानागतिविशारदाः ॥७४॥ सपनीयोद्भतजि. हातालबो वजजिल्खुराः । स्फाटिकस्फारदशना, गम्भीरोर्जितगर्जिताः॥७५॥ सौवर्णभूषणा रत्नकिकिणीमालभारिणः । चतुःसहस्रसङ्ख्यास्तान्युगृहन्ति वृषामराः॥ ७६॥ पञ्चभिः कुलकम् ।। उदीच्यां सुप्रभाः श्वेता:, युवान: पीबरोशताः। मल्लिकापुष्पशुभ्राक्षा, साक्षात्ताक्ष्यांग्रजा इव ॥७७॥ अभ्यस्तनानागमना, जवना: |पवना इव । धावनोल्लानक्रीडाकूहनादिजितश्रमाः॥७८॥ लक्षणोपेतसर्वाङ्गा, शस्तविस्तीर्णकेसरा व्यञ्ज-18| यन्तश्चलस्पुच्छचामरेणाश्वराजताम् ॥ ७९ ॥ तपनीयखुराजिह्वातालबः स्थासकादिभिः। रम्या रसमयैर्वकललादादिषिभूषणैः॥ ८०॥ हरिमेलकगुच्छेन, मूर्ध्नि निर्मितशेखराः । हर्षहेषितहेलाभिः, पूरयन्तोऽभितोऽम्बरम् ॥ ८१॥ चत्वार्येव सहस्राणि, हयरूपभृतः सुराः । सुधांशूनां विमानानि, वहन्ति मुदिताः सदा ॥८२॥षभिः कुलकम् ॥ सूर्योदयाङ्किता प्राची, यथाऽन्यदेहिनां तथा । ज्योतिषकाणां निश्चितै, न सम्भवति यद्यपि ॥८३॥ चन्द्रादीनां तथाऽप्येषां, या दिग्गन्तुमभीप्सिता । सा प्राची स्यानिमित्तः, क्षुतादी कल्प्यते यथा ॥८४॥ ततस्तदनुसारेण, दिशोऽम्या दक्षिणादिकाः। विमानवाहिनामेव, सूक्तःप्रारदिगविनिश्चयः॥८५॥ षोडशैवं सहस्राणि, कृतसिंहादिमूर्तयः। विमानान्यमृतांशूनां, वहन्ति बिदशाः सदा ॥८६॥ अनेनैव विक्रमेण, विमानान् भाखतामपि । वहम्त्येतावन्त एव, सिंहाद्याकृतयः सुराः॥ ८७॥ वहन्ति च विमानानि, ग्रहाणां
In १ ॥ चत्वादियाङ्किता प्रागन्तुमभीसिविमानवाहित
ESTY
For Private Personal use only
rainelibrary.org
Page #350
--------------------------------------------------------------------------
________________
लोकप्रकाशे २५ सर्गे
ज्योतिष्काः
॥३०४॥
तादृशाः सुराः । द्वे द्वे सहस्रे प्रत्याशं, सहस्राण्यष्ट तेऽखिलाः ॥ ८८ ॥ उदहन्ति च नक्षत्रविमानाँ स्तादृशाः सुराः । स्थिताः प्रत्याशमेकैकं, सहस्रप्रमिताः सदा ॥ ८९ ॥ समुद्वहन्ति प्रत्याशं, पञ्चपञ्चशताः स्थिताः । तारकाणां विमानानि, सिंहायाकृतयोऽमराः ॥ ९० ॥ सर्वेभ्यो मन्दगतयः, शशाङ्काः शीघ्रगास्ततः । तिग्मत्विषो ग्रहास्तेभ्यः ख्याताः सत्वरगामिनः ॥ ९९ ॥ विशेषस्त्वेष तत्रापि, सर्वाल्पगतयो बुधाः । तेभ्यः शुक्राः शीघ्रतरास्तेभ्योऽपि क्षितिसूनवः ॥ ९२ ॥ प्रकृष्टगतयस्तेभ्यः, सुराचार्यास्ततोऽपि हि । ख्याताः शनैश्वराः क्षिप्रगतयस्तत्त्ववेदिभिः ॥ ९३ ॥ तेभ्यस्त्वरितयायीनि, नक्षत्राणि ततोऽपि च । तारकाः क्षिप्रगतयो, निर्दिष्टाः स्पष्ट - दृष्टिभिः ॥ ९४ ॥ सर्वेभ्योऽप्येवमल्पिष्ठगतयोऽमृतभानवः । सर्वेभ्यः क्षिप्रगतयस्तारकाः परिकीर्त्तिताः ॥ ९५ ॥ जम्बूद्वीपेऽथ ताराणामेषां द्वेधा मिथोऽन्तरम् । निर्व्याघातिकमित्येकं परं व्याघातसम्भवम् ॥ ९६ ॥ तत्र मध्यस्थशैलादिव्यवधायकनिर्मितम् । व्याघातिकमन्तरं स्याद्वितीयं तु खभावजम् ॥ ९७ ॥ स्याद् द्विधैकैकमध्येतज्जघन्योत्कृष्टभेदतः । एवं चतुर्विधं ताराविमानानां मिथोऽन्तरम् ॥ ९८ ॥ तत्र च शतानि पञ्च धनुषां स्वाभाविकं जघन्यतः । उत्कर्षतो द्वे गव्यूते, जगत्स्वाभाव्यतस्तथा ॥ ९९ ॥ जघन्यतो योजनानां, सषट्षष्टि शतद्वयम् । व्याघातिकमन्तरं स्याद्भावना तत्र दर्श्यते ॥ १०० ॥ चत्वारि योजनशतान्युत्तुङ्गो निषधाचलः । कूटान्यस्योपरि पश्ञ्चशततुङ्गानि तानि च ॥ १०१ ॥ विष्कम्भायामतः पञ्च, योजनानां शतान्यधः । मध्यदेशे पुनः पञ्चसप्तत्याख्यं शतत्रयम् ॥ १०२ ॥ उपर्यर्द्धतृतीयानि, शतान्यथ स्वभावतः । विमुच्य योजनान्यष्टाष्टैतेषां
Jain Educationtional
वृषभगजाः ज्योतिष्क
गतिः तारान्तरं च
२५
॥३०४ ॥
२८
jainelibrary.org
Page #351
--------------------------------------------------------------------------
________________
पार्श्वयोर्द्वयोः ॥१०३॥ परिभ्रमन्ति ताराणां, विमानानि भवेत्ततः। तेषां प्रागुदितं व्याघातिकं जघन्यमशान्तरम् ॥१०४॥ योजनानां सहस्राणि, द्वादश द्वे शते तथा। द्विचत्वारिंशदधिके, ज्येष्ठं व्याघातिकान्तरम् ॥१०५017
एतत्ताराविमानानां, स्यान्मेरौ व्यवधायके। यद्योजनसहस्राणि, दशासौ विस्तृतायतः ॥१०६॥ एकादश शतान्येकविंशान्यस्माच दूरतः। भ्रमन्त्युभयतस्तारास्ततः स्यादुक्तमन्तरम् ॥१०७॥ यद्यप्यूद्ध सनवतेः, सप्तशत्या व्यतिक्रमे । मेरौ यथोक्तौ न व्यासायामौ सम्भवतो यतः॥१०८॥ नवैकादशजा अंशा, योजनान्येकसप्ततिः।। इयद्भनिष्ठविष्कम्भायामादत्रास्य हीयते ॥१०९॥ परमुक्तमिदं खल्पोनताया अविवक्षया । अन्यथा प्रत्यवस्थानं, ज्ञेयं वाऽस्य बहुश्रुतात् ॥११० ॥ एवं जम्बूद्वीप एव, विज्ञेयं तारकान्तरम् । लवणाधिप्रभृतिषु, त्वेतदुक्तं न दृश्यते ॥ १११ ॥ तथोक्तं सङ्कहणीसूत्रे-"तारस्स य तारस्स य जंबूदीवम्मि अंतरं गुरुयं।" जम्बूद्वीपप्रज्ञतिसूत्रेऽपि-"जंबुद्दीवे णं दीवे ताराए २ केवइए अबाहाए अंतरे पण्णत्ते?" इत्यादि । अमी विमानाः सर्वेऽपि, समन्ततः प्रसृत्वरैः । अत्युज्वलाः प्रभापूरैर्दरीकृततमोऽङ्कराः ॥ ११२ ॥ आश्चर्यकृन्नूनरत्नखणविच्छित्तिशालिनः । वातोद्भूतवैजयन्तीपताकाकान्तमौलयः॥ ११३ ॥ छत्रातिच्छत्रकोपेताः, स्वर्णरत्नविनिर्मितैः । स्तूपि-IST काशिखरैः शस्ताः, सुखस्पर्शाः समन्ततः ॥११४ ॥ विकखरैः शतपत्रैः, पुण्डरीकैश्च पुण्डूकैः । रत्ना चन्द्र रम्याश्च, विविधैर्मणिदामभिः ॥११५ ॥ अन्तर्बहिस्तपनीयवालुकाप्रस्तटोद्भटाः। रत्नस्तम्भशतोदश्चन्मरीचि
१ सामान्येन ज्योतिषां मेरोरबाधा एकविंशत्यधिकैकादशशतमिता, ताराणां किंचिदूरतोऽवस्थानाद्वेदमन्तरं स्यात् ।
।
Jain Educati
o
nal
For Private Personel Use Only
ainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
लोकप्रकाशेचक्रचारवः॥११६॥तत्र स्वस्खविमानेषु, खस्योत्पादास्पदेषु च। उत्पद्यन्ते ज्योतिषिकाः, स्वखपुण्यानुसारतः॥११७॥|| तारान्तरं
२५ सर्गे| ज्योतिश्चक्राधिपौ तत्र, महान्तौ शशिभास्करौ । सामानिकसहस्राणां चतुर्णामात्मरक्षिणाम् ॥ ११८॥ षोड- ज्योतिष्कज्योतिष्काः शानां सहस्राणां, पर्षदां तिसृणामपि । सेनापतीनां सप्तानां, सैन्यानामपि तावताम्॥११९॥तथा सपरिवाराणां, देवदेवीप
महिषीणां चतसृणाम् । ज्योतिर्विमानकोटीनामीशाते पुण्यशालिनौ ॥१२०॥ त्रिभिर्विशेषकम् ॥ सभायामभ्यन्तरायामेतयोः सन्ति नाकिनाम् । अष्टौ सहस्राणि पल्योपमा स्थितिशालिनाम् ॥ १२१ ॥ निर्जराणां सह-1 स्राणि, दश मध्यमपर्षदि । न्यूनपल्योपमा युःशालिनां गुणमालिनाम् ॥१२२॥ द्वादशाथ सहस्राणि, देवानां बाह्यपर्षदि । सातिरेकपल्यचतुर्विभागस्थितिधारिणाम् ॥१२३ ॥ देवीनां शतमेकैक, पर्षत्खस्ति तिसृष्वपि । तासां स्थितिः क्रमात्पल्योपमतुर्यलवोऽधिकः ॥१२४ ॥ एष एव परिपूर्णो, देशन्यूनोऽयमेव च । इयं च जीवाभिगमातिदिष्टाऽऽसां स्थितिः किल ॥ १२५ ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रसङ्घहण्याद्यभिप्रायेण तु चन्द्रसूर्यविमानेषु जघन्यतोऽपि पल्योपमचतुर्थभाग एव स्थितिः किल उक्तेति ज्ञेयम् ॥तुम्बा तुटिता पर्वाभिधा एता भवन्त्यथ । सूर्येन्द्रो सामानिकानां, स्त्रीणामपि सभा इमाः ॥१२६॥ ननु पर्षत्रयं सर्वसुरेन्द्राणां निरूप्यते । विशेषस्तत्र क इवान्तर्मध्यबाह्यपर्षदाम् ! ॥१२॥ अत्र ब्रूमः-शीघ्रमभ्यन्तरा पर्षदाहृतोपैति नान्यथा। प्रभोरा- २५ कारणरूपं, गौरवं सा यतोऽर्हति ॥१२८॥ मध्यमा पर्षदाताऽनाहूताऽप्युपसर्पति । सा मध्यमप्रतिपत्तिविषयो | ॥३०५॥ यदधीशितुः ॥ १२९ ॥ अनाहूतैव बाह्या तु, पर्षदायाति सत्वरम् । कदापि नायकाहानगौरवं सा हि नार्हति
२७
Jain Educati
o
nal
For Private Personel Use Only
Olainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
॥ १३० ॥ यद्वोत्पन्ने कार्यजाते, प्रागालोचयति प्रभुः । यया स्फीतधिया संसत्, साऽभ्यन्तरा सगौरवा ॥ १३१ ॥ निर्णीतमेतदस्माभिः कृते चास्मिन्नयं गुणः । एतच्च नैव कर्त्तव्यं, दोषोऽस्मिन् विहिते ह्ययम् ॥ १३२ ॥ इत्थमालोचितं पूर्व, यया सह प्रपश्चयेत् । गुणदोषोद्भावनात्सा, मध्यमा नातिगौरवा ॥ १३३ ॥ आलोचना गौरवातु, बाह्या बाह्या भवेत्सभा । कर्त्तव्यमेतद्युष्माभिरित्याज्ञामेव साऽर्हति ॥ १३४ ॥ च्युते चन्द्रेऽथवा भानौ, यावन्नोत्पद्यतेऽपरः । तावदिन्द्रविरहिते, काले तत्स्थानक स्थितिम् ॥ १३५ ॥ सामानिकाः समुदिताश्चत्वारः पञ्च चोत्तमाः । पालयन्ति राज्यमिव, शून्यं प्रधानपुरुषाः ॥ १३६ ॥ इन्द्रशून्यश्च कालः स्याज्जघन्यः समयावधिः । उत्कर्षतश्च षण्मासानित्युक्तं सर्वदर्शिभिः ॥ १३७ ॥ तथोक्तं जीवाभिगमसूत्रे जम्बूद्वीपप्रज्ञप्तिसूत्रेऽपि - " तेसि णं भंते ! देवाणं इंदे चुए से कहमियाणिं पकरेंति ?” इत्यादि । ज्योतिष्काः पञ्चधाऽप्येते, देवाश्चन्द्रार्यमादयः । विशिष्टवस्त्राभरणकिरणोज्ज्वलभूघनाः ॥ १३८ ॥ नानानूत्नरत्नशा लिमौलिमण्डितमौलयः । सौन्दर्यलक्ष्मीकलिता, द्योतन्ते ललितद्युतः ॥ १३९ ॥ तत्र चन्द्रमसः सर्वे, प्रभामण्डलसन्निभम् । मुकुटाग्रे दधत्यङ्क, सचन्द्रमण्डलाकृतिम् ॥ १४० ॥ सूर्यास्तु चिह्नं दधति, मुकुटाग्रप्रतिष्ठितम् । विवखन्मण्डलाकारं, प्रभाया इव मण्डलम् ॥ १४९ ॥ एवं खखमण्डलानुकारिचिह्नाढ्य मौलयः । शीतोग्र भानुवज्ज्ञेया, ग्रहनक्षत्रतारकाः ॥ १४२ ॥ तथा च तत्त्वार्थ भाष्यम् - "मुकुटेषु शिरोमुक्कुटोपगृहिभिः प्रभामण्डलकल्पैरुज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारामण्डलैर्यथास्वं | चिर्बिराजमाना द्युतिमन्तो ज्योतिष्का भवन्ती”ति, अत्र शिरोमुकुटोप गृहिभिरिति मुकुटाग्रभागवर्त्तिभिरिति ।
Jain Education national
५
१०
१४
jainelibrary.org
Page #354
--------------------------------------------------------------------------
________________
लोकप्रकाशे || ग्रन्थान्तरे पुनरुक्तमते चन्द्रार्यमादयः । स्वनामाङ्कप्रकटितं, मुकुटं मूर्ध्नि विभ्रति ॥ १४३ ॥ तथोक्तं जीवाभि-पर्षदः अ.
२५ सर्गे गमवृत्ती-"सर्वेऽपि प्रत्येकं नामाङ्कन प्रकटितं चिह्न मुकुटे येषां ते तथा, किमुक्तं भवति?-चन्द्रस्य मुकुटे चन्द्रम- तरंचिह्नाज्योतिष्काः ण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं, सूर्यस्य सूर्यमण्डलं, ग्रहस्य ग्रहमण्डल" मित्यादि, प्रज्ञापनायामपि, 'पत्तेयना- नि देव्यश्च
मंकपायडियचिंधमउडा' इति । उत्तप्तस्वर्णवर्णाङ्गा, सर्वे ज्योतिषिकामराः । पञ्चवर्णाः पुनरमी, तारकाः परिकी-|| ॥३०६॥
|र्तिताः॥१४४॥ सर्वेभ्योऽल्पर्द्धयस्तारास्तेभ्यो नक्षत्रनिर्जराः। महर्द्धिका ग्रहास्तेभ्यो, भवन्ति प्रचुरचयः॥१४॥ ग्रहेभ्योऽपि विवखन्तो, महर्द्धिकास्ततोऽपि च । ज्योतिश्चक्रस्य राजानो, राजानोऽधिकऋद्धयः ॥१४६॥ चतस्रोऽग्रमहिष्यः स्युः, शीतांशोस्ताश्च नामतः। चन्द्रप्रभा च ज्योत्स्नाभाऽप्यर्चिाला प्रभङ्करा ॥ १४७॥ साम्प्रतं तु-एताः पूर्वभवेऽरक्षुपुर्यां वृद्धकुमारिकाः। चन्द्रप्रभादिखाख्यानुरूपाख्यपितृकाः स्मृताः ॥ १४८ ॥ चन्द्रश्रीप्रभृतिखाख्यातुल्याख्यमातृकाः क्रमात् । पुष्पचूलार्यकाशिष्या:, श्रीपाश्चात् प्राप्तसंयमाः ॥ १४९॥ किञ्चिद्विराध्य चारित्रमप्रतिक्रम्य पाक्षिकीम् । कृत्वा संलेखनां मृत्वा, विमाने चन्द्रनामनि ॥ १५०॥ चन्द्राग्रमहिषीत्वेनोत्पन्नाः सिंहासनेषु च । भान्ति खाख्यासमाख्येषु, भर्तृस्थित्यर्द्धजीविताः ॥ १५१॥ सूर्याग्रमहिषीणामप्येवं चरितमूह्यताम् । किन्तु ता मथुरापूर्यामभूवन् पूर्वजन्मनि ॥ १५२॥ एकैकस्याः पट्टदेव्याः, परि- ॥३६॥ वारः पृथक् पृथक । चत्वार्येव सहस्राणि, देवीनामुत्करत्विषाम् ॥ १५३ ॥ एवमुक्तपकारेण, सपूर्वापरमीलने । स्युः पत्नीनां सहस्राणि, षोडशानुष्णरोचिषः॥ १५४ ॥ तथैकैकाऽग्रमहिषी, प्रागुक्ता शीतरोचिषः । भर्द्धस्तथा-19
२८
Jan Educati
o
n
For Private sPersonal use Only
Kainelibrary.org
Page #355
--------------------------------------------------------------------------
________________
विधामिच्छामुपलभ्य रतक्षणे ॥१५५॥ विलासहासललितान् , सलीलादभ्रविभ्रमान् । देवीसहस्रांश्चतुरः, स्वात्मतुल्यान् विकुर्वयेत् ॥१५६॥ तथोक्तं जीवाभिगमसूत्रे-"पभू णं ताओ एगमेगा देवी अन्नाई चत्तारि देवीसह
स्साई परिवारं विउवित्तए” इति। यत्तु जम्बूद्वीपप्रज्ञसिसूत्रे "पभू णंताओ एगमेगा देवी अन्नं देविसहस्सं विउविपत्तए।" इति उक्तं तदिदं मतान्तरं ज्ञेयम् ॥ तदेतच्चन्द्रदेवस्यान्तःपुरं परिकीर्तितम् । सिद्धान्तभाषया चैतत्तुटिका
परिभाषितम् ॥१५७॥ उक्तञ्च जीवाभिगमचूर्णो-"त्रुटिकमन्तःपुरमपदिश्यते” इति। ज्योतिष्केन्द्रस्य सूर्यस्याप्येवमन्तःपुरस्थितिः। तावान् देवीपरिवारो, विकुर्वणाऽपि तावती ॥ १५८ ॥ नाम्नाऽर्काग्रमहिष्यस्तु, प्रोक्तास्तीर्थकरैरिमाः । सूर्यप्रभा चातपाभाऽथार्चिालिः प्रभङ्करा ॥ १५९ ॥ अनेनान्तःपुरपरिच्छदनेन्दुदिवाकरौ। नित्यं । परिवृती वस्त्रविमानान्तर्यथासुखम् ॥ १६०॥ सुधर्मायां संसदीन्दुसूर्यसिंहासने स्थिती । हृद्यातोद्यनाद मित्रैगीतःस्फीतैश्च नाटकैः॥१६१॥ भुनानौ दिव्यविषयोपभोगान् भाग्यभासुरौ। न जानीतो व्यतीतानि, संवत्सरशतान्यपि ॥ १६२॥ न शक्नुतः सुधर्मायां, परं कर्तुं रतिक्रियाम् । तत्रासन्नजिनसक्थ्याशातनाभयभीरुको ॥१६३ ॥ सन्ति यत्र माणवकचैत्यस्तम्भे खयम्भुवाम् । वाज्रिकेषु समुद्रेषु, सक्थीनि शिवमीयुषाम् ॥ १६४॥ तानि चेन्दोश्च भानोश्च, परेषामपि नाकिनाम् । वन्दनीयानि पूज्यानि, स्तुत्यानि जिनचैत्यवत् ॥१६५॥ एवं
ग्रहाणां नक्षत्रतारकाणामपि स्फुटम् । चतस्रोऽग्रमहिष्यः स्युः, तासां नामान्यमूनि च ॥१६६॥ विजया वैजST १ स्वतन्त्रतया चेद्विकुर्वणं खकार्ये तदा सहस्रं, प्रभोरिच्छां चानुसृत्य पूर्वोक्तमानमिति.
ओ.प्र. ५२
Jain Education
nal
IY
For Private
Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
लोकप्रकाशे
यन्ती च, जयन्ती चापराजिता । भवन्त्यमीषां सर्वेषामप्यतैरेव नामभिः ॥१६७ ॥ अथ चन्द्रविमानेऽस्मिन्, | अन्तःपुरं २५ सर्गेश जघन्या नाकिनां स्थितिः। पल्योपमस्य तुर्यांश, उत्कृष्टाऽथ निरूप्यते ॥ १६८॥ एकं पल्योपमं वर्षलक्षेणैकेन IS जिनसक्थी
साधिकम् । जघन्याकविमानेऽपि, स्थितिश्चन्द्रविमानवत् ॥१६९॥ उत्कृष्टान्दसहस्रेणाधिकं पल्योपमं भवेत्।नि स्थितिश्च
यद्यपि स्थितिरन्द्वोः, कनीयसी न सम्भवेत् ॥ १७०॥ तथाप्येषु विमानेषु, त्रिविधाःसन्ति नाकिनःविमान॥३०७॥
नायकाश्चन्द्रादयस्तत्सदृशाः परे ॥ १७१ ॥ परिवारसुराश्चान्ये, स्युरात्मरक्षकादयः। तत्राधीश्वरतत्तुल्यापेक्षया परमा स्थितिः॥१७२॥ जघन्यात्मरक्षकादिपरिच्छदव्यपेक्षया। एवं ग्रहविमानादिष्वपि भाव्यं स्थितिद्वयम् ॥ १७३ ॥ चान्द्रे विमाने देवीनां, स्थितिरुक्ता गरीयसी । पल्योपमाई पञ्चाशत्संवत्सरसहस्रयुक ॥ १७४॥ स्थितिः सूर्यविमानेषु, देवीनां परमा भवेत् । अर्द्ध पल्योपमस्याब्दशतैः पञ्चभिरन्वितम् ॥ १७५ ॥ सूर्यचन्द्रविमानेषु, स्थितिरासां जघन्यतः। पल्योपमचतुर्थांशः, प्रज्ञप्तो ज्ञानिपुङ्गवैः ॥१७६॥ ग्रहाणां च विमानेषु, देवानामल्पिका स्थितिः। पल्य पमस्य तुर्याशो, गुी पल्योपमं मतम् ॥१७७॥ स्थितिर्देवीनां तु पल्योपमतुर्यलवो लघुः। तेषूत्कृष्टा तु निर्दिष्टा, पल्यार्द्ध जगदीश्वरैः॥१७८॥ नक्षत्राणां विमानेषु, जघन्या नाकिनां स्थितिः । पल्योपमच-1 तुर्थांशः, पल्योपमा मुत्तरा ॥ १७९ ॥ तेषु पल्यस्य तुर्यांशो, देवीनां स्थितिरल्पिका । उत्कृष्टा तु भवेत्तासां, स एव खलु साधिकः ॥१८०॥ स्थितिस्ताराविमानेषु, देवानां स्याल्लघीयसी। पल्योपमस्याष्टमोऽशस्तुर्योऽशस्तु ॥३०७॥ गरीयसी ॥१८१॥ स्थितिदेवीनां तु तेषु, लध्वी दृष्टा जिनेश्वरैः । पल्यस्यैवाष्टमो भागो, गुवी स एव साधिकः २७
Jain Educati
o
nal
Jainelibrary.org
Page #357
--------------------------------------------------------------------------
________________
॥१८२॥ एषु सूर्याश्चेन्दवच, सर्वस्तोका मिथः समाः। तेभ्यो भानि ग्रहास्तेभ्यस्ताराः सङ्ख्यगुणाःक्रमात् ॥१८३॥ एते चन्द्रादयः प्रायः, प्राणिनां प्रसवक्षणे । तत्तत्कार्योपक्रमे वा, वर्षमासाद्युपक्रमे ॥१८४ ॥ अनुकूलाः सुखं कुर्युस्तत्तद्राशिमुपागताः।प्रतिकूलाः पुनः पीडां, प्रथयन्ति प्रथीयसीम् ॥१८॥ ननु दुःखसुखानि स्युः, कायातानि देहिनाम् । ततः किमेभिश्चन्द्राद्यैरनुकूलैरुतेतरैः? ॥१८६॥ आनुकूल्यं प्रातिकूल्यमागता अप्यमी किमु ।शुभाशुभानि कर्माणि, व्यतीत्य कर्तुमीशते? ॥१८७॥ ततो मुधाऽऽस्तामपरे, निर्ग्रन्था निःस्पृहा अपि । ज्योतिःशा|स्त्रानुसारेण, मुहर्तेक्षणतत्पराः॥१८८॥ प्रव्राजनादिकृत्येषु, प्रवर्त्तन्ते शुभाशयाः।खामी मेघकुमारादिदीक्षणे तत् किमैक्षत? ॥ १८९॥ चतुर्भिः कलापकम् ॥ अत्रोच्यतेऽपरिचितश्रुतोपनिषदामयम् । अनाघातगुरुपरम्पराणां वाक्यविप्लवः ॥१९०॥ श्रूयतामन्त्र सिद्धान्तरहस्यामृतशीतलम् । अनुत्तरसुराराध्यपारम्पयोप्समुत्तरम् ॥ १९१ ॥ विपाकहेतवः पश्च, स्युः शुभाशुभकर्मणाम् । द्रव्यं क्षेत्रं च कालश्च, भावो भवश्च पञ्चमः ॥ १९२ ॥ तथोक्तम्-"उद्यक्खयखओवसमोवसमा जंच कम्मुणो भणिया।दवं खेत्तं कालं भावं च भवं च संपप्प ॥१९॥"T यथा विपच्यते सातं, द्रव्यं स्रक्चन्दनादिकम् । गृहारामादिकं क्षेत्रमनुकूलगृहादिकम् ॥१९४ ॥ वर्षावसन्तादिकं वा, कालं भावं सुखावहम् । वर्णगन्धादिकं प्राप्य, भवं देवनरादिकम् ॥१९५॥ युग्मम् ॥ विपच्यतेऽसातमपि, द्रव्यं खड्गविषादिकम् । क्षेत्रं कारादिकं कालं, प्रतिकूलगृहादिकम् ॥ १९६॥ भावमप्रशस्तवर्णगन्धस्पर्शरसादिकम् । भवं च तिर्य इनरकादिकं प्राप्येति दृश्यते ॥१९७॥ शुभानां कर्मणां तत्र, द्रव्यक्षेत्रादयः शुभाः। विपा
Jain Educ
a
tional
For Private Personel Use Only
M
ainelibrary.org
Page #358
--------------------------------------------------------------------------
________________
ज्योतिष्कचारेण शु
भाशुभादि
॥३०८॥
लोकप्रकाशेकहेतवः प्रायोऽशुभानां च ततोऽन्यथा ॥ १९८॥ ततो येषां यदा जन्मनक्षत्रादिविरोधभाक् । चारश्चन्द्रार्य
२५ सर्गेमादीनां, ज्योति शास्त्रोदितो भवेत् ॥१९९॥ प्रायस्तेषां तदा कर्माण्यशुभानि तथाविधाम् । लब्ध्वा विपाकज्योतिका सामग्री, विपच्यन्ते तथा तथा ॥ २०॥ विपाकानि च तान्येवं, दुःखं दधुर्महीस्पृशाम् । आधिव्याधिद्रव्यहा
निकलहोत्पादनादिभिः॥२०१॥ यदा तु येषां जन्माउनुकूलो भवेद्यम् । ग्रहचारस्तदा तेषां, शुभं कर्म विपच्यते ॥२०२॥ तथा विपक्कं तद्दत्तेऽङ्गिनां घनाङ्गनादिजम् । आरोग्यतुष्टिपुष्टीष्टसमागमादिजं सुखम् ॥२०३॥ एवं कार्यादिलग्नेऽपि, तत्तद्भावगता ग्रहाः । सुखदुःखपरीपाके, प्राणिनां यान्ति हेतुताम् ॥ २०४॥तथाऽऽह भगवान् जीवाभिगम:-"रयणियरदिणयराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं ॥१” अत एव महीयांसो, विवेकोज्वलचेतसः। प्रयोजनं स्वल्पमपि, रचयन्ति शुभक्षणे ॥ २०५॥ ज्योतिःशास्त्रानुसारेण, कार्य प्रवाजनादिकम् । शुभे मुहर्त कुर्वन्ति, तत एवर्षयोऽपि हि ॥२०६॥ इत्थमेवावर्त्तताऽऽज्ञा, स्वामिनामहंतामपि । अधिकृत्य शुभं कृत्यं, पाठप्रव्राजनादिकम् ॥ २०७॥ सुक्षेत्रे शुभतिथ्यादौ, पूर्वोत्तरादिसम्मुखम् । प्रव्राजनव्रतारोपादिकं कार्य विचक्षणैः॥२०८॥ तथोक्तं पञ्चवस्तुके–“एस जिणाणं आणा खेत्ताईयाउ कम्मुणो भणिआ। उदयाइकारणं जं तम्हा सवत्थ जइयत्वं ॥१॥” अहंदाद्याः सातिशयज्ञाना ये तु महाशयाः।तेतु ज्ञानबले नैव,ज्ञात्वा कार्यगतायतिम् ॥२०९॥ अविघ्नां वा सविघ्नां वा, प्रवर्त्तन्ते यथा शुभम् । नापेक्षन्तेऽन्यजनवन्मुहर्तादिनिरीक्षणम् ॥२१०॥ तद्विचिन्त्यापरेषांतु, तथा नौचित्यमञ्चति । मत्तेभस्पर्द्धयाऽवीना
॥३०८॥
Join Educat
onal
Mainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
मिवाघातो महादुषु ॥२१॥ इदमर्थतो जीवाभिगमवृत्तौ ॥ चरं ज्योतिश्चक्रमेवं, नरक्षेत्रावधि स्मृतम् । ततः परं चालोकान्तं,ज्योतिश्चक्रमवस्थितम्॥२१२॥ स्थापना। यत्र सन्ति नियताःसुधांशवस्तत्र भूरचलचारुचन्द्रिका। यत्र तीव्ररुचयः सनातनास्तत्र चातपवितानचित्रिताः॥ २१३ ॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सम्पूर्णः खलु पञ्चविंशतितमः सर्गो निसर्गोजलः ॥२१४॥ इति श्रीलोकप्रकाशे ज्योतिश्चक्रवर्णनो नाम पञ्चविंशतितमः सर्गः॥ ग्रं० २५६॥
अथ ऊर्ध्वलोकनिरूपणामयः षड्रिंशः सर्गः । जीयात् शन्खेश्वरः खामी, गोखामीव नभोभुवि । गावो यस्योर्ध्वलोकेऽपि, चेरुः क्षुण्णतमोऽङ्कुराः॥१॥18 वैमानिकसुरावासशोभासंसारभासुरम् । खरूपमूव॑लोकस्य, यथाश्रुतमथ ब्रुवे ॥२॥ योजनानां नवशत्या, रुचकोर्ध्वमतिक्रमे । तिर्यग्लोकान्तः स एव, चोर्ध्वलोकादिरिष्यते ॥ ३॥ ततो न्यूनसप्तरजप्रमाणः कथितः । स च । ईषत्प्रारभारो+भागे, सिद्धक्षेत्रावधिर्मतः ॥ ४॥ तथोर्ध्वं च रुचकाघरजोरन्ते प्रतिष्ठितौ । सौधर्मेशा-1 ननामानौ, देवलोको स्फुरद्रुची ॥५॥ समश्रेण्या स्थितावर्द्धचन्द्रसंस्थानसंस्थितौ । चिन्त्येते चेत्समुदिती, तदा पूर्णेन्दुसंस्थितौ ॥ ६॥ मेरोदक्षिणतस्तत्र, सौधर्माख्यः सुरालयः। ईशानदेवलोकश्च, मेरोरुत्तरतो भवेत् ॥७॥
M
Jain Educa
t ional
I
A
niainelibrary.org
Page #360
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥ ३०९ ॥
Jain Education
प्राक्प्रत्यगायतावेतावुदग्दक्षिणविस्तृतौ । योजनानां कोटिकोट्योऽसंख्येया विस्तृतायतौ ॥ ८ ॥ निकाय्यभूमिकाकाराः, प्रस्तटाः स्युस्त्रयोदश । प्रायः परस्परं तुल्यविमानाद्यन्तयोस्तयोः ॥ ९ ॥ प्रत्येकमनयोर्यद्यप्येते सन्ति त्रयोदश । तथापि ह्येकवलयस्थित्या यदनयोः स्थितिः ॥१०॥ तत्तयोः समुदितयोस्त्रयोदश विवक्षिताः । अन्येष्वप्येकवलयस्थितेष्वेवं विभाव्यताम् ॥ ११ ॥ त्रयोदशानामप्येषां, मध्य एकैकमिन्द्रकम् । विमानं मौक्तिकमिव, प्रतरखस्तिकोपरि ॥ १२ ॥ उड्ड १ चन्द्रं २ च रजतं ३, वज्रं ४ वीर्यमथापरम् ५ । वरुणं ६ च तथाऽऽनन्दं ७, ब्रह्म ८ काञ्चनसंज्ञकम् ९ ॥ १३ ॥ रुचिरं १० चन्द्रसंज्ञं ११ चारुणं १२ दिशाभिधानकम् १३ । त्रयोदशेन्द्रका एते, सौधर्मेशाननाकयोः ॥ १४ ॥ सनत्कुमारमाहेन्द्रस्वर्गयोः समसंस्थयोः । द्वादश प्रस्तटाः षट् ते, ब्रह्मलोके च केवले ॥ १५ ॥ लान्तके प्रस्तटाः पञ्च, शुक्रे चत्वार एव ते । सहस्रारेऽपि चत्वारः, समश्रेणिस्थयोस्ततः ॥ १६ ॥ किलानतप्राणतयोरारणाच्युतयोरपि । चत्वारश्चत्वार एव, प्रस्तटाः परिकीर्त्तिताः ॥ १७ ॥ नव ग्रैवेयकाणां ते, पञ्चस्वनुत्तरेषु च । एको द्वाषष्टिरित्येवमूर्ध्वलोके भवन्त्यमी ॥ १८ ॥ सौधर्मेशानयोस्तत्र, प्रथमप्रस्तट स्थितात् । उडुनाम्नो विमानेन्द्राच्चतुर्दिशं विनिर्गताः ॥ १९ ॥ पतिरेकैका विमानैर्द्वाषष्ट्या शोभिता ततः । द्वितीयादिप्रस्तटेषु, ताश्चतस्रोऽपि पयः ॥ २० ॥ एकैकेन विमानेन, हीना यावदनुत्तरम् । एवं विमानमेकैकं, दिक्षु तत्रावतिष्ठते ॥ २१ ॥ पाङ्क्तेयानां विमानानामाद्यप्रतरवर्त्तिनाम् । तिर्यग्लोकानुवादेन, स्थानमेवं स्मृतं श्रुते ॥ २२ ॥ देवद्वीपे तदेकैकं, नागद्वीपे द्वयं द्वयम् । ततश्चत्वारि चत्वारि, यक्षद्वीपे जिना जगुः ॥ २३ ॥ अष्टाष्टौ भूतपाथोधौ,
इन्द्रकाः प्रस्तटाच
१५
२०
२५
॥३०९ ॥
२७
nelibrary.org
Page #361
--------------------------------------------------------------------------
________________
तानि षोडश षोडश । खयंभूरमणदीपे, खयंभूवारिधौ ततः॥२४॥ एकत्रिंशदेकत्रिंशदग्रिमप्रतरेषु च । स्युर्विमानानि पाड़ेयान्यधास्थैः पङ्किगैः सह ॥२५॥ स्थितान्यूज़समश्रेण्या, चरमैकैकहानितः। द्वितीयप्रस्तटस्येति, | स्वयंभूरमणाम्बुधौ ॥ २६ ॥ त्रिंशत्रिंशद्विमानानि, प्रतरेऽनुत्तरे स्वतः। भवेद्विमानमेकैक, देवद्वीपे चतुर्दिशम् ॥ २७॥ एवं पङ्किविमानानामन्तरं नियमान्मिथः । असंख्येयानीरितानि, योजनानि जिनेश्वरैः ॥२८॥ पुष्पावकीर्णानां त्वेषां, संख्येययोजनात्मकम् । केषांचित्केषांचिदसंख्येययोजनसंमितम् ॥ २९॥ विमानमिन्द्रकं यत्तु, प्रतरेष्वखिलेष्वपि । मेरोरूर्ध्वसमश्रेण्या, तदुपर्युपरिस्थितम् ॥३०॥ प्रतरेषु च सर्वेषु, स्युर्विमानाः किलेन्द्रकाः। | वृत्तास्तेभ्योऽनन्तरं च, संस्थिता ये चतुर्दिशम् ॥३१॥ ते त्रिकोणाः प्रतिपति, त्रिकोणानन्तरं पुनः । चतुरस्रा विमानाः स्युस्तेभ्यः पुनरनन्तरम् ॥ ३२॥ वृत्ता विमानास्तेभ्योऽपि, पुनस्त्र्यास्ततः पुनः । चतुरस्राः पुनर्वृत्ताः18 पङ्किरेवं समाप्यते ॥ ३३ ॥ वृत्तव्यस्रचतुरस्रा, अग्रिमप्रतरेष्वपि । ज्ञेयाः क्रमेणानेनैवानुत्तरप्रतरावधि॥ ३४ ॥ यदुक्तं-"सच्चेसु पत्थडेसु मज्झे वह अणंतरं तंसं तयणंतर चउरंसं पुणोवि वदं तओ तंसं ॥३॥" अधस्तनप्रस्तटेषु, ये ये वृत्तादयः स्थिताः। तेषामूर्ध्वसमश्रेण्या, सर्वेषु प्रतरेष्वपि ॥ ३६॥ वृत्तास्यस्राश्चतुरस्रा, विमानाः संस्थिताः समे। तत एवानुत्तराख्ये, प्रस्तटे स्युश्चतुर्दिशम् ॥ ३७॥ विमानानि त्रिकोणानि, वृत्तान्मध्यस्थितेन्द्रकात्। त्रिकोणान्येव सर्वासु, यद्भवन्तीह पतिषु ॥३८॥ यदाह-"वढं वहस्सुवरितंसं तंसस्स उप्परि होइ। चउरंसे चउरंसं उडं च विमाणसेढीओ॥३९॥" द्वाषष्टि १ रेकषष्टिश्च २, षष्टि ३ रेकोनषष्टकिः४ा तथाऽष्ट ५ सप्त ६
Jain Educat
onal
For Private
Personal Use Only
inerer og
का
Page #362
--------------------------------------------------------------------------
________________
प्रस्तटेषु वृ. चव्यस्रचतुरस्र विमा
लोकप्रकाशे षट् ७ पञ्च ८ चतु ९ स्त्रि १० द्वये ११ ककाधिकाः १२॥ ४०॥ पञ्चाशदथ पञ्चाश१३त्सौधर्मेशानयोः क्रमात् । २६ ऊर्ध्व-प्रतरेषु विमानानां, पती पती मितिर्मता ॥४१॥ खखपतिविमानानि, विभक्तानि त्रिभिस्त्रिभिः। व्यस्राणि लोकसर्गे
चतुरस्राणि, वृत्तानि स्युर्यथाक्रमम् ॥४२॥ त्रिभिर्विभागे शेषं चेदेकमुद्धरितं भवेत् । क्षेप्यं त्र्योऽथ शेषे हे,
ते व्यस्रचतुरस्रयोः॥४३॥ प्रतिपयत्र वक्ष्यन्ते, वृत्तत्रिचतुरस्रकाः। चतुर्गुणास्ते प्रतरे, प्रतरे सर्वसंख्यया ॥३१॥
॥४४॥ व्यस्राणि चतुरस्राणि, प्रतिपतयेकविंशतिः। प्रथमप्रस्तटे वृत्तविमानानि च विंशतिः ॥४५॥ प्रथमप्रतरे पङ्गिविमानाः सर्वसंख्यया । अष्टाचत्वारिंशतैवमधिकं शतयोर्द्वयम् ॥ ४६॥ द्वितीयप्रतरे पङ्को, पङ्को व्यस्रा विमानकाः। एकविंशतिरन्ये च, विंशतिविशतिः पृथक् ॥४७॥ चतुश्चत्वारिंशमेवं, विमानानां शतद्वयम् । द्वितीयप्रतरे पतिगतानां सर्वसंख्यया ॥४८॥ तार्तीयीके प्रस्तटे तु, चतसृष्वपि पतिषु । वृत्तव्यस्रचतुरस्रा, विमाना विंशतिः पृथक् ॥४९॥ चत्वारिंशत्समधिके, वे शते सर्वसंख्यया । प्रतरे च तुरीयेऽपि, निखिलाखपि पङ्किषु ॥५०॥ एकोनविंशतिवृत्तास्यस्राश्च चतुरस्रकाः।विंशतिर्विशतिःसर्वे, ते षट्त्रिंशं शतद्वयम् ॥५१॥ पञ्चमे च प्रतिपङि, त्रिकोणाः किल विंशतिः । चतुरस्राश्च वृत्ताश्च, पृथगेकोनविंशतिः॥५२॥ शतद्वयं च द्वात्रिंशमस्तेि सर्वसंख्यया । षष्ठे च प्रतिपयेते, त्रयेऽप्येकोनविंशतिः॥५३॥ अष्टाविंशे द्वे शते चास्मिन्नमी सर्वसंख्यया । पढौ पङ्को ससमे तु, वृत्ता अष्टादश स्मृताः॥५४॥ एकोनविंशतिस्थ्यलाश्चतुरस्राश्च तत्र च । सर्वाग्रेण विमानानां, चतुर्विशं शतद्वयम् ॥ ५५॥ प्रतिपयष्टमे व्यस्राः, प्रोक्ता एकोनविंशतिः ।
|२५
॥३१०॥
| २८
JainEducation
For Private Personal Use Only
V
inelibrary.org
Page #363
--------------------------------------------------------------------------
________________
वृत्ताश्च चतुरस्राश्चाष्टादशाष्टादश स्फुटम् ॥५६॥ विंशं शतद्वयं सर्वसंख्ययाऽत्र भवन्ति ते । नवमे प्रतिप
येते, विधाप्यष्टादशोदिताः॥५७॥ अस्मिन् सर्वसंख्यया तु, द्वे शते षोडशाधिके । दशमे प्रतिपक्यष्टादश त्रिचतुरस्रकाः॥५८॥वृत्ताः सप्तदशेत्येवं, विमानाः पङ्किवर्तिनः। द्विशतीद्वादशोपेता, सर्वाग्रेण भवन्त्यमी॥५९॥ एकादशेऽथ प्रतरे, श्यना अष्टादशोदिताः। चतुरस्राः सप्तदश, वृत्तास्तावन्त एव च ॥ ६०॥ द्विशत्यष्टाधिका सर्वसंख्यया द्वादशेऽथ च । पौ पङ्की सप्तदशप्रमितास्त्रिविधा अपि ॥ ६१॥ द्विशती चतुरधिका, स्युस्तत्र सर्वसंख्यया । त्रयोदशे प्रस्तटेऽथ, वृत्ता भवन्ति षोडश ॥ ६२ ॥ त्रिचतुष्कोणकाः सप्तदश सर्वे शतद्वयम् । सौधर्मेशानयोरेवं, स्वर्गयोः सर्वसंख्यया ॥६३॥ द्विपञ्चाशदधिकानि, शतानि नव वृत्तकाः। त्रिकोणानां नव शतान्यष्टाशीत्यधिकानि च ॥६४॥ चतुष्कोणा द्विसप्तत्याऽधिका नवशतीति च । सह संकलिता एते, त्रयोद-1 शभिरिन्द्रकैः॥६५॥ सर्वसंख्या पङ्किगतविमानानां भवेदिह । द्वौ सहस्रौ नवशताधिको सपञ्चविंशती॥६६॥ चतसृणां च पूर्वोक्तपतीनामन्तरेष्विह । सर्वेष्वपि प्रस्तटेषु, प्राचीमेकां दिशं विना ॥६७॥ पुष्पावकीर्णकाः सन्ति, विमाना विलसद्वचः। सौधर्मेशानयुगले, भवन्ति सर्वसंख्यया ॥१८॥ एकोनषष्टिर्लक्षाणि, ते सप्तनवतिस्तथा । सहस्राणि तदुपरि, केवला पञ्चसप्ततिः॥ ६९॥ निर्व्यवस्थाः स्थिता एते, विकीर्णपुष्पपुञ्जवत् । इतस्ततस्ततः पुष्पावकीर्णा इति विश्रुताः ॥ ७० ॥ प्रतिप्रतरमेतेषां, पतिप्राप्तविमानवत् । संख्या पुष्पावकीर्णानां, न पृथक कापि लभ्यते ॥ ७१ ॥ पङिपुष्पावकीर्णाश्च, सर्वे संकलिताः पुनः । सौधर्मेशानयोः षष्टिले
JainEducation
a lonal
For Private
Personal Use Only
Tinelibrary.org
Page #364
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥ ३११ ॥
Jain Education
क्षाणि स्युर्विमानकाः ॥ ७२ ॥ द्वात्रिंशत्तत्र लक्षाणि, सौधर्मस्य भवन्त्यमी । लक्षाण्यष्टाविंशतिश्च, स्युरीशानत्रिविष्टपे ॥ ७३ ॥ अथैतयोर्वासवयोः, संबन्धीनि पृथक पृथक । पाङ्क्तेयानि विमानानि, प्रोक्तान्येवं पुरातनैः ॥ ७४ ॥ तथाहुस्तपागच्छपतयः श्रीरत्नशेखरसूरयः श्राद्धविधिवृत्तौ - "दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ ७५ ॥ पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरेशितुः ॥ ७६ ॥ पूर्वापरदिशोख्यस्राचतुरस्राश्च ते पुनः । सौधमधिपतेरर्द्धा, अर्द्धा ईशानचक्रिणः ॥ ७७ ॥" संग्रहणीवृत्तावपि - "जे दाहिणेण इंदा दाहिणओ आवली भवे तेसिं । जे पुण उत्तर इंदा उत्तरओ आवली तेसिं ॥ ७८ ॥ पुत्रेण पच्छिमेण य सामन्ना आवली भवे तेसिं । जे पुण वहविमाणा मज्झिल्ला दाहिणिल्लाणं ॥ ७९ ॥ पुत्रेण पच्छिमेण य जे वहा तेऽवि दाहिणिल्लाणं । तंसचउरंगा पुण सामन्ना हुंति दुहंपि ॥ ८० ॥” प्रत्येकं त्वथ सौधर्मेशानयोर्देवलोकयोः । वृत्तादीनां पतिगानां संख्यैवं गदिता श्रुते ॥ ८१ ॥ सप्तविंशा सप्तशती, वृत्तानां प्रथमे भवेत् । त्रिकोणानामथ चतुर्नव | त्याढ्या चतुःशती ॥ ८२ ॥ चतुष्कोणानां च चतुःशत्येव षडशीतियुक् । शतान्येवं सप्तदश, सप्तोत्तराणि पङ्किगाः ॥ ८३ ॥ लक्षाण्येकत्रिंशदष्टानवतिश्च सहस्रकाः । द्वे शते त्रिनवत्याख्ये, इह पुष्पावकीर्णकाः ॥ ८४ ॥ एषां योगे तु पूर्वोक्ता, लक्षा द्वात्रिंशदेव ते । ईशानेऽप्यथ वृत्तानामष्टत्रिंशं शतद्वयम् ॥ ८५ ॥ त्रिचतुष्कोणसंख्या तु, सौधर्मवद्भवेदिह । अष्टादशोत्तराण्येवं शतानि द्वादशाखिलाः ॥ ८६ ॥ पुष्पावकीर्ण
वृत्तादिसंख्या
२०
२५
॥ ३११ ॥
२८
ainelibrary.org
Page #365
--------------------------------------------------------------------------
________________
कानां तु, लक्षाणां सप्तविंशतिः। सहस्राण्यष्टनवतियशीतिः सप्तशत्यपि ॥ ८७॥ लक्षाण्यष्टाविंशतिर्या, सर्वसंख्या पुरोदिता। एषां योगेन सा प्राज्ञैर्भावनीया बहुश्रुतैः ॥८८॥ तत्रापि-सौधर्मेन्द्रविमानेभ्य, ईशानस्य सुरेशितुः। विमाना उच्छ्रिताः किंचित्प्रमाणतो गुणैरपि ॥८९॥ यत्तु पञ्चशतोचत्वं, प्रासादानां द्वयोरपि ।। स्थूलन्यायात्तदुदितं, ततस्तन्न विरुध्यते ॥९० ॥ वस्तुतः सौधर्मगतप्रासादेभ्यः समुन्नताः। ईशानदेवलोकस्य, प्रासादाःमुंदरा अपि ॥ ९१ ॥ यथा करतले कश्चिन्निन्नः कश्चित्तथोन्नतः । देशस्तथा विमानानामेतयोनिम्नतोनती ॥ ९२ ॥ तथाऽऽहु:-"सकस्स णं भंते ! देविंदस्स देवरण्णो विमाणेहितो ईसाणस्स देविंदस्स देवरण्णो | विमाणा ईसिं उच्चयरा ईसिं उन्नययरा” इत्यादि भगवतीशतक ३१ उ० वृ० । इदमेव मनसि विचिंत्य तत्त्वार्थभाष्यकारैरुक्तं-"सौधर्मस्य कल्पस्योपरि ऐशानः कल्पः, ऐशानस्योपरि सनत्कुमारः, सनत्कुमारस्योपरि | माहेन्द्र इत्येवमासर्वार्थसिद्धा"दिति । वृत्ताः स्युवलयाकारारूयस्राः शृङ्गाटकोपमाः। भवन्त्यक्षाटकाकाराश्चतुरस्रा विमानकाः॥९३॥ ये तु पुष्पावकीर्णाख्या, विमानका भवन्ति ते । नन्द्यावर्त्तानुकृतयः, केचिदन्येऽसिसंस्थिताः॥९४ ॥ अपरे खस्तिकाकाराः, श्रीवत्साकृतयः परे । पद्माकाराः केचिदेवं, नानाकाराः स्थिता इति ॥९॥ प्राकारेण परिक्षिता, वृत्ताः पडिविमानकाद्वारेणकेन महता, मण्डिताः पिण्डितश्रिया ॥९॥ ज्यस्रानां तु विमानानां, यस्यां वृत्तविमानकाः । तस्यां दिशि वेदिका स्यात्माकारः शेषदिक्षु च ॥९७॥ मुण्ड
JainEducationNIano
For Private
Personal Use Only
Ne.jainelibrary.org
Page #366
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व- लोकसर्गे
॥३१२॥
eesereeroececeReceeeeeeeeee
का २०
प्राकाररूपैव, वेदिका तु भवेदिह । द्वाराणि च त्रिकोणेषु, त्रीण्येवेति जिनैर्मतम् ॥ ९८ ॥ चतुर्दिशं वेदिकाभि- पुष्पावकीश्चतुरस्त्रास्तु चारवः । स्फारैारैश्चतुर्भिश्च, चतुर्दिशमलङ्कृताः ॥१९॥
ः सौधखरूपं किंचन ब्रूमः, सौधर्मेशाननाकयोः। विमानानामथो जीवाभिगमादिश्रुतोदितम् ॥ १०॥ विमाना- |मेशानविनामत्र पृथ्वी, घनोदधिप्रतिष्ठिता। स्त्यानीभूतोदकरूपः, ख्यात एव घनोदधिः॥१०१॥ जगत्स्वभावादेवासी, |मानस्वरूपं स्पन्दते न हि कर्हि चित् । विमाना अपि तत्रस्था, न जीर्यन्ति कदाचन ॥१०२॥ घनोदधिः स चाकाश, एवाधारविवर्जितः। निरालम्बः स्थितश्चित्रं, खभावाज्योतिषादिवत्॥१०३॥ महानगरकल्पानि, विमानानि भव|न्त्यथ । प्राकाराश्च तदुपरि, वनखण्डपरिष्कृताः॥१०४॥ प्राकारास्ते योजनानां समुत्तुङ्गाः शतत्रयम् । शतं तदई तत्पादं, मूलमध्यो+विस्तृताः॥१०५॥ चतुर्दारसहस्राब्या, द्वारमेकैकमुच्छ्रितम् । योजनानां पञ्चशती, साढ़े द्वे च शते ततम् ॥१०६॥ चक्र १ मृग २ गरुड ३६ ४ च्छत्र ५ लसपिच्छ ६ शकुनि ७ सिंह ८ वृषाः
। अपि च चतुर्द्दन्तगजाः १० आलेख्यैरेभिरतिरम्याः ॥ १०७॥ प्रत्येकं शतमष्टाधिकमेते केतवो विराजन्ते । साशीतिसहस्रं ते, सर्वेऽप्यत्र प्रतिद्वारम् ॥१०८॥(आर्ये) शेषं द्वारवर्णनं च, श्रीसूर्याभविमानवत् । राजप्रश्नीयतो ज्ञेयं, नात्रोक्तं विस्तृतेर्भयात् ॥ १०९ ॥ विस्तृतानि योजनार्द्धमायतान्येकयोजनम् । प्राकारकपिशीर्षाणि, नानामणिमयानि च ॥ ११०॥ प्रासादास्तेषु देवानां, सन्ति रत्नविनिर्मिताः। तत्रैतयोस्ताविषयोर्विमानानां ॥३१२॥ वसुन्धरा ॥१११॥ योजनानां शताः सप्तविंशतिः पिण्डतो भवेत् । प्रासादाश्च तदुपरि, प्रोक्ताः पञ्चशतोन्नता
-
Jain Education
a
l
For Private Personel Use Only
rolainelibrary.org
Page #367
--------------------------------------------------------------------------
________________
॥ १२॥ इदमुञ्चत्वमानं तु, मूलप्रासादगोचरम् । प्रासादपरिपाट्यस्तु, तदर्भार्द्धमिता मताः ॥ १३ ॥ एवं च | पृथ्वीपिण्डेन, सह द्वात्रिंशदेव हि। शतानि तुङ्गत्वमिह, प्रासादशिखरावधि ॥१४॥ एवं सर्वत्र भूपीठप्रासादौनत्ययोजनात् । द्वात्रिंशद्योजनशता, विमानोच्चत्वमूह्यताम् ॥ १५॥ भूपीठस्य च बाहल्यं, प्रासादानां च तुङ्गता । पृथक् पृथक् यथास्थानं, सर्वखर्गेषु वक्ष्यते ॥१६॥ विष्कम्भायामतस्त्वत्र, विमानाः कथिता द्विधा । संख्येयैर्योजनैः केचिदसंख्येयैर्मिताः परे ॥ १७॥ व्यासायामपरिक्षेपाः, संख्येयैर्योजनैर्मिताः। आद्यानामपरेषांतेऽसंख्येयैर्योजनैर्मिताः॥१८॥ खर्गयोरेनयोस्तन,प्रथमप्रतरेऽस्ति यत्। उडुनामैन्द्रकं व्यासायामतस्तत्प्रकीतितम् ॥१९॥ योजनानां पञ्चचत्वारिंशल्लक्षाणि सर्वतः परिधिस्त्वस्य मनुजक्षेत्रस्येव विभाव्यतां॥२०॥ एवं चसिद्धक्षेत्रमुडुनामैन्द्रकं नुक्षेत्रमेव च। सीमन्तो नरकावासश्चत्वारःसहशा इमे॥२१॥ व्यासायामपरिक्षेपैरुपयुपरि संस्थिताः। दृष्टाः केवलिभिज्ञानदृष्टिदृष्टत्रिविष्टपैः॥२२॥ अन्येषां तु विमानानां, केषांचिन्नाकयोरिह । व्यासायामपरिक्षेपमानमेवं निरूपितम् ॥ २३ ॥ जम्बूद्वीपं प्रोक्तरूपं, यया गत्यैकविंशतिम् । वारान् प्रदक्षिणीकुर्यात्सुरश्चप्पुटिकात्रयात् ॥२४॥षण्मासान् यावदुत्कर्षात् , तया गत्या प्रेसर्पति।कानिचित्स विमानानि, व्यतिव्रजति वा न वा ॥ २५॥ अथापरप्रकारेण, विमानमानमुच्यते । सौधर्मादिषु नाकेषु, यथोक्तं पूर्वसूरिभिः ॥२६॥ कर्क|संक्रान्तिघस्रे यदुदयास्तान्तरं रवेः। योजनानां सहस्राणि, चतुर्नवतिरीरितम् ॥ २७॥ षविंशा च पञ्चशती IRI(९४५२६ क. ४२।६०), एकस्य योजनस्य च । षष्टिभागा द्विचत्वारिंशदमिंस्त्रिगुणीकृते ॥२८॥ लक्षद्वयं योज
Jain Education
L
o nal
dainelibrary.org
Page #368
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ लोकसर्गे
॥३१३॥
नानां, त्र्यशीतिश्च सहस्रकाः। साशीतयः शताः पञ्च, षष्ट्यंशाः षट् सुरक्रमः (२८३५८० क ६६०)॥२९॥
विमानानासूर्योदयास्तान्तरेऽथ, प्रागुक्त पश्चभिहते । पूर्वोदितात्क्रमात्प्रौढः, क्रमो दिव्यो भवेत्परः॥३०॥ स चायं-चतु-मायामादिलक्षी योजनानां, द्विससतिः सहस्रकाः। षट्शती च त्रयस्त्रिंशा, षष्ट्यंशास्त्रिंशदेव च ॥ ३१॥ (४७२६३३॥ | मानं क. ३०६०) उदयास्तान्तरे भानो, सप्तभिर्गुणिते भवेत् । दिव्यः क्रमस्तृतीयोऽयं, प्रौढः पूर्वोदितद्वयात् ॥३२॥ षट् लक्षाण्येकषष्टिश्च, सहस्राणि शतानि षट् । षडशीतिर्योजनानां, चतुःपञ्चाशदंशकाः॥३३॥(६६१६८६ क.५४४६०) अर्कोदयास्तान्तरेऽथ, नवभिगुणिते सति । एष दिव्यः क्रमस्तुर्यः, स्यान्महान् प्राक्तनत्रयात् ॥३४॥ अार्द्वान्यष्ट लक्षाणि, योजनानांशतानि च । सप्तैव चत्वारिंशानि, कलाश्चाष्टादशोपरि (८५०७४०क. १८४६०) ॥३५॥ चण्डा चपला जवना, वेगा चेति यथोत्तरम् । चतस्रो दिव्यगतयः, शीघ्रशीघ्रतराः स्मृताः ॥३६॥ केचिद्वेगाभिधानां तु, तुरीयां मन्यते गतिम् । नाम्ना जवनतरिकामभिन्नां च स्वरूपतः ॥ ३७॥ कस्याप्यथ विमानस्य, पारं प्राप्नुमुपस्थिताः। शास्त्रस्येव प्राप्तरूपाश्चत्वारो युगपत्सुराः ॥ ३८॥ एकस्तस्य विमानस्य, मिनोति तत्र विस्तृतिम् । आद्यक्रमेणाद्यगत्या, षण्मासान् यावदश्रमम् ॥ ३९ ॥ द्वितीयः पुनरायाम, तस्य | २५ |मातुमुपस्थितः। क्रमैर्द्वितीयजातीयैर्गत्यापि चपलाख्यया ॥४०॥ तृतीयो मध्यपरिधि, मिमीते मतिमान् |
॥३१३॥ सुरः। क्रमैस्तृतीयजातीयैर्गच्छन् गत्या तृतीयया ॥४१॥ तुर्यस्तु बाह्यपरिधि, मिमीपुरन्तिमैः क्रमैः। विमानमभितो भ्राम्यामीति गत्या तुरीयया ॥४२॥ मिन्वन्त एवं षण्मासान् , येषां पारं न ते गताः । सौधर्मादिषु २८
M
Jain Education
inelibrary.org
For Private Personal Use Only
a
l
Page #369
--------------------------------------------------------------------------
________________
सन्त्येवंविधाः केचिद्विमानकाः॥४३॥ अथ प्रकारान्तरेण, परिमाणं निरूप्यते । सौधर्मादिविमानानामनुत्तराश्रयावधि ॥ ४४ ॥ क्रमैः प्रथमजातीयैराद्यवर्गचतुष्टये । विष्कंभं चण्डया गत्याऽऽयामं चपलया पुनः॥४॥ जवनयाऽन्तः परिधि, बाह्यं गत्या च वेगया। मिनुयान्निर्जरः कश्चिद्विमानमतिकौतुकी ॥४६॥ अच्युतान्तेषु चाष्टासु, व्यासादीन्मिनुयात्क्रमात् । क्रमैर्द्वितीयजातीयैराद्यादिगतिभिर्यतैः ॥४७॥ अवेयकेषु नवसु. विष्कम्भादीन्मिनोति सः। क्रमैस्तृतीयजातीयैश्चतुर्गतियुतैः क्रमात् ॥४८॥ विजयादि विमानेषु, चतुष्वपि मिनोत्यसौ । विष्कम्भादिक्रमैस्तुयश्चतुर्गतिसमन्वितैः॥४९॥ विमानमेकमप्येष, मासैः षडिरपि स्फुटम् । | पूर्ण न गाहते सन्ति, विमानानीदृशान्यपि ॥५०॥ जीवाभिगमसूत्रे तु, भेदांश्चण्डादिकान् गतेः। व्यासादि चाविवक्षित्वा, विमानमानमीरितम् ॥५१॥ तथाहि-स्वस्तिकं १ स्वस्तिकावर्त्त २, स्वस्तिकप्रभमित्यपि ३। तुर्य स्वस्तिककान्ताख्यं ४, परं खस्तिकवर्णकम् ५॥५२॥ षष्ठं स्वस्तिकलेश्याख्यं ६, सप्तमं स्वस्तिकध्वजम् । अष्टमं स्वस्तिकसितं ८, खस्तिककूटमित्यथ ९॥५३॥ ततः खस्तिकशिष्टाख्यं १०, विमानं दशमं भवेत् । | एकादशं स्वस्तिकोत्तरावतंसकमीरितं ११ ॥५४॥ षद्भिर्मासैः क्रमैराद्यौर्मिन्वानो नावगाहते । एषां मध्ये विमा181 नानां, किंचित्किंचित्तु गाहते ॥५६॥ अर्चि १ स्तथाऽर्चिरावर्त्त २ मर्चिःप्रभ ३ मथापरम् । अर्चिःकान्त ४ मर्चि
वर्ण ५ मचिलेश्यं ६ तथापरम् ॥५६॥ अर्चिव॑ज ७ मर्चिःसित ८ मर्चिाकूट ९ ततः परम् । अर्चिःशिष्ट १०-16 मचिरुत्तरावतंसकमन्तिमम् ११॥५७॥ किंचिद्विमानेष्वेतेषु, मिन्वन्नवावगाहते। क्रमैर्द्वितीयैः षण्मास्या,
। १४
Jain Educatio
n
al
For Private & Personel Use Only
Mainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व |
लोकसर्गे
॥३१४ ॥
Jain Educatio
किंचित्पुनर्विगाहते ॥ ५८ ॥ कामं कामावर्त्तमेव, कामप्रभमथापरम् । कामकान्तं कामवर्ण, कामलेश्यं ततः परम् ॥ ५९ ॥ कामध्वजं कामसीतं, कामकूटं भवेत्परम् । कामशिष्टं तथा कामोत्तरावतंसकाभिधम् ॥ ६० ॥ किंचिदेषां विमानानां मध्ये मिन्वन् विगाहते। क्रमैस्तृतीयैः षण्मास्या, किंचित्तु नावगाहते ॥ ६१ ॥ विजयं वैजयन्तं च, जयन्तमपराजितम् । विमानं किंचिदप्येषु, मिन्वन्नैवावगाहते ॥ ६२ ॥ षङ्गिर्मासैः क्रमैस्तुयैः, सचातुर्यः स निर्जरः । मानमेवं विमानानामुक्तं वैमानिकार्चितैः ॥ ६३ ॥ युग्मं ॥ तथा च तद्ग्रंथः- “अस्थि भंते । विमाणाई सोत्थियाई जाव सोत्थोत्तरवर्डिसयाई ?, हंता अत्थि, ते णं भंते ! विमाणा केमहालया प० १, गो० ! जावइयं च णं सूरिए उदेइ जावइअं च णं सूरिए अत्थमेइ एवइयाई तिन्नि उवासंतराई अत्थेगइयस्स देवस्स एगे विक्कमे सिया, से णं देवे ताए उक्किहाए तुरियाए जाव दिखाए देवगतीए विईवयमाणे २ जाब एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएज्जा, अत्थेगइयं विमाणं विश्वइज्जा, अत्थेगइयं विमानं नो विईवइज्जा," इत्यादि । कस्मिन्नमी देवलोके, विमानाः खस्तिकादयः । विजयादीन् विना सम्यगेतन्न ज्ञायतेऽधुना ॥ ६४ ॥ ननु चण्डादिगतिभिः, षण्मास्या तादृशैः क्रमैः । न केषांचिद्विमानानां पारं यान्ति सुरा यदि ॥ ६५ ॥ तद् द्रुतं जिनजन्मादिकल्याणकोत्सवार्थिनः । तस्मिन्नेव क्षणे तत्तत्स्थानमायान्त्यमी कथम् ? ॥ ६६ ॥ ( युग्मम् ) अत्रोच्यते -गतिक्रमाविमावुक्तौ, पल्योपमा दिपल्यवत् । विमानमानज्ञानाय, कल्पितौ न १ केषांचित् समवायाङ्गोकस्थित्यनुसारेण स्यात् निर्णयः, परं न यथावदित्येवमुल्लेखः ।
tional
स्वस्तिकादिविमान
मानं
२०
२५
॥ ३१४ ॥
२७
jainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
त वास्तवी॥ ६७॥ वास्तवी तु गतिर्दिव्या, दिव्यः क्रमश्च वास्तवः । अत्यन्तसत्वरतरी, तथा भवखभावतः ॥६८॥ ततश्च जिनजन्मादिप्रमोदप्रचयोत्सुकाः । सुरा अचिन्त्यसामदित्यन्तं शीघ्रगामिनः ॥६९॥ अच्युतादिककल्पेभ्योऽभ्युपेत्य प्रौढभक्तयः। खं खं कृतार्थयंत्यहत्कल्याणकोत्सवादिभिः॥७॥ इदृशानि विमानानि, महान्यायद्वितीययोः। स्वर्गयोः पञ्चवर्णानि, विराजन्ते प्रभाभरैः ॥७१॥ जात्याञ्जनमयानीव, स्युर्मेचकानि कानिचित् । इन्द्रनीलरत्नमयानीव नीलानि कानिचित् ॥७२॥ पद्मरागमयानीव, रक्तवर्णानि । कान्यपि । वर्णपीतरत्नमयानीव पीतानि कानिचित् ॥ ७३ ॥ कानिचिच्छुक्लवर्णानि, क्लप्सानि स्फटिकैरिव । सर्वाणि नित्योद्योतानि, भासुराणि प्रभाभरैः ॥७४ ॥ यथा निरभ्रनभसि, मध्याहेऽनावृतस्थले । इह प्रकाशः स्यात्तेषु, ततः स्फुटतरः सदा ॥ ७५॥ तमाकणेन न कदाप्येषु स्थातुं प्रभूयते । संशयेनेव चेतस्से, केवलज्ञा-| नशालिनाम् ॥ ७६॥ अहोरात्रव्यवस्थापि, न भवेत्तेषु कर्हि चित् । दुरवस्थेव गेहेषु, जाग्रत्पुण्यौघशालिनाम् ॥ ॥ ७७॥ व्यवहारस्त्वहोरात्रादिकोऽत्रत्यव्यपेक्षया । तत एव च तत्रत्या, गतं कालं विदन्ति नै ॥ ७८॥
चन्दनागुरुचन्द्रेणमदकश्मीरजन्मनाम् । यूथिकाचम्पकादीनां, पुष्पाणां च समन्ततः ॥७९॥ यथा विकी
१ गत्यनुमानेन विमानमानज्ञापनायैतत्, वास्तव्यदेवगतेस्तु मानस्य विमानमानवत् ज्ञेयतेव, न तु निश्चितता. २ चेतो ज्ञानमत्र, तेन केवलिना नोसंज्ञिनोअसंज्ञित्वेऽपि न विरोधः । ३ नारकाणामपि सूर्यादेरुदयाद्यभावः, नृलोकबहिःस्थानां तिरश्चामपि, परं तेषां न गतस्य कालस्याज्ञानं, ततः सुखप्राचुर्यमेव गतकालस्याज्ञानतायाः कारणमुचितं, व्यन्तराणामपि तहिं देवा वंतरियेत्यादिना तथोक्तेः ।
XM
Jain Educat
i
onal
ainelibrary.org
Page #372
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥ ३१५ ॥
र्यमाणानां, सौरभ्यमिव जृम्भते । घ्राणाघाणकरं पीयमानमुत्फुल्लनासिकैः ॥ ८० ॥ ततोऽपीष्टतरस्तेषां विमानानां स्वभावतः । स्वाभाविकः परिमल, पुष्णाति परमां मुदम् ॥ ८१ ॥ त्रिभिर्विशेषकं ॥ रुतबूरनवनीतशिरीषकुसुमादितः । तेषामतिमृदुः स्पर्शः, स्वाभाविकः सनातनः ॥ ८२ ॥
चतुर्दिशं विमानेभ्यस्तेभ्यः पञ्चशतोत्तराः । चत्वारो वनखण्डाः स्युर्नानावृक्षालिमण्डिताः ॥ ८३ ॥ प्राच्यामशोक विपिनं, याम्यां सप्तच्छ्दाभिधम् । प्रतीच्यां चम्पकवनमुद्गाम्रवणं तथा ॥ ८४ ॥ प्रत्येकं वनखण्डास्ते, प्राकारेण विभूषिताः । पञ्चवर्णमणितृणवरेण्यसमभूमयः ॥ ८५ ॥ सरस्यो वापिकाञ्चैषु, पुष्करिण्यश्च दीर्घिकाः । रूप्यकूलास्तपनीयतलाः सौवर्णवालुकाः ॥ ८६ ॥ जात्यासवघृतक्षीरक्षोदखादूदकाञ्चिताः । क्रीडदप्सरसां वक्तैः, पुनरुक्तीकृताम्बुजाः ||८७|| चतुर्दिशं त्रिसोपानप्रतिरूपकराजिताः । विभान्ति तोरणैश्छन्नातिच्छत्रैश्च ध्वजैरपि ॥ ८८ ॥ त्रिभिर्विशेषकं ॥ तासु तासु पुष्करिण्यादिषु भान्ति पदे पदे । क्रीडाह मण्डपाः शैला, विविधान्दोलका अपि ॥ ८९ ॥ वैमानिका यत्र देवा, देव्यश्च सुखमासते । प्रायः सदा भवधारणीयाङ्गेनारमन्ति च ॥ ९० ॥ तत्र क्रीडामण्डपादौ, हंसासनादिकान्यथ । आसनानि भान्ति तेषां भेदा द्वादश ते त्वमी ॥ ९१ ॥ हंसे १ कोंचे २ गरुडे ३ ओणय ४ पणए य ५ दीह ६ भद्दे य ७ । पकखी ८ मयरे ९ पउमे १० सीह ११ दिसासोत्थि १२ बारसमे ॥ ९२ ॥ वनखण्डेषु तेष्वेवं राजन्ते जातिमण्डपाः । यूथिकामल्लि १ वनखण्डादिषु भवधारणीयेन देवानां स्थितिरित्येवंविधस्पष्टोल्लेखाभावात् विरुद्धलेखस्यापि चाभावात् प्राय इत्युक्तिः ।
Jain Educationonal
जिनजन्मादिष्वागमनं
विमानानां
वर्णादि वनखण्डादि
१५
२०
॥३१५॥ २४
Inelibrary.org
Page #373
--------------------------------------------------------------------------
________________
कानागवल्लीद्राक्षादिमण्डपाः ॥९३॥ आस्थानप्रेक्षणलानालङ्कारादिगृहाण्यपि । शोभन्ते मोहनगृहाः, सुरतार्थ सुधाभुजाम् ॥ ९४॥ शिलापट्टा विभान्त्येषु, मण्डपेषु गृहेषु च । हंसक्रौञ्चादिसंस्थाना, नानारत्नविनिर्मिताः ॥ ९५ ॥ तेषु वैमानिका देवा, देव्यश्च सुखमासते । तिष्ठन्ति शेरते वैरं, विलसन्ति हसन्ति च ॥९६ ॥1 सुकृतानां प्राक्कृतानां, भूयसां भुञ्जते फलम् । शमयन्त इव प्राच्यतपःसंयम श्रमम् ॥ ९७॥
मध्येवनमथैकैक, प्रासादस्तत्र तिष्ठति । वनाधिकारी प्रत्येकं, सुरो वनसमाभिधः॥९८॥ एवमेषां विमा-16 नानां, बहिर्भागो निरूपितः। अन्तर्भागो विमानानां, यथाऽऽनायमथोच्यते ॥ ९९॥ मध्यदेशे विमानानामुप-12 कार्या विराजते । एषा च राजप्रासादावतंसकस्य पीठिका ॥ २०॥ उक्तं च-"गृहस्थानां स्मृता राज्ञामुपकार्योपकारिके"ति, परितस्तां पद्मवरवेदिका स्यादनाञ्चिता। गवाक्षजालाकृतिना, रत्नजालेन राजिता ॥ ॥१॥ तथासौ किङ्किणीजालैमणिमुक्तादिजालकैः। घण्टाजालैः स्वर्णजालैः, परिक्षिप्ताऽजजालकैः ॥२॥ चतुर्दिशं त्रिसोपानप्रतिरूपकमचला। ध्वजतोरणसच्छनातिच्छत्राख्यानि तान्यपि ॥३॥ मध्येऽस्या उपकार्याया, विमानखामिनो महान् । योजनानां शतान् पश्चोत्तुङ्गः प्रासादशेखरः ॥ ४॥ मूलप्रासादात्सम-18 न्तात्, स्युःप्रासादावतंसकाः। चत्वारो द्वे शते सार्द्ध, योजनानां समुच्छ्रिताः॥५॥ तेषां चतुर्णा प्रत्येकं, चत्वारो ये चतुर्दिशम् । प्रासादास्ते योजनानां, शतं सपादमुच्छ्रिताः॥६॥ प्रत्येकमेषां चत्वारः, प्रासादा ये चतुर्दिशम् । द्वापष्टिं ते योजनानामव्या स्युः समुच्छ्रिताः॥७॥ एषामपि परीवारप्रासादास्ते चतुर्दिशम्।
Jain Educa
t ional
For Private & Personel Use Only
( O
jainelibrary.org
Page #374
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकस
॥३१६॥
Jain Education
योजनानां ' स्युः सपादामेकत्रिंशतमुच्छ्रिताः ॥ ८ ॥ तेषामपि परीवारप्रासादाः स्युः समुच्छ्रिताः । योजनानि पञ्चदश, सार्द्धं क्रोशद्वयं तथा ॥ ९ ॥ सर्वेऽप्यमी स्युः प्रासादा, निजोच्चत्वार्द्धविस्तृताः । एवं च पञ्च प्रासादपरिपाठ्यः प्रकीर्त्तिताः ॥ १० ॥ एकैकस्यां च दिश्येकचत्वारिंशं शतत्रयम् । त्रयोदश शताः पञ्चषष्ट्याढ्याः सर्वसंख्या ॥ ११ ॥ राजप्रश्नीयटीकाया, अभिप्रायोऽयमीरितः । तत्सूत्रे तु तिस्र एव, परिपाठ्यः प्ररूपिताः ॥ ॥ १२ ॥ पञ्चाशीतिरमी सूत्रमते तु सर्वसंख्यया । सूत्रवृत्त्योर्विसंवादे, निदानं वेद् तत्त्ववित् ॥ १३ ॥ पञ्चमाङ्गे द्वितीयस्य, शतस्योद्देशकेऽष्टमे । वृत्तौ चतस्रः प्रासादपरिपाट्यः प्ररूपिताः ॥ १४ ॥ एवं चात्र मतत्रयं । विचार सततौ च महेन्द्रसूरिभिरेवमुक्तं - "ओआरिअलयणंमी, पहुणो पणसीइ हुंति पासाया । तिसय इगचित्त कत्थइ कत्थइ पणसट्टी तेरसयं ॥ १५ ॥ पणसीई इगवीसा पणसी पुण एगचत्त तिसईए । तेरससय पणसट्ठी तिसई इगचत्त पइककुहं ॥ १६ ॥” “विमानेषु प्रथमं प्राकारस्तस्य सर्वमध्ये उपरिकालयनं पीठिकेत्यर्थः, तस्यां सर्वमध्ये प्रभोः पञ्चाशीतिः प्रासादाः, कुत्रापि विमानस्योपरिकालयने एकचत्वारिंशदधिका नि त्रीणि शतानि प्रासादाः, कुत्रापि पञ्चषष्ट्यधिकानि त्रयोदश शतानि प्रासादाः, एवं भेदत्रयमेवेति" विचारसप्ततिकावचूरौ । एवं च - अन्यस्वर्गेष्वपि मूलप्रासादोन्नत्यपेक्षया । अर्द्धार्द्धमानः प्रासादपरिवारो विभाव्य
१ आदर्शानां वैचित्र्यात् भेदे नासंभवः, एवं भवने प्रासादपङ्किविषयोऽपि भेदस्तत एव सुसंभवः, अनुयोगनवमांगाद्योपांगादिवृत्त्यवलोककानां नात्र चित्रं । यद्वा विचारसप्ततौ कत्थइ कत्थईत्युल्लेखात् विविधेषु विमानेषु विविधा प्रासादपरिपाटी ।
asonal
उपकार्या - प्रासादपरिपाव्यः
२०
२५ २६
॥३१६॥
Rainelibrary.org
Page #375
--------------------------------------------------------------------------
________________
ताम् ॥ १७॥ अमी समग्राः प्रासादा, वैडूर्यस्तम्भशोभिताः। उत्तुङ्गातोरणा रत्नपीठिकाबन्धबन्धुराः ॥१८॥ विमानखामिसंभोग्यरत्नसिंहासनाञ्चिताः । यथार्ह तत्परीवारसुरभद्रासनैरपि ॥ १९ ॥ एवं सामानिकादीनामपि संपत्तिशालिनाम् । रम्या भवन्ति प्रासादा, वर्णरत्नविनिर्मिताः ॥२०॥ पौरस्थानीयदेवानामन्येषाम-| प्यनेकशः । स्वस्वपुण्यानुसारेण, प्रासादाः सन्ति शोभनाः॥ २१ ॥ तत एव विमानास्ते, शृङ्गाटकैरलताः। त्रिकैश्चतुष्कैरपि च, चत्वरैश्च चतुष्पथैः॥२२॥ चतुर्मुखरपि महापथैः समन्ततोऽञ्चिताः । प्राकाराहालकवरचरिकाद्वारतोरणैः॥ २३॥ पूर्वोक्तमूलप्रासादादथैशान्यां भवेदिह । सभा सुधर्मा तिसृषु, दिक्षु द्वारैत्रिभियुता ॥ २४ ॥ प्राच्यां याम्यामुदीच्यां च, भान्ति द्वाराणि तान्यपि । अष्टभिर्मङ्गलैइछत्रैर्विराजन्ते ध्वजा|दिभिः ॥ २५॥ प्रतिद्वारमथैकैको, विभाति मुखमण्डपः। त्रिभिारैर्युतः सोऽपि, सभावगम्यभूतलः ॥ २६ ॥ प्रतिद्वारमथ मुखमण्डपानां पुरः स्फुरन् । प्रेक्षागृहमण्डपः स्यात्रिद्वारः सोऽपि पूर्ववत् ॥ २७ ॥ प्रेक्षागृहमण्डपानां, मध्ये वज्राक्षपाटकः । सिंहासनान्विता तत्र, प्रत्येक मणिपीठिका ॥ २८ ॥ प्रतिद्वारं तथा प्रेक्षागृहमण्डपतः पुरः। मध्ये चैत्यस्तृपयुक्ताश्चतस्रो मणिपीठिकाः ॥ २९॥ प्रतिद्वारमथैतेभ्यः, स्तूपेभ्यः स्युश्चतुर्दिशम् । एकैका पीठिका स्तूपाभिमुखप्रतिमाञ्चिता ॥ ३०॥ तेषां च चैत्यस्तूपानां, पुरतो मणिपीठिका । प्रतिद्वारं
चैत्यवृक्षस्तत्र नानाद्रुमान्वितः॥ ३१ ॥ चैत्यवृक्षेभ्यश्च तेभ्यः, पुरतो मणिपीठिका प्रतिद्वारं भवेत्तत्र, महेईन्द्रध्वज उच्छ्रितः ॥ ३२॥ पञ्चवर्णहखकेतुसहस्रालङ्कतः स च । छन्त्रातिच्छन्त्रकलितस्तुङ्गो गगनमुल्लिखन्
lain Educa
OM.jainelibrary.org
For Private Personal Use Only
ional
Page #376
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥ ३१७ ॥
Jain Educatio
॥ ३३ ॥ तस्यां सौधर्म्य सभायां, स्युर्मनोगुलिकाभिधाः । सहस्राण्यष्टचत्वारिंशद्रलमयपीठिकाः ॥ ३४ ॥ प्राक्प्रतीच्योः सहस्राणि तत्र षोडश षोडश । अष्टाष्ट च सहस्राणि, दक्षिणोत्तरयोर्दिशोः ॥ ३५ ॥ स्वर्णरूप्यमयास्तासु, फलका नागदन्तकैः । माल्यदामाश्चितैर्युक्ताः स्युर्गोमानसिका अपि ॥ ३६ ॥ तथैव तावत्य एव शय्यारूपास्त्विमा इह । फलका नागदन्ताढ्या, घट्यो धूपस्य तेषु च ॥ ३७ ॥ तस्याः सौधर्म्याः सभाया, मध्ये च मणिपीठिका । उपर्यस्या माणवकञ्श्चैत्यस्तम्भो भवेन्महान् ॥ ३८ ॥ तुङ्गः पष्टिं योजनानि, विस्तृतकयोजनम् । एकं योजनमुद्विद्धः, शुद्धरत्नप्रभोद्भटः ॥ ३९ ॥ उपर्यधो योजनानि, द्वादश द्वादश ध्रुवम् । वर्ज यित्वा मध्यदेशे, रैरूप्यफलकाञ्चितः ॥ ४० ॥ फलकास्ते वज्रमयनागदन्तैरलङ्कृताः । तेषु सिक्यकविन्यस्ता, वज्रजाताः समुद्गकाः ॥ ४१ ॥ एतेषु चार्हत्सक्धीनि निक्षिपन्त्यसकृत्सुराः । प्राच्यानि च विलीयन्ते कालस्य परिपाकतः ॥ ४२ ॥ विमानस्वामिनामेतान्यन्येषामपि नाकिनाम् । दैवतं मङ्गलं चैत्यमिव पूज्यानि भक्तितः ॥ ४३ ॥ एतत्प्रक्षालनजलाभिषेकेण क्षणादपि । क्लेशावेशादिका दोषा, विलीयन्ते सुधाभुजाम् ॥ ॥ ४४ ॥ एषामाशातनाभीताः, सभायामिह निर्जराः । न सेवन्ते निधुवनक्रीडां व्रीडां गता इव ॥ ४५ ॥ चैत्यस्तम्भादितः प्राच्यां स्याद्रत्नपीठिकाsत्र च । विमानस्वामिन: सिंहासनं परिच्छदान्वितम् ॥ ४६ ॥ तस्यैव चैत्यस्तम्भस्य, प्रतीच्यां मणिपीठिका । विमानस्वामिनो योग्यं, शयनीयं भवेदिह ॥ ४७ ॥ चैत्यस्तम्भपीठि - कात्र, षोडशाऽऽयतविस्तृता । अष्टोच्चा योजनान्यर्द्धमानास्तिस्रोऽपरास्ततः ॥ ४८ ॥ शयनीयादधैशान्यां महती
ational
विमानानां द्वारादि म
नोगुलिका
दि
२०
२५
॥ ३१७ ॥
२८
Jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
मणिपीठिका । क्षुल्लो महेन्द्रध्वजोऽस्यां, चैत्यस्तम्भोक्तमानभृत् ॥४९॥ ध्वजादेतस्मात्प्रतीच्यां, विमानस्वामिनो भवेत् । चोपालाख्यः प्रहरणकोशः शस्त्रशताश्चितः॥५०॥ मानमस्या वक्ष्यमाणसभाऽर्हद्वेश्मनामपि । तवारमण्डपस्तूपवृक्षादीनां च तीर्थपैः॥५१॥ नन्दीश्वरद्वीपगतचैत्यवत् सकलं स्मृतम् । पीठिकादौ विशेषस्तु, प्रोक्तोऽत्राग्रेऽपि वक्ष्यते ॥५२॥ एवं सभा सुधर्माख्या, लेशतो वर्णिता मया । वैमानिकविमानेषु, सिद्धान्तो
क्तानुसारतः॥५३॥ तस्याः सौधाः सभाया, अर्थशान्यां भवेदिह । अहदायतनं नित्यमत्यन्तविततद्युति। 18॥५४॥ भवेत्सर्व सुधर्मावदिह द्वारत्रयादिकम् । विज्ञेयं तत्स्वरूपं च, पूर्वोक्तमनुवर्तते ॥ ५५ ॥ यावद्भ्य-18
न्तरे भागे, स्युर्मनोगुलिकाः शुभाः। तथैव गोमानसिकास्ततश्चैतद्विशिष्यते ॥५६॥ तस्य सिद्धायतनस्य, मध्यतो मणिपीठिका । उपर्यस्या भवत्येको, देवच्छन्दक उद्भटः॥५७॥ अष्टोत्तरशतं तत्र, प्रतिमाः शाश्व-12 तार्हताम् । वैमानिका देवदेव्यो, भक्तितः पूजयन्ति याः॥५८॥ घण्टाकलशभृङ्गारदर्पणा: सुप्रतिष्ठकाः। स्थाल्यो मनोगुलिकाश्च, चित्ररत्नकरण्डकाः॥ ५९॥ पात्र्यो वातकरकाश्च, गजाश्वनरकण्ठकाः। महोरगकिंपुरुषवृषकिन्नरकण्ठकाः ॥ ६०॥ पुष्पमाल्यचूर्णगंधवस्त्राभरणपूरिताः । चनेयः सिद्धार्थलोमहस्तकैरपि ता भृताः॥१॥ पुष्पादीनां पटलानि, च्छत्रचामरकेतवः । तैलकोष्ठशतपत्रतगरैलासमुद्गकाः॥६२॥ हंसपादहरितालमनःशिलाञ्जनभृताः। समुद्रकाश्च घण्टाद्यास्तत्राष्टाढ्यं शतं समे ॥ ६३ ॥ अष्टोत्तरशतं धूपकडुच्छकाश्च रत्नजाः। भवन्ति सिद्धायतने, श्रीजिनप्रतिमाग्रतः॥ ६४॥ अथैतस्माजिनगृहादेशान्यां महती भवेत् ।
in Educationa l
For Private sPersonal use Only
C
inelibrary.org
Page #378
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥ ३१८ ॥
Jain Education
उपपातसभा साऽपि सुधर्मेव स्वरूपतः ॥ ६५ ॥ चत्वारि योजनान्यत्रोच्छ्रिताऽष्टौ च ततायता । पीठिकाऽस्यां विमानेशोपपातशयनीयकम् ॥ ६६ ॥ अथैशान्यामुपपातसभायाः स्यान्महाहदः । शतं दीर्घस्तदर्द्धारुर्दशोण्डो योजनानि सः ॥ ६७ ॥ हृदादस्मादधैशान्यामभिषेकसभा भवेत् । त्रिद्वारा स्यात् सापि सर्वात्मना तुल्या सुधर्मया ॥ ६८ ॥ विभाति मध्यदेशेऽस्या, महती मणिपीठिका । विमानेशाभिषेकार्ह, तत्र सिंहासनं स्फुरत् ॥ ॥ ६९ ॥ सन्ति तत्परिवाराई भूरिभद्रासनान्यपि । विमानेशाभिषेकार्थस्तत्र सर्वोऽप्युपस्करः ॥ ७० ॥ अमुष्या अप्यथैशान्यां सुधर्मासदृशी भवेत् । अलङ्कारसभा मध्यदेशेऽस्या मणिपीठिका ॥ ७१ ॥ तस्यां च सपरीवारं, रत्नसिंहासनं भवेत् । विमानस्वामिनः सर्वोऽलङ्कारोपस्करोऽपि च ॥ ७२ ॥ अलङ्कारसभाया अप्यैशान्यां शोभना भवेत् । व्यवसायसभा सर्वात्मना तुल्या सुधर्मया ॥ ७३ ॥ तस्यां रत्नपीठिकायां, रत्नसिंहासनं भवेत् । सत्पुस्तकं चाङ्करत्नमयपत्रैरलङ्कृतम् ॥ ७४ ॥ रिष्टरत्नमये तस्य, पृष्ठके शिष्टकान्तिनी । रूप्योत्पन्नदवरकप्रोता च पत्रसंततिः ॥ ७५ ॥ ग्रन्थिर्दवरकस्यादो, नानामणिमयो भवेत् । न निर्गच्छन्ति पत्राणि, दृढं रुद्धानि येन वै ॥ ७६ ॥ मषी भाजनमेतस्य वर्यवैडूर्यरत्नजम् । तथा मषी भाजनस्य, शृङ्खला तपनीयजा ॥ ॥ ७७ ॥ मषीपात्राच्छादनं च, वरिष्ठरिष्ठरत्नजम् । लेखनी स्याद्वज्रमयी, मषी रिष्ठमयी भवेत् ॥ ७८ ॥ रिष्ठरत्नमया वर्णाः, सुवाचाः पीनवर्चुलाः । धार्मिको व्यवसायश्च लिखितस्तत्र तिष्ठति ॥ ७९ ॥ व्यवसायसभायाश्चैशान्यामत्यन्तशोभना । नन्दा पुष्करिणी फुल्लाम्भोजकिञ्जल्कपिञ्जरा ॥ ८० ॥ उपपातसभावत् स्यात्,
tional
प्रहरणको
शादि
२०
२५
॥ ३१८ ॥
२८
jainelibrary.org
Page #379
--------------------------------------------------------------------------
________________
लो. प्र. ५४
Jain Education
सभासूक्तासु पीठिका: । पूर्वोक्तहदवन्नन्दापुष्करिण्यपि मानतः ॥ ८१ ॥ अस्या नन्दापुष्करिण्या, ऐशान्यामति निर्मलम् । बलिपीठं रत्नमयं दीप्यते दीप्रतेजसा ॥ ८२ ॥ वैमानिक विमानानि, किंचिदेवं स्वरूपतः । वर्णितानि विशेषं तु, शेषं जानन्ति तीर्थपाः ॥ ८३ ॥
एतेषु वर्विमानेषु योपपातसभोदिता । तत्रोपपातशय्या या, देवदूष्यसमावृता ॥ ८४ ॥ सुरिश्रीहीरविजयश्री कीर्त्तिविजयादिवत् । शुद्धं धर्मं समाराध्य, साधितार्थाः समाधिना ॥ ८५ ॥ साधवः श्रावकास्तस्यां विमा नेन्द्रतया क्षणात् । उत्पद्यन्तेऽङ्गुला संख्य भाग मातावगाहनाः ॥ ८६ ॥ युग्मं ॥ ततश्चान्तर्मुहूर्तेन, पञ्चपर्याप्तिशालिनः । द्वात्रिंशद्वर्षतरुणा, इव भोगप्रभूष्णवः ॥ ८७ ॥ समन्ततो जय जय नन्द नन्देतिवादिभिः । देवाङ्गनानां निकरैः, सस्नेहमवलोकिताः ॥ ८८ ॥ स्वाम्युत्पत्तिप्रमुदितैः सुरैः सामानिकादिभिः । अष्टाङ्गस्पृष्टभूपीटैर्नम्यन्ते भक्तिपूर्वकम् ॥ ८९ ॥ त्रिभिर्विशेषकं । पञ्च पर्याप्तयस्तेषामुक्तास्तीर्थं करैरिति । यद्भाषा चित्तपर्याप्त्योः, समाप्तौ स्तोकमन्तरम् ॥ ९० ॥ तदुक्तं राजप्रश्नीयवृत्ती - " इदं भाषामनः पर्याप्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पजत्तिभावं गच्छई' त्युक्तं । एषामुत्पन्नमात्राणां, देहा वस्त्रविवर्जिताः। खाभाविकस्फाररूपा, अलङ्कारोज्झिता अपि ॥ ९१ ॥ ततोऽनेनैव देहेनाभिषेककरणादनु । वक्ष्यमाणप्रकारेणालङ्कारान् दधति ध्रुवम् ॥९२॥ विरच्यन्ते पुनर्ये तु, सुरैरुत्तरवै१ वैक्रिये इन्द्रियादिपर्याप्तीनां समाध्यन्तरस्य समयत्वाच्चिन्त्यमेतत्, अत एवाभयदेवैः हेतु विशेषो न निरदेशि । अनभिसन्धितभाषाऽभावेनैक्यं ।
ional
१०
१३
lainelibrary.org
Page #380
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥३१९॥
क्रियागते स्यःसमसमुत्पन्नवस्त्रालङ्कारभासुराः॥९॥ तथोक्तं जीवाभिगमसूत्रे-"सोहम्मीसाणदेवा केरिसया
देवानां पविभूसाए प०१, गोदुविहा पण्णता, तं०-वेउवियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे ते वेउविय- योप्तिता सरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जोएमाणा" इत्यादि. 'तत्थ णं जे ते अवेउब्वियसरीराते णं कार्य च आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता" तत शय्यानिविष्टानां, तेषां चेतस्वयं भवेत् । अभिप्राय: स्फुटः सुप्तोत्थितानामिव धीमताम् ॥ ९४ ॥ कर्त्तव्यं प्राकिमस्माभिः, किं कर्तव्यं ततः परम् । किंवा हितं सुखं श्रेयः, पारम्पर्यशभाप्तिकृत् ?॥९५॥ ततः स्वस्वामिनामेवमभिप्रायं मनोगतम् । ज्ञात्वा सामानिका देवा, वदन्ति विनयानताः ॥९६॥ जिनानां प्रतिमाः स्वामिनिह सन्ति जिनालये । अष्टोत्तरशतं चैत्यस्तम्भेऽस्थीनि तथाऽहताम् ॥ ९७ ॥ पूज्यानि तास्तानि चात्र, युष्माकं चान्यनाकिनाम् । प्राक् च पश्चाच कार्य च, एतन्निःश्रेय सावहम् ॥ ९८ ॥ इह लोके परलोके, हितावाप्तिर्भविष्यति । युष्माकमहत्प्रतिमापूजनस्तवनादिभिः ॥ ९९ ॥ वाक्यानि तेषामाकर्येत्युत्थाय शयनीयतः।निर्यान्ति पूर्वद्वारेणोपपातमन्दिरात्तत्तः॥३०॥ हृदं पूर्वोक्तमागत्य, तत्र कृत्वा प्रदक्षिणाम् । प्रविशन्ति च पौरस्त्यतत्रिसोपानकाध्वना ॥१॥ तत्राचान्ताः शुचीभूताः, सद्योनिर्मितमज्जनाः । इदान्निर्गत्याभिषेकसभामागत्य लीलया॥२॥ प्रदक्षिणीकृत्य पूर्वद्वारा विशन्ति तामपि । तत्र | २५ सिंहासने पूर्वाभिमुखास्ते किलासते ॥३॥ ततः सामानिकास्तेषामाभियोगिकनिर्जरान् । आकार्याज्ञापयन्त्येवं,
॥३१९॥ सावधाना भवन्तु भोः॥४॥ अस्य नः खामिनोयोग्यां, गत्वाऽनयां महीयसीम् । इन्द्राभिषेकसामग्रीमिहानयत
For Private Personal Use Only
Jain Education
Sinelibrary.org
Page #381
--------------------------------------------------------------------------
________________
सत्वरम् ॥५॥ ततस्तेऽपि प्रमुदिताः, प्रतिपद्य तथा वचः। ऐशान्यामेत्य कुर्वन्ति, समुद्घातं च वैक्रियम् ॥६॥11 द्विस्तं कृत्वा च सौवर्णान् , रौप्यान् रनविनिर्मितान् । सुवर्णरूप्यजान् खर्णरत्नजान रूप्यरत्नजान् ॥७॥ खर्णरूप्यरत्नमयांस्तथा मृत्लामयानपि । सहस्रमष्टाभ्यधिक,प्रत्येक कलशानमून्॥८॥भृङ्गारादर्शकस्थालपात्रिकासु-| प्रतिष्ठकान् । करण्डकान् रत्नमयान् , चङ्गेरीलॊमहस्तकान् ॥ ९॥ छन्त्राणि चामराण्येवं, तैलादीनां समुद्गकान् । सहस्रमष्टभिर्युक्तं, तथा धूपकडुच्छकान् ॥१०॥ एतत्सर्वे विकुयाथ, सहजान् विकृतांश्च तान् । गृहीत्वा कलशादींस्ते, निर्गत्य खविमानतः॥११॥ गत्वा च पुष्करक्षीरांबुध्योः पद्मदादिषु । गङ्गादिकाखापगासु, तीर्थेषु मागधादिषु ॥१२॥ तत्रत्यानि पयोमृत्लापुष्पमाल्याम्बुजान्यथ । सहस्रशतपत्राणि, सिद्धार्थान् सकलौषधीः ॥१३॥ भद्रशालसौमनसादिभ्योऽपि निखिलढुंजान् । फलप्रसून सिद्धार्थान्, गोशीर्षचन्दनानि च ॥१४॥ समादायाथ संभूय, ते सर्वेऽप्याभियोगिकाः। विमानखामिनामग्रे, ढौकन्ते नतिपूर्वकम् ॥१५॥सामानिकादयः सर्वे, ततो विमानवासिनः। देवा देव्यश्च कलशैः, स्वाभाविकैर्विकुर्वितैः॥१६॥ अभिषिञ्चन्ति तानिन्द्राभिषेकेण गरीयसा । पुष्पैः सर्वाकैः सौंषधीभिरर्चयन्ति च ॥१७॥ युग्मम॥तेषामिन्द्राभिषेकेऽथ, वर्तमाने मुदा तदा । सुराः सुगन्धाम्बुवृष्ट्या, केचित्प्रशान्तरेणुकम् ॥१८॥ केचित्संमृष्टोपलिसशुच्यध्वापणवीथिकम् ।। मश्चातिमश्चभृत्केचित्, केऽपि नानोच्छूितध्वजम् ॥१९॥ आवद्धतोरणं लम्बिपुष्पदामोचयं परे।द्वाय॑स्तचन्दनघटं, दत्तकुङ्कुमहस्तकम् ॥२०॥ केचित्पञ्चवर्णपुष्पोपचारचारुभूतलम् । दग्धकृष्णागुरुधूपधूमैरन्यैः सुगन्धितम् ॥२१॥
Jain Educat
i onal
For Private & Personel Use Only
Mainelibrary.org
Page #382
--------------------------------------------------------------------------
________________
लोकप्रकाशे
२६ ऊर्ध्व
लोकसर्गे
॥३२०॥
तत्तद्विमानं कुर्वन्ति, परे नृत्यन्ति निर्जराः । हसन्ति केचिद्रायन्ति, तूर्याणि वादयन्ति च ॥ २२ ॥ केचिद्वर्षन्ति रजतस्वर्णरत्नावराम्बरैः । वचैः पुष्पैर्माल्यगन्धैर्वासैश्चाभरणैः परे ॥ २३ ॥ केचिद्गर्जन्ति हेपन्ते, भूमिमास्फोटयन्ति च। सिंहनादं विदधते, विद्युद्दृष्ट्यादि कुर्वते ||२४|| हकारैरर्थ ब्रूत्कारैर्वल्गनोच्छलनादिभिः । खाम्युत्पत्तिप्रमुदिताश्रेष्टन्ते बहुधा सुराः ॥ २५॥ अष्टभिः कुलकं । अभिषिच्योत्सवैरेवं, सुराः स्तुवन्ति तानिति । चिरं जीव जिरं नंद, चिरं पालय नः प्रभो ॥२६॥ विपक्षपक्षमजितं, जय दिव्येन तेजसा । जितानां सुहृदां मध्ये, तिष्ठ कष्टविवर्जितः ॥ २७ ॥ सुरेन्द्र इव देवानां ताराणामिव चन्द्रमाः । नराणां चक्रवर्तीव, गरुत्मानिव पक्षिणाम् ॥ २८ ॥ विमानस्यास्य देवानां देवीनामपि भूरिशः । पल्योपमसागरोपमानि पालय वैभवम् ॥ २९ ॥ इत्येवमभिषिक्तास्तेऽभिषेक भवनान्ततः । निर्गत्य पूर्वद्वारेण, यान्त्यलङ्कारमन्दिरम् ॥ ३० ॥ प्रदक्षिणीकृत्य पूर्वद्वारेण प्रविशन्ति तत् । सिंहासने निषीदन्ति, तत्र ते पूर्वदिग्मुखाः ॥ ३१ ॥ ततः सामानिका देवा, वस्त्रभूषासमुद्गकान् । शाश्वतान् | ढौकयन्त्युद्यद्रत्नरश्मिकृताद्भुतान् ॥ ३२॥ ततस्ते प्रथमं चारुवस्त्ररूक्षितविग्रहाः । सुवर्णखचितं देवदृष्यं परिदधत्यथ | ॥३३॥ हारमेकावलिं रत्नावलीं मुक्तावलीमपि । केयूरकट कस्फाराङ्गदकुण्डलमुद्रिकाः ॥ ३४ ॥ ततोऽलङ्कृतसर्वाङ्गा, | मौलिभ्राजिष्णुमौलयः । चारुचन्दनक्साङ्गरागास्तिलकशालिनः ॥ ३५ ॥ स्रक्केशवस्त्राभरणैरलङ्कारैश्चतुर्विधैः । संपूर्णप्रतिकर्माण, उत्तिष्ठत्यासनात्ततः ॥ ३६ ॥ अलङ्कारगृहात्पूर्वद्वारा निर्गत्य पूर्ववत् । व्यवसायसभां प्राच्यद्वारेण प्रविशन्त्यमी ॥ ३७ ॥ तत्र सिंहासने स्थित्वा, सामानिको पढौ कितम् । पुस्तकं वाचयित्वाऽस्मात्, स्थितिं
Jain Education tional
अभिषेकः
२०
॥ ३२० ॥
२८
jainelibrary.org
Page #383
--------------------------------------------------------------------------
________________
जानन्ति धार्मिकीम् ॥ ३८ ॥ सिंहासनादथोत्थाय, व्यवसायनिकेतनात् । निर्गत्य प्रागदिशा नन्दापुष्करिण्यां विशन्ति च ॥ ३९ ॥ तत्राचान्ताः शुचीभूता, धौतहस्तक्रमाः क्रमात् । रौप्यं भृङ्गारमम्भोभिः, प्रपूर्य दधतः करे ॥४०॥ नानापद्मान्युपादाय, पुष्करिण्या निरीय च । सिद्धायतनमायान्ति, सिद्धायतनवोदयाः॥४१॥ ततस्ताननुगच्छन्ति, देवाः सामानिकादयः। देवपूजार्हपुष्पादिवस्तुसंपूर्णपाणयः॥४२॥ अथाप्सरोगीतमि-11 श्रातोद्यनादभृताम्बराः। महासमृद्ध्या सिद्धानां, सदने प्रविशन्ति ते ॥४३॥ देवच्छन्दकमागत्य, श्रीजिनार्चावलोकने । प्रणमय्य शिरः सुष्टु, नमन्त्यञ्जलिपूर्वकम् ॥४४॥ ततो लोमहस्तकेन, प्रमाज्य श्रीमदर्हताम् । अर्चाः सुगन्धिभिनीरैः, स्लपयन्ति यथाविधि ॥४५॥तत्र यद्यपि कुन्थ्वादिजन्तवोन तथाप्यसौ।प्रमार्जनादि-10 यतनापूर्विकैवाहतक्रिया ॥४६॥ यद्वा पूर्वभवेऽभ्यस्तं, सप्रमार्जनमर्चनम् । जिनार्चानां ततोऽभ्यासादत्राप्येवं सृजन्त्यमी ॥४७॥ गोशीर्षचन्दननाथ, प्रत्यक्षं पूजयन्ति ताः।प्रत्येकमासां परिधापयन्ति वस्त्रयोयुगम् ॥४८॥ पुष्पमाल्यगन्धचूर्णवस्त्रैराभरणैरपि । पूजयित्वा लम्बयन्ति, पुष्पदामान्यनेकशः॥४९॥ ततः करतलक्षिप्तः, पञ्चवर्णमणीवकः । चित्रोपचाररुचिरं, रचयन्ति भुवस्तलम् ॥५०॥ पुरतोऽथ जिनार्चानामच्छै रजततण्डुलैः। लिखित्वा मङ्गलान्यष्टौ, पूजयन्ति जगद्गुरून् ॥५१॥ ततश्चान्द्रप्रभं वज्रवैड्डयंदण्डमण्डितम् । करे कृत्वा मणिख
१ बहुशस्तत्र प्रमार्जनं, विलम्ब्य चान्तरान्तरा, ततो नायं सम्यग्धेतुः सर्वेषां प्राग्भवे जिनमूर्तिपूजासंभवाभावाच्च, कल्पः स पूजाया इत्येव यथार्थ, २ तत्र कच्छादिवस्नचिह्नाभावात् युक्तमिदं, अधुना तु प्रतिमानामेव तथाविधानात् न वस्त्रपरिधापनम् ।
Jain Educat
i onal
For Private Personal Use Only
A
jainelibrary.org
Page #384
--------------------------------------------------------------------------
________________
लोकप्रकाशे चित्रं धूपकडुच्छकम् ॥५२॥ दह्यमानकुन्दुरुष्ककृष्णागुरुतुरुष्ककैः । धूपं दत्त्वा जिनेन्द्राणां, प्रक्रमन्ते स्तुति-पुस्तकवाच२६ ऊर्ध्व-क्रियाम् ॥ ५३॥ धूपं दत्त्वा जिनेन्द्राणामित्युक्तं यदिहागमे । साक्षाजिनप्रतिमयोस्तभेदविवक्षया ॥५४॥ जिनार्चा लोकसर्गे सत्यप्येवं न मन्यन्ते, येऽर्चामा जगत्पतेः । सान् धावतो मुद्रिताक्षानानयामः कथं पथम् ? ॥ ५५॥ नमस्ते च
समस्तप्रशस्तर्द्धिधाम्ने, क्रमाश्लेषिननेन्द्रकोटीरदान्ने । भवापारपायोधिपारप्रदाय, प्रदायाङ्गिनां संपदा निर्मदाय ॥३२१॥
॥५६॥ भुजङ्गप० । इत्याद्यष्टोत्तरशतं, श्लोकानस्तोकधीधनाः । कुर्वन्त्यदोषान् प्रौढार्थकलितान् ललितान् पदैः | ॥२७॥ नमस्कारैःसुधासारसारैः स्तुत्वा जिनानिति।शकस्तवादिकां चैत्यवन्दना रचयन्त्यमी ॥५८ वन्दित्वाऽथ नमस्कृत्य, ततः पुनरपि प्रभून् । चैत्यस्यास्य मध्यदेशं, प्रमृज्याभ्युक्ष्य चाम्बुभिः॥ ५९॥ धृताकल्पं कल्पयन्तश्वारुचन्दनहस्तकैः। पुष्पपुस्खोपचारेण, धूपैश्चाभ्यर्चयन्त्यमी॥६०॥ चैत्यस्याथदाक्षिणात्यं,द्वारमेत्यात्र संस्थिताः। द्वारशाखापुत्रिकाच, व्यालरूपाणि पूर्ववत् ॥ ६१॥प्रमार्जनाभ्युक्षणाभ्यां, पुष्पमाल्यविभूषणैः। स्त्रग्दामभिश्वार्चयन्ति, धूपधूमान् किरन्ति च ॥६२॥ ततश्च दक्षिणद्वारस्योपत्ये मुखमण्डपम् । प्राग्वत्तस्य मध्यदेशे, कुर्वन्ति हस्तकादिकम् ॥ ६३ ॥ ततश्चास्य मण्डपस्य, पूर्वद्वारेऽपि पूर्ववत् । द्वारशाखाद्यर्चयन्ति, स्तम्भांश्च दक्षि-18 णोत्तरान् ॥ ६४॥ शेषद्वारद्वयेऽप्येवं, ततः प्रेक्षणमण्डपे । मध्यं द्वारत्रयं सिंहासनं समणिपीठिकम् ॥ ६५ ॥18॥३२१॥ | निर्गत्य दक्षिणद्वारा, ततः प्रेक्षणमण्डपात् । दाक्षिणात्यं महाचैत्यस्तुपमभ्यर्चयन्ति ते ॥६६॥ तस्माच्चतुर्दिश २५ यास्तु, प्रतिमाः श्रीमदर्हताम् । तासामालोके प्रणाम, कुर्वन्ति पश्चिमादितः ॥ ६७ ॥ ताः पूर्ववत्मपूज्याष्टी,
| २६
in Education
onal
For Private Personel Use Only
nelibrary.org
Page #385
--------------------------------------------------------------------------
________________
मङ्गलानि प्रकल्प्य च। साष्टोत्तरशतश्लोकां, कुर्वति चैत्यवन्दनाम् ॥२८॥दाक्षिणात्यचैत्यवृक्षमहेन्द्रध्वजपूजनम् । कृत्वा नन्दापुष्करिणी, दाक्षिणात्यां व्रजन्ति ते ॥ ६९॥ तत्तोरणचिसोपानप्रतिरूपकपुत्रिकाः। ब्यालरूपाण्य
यन्ति, पुष्पधूपादिकैरथ ॥७॥ चैत्यं प्रदक्षिणीकृत्योत्तराहद्वारसंस्थिताम् नन्दापुष्करिणीमेत्य, कुर्चन्तिमाग्व-18 दर्चनम् ॥ ७१॥ उदीच्यान् केतुचैत्यदुस्तूपांस्तत्प्रतिमाः क्रमात् । उदप्रेक्षामण्डपं चार्चयन्ति मुखमण्डपम् ॥७२॥ सतोद्वारमौत्तराई, प्राच्यं द्वारं ततः क्रमात् । प्राच्यान्मुखमण्डपादीन् , प्रपूजयन्ति याम्यवत्॥७३॥ ततः सभां सुधमा ते, प्रविश्य पूर्वया दिशा। यत्र माणवकश्चैत्यस्तम्भस्तत्राभ्युपेत्य च ॥७४॥ आलोके तीर्थकत्सक्थना, प्रणता लोमहस्तकैः । प्रमार्जितादाददते, तानि वज्रसमुद्गकात् ॥ ७५॥ ततो लोमहस्तकेन, प्रमृज्योदकधारया। प्रक्षाल्याभ्यर्च्य पुष्पाद्यैर्निक्षिपन्ति समुद्गके ॥ ७६ ॥ समुगकं यथास्थानमवलम्ब्यायन्ति च । पुष्पमाल्यगन्धवस्त्रैश्चैत्यस्तम्भं ततोऽत्र च ।। ७७॥ कृत्वा सिंहासनस्याची, मणिपीठिकया सह । क्षुल्लकेन्द्रध्वजस्थाची, कुर्वते ते सुमादिभिः॥ ७८॥ कोशं प्रहरणस्याध, समेत्य संप्रमृज्य च । स्वगादीनि प्रहरणान्यभ्यचयन्ति पूर्ववत् ॥ ७९ ॥ सुधर्मामध्यदेशेऽध, प्रकल्प्य हस्तकादिकम् । देवशय्यां पूजयन्ति, मणिपीठिकया सह ॥८॥ ततश्चैते सुधर्मातो, निर्यान्तो याम्यया दिशा। सिद्धायत्तनवद् द्वारत्रयमर्चन्ति पूर्ववत् ॥ ८१॥ एवं हृदं सभाश्चान्याः, खखोपस्करसंयुताः। व्यवसायसभां चान्ते, पूजयित्वा सपुस्तकाम् ॥ ८२ ॥ व्यवसायसभावर्तिप्राच्यपुष्करिणीतटात् । कुर्वते बलिपीठे ते, गत्वा बलिविसर्जनम् ॥८३॥ खीयखीयविमानानां,
Jain Education Loona
For Private & Personel Use Only
@
ainelibrary.org
Page #386
--------------------------------------------------------------------------
________________
लोकप्रकाशे शृङ्गाटकत्रिकादिषु । उद्यानादौ चार्च निकां, कारयन्त्याभियोगिकैः ॥ ८४ ॥ अथैवं कृतकृत्यास्ते, ऐशानकोणसं-सक्थामा २६ ऊर्ध्व
स्थिताम् । नन्दापुष्करिणीमेत्य, तस्याः कृत्वा प्रदक्षिणाम् ॥ ८५॥ प्रक्षाल्य हस्तपादादि, विलसन्ति यथारूचि बलिविसई लोकसर्गे सभां सुधर्मामेत्य प्रारमुखाः सिंहासने स्थिताः॥८६॥ एवमत्रामुत्र लोके, हितावहं जिनार्चनम् । इति तत्रानंच
लोकमात्रात्प्रणमन्ति पुनः पुनः॥ ८७॥ न नमन्ति न वा तानि स्तुवन्ति च मनागपि । लोकस्थित्या धर्म॥३२२॥
वुद्ध्या, कृतयो_न्तरं महत् ॥ ८८॥ स्तुवन्ति नव्यैः काव्यैश्च, तथा शक्रस्तवादिभिः। शेषाणि तु स्थितिकृते, पूजयन्ति सुमादिभिः॥ ८९ ॥ सत्यप्येवं स्थितिमेव, ये वदन्ति जिनार्चनम् । कथं ते लुप्सनयना, बोध्या शरताम्रयोर्भिदाम् ॥ ९० ॥ राजप्रश्नीयसूत्रे यत्सूर्याभस्य सुपर्वणः । विमानवर्णनं तस्योत्पत्तिरीतिश्च दर्शिता ॥ ९१ ॥ मया तदनुसारेण, वैमानिकसुपर्वणाम् । विमानवर्णनोत्पत्ती, सामान्यतो निरूपिते ॥९२॥ विशेषमुक्तशेषं तु, जानन्त्यशेषवेदिनः। गीतार्था निहताना, यद्वा तद्वाक्यपारगाः॥९३ ॥ देव्यो देवाः परेऽप्येवं, तत्तद्विमानवासिनः । जायन्ते खखशय्यायां, वस्त्रपुण्यानुसारतः॥९४॥ | येयमुक्ता विमानानां, स्थितिस्तत्वामिनामपि । अच्युतस्वर्गपर्यन्तं, सा सर्वाऽप्यनुवर्तते ॥ ९५ ॥ परतस्त्व-1| हमिन्द्राणां, न खामिसेवकादिका। स्थितिः काचित्सुमनसां, कल्पातीता हि ते यतः॥९६॥ ते प्राग्जन्मो- ॥३२२॥ पात्तशस्तनामकर्मानुभावतः । न्यक्षसल्लक्षणोपेतसर्वाङ्गोपाङ्गशोभिताः॥९७ ॥ जात्यवर्णवर्णदेहा, आद्यसंस्थानसंस्थिताः । अत्यन्तसुन्दराकाराः, सारपुद्गलयोनयः॥॥९८॥ अमृग्मांसवसामदःपुरीषमूत्रचर्मभिः।
Jain Educati
o
nal
For Private & Personel Use Only
ainelibrary.org
Page #387
--------------------------------------------------------------------------
________________
अन्नास्थिश्मश्रुनखररोमोद्गमैश्च वर्जिताः ॥९९॥ कुन्देन्दुश्वेतदशना, प्रवालजित्वराधराः।घनाननश्यामकेशपाशपेशलमौलयः॥१०॥तथोक्तमौपपातिके-"पंडुरससिसकलविमलनिम्मलसंखगोखीरफेणदगरयमुणालियाधवलदंतसेढी, तथा-अंजणघणकसिणणिद्धरमणीयणिद्धकेसा" इत्यादि,संग्रहण्यां तु केसट्टिमंसुनहरोमरहिया' इत्युक्तमिति ज्ञेयं । अत्यन्तस्वच्छवपुषः, सुगन्धिमुखमारुताः। अप्रखेदारजोलेपोज्झिताःजात्यसुवर्णवत्॥४०॥ सर्वोत्कृष्टवर्णगन्धरसस्पर्शादिशोभनाः। सौभाग्यादिगुणग्रामाभिरामोद्दामविग्रहाः ॥१॥ मृगकासररूपादिचिहश्रीभरभूषितम् । नूतनरत्नमुकुट,दधते मूर्ध्नि बन्धुरम् ॥२॥ तथा च प्रज्ञापनासूत्रे-"ते णं मिग १ महिस२ वराह ३ सीह ४ छगल ५ दहुर ६ हय ७ गयवइ ८ भुयग ९खग्ग १० उसभंक ११ विडिम १२ पायडियचिंधमउडा” इति, अत्र ते इति सौधर्मादयोऽच्युतान्ताः क्रमेण देवाः, खड्गो-गण्डकनामा आटव्यश्चतुष्पदसाविशेषः, यदाह शाश्वत:-'खड्डो गण्डकशंगासिबुद्धभेदेषु गण्डके" इति, विडिमस्तु मृगविशेषो लक्ष्यते, तथा
च देशीशास्त्रं-'विडिमो सिसुमयगंडेसु' औपपातिके वेवं चिह्नविभागो दृश्यते-सोहम्म १ ईसाण २ सणंकुमार ३ माहिंद ४ बंभ ५ लंतग ६ महासुक्क ७ सहस्सार ८ आणयपाणय ९ आरणअच्चुय १० वई पालय १पुप्फय २ सोमणस ३ सिरिवच्छ ४ नदियावत्त ५ कामगम ६ पीइगम ७मणोरम ८ विमल ९सबओभद्द १०-15 नामधिजेहिं विमाणेहिं ओइन्ना वंदगा जिणंदं मिग१महिस २ वराह ३ छगल ४ ददुर५य ६ गयवई ७ भुयग
१ औपपातिके आगतसुराणामुत्तरवैक्रियवर्णनं संग्रहण्यां तु स्वाभाविकस्थितेरिति न भिन्नता ।
Jain Educat
i onal
For Private Personal Use Only
Vajainelibrary.org
Page #388
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥ ३२३ ॥
८ खग्ग ९ उस १० कविडिमपाथडियचिंघम उडा" इति, अत्र मृगादयोऽङ्का - लाच्छनानि विटपेषु - विस्तारेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानि रत्नादिदीस्या प्रकाशितमृगादिलान्छनानि मुकुटानि येषां ते तथा इति, तत्त्वं तु सर्वविदो विदन्ति ॥ विवक्षवस्त्वमी अर्द्धमागध्या रम्यवर्णथा । भाषन्ते चतुरखान्तचमत्कारकिरा गिरा ॥ ४॥ तथाहुः - 'गो० ! देवाणं अद्धमागहाए भासाए भासंति' भगवतीपञ्चमशतकचतुर्थोद्देशके । लोके तु 'संस्कृतं स्वर्गिणां भाषेत्यादि । प्रत्येकमङ्गोपाङ्गेषु, रत्नाभरणभासुराः । अस्पृष्टका सश्वासादिविविधव्याधिवेदनाः ॥ ५ ॥ पुण्य नैपुण्यलावण्याः, सदावस्थायियौवनाः । अभङ्गकामरामार्द्रा, दिव्याङ्गनाकदाक्षिताः ॥ ६ ॥ दिव्याङ्गरागसुरभीकृतसर्वाङ्गशोभनाः । कामकेलिकलाभ्यासविलासहासवेदिनः ॥ ७ ॥ खभावतो निर्निमेष| विशेषललितेक्षणाः । अम्लानपुष्पदामानः, खैरं गगनगामिनः ॥ ८ ॥ मनश्चिन्तितमात्रेण, सर्वाभीष्टार्थसाधकाः । वचनातिगसामर्थ्यान्निग्रहानुग्रहक्षमाः ॥ ९ ॥ प्रयोजनविशेषेण, प्राप्ता अपि भुवस्तलम् । तिष्ठन्ति
१ आये पक्षे चिह्नानि द्वादश अन्त्ये दशेति भेदः, परं आद्ये 'उसक' इत्यत्रैवांकशब्ददर्शनात् विडिमस्याकार्थताऽयोग्या, न च | द्वादश वैमानिकानामिन्द्रा इति 'सिंह' शब्दोऽपपाठः २ अर्धमागधी भाषा अष्टादशदेश्यभाषामिति आबालागोपाङ्गनं बोद्धुं शक्या सर्वविषयवासिनां च पूर्वसंगतिकानां सुबोधा, प्रत्नदेशभाषापि शिलादिपुहिखिता दृश्यते, भाष्यकृद्भिरपि नानादेशीया भाषास्तथाविधा एव दर्शिताः, ३ कस्यचिद् भाषायां संस्कारकरणात् संस्कृतत्वं तेन नेयं मूलभाषा भवितुमर्हति, प्राकृता तुस्वाभाविकी, प्रकृतिः संस्कृतं, तत्र भवं प्राकृतमिति तु संस्कृतभवतयाऽभिप्रेतायाः लक्षणाख्यानं, व्याकरणसूत्रापेक्षया वैतत्, यत आख्यायते तत्र 'शेषं संस्कृतवदिति ।
Jain Educationational
चिह्नानि
भाषा च
१५
२०
२२
॥ ३२३ ॥
jainelibrary.org
Page #389
--------------------------------------------------------------------------
________________
ते व्यवहिताश्चतुर्भिरङ्गुलैर्भुवः ॥ १० ॥ वायूत्तरेशान दिक्षु, सेव्याः सामानिकैः सुरैः। अग्नियाम्यानैर्ऋतीषु, पर्षद्भिस्तिमृभिर्युताः ॥ ११ ॥ पुरोऽग्रमहिषीभिश्च, पृष्ठतोऽनीकनायकैः । सेव्याः समन्ताद्विविधायुधायैश्चा-1 त्मरक्षकैः ॥ १२॥ सुखरैर्दिव्यगन्धर्वैर्गीतासु पदपतिषु । दत्तोपयोगाः सत्तालमूर्छनाग्रामचारुषु ॥ १३ ॥ अप्सरोभिः प्रयुक्तेषु, नाट्येषु दत्तचक्षुषः। अज्ञातानेहसः सौख्यः, समयं गमयन्त्यमी ॥१४॥ एकादशभिः कुलकं । कामलीलाभिलाषेतु, विसृज्य देवपर्षदम् । सुधर्मायाः सभायाश्च, निर्गत्यान्तःपुरैः सह ॥ १५॥ गत्वोक्तरूपप्रासादोद्यानादिष्वास्पदेषु ते । मनोऽनुकूलाः सर्वाङ्गसुभगा दिव्यकामिनीः ॥१६॥ रम्यालङ्कारनेपथ्या, रूपयौवनशालिनी। कटाक्षविशिखैनमोक्तिभिर्द्विगुणितस्पृहाः ॥१७॥ भर्तचित्तानुसारेणानेकरू-18 पाणि कुर्वतीः। प्रतिरूपैः खयमपि, प्रेमतो बहुभिः कृतः॥ १८॥ हठात्प्रत्यङ्गमालिजय, वक्त्रमुन्नम्य चुम्बनैः ।। ससीत्कारं सुधाधारमधुराधरखण्डनः॥ १९॥ निःशङ्कमङ्कमारोप्य, निदेयं स्तनमर्दनः। मजन्तो मैथुनरसे, मनुष्यमिथुनादिवत् ॥२०॥ इत्थं सर्वाङ्गीणकायक्लेशोत्था स्पर्शनितिम् । आसादयन्तस्तृप्यन्ति, क्लिष्टपुंवेदवेदनाः॥२१॥ सप्तभिः कुलकं ॥ रतामृतास्वादलोला:, कदाचिन्मदनोन्मदाः। मुग्धावत्कम्पनीतिरुतैदू रापसपेणैः॥ २२॥ कदाचिच्चारुमध्यावल्लज्जाललितचेष्टितैः। कदाचित्प्रौढमहिला, इव वैयात्यवल्गितैः॥२३॥ कदाचिद्रोषतोषाः, परुषैः पुरुषायितः। प्रत्याश्लेषप्रतिवाप्रतिचुम्बनचल्गनैः ॥२४॥ पारापतादिशब्दैश्च, द्विगुणामुन्मुदिष्णुताम् । जनयन्त्यश्चिरं भर्तुर्देव्योऽपि सुरतोत्सवैः ॥२५॥ शुक्रस्य वैक्रियस्याङ्गे, संचाराद
Jan Education
For Private Personel Use Only
Parinelibrary.org
Page #390
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥३२४॥
खिले सुखम् । आसादयन्त्यस्तृप्यन्ति, क्लिष्टस्त्रीवेदवेदनाः ॥ २६ ॥ पश्चभिः कुलकं ॥ ते शुक्रपुद्गला भुज्य-मैथुनरीतिः मानदिव्यमृगीदृशाम् । चक्षुःश्रोत्रघ्राणजिह्वात्वगिन्द्रियतयाऽसकृत् ॥ २७ ॥ द्रुतं परिणमन्त्येते, रूपलावण्य
उन्मादश्व वैभवम् । परभागं प्रापयन्ति, सौभाग्यं यौवनं तथा ॥ २८॥ तथा च प्रज्ञापना-"अस्थि णं भंते ! तेसिं | देवाणं सुक्कपुग्गला ?, हता, ते णं भंते ! तासिं अच्छराणं कीसत्ताए भुजो भुज्जो परिणमंति ? गो! सोईदियत्ताए जाव फासिंदियत्ताए इत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभत्ताए सोहग्गरूवजोवणगुणलावणत्ताए एयासिं भुज्जो भुजो परिणमंति" एवं केचित्सुरास्तीव्रमदनोन्मत्तचेतसः। वनायिकोपभोगेनातृप्साः कृप्तापराशयाः॥ २९ ॥ वर्यचातुर्यसौन्दर्यपुण्याः पण्याङ्गना इव । निजानुरक्ता अपरिगृहीता भुञ्जते सुरी: ॥३०॥ तथा बुन्मत्तता द्वेधा, देवानामपि वर्णिता । एका यक्षावेशभवा, मोहनीयोदयात् परा ॥३१॥ अल्पर्द्धिकं तत्र देवं, रुष्टो देवो महर्द्धिकः। दुष्टपुद्गल निक्षेपात्, कुर्यात् परवशं क्षणात्॥३२॥ ततश्च ग्रहिलात्माऽसौ, यथा तथा विचेष्टते । द्वितीया द्विविधा तत्र, मिथ्यात्वात्प्रथमा भवेत् ॥ ३३ ॥ अतत्त्वं मन्यते तत्त्वं, तत्त्वं चातत्त्वमेतया। चारित्रमोहनीयोत्था, परा तयाऽपि चेष्टते ॥ ३४ ॥ भूताविष्ट इवोत्कृष्टमन्मथादिव्यथादितः। २५ यक्षावेशोत्था सुमोचा, दुर्मोचा मोहनीयजा ॥ ३५ ॥ तथाहु:-"असुरकुमाराणं भंते ! कइविहे उम्माए ॥३२४॥ प०१, गो. दुविहे प०, एवं जहेव रतियाणं, णवरं देवे वा से महिड्डियतराए असुभे पुग्गले पक्खिवेजा, से णं तेसिं असुभाणं पुग्गलाणं पक्खिवणत्ताए जक्खाएसं उम्मायं पाउणिजा, मोहणिजस्स वा, सेसं तं चेव, २८
Jain Educatio
n
al
For Private Personel Use Only
HAPainelibrary.org
Page #391
--------------------------------------------------------------------------
________________
नाकिनः । हन्तानेन विडय
भवनव्यन्तरज्योतिष्काचकल्पवणोपस्थिताः सारपुद्गलाः
वाणमंतरजोतिसवेमाणियाणं जहा असुरकुमाराणं,” भगवतीसूत्रे । पश्यतैवं शक्तियुक्ता, विवेकिनोऽपि नाकिनः । हन्तानेन विडम्ब्यन्ते, सत्यं सर्वकषः स्मरः ॥ ३६॥ योऽखर्वयत्सर्वगर्वसर्वखमौर्वदुर्वहः । किमपूर्वमखोऽयं, निर्वपुर्यत्सुपर्वजित् ॥ ३७॥ भवनव्यन्तरज्योतिष्काघकल्पद्वयावधि । विडम्बनै कामस्य, ज्ञेया नातः परं तथा ॥ ३८॥ अथो यथोक्तकालेन, यद्याहारार्थिनः सुराः। तदा संकल्पमात्रेणोपस्थिताः सारपुद्गलाः ॥३९॥ सर्वगानेन्द्रियाह्नादप्रदाः परिणमन्ति हि । सर्वाङ्गमाहारतया, शुभकर्मानुभावतः॥४०॥ प्राप्नुवन्तः परां तृप्तिमाहारणामुना सुराः। विन्दते परमानन्दं, खादीयोभोजनादिव ॥४१॥ अत एवाभिधीयन्ते, ते मनोभक्षिणः सुराः । प्रज्ञापनादिसूत्रेषु, पूर्वर्षिसंप्रदायतः॥ ४२ ॥ तथाहु:-"मणोभक्खिणो ते देवगणा पण्णत्ता समणाउसो!"। आहार्यपुद्गलांस्तांश्च, विशुद्धावधिलोचनाः । अनुत्तरसुरा एव, पश्यन्ति न पुन: परे । ॥ ४३ ॥ सहस्राणि दशाब्दानां, येषामायुर्जघन्यतः। भवनेशव्यन्तरास्तेऽहोरात्रसमतिक्रमे ॥४४॥ इच्छन्ति पुनराहारं, तथा स्तोकैश्च सप्तभिः । उच्छ्वसन्ति शेषकाले, नोच्छवासो न मनोशनम् ॥४५॥ दशभ्योऽब्दसहस्रेभ्यो, वर्द्धमानः क्षणादिभिः। किंचिदूनसागरान्तं, यावयेषां स्थितिर्भवेत् ॥ ४६॥ तेषां दिनपृथक्त्वैः स्थाद्वृद्धिभाग भोजनान्तरम् । मुहूर्तानां पृथक्त्वैश्च, श्वासोच्छासान्तरं क्रमात् ॥ ४७॥ पृथक्त्वं तु द्विप्रभृतिनवपर्यन्तमुच्यते । पूर्णाम्भोधिस्थितीनां तु, ततः सागरसंख्यया ॥४८॥ आहारोऽन्दसहस्रः स्यात्पक्षरुच्चास एव च । एवं च स्वर्गयोरायद्वितीययोः सुधाभुजः॥४९॥ जघन्यजीविनो घम्रपृथक्त्वेनैव भुञ्जते । मुहूर्तानां
सो. प्र. ५५
Jain Educa
tional
For Private
Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
२०
लोकप्रकाश पृथक्त्वेन, श्वासोच्छ्वासं च कुर्वते ॥५०॥ द्वाभ्यां वर्षसहस्राभ्यामनन्त्युत्कृष्टजीविनः । मासेन चोच्छ्स- देवानां उ२६ ऊर्ध्व- न्त्येवं, भाव्या मध्यमजीविनः॥५१॥ एवमेते कृताहारा, पुनरप्यप्सरोजनैः। उपक्रान्ते नाटकादौ, प्रवर्त- च्छवासालोकसर्गे यन्ति मानसम् ॥५२॥ कदाचिच्च जलक्रीडां, कदाचिन्मजनक्रियाम् । कदाचिच्च सुहृद्गोष्ठीसुखान्यनुभवन्त्यमी हारौ अना
॥५३॥ कदाचिद्यान्ति सुहृदां, वेश्मसु प्रेमनिर्भराः। तेऽपि तानुपसर्पन्ति, कृत्वाऽभ्युत्थानमादरात् ॥५४॥ गमनं च ॥३२५॥
आसनं ददते हस्ते, धृत्वोपवेशयन्ति च । योजिताञ्जलयः सत्कारयन्त्यम्बरभूषणैः ॥५५॥ एवमागच्छतां प्रत्युद्गमनं पर्युपासनम् । स्थितानां गच्छतां चानुगमनं रचयन्त्यमी ॥५६॥ तथोक्तं-"अस्थि णं भंते ! असुरकुमाराणं सक्कारेति वा जाव पडिसंसाहणया?, जाव वेमाणियाणं" ततो विनीतैस्तैर्मित्रदेवैः सह कदाचन । तेषामेव विमानेषु, क्रीडन्तः सुखमासते ॥५७॥ एकैकस्मिन्नाट्यकामक्रीडागोष्ठ्यादिशर्मणि । यात्यविज्ञात एवाशु, कालो भूयान्निमेषवत् ॥५८॥ तथाह छुटितगाथा-"दो बाससहस्साई उ8 अमराण होइ । विसयसुहं । पणसयपणसयहीणं जोइसवणभवणवासीणं ॥ ५९॥” एवं तत्तन्निधुवनसंगीतप्रेक्षणादिभिः ।। सदाप्यसंपूर्णकार्या, न तेऽत्रागन्तुमीशते ॥६०॥ किंच-तत्तद्विमानाभरणदेवाङ्गनादिवस्तुषु । संक्रान्तनव्यप्रेमाणो, नैतेऽत्रागन्तुमीशते ॥६१॥ कदाचिदुत्सहन्ते चेत्पूर्वजन्मोपकारिणः । मातापितृलिग्धबन्धुगुरुशि- ॥३२५॥ | ष्यप्रियाऽङ्गाजान् ॥ १२॥ द्रष्टुं दर्शयितुं स्वीयदिव्यसंपत्तिवैभवम् । तदागत्यार्गलायन्तेऽनर्गलाः खगेयोषितः RI॥ ६३ ॥ किमेतदाद्यकवले, मक्षिकापतनोपमम् । आरब्धं क्षणमप्येकं, त्वां विना प्राणिमः कथम् ? ॥ ६४ ॥
eesesereeeeeeeeeee
२५
२८
Jain Educat
i onal
For Private sPersonal use only
.
ainelibrary.org
Page #393
--------------------------------------------------------------------------
________________
अद्यापि तादृशः लेहस्तासु पूर्वप्रियासु चेत् । तदाऽस्मान् कृत्रिमप्रेम्णा, कदर्थयसि नाथ किम् ? ॥६५॥ अथ यास्यथ तत्राद्यमिदमादिममङ्गलं । दृष्ट्वा यथेच्छं गच्छन्तु, किं रुध्याः करिणः करैः? ॥६६॥ इत्यादिप्रेमसंदर्भग-1 भितैस्तद्वचोगुणैः । नियन्त्रितास्तद्दाक्षिण्यात्, तत्रैते ददते मनः॥ ६७॥ तत्ताण्डवसमात्या तु, पूर्वसंबन्धिनां नृणाम् । भवा भवन्ति भूयांसः, प्रायः स्वल्पायुषामिह ॥ ६८॥ किंच प्राग्भवबन्धूनां, ताहपुण्याद्यभावतः। नागन्तुमीशते तेऽत्राषाढाचार्याद्यशिष्यवत् ॥६९॥ तथोक्तं स्थानाङ्गे-"तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हवमागच्छित्तए, णो चेव णं संचाएति हवमागच्छित्तए, अहुणोववन्ने देवे देवलोए दिवस कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववणे, सेणंमाणुस्सए कामभोए नो आढाति नो परि० नो अद्वं बंधह नो नियाणं पक० नो ठितिपगप्पं क० १ अहुणोववन्ने देवे देवलोएसु दिवेसु कामभोएसु मुछिए गिद्धे गढिए अज्झोववन्ने० तस्सणंमाणुस्सए पेम्मे वोच्छिन्ने भवइ, दिवे पेम्मे संकंते भवइ २ अहुणोववन्ने देवे देवलोएसु दिवेसु कामभोगेसुमुच्छिए जाव अज्झो० तस्स णं एवं भवइ इयहि गच्छं,मुहत्ता गच्छं, तेणं कालेणं अप्पाउया मणुया कालधम्मुणा संजुत्ता भवंति३” इत्यादि। तथाऽस्य नरलोकस्य, दुर्गन्धोऽपि प्रसर्पति । नानामृतकविमूत्राद्यशुचिप्रभवो महान् ॥ ७० ॥ तत्राप्यजितदेवादिकालेऽतिप्रचुरा नराः। तथा भवन्ति तिर्यञ्चः, क्षेत्रेषु निखिलेष्वपि ॥७१ ॥ तदा मूत्रपुरीषादिबाहुल्यात्पूतिपुद्गलाः । ऊर्ध्वं यान्तो वासयन्ति, पुद्गलानपरापरान्8 ॥७२॥ योजनानां शतान्येवं, पश्च यावत्परैः परैः । दूष्यन्ते पुद्गला जीवा, इवोत्सूत्रप्ररूपकैः॥७३॥ यदा तु नर
Jain Educat
i onal
For Private & Personel Use Only
jainelibrary.org
Page #394
--------------------------------------------------------------------------
________________
कगन्धश्व
२०
लोकप्रकाशे तिर्यचो, नरक्षेत्रे स्युरल्पकाः । तदा पूतिपुद्गलानामल्पत्वादूर्ध्वगामिनाम् ॥ ७४ ॥ चतुःशती योजनानांवाना २६ ऊर्ध्व- यावत्तरपरापरैः । व्रजद्भिरूध्वं भाव्यन्ते, प्रोक्तयुक्त्यैव पुद्गलाः॥७२॥ एवं परं योजनेभ्यो, नवभ्यो गन्ध-15 लोकसर्गे पुद्गलाः। कथं स्युर्घाणविषया, नैषा शङ्काऽपि संभवेत् ॥ ७६ ॥ उक्तं च-"चत्तारि पंच जोअणसयाई गंधो
य मणुअलोअस्स । उहुं वच्चइ जेणं नहु देवा तेण आवंति ॥१॥” उपदेशमालाकर्णिकायां तु-"ऊर्ध्वगत्या, ॥३२६॥
शतान्यष्टौ, सहस्रमपि कर्हि चित् । मानां याति दुर्गन्धस्तेनेहायान्ति नामराः॥१॥” इत्युक्तमिति ज्ञेयंतथा च-मलमूत्रश्लेष्मपूर्णे, मक्षिकाकोटिसंकटे । समन्ततोऽतिचपलकृमिकीटशतावटे ॥७७॥ पुरीषसदने स्थित्वा, मित्रकल्पेन केनचित् । एहि मित्र! क्षणं तिष्ठ, किञ्चिद्वच्मीत्यनेकशः॥७८॥ आहयेत जनः कश्चित्, सद्यःलातः कृताशनः। कृतचन्दनकर्पूरकस्तूर्यादिविलेपनः॥७९॥ जानन्नपि स तवेष्टं, यथा गन्तुं न शकयात् । तहुर्गन्धपराभूतिसंकोचितविकृणिकः॥८॥ तथा भूयः स्मरन्तोऽपि, नृक्षेत्रे पूर्वबान्धवान् । दुर्गन्ध भिभवादन, न तेऽभ्यागन्तुमीशते ॥ ८१॥ पञ्चभिः कुलकं ॥ सत्यप्येवमतिप्रौढपुण्यप्राग्भारशालिनाम् । श्रीमतामहतां तेषु, कल्याणकेषु पञ्चसु॥ ८२॥ मारुताश्वत्थपणेभकर्णकम्प्रनिजासनाः। स्वश्रद्धातिशयात्के
२५ चिद्देवेन्द्रशासनात्परे ॥ ८३ ॥ मित्रानुवर्तनात्केचित्पत्नीप्रेरणया परे । स्थितिहेतोः परे देवदेवीसंपातकौतुकात्
॥३२६॥ ॥८४ ॥क्षणादेवातिदुर्गन्धमपि लोकं नृणामिमम् । अर्हत्पुण्यगुणाकृष्टा, इवायान्त्युत्सुकाः स्वयम् ॥८५॥
१ अधोलौकिकमध्यप्रामापेक्षया तथाविधोपद्रवप्रचुरकालापेक्षया वाऽपवादतो वैतत् स्यात् ।
२७
in Educatio
n
TOPainelibrary.org
Page #395
--------------------------------------------------------------------------
________________
त्रिभिर्विशेषकं ॥ महात्मनां महर्षीणां, यद्वोत्कृष्टतपस्विनाम् । माहात्म्यमुद्भावयितुमिहायान्ति सुधाभुजः ॥८६॥ अश्रद्दधाना यदिवा, साधुश्राद्धादिसद्गुणान् । सम्यग्दृग्वर्णितांस्तेऽत्रायान्ति तांस्तान् परीक्षितुम् |॥ ८७॥ यद्वा ताहपुण्यशालिशालिभद्रादिवमृशम् । पुत्रादीनां प्रेमधाम्नां, लेहोद्रेकर्वशीकृताः ॥ ८८॥ गोभद्रादिवदागत्य, नित्यं नवनवैरिह । दिव्यभोगसंविभागैः, लेहं सफलयन्ति ते ॥ ८९॥ यद्वा प्रागुक्तवचनस्मरणाद्विस्मृतादाः। खान् बोधयितुमायान्त्याषाढाचार्यान्यशिष्यवत् ॥९॥ एवं पूर्वभवलेहकार्मणेन वशीकृताः । नरकेष्वपि गच्छन्ति, केचिद्वैमानिकामराः॥९॥ तथाहि द्वारकाद्रङ्गभङ्गे जराङ्गजेषुणा । मृत्वान्तिमो वासुदेवस्तृतीयं नरकं गतः॥ ९२॥ रामोऽथ मोहात् षण्मासान, व्यूढभ्रातृकलेवरः। शिलातलाम्भो. जवापादिभिर्देवेन बोधितः ॥९३ ॥ भ्रातुर्देहस्य संस्कार, कृत्वा संवेगमागतः । प्रव्रज्य नेमिप्रहितचारणश्रमणान्तिके ॥ ९४ ॥ पारणाय व्रजन् कापि, खरूपव्यग्रया स्त्रिया । दृष्ट्रा घटभ्रमात्कूपे, क्षिप्यमाणं निजागाजम् ॥ ९५॥ वन एव मया स्थेयमित्यभिग्रहवान्मुनिः। तुङ्गिकाद्रौ तपः कुर्वन् , वन्यसत्त्वान्निबोधयन् ॥ ९६ ॥ दत्ताहारो रथकृता, हरिणेनानुमोदितः। तरुशाखाहतस्ताभ्यां, सह ब्रह्मसुरोऽभवत् ॥९७॥ पञ्चभिः कुलक। बलदेवसुरः सोऽथ, प्रयुक्तावधिलोचनः । भ्रातरं नरके दृष्योत्सुकस्तत्र द्रुतं गतः ॥९८॥ तमुद्दिधीर्षनरकादवोचत् केशवः सुरम् । भ्रातरेवं भृशं पीये, सूतपातं पतत्तनुः ॥ ९९॥ मया कृतानि कर्माणि, भोक्तव्यानि मयैव हि । वचः किमन्यथा तत्स्याद्यन्नेमिखामिनोदितम् ॥५०॥
॥ तमुद्दिधीऍनरकादवो
न्यथा तत्स्यायनेमिस्खामात पतत्तनुः ॥ ९९ ॥ मया
anal
Jain Education
IO
Mainelibrary.org
Page #396
--------------------------------------------------------------------------
________________
लोकप्रकाशे
गच्छ बन्धो! ततस्तुभ्यं, भद्रं स्तात्कर्हिचित्स्मरेः। प्रथयेमहिमानं नो, दुर्यशो यन्निवर्तते ॥१॥ततः स बान्ध-देवानां नर२६ ऊर्ध्व-18 वप्रेम्णा, विमाने श्रीधरं हरिम् । पीताम्बरं चक्रपाणि, विकृत्य हलभृद्युतम् ॥ २ ॥ दारिकेयमनेनैव, कृताऽनेनैव || के गतिः लोकसर्गे | संहृता । कर्तुं हत्तुं हरिरेव, क्षमोऽसौ जगदीश्वरः ॥ ३॥ तस्माद्भुक्तिं च मुक्तिं च, प्रेप्सुभिः सेव्यतामयम् ।। ॥३२७॥
आगत्य भरतक्षेत्रे, सर्वत्रेत्युदघोषयत् ॥ ४॥ एवं सर्वत्र विस्तार्य, महिमानं महीतले । यथास्थानं सुरोऽयासीभातृदुःखेन दुःखितः॥५॥ इत्थमेव च सीताया, जीवोऽच्युतसुरेश्वरः। गत्वाऽऽशु देवरप्रेम्णा, चतुर्थी नरका-181 वनीम् ॥६॥ युद्ध्यमानी मिथ: पूर्ववैराल्लक्ष्मणरावणौ । युद्धाभ्यवर्तयद्धर्मवचनैःप्रतिबोधयन् ॥७॥पञ्चमाङ्गेऽपि सप्तम्या, अधस्ताद्देवकर्तृकम् । ऊचेऽन्दवर्षणादीनि, तत्राप्येषां गतिः स्मृता ॥८॥ तथाहु:-"अस्थि णं भंते ! इमीसे रयणप्पहाए अहे उराला बलाहया संसेयंति संमुच्छंति वासं वासंति, ? हंता अस्थि, तिन्निवि पकरेंति देवोऽवि असुरोऽवि नागोऽवि, एवं दोचाए पुढवीए भाणियचं, एवं तचाए पुढवीए भा०, नवरं देवोऽवि प०, असु. रोविप०, नो नागो, एवं चउत्थीएवि, नवरं देवो एक्को प०, नो असु० नो नाओ, एवं हेडिल्लासु सबासु देवो एको प०, नो नाओत्ति, नागकुमारस्य तृतीयपृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते 'नो असुरो नो नाओ'त्ति इहाप्यत एव वचनाचतुयादीनामधोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते" भगवतीसूत्रवृत्ती षष्ठश- ॥३२७॥ तकसप्तमोद्देशके, तत्त्वार्थवृत्ती तु "येषां दे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च | सनत्कुमारकल्पात्प्रभृति लभ्यन्ते, शक्तिमात्रं चैतद्वयेते, न पुनः कदाचिदप्यगमन् , तिर्यगसंख्येयानि योजन
00000000292906
२८
Jan Education
For Private Personel Use Only
pellorary.org
Page #397
--------------------------------------------------------------------------
________________
कोटीनां कोटिसहस्राणि, 'ततः परमित्यादि, सागरोपमद्वयारो जघन्या स्थितिर्येषां न्यूना न्यूनतमा चेति, ते चैकैकहीनां भुवमनुप्राप्नुवन्ति यावत्तृतीया पृथिवी, तां च तृतीयां पूर्वसंगतिकाद्यर्थं गता गमिष्यन्ति, परतस्तु सत्यामपि शक्ती न गतपूर्वा नापि गमिष्यन्ति औदासीन्यात्-माध्यस्थ्याद, उपर्युपरि न गतिरतयो देवा जिनाभिवन्दनादीन मुक्त्वे"ति, पञ्चसंग्रहे तु-"सहसारंतिअदेवा नारयनेहेण जंति तइयभुवं । निजंति अच्चुअंजा अचुअदेवेण इयरसुरा ॥१॥ एतट्टीकायामपि श्रीमलयगिरिविरचितायां-आनतादयो
देवाः पुनरल्पस्लेहादिभावात् लेहादिप्रयोजनेनापि नरकं न गच्छंतीति सहस्रारांतग्रहण"मिति । एवं मित्रा| दिसाहाय्यादिनोवं यावदच्युतम् । यान्त्यायान्ति च कल्पस्थाः, परतस्तु न जातुचित् ॥९॥ केचित्त्वल्प|र्द्धिका देवा, यावच्चत्वारि पञ्च वा । देवावासानतिक्रम्य, खशत्या परतस्ततः ॥१०॥ गन्तुं न शक्नुवन्त्यन्यसाहाय्यात् शक्नुवन्त्यपि । महर्द्धिकानां मध्येऽपि, नैवामी गन्तुमीशते ॥११॥ अल्पर्द्धिकानां मध्ये तु, सुखं यान्ति महर्द्धिकाः। समर्द्धिकानां मध्ये चेद्यियासन्ति समर्द्धिकाः॥१२॥ तदा विमोह्य महिकावन्धकारविकुर्वणात् । अपश्यत इमान् देवानतिक्रामन्ति नान्यथा ॥१३॥ तथोक्तं-"आतिड्डीएणं भंते! देवे जाव |चत्तारि पंच देवावासंतराइं विइकंते, तेण परं परिड्डीएणं,” इत्यादि, भगवतीदशमशतकतृतीयोद्देशके । 8 सौधर्मेशानयोर्देवलोकयोरथ नाकिनः । उत्कृष्टस्थितयः शक्रशकसामानिकादयः॥१४॥ रत्नप्रभायाः सर्वाधो
भागं यावदधो दिशि । खयोग्यं मूर्तिमद्रव्यं, पश्यन्त्यवधिचक्षुषा ॥ १५ ॥ तिर्यग्दिशि वसंख्येयान् , पश्यन्ति 81१४ .
Join Education
For Private Personal use only
alibrary.org
Page #398
--------------------------------------------------------------------------
________________
लोकप्रकारे द्वीपवारिधीन । ऊर्व स्वस्खविमानानां, चूलिकाग्रध्वजावधि ॥१६॥ अनुत्तरान्ताः सर्वेऽप्यसंख्येयान् द्वीपवा-21
परस्परग२६ ऊर्ध्व-18 रिधीन् । तिर्यक प्रपश्यन्त्यधिकाधिकान् किंतु यथोत्तरम् ॥ १७॥ वैमानिकानां यदधोऽवधिर्भूना विजम्भते ।
मनरीतिः लोकसर्गे भवनेशव्यन्तराणामूर्ध्व भूना प्रसर्पति ॥ १८॥ ज्योतिषां नारकाणां तु, तिर्यग् भृशं प्रसर्पति । नृतिरश्चाम-151
देवानामवनियतदिको नानाविधोऽवधिः ॥ १९ ॥ खयंभूरमणाम्भोधौ, यथा मत्स्या जगद्गतः। भवन्ति सर्वैराकारैतिर्य- धिमानं ॥३२८॥
गवधिस्तथा ॥२०॥ मत्स्यास्तु वलयाकारा, न भवेयुरयं पुनः । संभवेद्वलयाकारोऽप्यसौ नानाकृतिस्ततः ॥ २१॥ तथोक्तं संग्रहणीवृत्ती-"नाणागारो तिरिए मणुए मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥ २२॥” वैमानिकानां सर्वेषां, जघन्योऽवधिगोचरः । अङ्गुलासंख्येयभागमानो ज्ञेयो मनस्विभिः॥ २३ ॥ ननु सर्वजघन्योऽसौ, ऋतिर्यक्ष्वेव संभवेत् । सर्वोत्कृष्टो नरेष्वेव, राद्धान्तोऽयं व्यवस्थितः ॥ २४ ॥ तथोक्तं-“उक्कोसो मणुएK मणुस्सतेरिच्छिएसु अ जहन्नो"त्ति, कथं वैमानिकानां तत्, प्रोक्तः सर्व जघन्यकः । अङ्गुलासंख्येयभागमात्रोऽथात्र निरूप्यते ॥ २५॥ केषांचिदिह देवानां, उत्पत्ती तादृशोऽवधिः भवेत्पाग्भवसंबन्धी, स जघन्योऽत्र दर्शितः॥२६॥ आगमे तु नैष पारभविकत्वाद्विवक्षितः। तथा च भगवानाह,क्षमाश्रमणपुंगवः॥२७॥"वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ। उववाए परभविओ,तम्भवजोहोइ
॥३२८॥ तो पच्छा॥२८॥" मृदङ्गाकृतिरित्येवं, वैमानिकावधिर्भवेत् । ऊर्ध्वायतो मृदङ्गो हि, विस्तीर्णोऽधः कृशो मुखे ॥२९॥ स्थितिमानमथ बैधं, जघन्योत्कृष्टभेदतः। सौधर्मेशानदेवानां,प्रतिप्रतरमुच्यते॥३०॥ एकस्य सागरस्यांशाः, | २८
Jain Educati
o
n
For Private Personal use only
inelibrary.org
Page #399
--------------------------------------------------------------------------
________________
प्रकल्प्यन्ते त्रयोदश । प्रथमप्रतरे भागौ, तादृशौ द्वौ परा स्थितिः॥ ३१॥ द्वितीयप्रतरे भागाश्चत्वारस्तादृशाः स्थितिः। तृतीये षट् चतुर्थेऽष्टी, पञ्चमे चलवा दश ॥ ३२॥ षष्ठे द्वादश भागास्ते, ससमे सागरोपमम् । एक त्रयोदशेनकभागेनाभ्यधिका स्थितिः॥ ३३ ॥ त्रिभित्रयोदशै गैरधिकं सागरोपमम् । अष्टमे प्रतरे ज्ञेयं, नवमे पञ्चभिश्च तैः॥ ३४ ॥ दशमे ससभिर्भागैरधिकं सागरोपमम् । एकादशे च नवभिादशे प्रतरे पुनः ॥ ३५ ॥ एकादशभिरंशस्तैः, साधिकं सागरोपमम् । त्रयोदशे च प्रतरे, पूणे द्वे सागरोपमे ॥ ३३ ॥ त्रयोदशखपि तथा, प्रतरेषु जघन्यतः। स्थितिः पल्योपममेकं, नास्माद्धीना भवेदिह ॥ ३७॥ कल्पेषु शेषेष्वप्येवं, या
या यत्र जघन्यतः। एकरूपैव सा सर्वप्रतरेषु भवस्थितिः॥३८॥ नत्वाद्यप्रतरोत्कृष्टा, प्रतरे झुत्तरोत्तरे । जघMoन्यतः स्थितिश्चिन्त्या, नरकप्रस्तटादिवत् ॥३९॥ एवमीशानेऽपि भाव्या, स्थितिः सौधर्मवद्धैः।वाच्या किन्व
धिका किञ्चिजघन्या परमापि च ॥४०॥ अधिकत्वं तु सामान्यान्निरूपितमपि श्रुते । पल्योपमस्यासंख्येयभागेनाहुर्महर्षयः॥४१॥ संग्रहणीवृत्त्यभिप्रायोऽसौ ॥
सप्तहस्तमितं देहमिह खाभाविकं भवेत् । अङ्गुलासंख्येयभागमानमेतजघन्यतः ॥४२॥ कृत्रिमं वैक्रिय तत्तु, लक्षयोजनसंमितम् । इदमङ्गलसंख्येयभागमा जघन्यतः॥४३॥ जघन्यं द्वैधमप्येतत्प्रारम्भसमये भवेत् । कृत्रिमं वैक्रियं त्वेततुल्यमेवाच्युतावधि ॥ ४४ ॥ अवेयकानुत्तरेषु, विमानेषु तु नाकिनाम् । ताहकप्रयोजनाभावान्नास्त्येवोत्तरवैक्रियम् ॥४५॥
Jain Educaton
For Private & Personel Use Only
R
ainelibrary.org
Page #400
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥ ३२९ ॥
Jain Education
लेश्याऽत्र तेजोलेश्यैव, भवेद्भवस्वभावतः । द्रव्यतो भावतस्त्वेषां विवर्त्तन्ते षडप्यमूः ॥ ४६ ॥ गर्भजा नरतिर्यञ्च, एवोत्पद्यन्त एतयोः । स्वर्गयोर्नापरेऽवत्या, देवा गच्छन्ति पञ्चसु ॥ ४७ ॥ गर्भजेषु नृतिर्यक्षु २, संख्यातायुष्कशालिषु । पर्याप्तबादरक्षोणी ३पाथो४वनस्पतिष्वपि५ ॥ ४८ ॥ द्वेधा भवन्ति देव्योऽत्र, काश्चित्कुलाङ्गना इव । सभर्तृकास्तदन्यास्तु, स्वतन्त्रा गणिका इव ॥ ४९ ॥ आये परिगृहीतानां, स्थितिरुत्कर्षतो भवेत् । पल्योपमानि सप्तैव, पल्योपमं जघन्यतः ॥ ५० ॥ तासामीशाननाके तु, नवपल्योपमात्मिका । गरीयसी लघु |पल्योपमं समधिकं स्थितिः ॥ ५१ ॥ साधारणीनां सौधर्मे, विमानाः सुरयोषिताम् । षड् लक्षाणि द्वितीये तु, | लक्षाश्चतस्र एव ते ॥ ५२ ॥ साधारणसुरस्त्रीणां, सौधर्मे स्याद्गुरुः स्थितिः । पल्योपमानि पञ्चाशत्, पल्योपमं | जघन्यतः ॥ ५३ ॥ आसामीशाने तु पञ्चपञ्चाशत्परमा स्थितिः । पल्योपमानि हीना तु, पल्यं किंचन साधिकम् | ॥ ५४ ॥ यासां सौधर्मेऽथ साधारण दिव्यमृगीदृशाम् । स्थितिः पत्योपममेकं ताः स्तोकद्युतिवैभवाः ॥ ५५ ॥ सौधर्मनाकिनामेव, तादृपण्याङ्गनादिवत् । भोग्या नतूपरितनखर्गिणां प्रायशः खलु ॥ ५६ ॥ यासां त्वेकादि| समयाधिकपल्योपमा दिका । स्थितिः क्रमाद्वर्द्धमाना, दशपल्योपमावधि ॥ ५७॥ सनत्कुमारदेवानां भोग्यास्ता नोर्ध्ववर्त्तिनाम् । दशभ्यश्च परं पत्योपमेभ्यः समयादिभिः ॥ ५८ ॥ स्थितिः समधिका यावत्पल्योपमानि | विंशतिः । यासां ता ब्रह्मदेवानां भोग्या नोपरिवर्त्तिनाम् ॥ ५९ ॥ समयाद्यधिका पल्योपमेभ्यो विंशतेः परम् । यासां स्थितिः स्याद्देवीनां, त्रिंशत्पल्योपमावधिः ॥ ६० ॥ शुक्रदेवोपभोग्यास्तास्त्रिंशत्पल्योपमोपरि । समया
tional
अवधेः तनोर्मानं ले
श्या अपरिगृहीताथ
२०
२५
॥ ३२९ ॥
२८
Mainelibrary.org
Page #401
--------------------------------------------------------------------------
________________
द्यधिका चत्वारिंशत्पल्योपमावधिः॥६१॥ यासां स्थितिस्ता भोग्याः स्युरानतखर्गवासिनाम् । पल्योपमेभ्यश्चत्वारिंशतश्च समयादिभिः॥ ६२॥ वर्द्धमाना क्रमात्पञ्चाशत्पल्यावधिका स्थितिः। यासां ताः परिभोग्याः स्युरारणवर्गवर्तिनाम् ॥ ६३ ॥ ईशानेऽप्येवमधिकपल्योपमस्थितिस्पृशः। देव्यस्तद्वासिनामेव, देवानां यान्ति भोग्यताम् ॥ ६४॥ ततः समधिकारपल्योपमाच समयादिभिः । वईमाना स्थितिः पञ्चदशपल्योपमावधिः ॥६५॥ यासां माहेन्द्रदेवानां, भोग्यास्ताः सुरयोषितः। पल्योपमेभ्योऽथ पञ्चदशभ्यः समनन्तरम् ॥६६॥ समयाधिका पल्योपमानि पञ्चविंशतिम् । यावद्यासां स्थिति ग्यास्ता लान्तकसुधाभुजाम् ॥१७॥ पल्योपमेभ्योऽथ पञ्चविंशतिः समनन्तरम् । समयाद्यधिका पञ्चत्रिंशत्पल्योपमावधिः ॥ ६८॥ यासार स्थितिः सहस्रारदेवभोग्या भवन्ति ताः। ततः परं पश्चचत्वारिंशत्पल्योपमावधिः ॥ ६९॥ स्थितिासांतास्तु भोग्याः, प्राणतस्वर्गसद्मनाम् । ततोऽग्रे पञ्चपञ्चाशत्पल्योपमावधिः स्थितिः ॥७॥ यासां ता अच्युतस्वर्गदेवानां यान्ति भोग्यताम् । नाधस्तनानां निःस्वानां, समृद्धा गणिका इव ॥७१॥ विमानसंख्यानियमो, विशेषश्च स्थितेरपि । प्रतिप्रतरमासां नो, जानीमोऽसंप्रदायतः॥७२॥ किंतु संभाव्यत एवमधिकाधिकजीविताः। ऊवोर्ध्वप्रतरे यावच्चरमे परमायुषः ॥७३॥ आहारोच्छ्राससमयदेहमानादिकं किल । अशेषमुक्तं शेषं च, भाव्यमासां सुपर्ववत् ॥७४ ॥ तथा-भवनव्यन्तरज्योतिष्कादिदेवव्यपेक्षया । वैमा. निकानां सौख्यानि, बहून्युग्रशुभोदयात् ॥७५ ॥ तच्चैवं-चतुर्विधानां देवानां, स्युः पुण्यकर्मपुद्गलाः । उत्कृ
A
an Educa
For Private
linelibrary.org
Personal Use Only
KOT
Page #402
--------------------------------------------------------------------------
________________
लोकप्रकाशेटोत्कृष्टतरकोत्कृष्टतमानुभागकाः ॥७६ ॥ आयकर्मसहचरा. अनन्तानन्तका अथ । तन्मध्यायावता कर्म-10 आयुःकर्म २६ ऊर्ध्व-I |विभागान् व्यंतरामराः ॥७७॥ अनन्तानपि तुच्छानुभागानन्दशतेन वै । जरयन्ति मितलेहभोज्यवत् ।। स्निग्धता लोकसर्गे क्षुधिता जनाः ॥ ७८ ॥ कर्माशांस्तावत एव, जरयन्त्यसुरान् विना। नव नागादयो वर्षशताभ्यां लिग्धभो
IS ज्यवत् ॥७९॥ असुरास्तावतः कर्माणून् वत्सरशतैत्रिभिः। वत्सराणां चतुःशत्या, ग्रहनक्षत्रतारकाः ॥८॥ ॥३३०॥
पञ्चभिश्च वर्षशतैर्निशाकरदिवाकराः। एकेनाब्दसहस्रेण, सौधर्मेशाननाकिनः॥८१॥ द्वाभ्यां वर्षेसहस्राभ्यां, तृतीयतुर्यनाकगाः। त्रिभिः सहस्रैर्वर्षाणां, ब्रह्मलान्तकवासिनः॥ ८२॥ चतुःसहरूयाऽन्दै शुक्रसहस्रारभवाः। सुराः । वर्षपश्चसहरूया चानतादिखश्चतुष्कगाः ॥ ८३ ॥ अधोवेयका वर्षलक्षेण मध्यमास्तु ते । द्वाभ्यां वत्सरलक्षाभ्यां लक्षस्त्रिभिस्तदर्ध्वगाः ॥८४॥ चतुर्भिश्च वर्षलक्षैर्विजयादिविमानगाः। पश्चभिवषेलक्षश्च, सर्वार्थसिद्धनाकिनः॥ ८५ ॥ तुल्यप्रदेशा अप्येवं, क्रमोत्कृष्टानुभागतः। कर्माशाः स्युश्चिरक्षेप्या:, लिग्धचत्र्यादिभोज्यवत् ॥ ८६ ॥ तथा च सूत्रं-"अत्थि णं भंते ! देवाणं अणंते कम्मसे जे जहण्णेणं एक्केण वा
दोहिं तिहिं वा उक्कोसेणं पंचहि वाससएहिं खवयंति, ? हंता अस्थि' इत्यादि भगवतीअष्टादशशतकसप्तमो-12 ४ देशके ॥ ततोऽमीषां शुभोत्कृष्टानुभागकर्मयोगतः । चिरस्थायीनि सौख्यानि, पुष्टान्यच्छिदुराणि च ॥८७॥ ॥३३॥ एवं खखस्थित्यवधि, देवा देव्यो यथाकृतम् । प्रायः सुखं कदाचित. दुःखमप्युपभुञ्जते ॥८८॥ उक्तं च"भवणवइवाणमंतरजोइसियवेमाणिया एगंतसायं वेदणं वेदिति, आहच अस्सायं" भगवतीसूत्रे षष्टशतक
Alinelibrary.org
Jain Education
National
For Private Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
लो. प्र. ५६
Jain Education
| दशमोद्देशके ॥ तत्त्वार्थचतुर्थाध्यायटीकायामप्युक्तं - "यदा नाम केनचिन्निमित्तेनाशुभवेदना देवानां प्रादुरस्ति तदाऽन्तर्मुहूर्त्तमेव स्यात्, ततः परं नानुबध्नाति सद्वेदनापि संततं षाण्मासिकी भवति, ततः परं विच्छिद्यतेऽन्तर्मुहूर्त्त, ततः पुनरनुवर्त्तते" इति । तथा हि तुल्यस्थितिषु, निर्जरेषु परस्परम् । प्रागुत्पन्नाः सुराः पश्चादुत्पन्नेभ्योऽल्पतेजसः ॥ ८९ ॥ पञ्चादुत्पन्नाश्च पूर्वोत्पन्नेभ्योऽधिकतेजसः । इत्थं कथंचित्स्यात्तेषां जरा कान्त्यादि - हानितः ॥ ९० ॥ ततस्तेजखिनो वीक्ष्य, नवोत्पन्नान् परान् सुरान् । वृद्धा यून इवोद्वीक्ष्य, ते विद्यन्तेऽपि केचन ॥ ९१ ॥ युद्धादिषु मिथस्तेषां प्रतिपक्ष्यादिनिर्मिता । शस्त्रादिघातजा जातु, देहपीडाऽपि संभवेत् ॥९२॥ तथा प्रियादीष्टवस्तुविनाशविप्रयोगजः । शोको मनः खेदरूपो, मरुतामपि संभवेत् ॥ ९३ ॥ यदाहु:- “जे णं जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा, जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे, से तेणद्वेणं जाव सोगेऽवि, एवं जाव वैमाणियाणं,” भगवतीषोडशशतक द्वितीयोदेशके । तथा प्राक् प्रौढपुण्याप्सां, केऽपि दृष्ट्वा परश्रियम् । मत्सरेणाभिभूयन्ते, निष्पुण्याः सुखलिप्सवः ॥ ९४ ॥ उक्तं च - " ईसाविसाय० " । किंच माल्यग्लानिकल्पवृक्षप्रकम्पनादिभिः । चिह्नेर्जानन्ति तेऽमीभिः, षण्मासान्तर्गतां मृतिम् ॥ ९५ ॥ तथाहि" माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्चातिश्च ॥ ९६ ॥" स्थानाङ्गसूत्रेऽप्युक्तं - " तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणइ, विमाणाई णिप्पभाई पासित्ता १ कप्परुक्खगं मिलायमाणं पासित्ता २ अप्पणो तेय लेस्सं परिहायमाणिं जाणित्ता ३" इत्यादि ॥
१०
१४
inelibrary.org
Page #404
--------------------------------------------------------------------------
________________
लोकप्रकाश २६ ऊर्ध्वलोकसर्गे
देवानां सातजराच्युतिदुःखनिद्रारंभाः
॥३३॥
तां समृद्धिं विमानाद्यामासन्नं च्यवनंततः गर्भोत्पत्त्यादिदःखंच, तत्राहारादिवैशसम् ॥९७॥ चित्ते चिन्तयतां तेषां, यहःखमुपजायते । तज्जानन्ति जिना एव, तन्मनो वा परे तुन ॥९८॥ उक्तं च-"तं सुरविमाणविभवं, चिंतिय चवणं च देवलोयाओ। अइबलियं चिय जनवि फुइ सयसक्करं हिययं ॥१९॥” तथा-विपाकोदयरूपा च, चक्षुर्निमीलनादिभिः। व्यक्तैश्चिहेभवेद्यक्ता, तेषां निद्रा न यद्यपि ॥६००॥ प्रदेशोदयतस्त्वेषां, स्यात्तथाप्यन्यथा कथम् । दर्शनावरणीयस्य, सतोऽप्यनुदयो भवेत् ? ॥१॥क्षयश्चोपशमश्चास्य, देवानां वापि नोदितः। श्रुतेऽप्येषां कर्मबन्धहेतुत्वेनेयमीरिता ॥२॥ तथाहु:-"जीवे णं भंते ! निद्दायमाणे वा पयलायमाणे वा कति | कम्मपगडीओबंधइ?, गो० सत्तविहबंधए वा, अट्ठविहबन्धए वा, एवं जाव वेमाणिए, एवं जीवेणं भंते! हसमाणे वा उस्सुयायमाणे वा कति क० बं०१, गो०!सत्तविहबं० वा, अविहबं० वा, एवं जाव वेमाणिए" भगवतीसूत्रे पञ्चमशतकचतुर्थोद्देशके, इह च पृथिव्यादीनां हासःप्राग्भविकतत्परिणामादवसेय" इत्येतद्भुत्तो। एवं खभावतो निद्रासद्भावेऽपि सुधाभुजाम् । येयं तन्द्रा मृतेश्चिहं, सा तु भिन्नैव भाव्यते ॥३॥ किंच-षड्जीवकायारम्भेषु, रता मिथ्यात्वमोहिताः। यागादिभिर्जीवहिंसोपहारैर्मुदिताशयाः ॥४॥ शरीरासनशय्यादिभाण्डोपकरणेष्वपि । विमानदेवदेवीषु, हर्म्यक्रीडावनादिषु ॥५॥ पूर्वप्रेम्णा स्वीकृतेषु, नृतिर्यक्ष्वपि मूच्छिताः सचित्ताचित्तमिश्रेषु, मग्नाः परिग्रहेष्विति ॥६॥ तथाहुः-"असुरकुमारा पुढविकायं समारभंति जाव तसकायं समारभंति, सरीरा परिग्गहिया भवंति, कम्मा ५० भ०, भवणा प० भ०, देवा देवीओ मणूसीओ
॥३३॥
२८
Jain Education
Lainelibrary.org
Page #405
--------------------------------------------------------------------------
________________
तिरिक्खजोणिआ तिरिक्खजोणिणीओ प० भ०, आसणसयणभंडमत्तोवगरणा परि० भ०, सचित्ताचित्तमीसयाई दवाइंप० भ०, वाणमंतरा जोतिसेवमाणिया जहा भवणवासी तहा णेयवा"। एवं मिथ्यादृशोयान्ति, सारम्भाः सपरिग्रहाः । च्युत्वोपार्जितपाप्मान, एकेन्द्रियादिदुर्गतिम् ॥७॥ सम्यग्दृशः पुनस्तत्त्वत्रितये कृतनिश्चयाः। जिनादिसेवया यद्वा, पूर्वाधीतश्रुतस्मृतेः ॥८॥ विचारयन्तस्तत्त्वानि, सिद्धान्तोक्तानि चेतसा। शुद्धोपदेशैः सम्यक्त्वं, प्रापयन्तः परानपि ॥९॥ उत्सवेषु महोत्साहा, अर्हत्कल्याणकादिषु । जिनोपदेशान् शृण्वन्तः, सेवमाना जिनेश्वरान् ॥ १०॥ महर्षीणां नृणां सम्यग्दृशामथ तपखिनाम् । हितकामाः कृच्छ्रमग्नसंघसाहाय्यकारिणः ॥११॥ दृष्ट्वर्षि भावितात्मानं, कुर्वन्तो वन्दनादिकम् । तन्मध्येन न गच्छन्ति, स्तब्धमि-15 ध्यात्विदेववत् ॥१२॥ तथा:-"तत्थ जे अमायिसम्मादि हिउववण्णए देवे से णं अणगारं भावियप्पाणं पासति, पासित्ता णं वंदति णमंसति जाव पज्जुवासति,से णं अणगारस्स भावियप्पणो मज्झंमज्झेणं णो वितीवएजा" भगवतीसूत्रे श.१४ उ. ३ । एवमर्जितपुण्यास्ते, महर्दिभरशालिषु । प्रत्यायान्ति कुलेषूच्चेष्वासन्नभवसिद्धिकाः॥१३॥षडिः कुलकं॥ तत्रापि सुभगाः सर्वोत्कृष्टरूपा जनप्रियाः। भोगान् भुङ्क्त्वाऽऽत्तचारित्राः, क्रमाद्यान्ति परां गतिम् ॥१४॥ नन्वेवमुदिताः सूत्रे, अधर्मे संस्थिताः सुराः। कथं तदेष भावार्थो, न तेन विघ-11 टिष्यते ॥१५॥तथाहि-"जीवाणं भंते ! किंधम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया?,गो!जीवा धम्मे-18 विठिया, अधम्मे०, धम्माधम्मे०,णेरइयाणं पुच्छा, गो०,! णेरइया नो धम्मे०, नो धम्माधम्मे०, अधम्मे ठिया, १४
Jain Educatio
n
al
For Private Personel Use Only
V
ainelibrary.org
Page #406
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥३३२॥
Jain Educat
मणु० जहा जीवा, वाणमंतर० जोड़० वेमा० जहा णेरड्या,” भगवतीसुत्रे सप्तदशशतकद्वितीयोदेशके १७-२ अत्रोच्यते- एषामुक्तमिदं देश सर्वविरत्यभावतः । तथैवात्रोद्देशकादी, सूत्रेऽपि प्रकटीकृतम् ॥ १६ ॥ “ से पूर्ण संजयविरय पडिहयपञ्चकखायपावकम्मे धम्मे ठिए अस्संजय० अधम्मे ठिए संजयासंजए धमाधम्मे ठिए." सर्वथा संवराभावापेक्षं नत्वेतदीरितम् । संवरद्वाररूपस्य, सम्यक्त्वस्यैषु संभवात् ॥ १७ ॥ सम्यक्त्व मपि मिथ्यात्वनिरोधात्संवरः स्फुटः । संवरेष्वत एवेदं श्रुते पञ्चसु पठ्यते ॥ १८ ॥ तथाहुः स्थानाने समवा- | याने भगवत्यां च-पंच संवरद्वारा प०, तं०-सम्मत्तं विरती अपमादो अकसाइत्तं अजोगित्तं” एको द्वित्रादिसंख्येया, असंख्या अपि कर्हिचित् । उत्पद्यन्ते च्यवन्तेऽमी, एकस्मिन् समये सह ॥ १९ ॥ उत्पत्तेच्यवनस्यापि विरहो यदि भाव्यते । सौधर्मेशानयोर्देवलोकयोरमृताशिनाम् ॥ २० ॥ स चतुर्विंशतिं यावन्मुहूर्त्तान् परमो भवेत् । जघन्यतस्तु समयं यावदुक्तो जिनेश्वरैः ॥ २१ ॥
इन्द्ररथ सौधर्मेशानखर्गाधिकारिणोः । स्वरूपमुच्यते किंचिन्मत्वा गुरूपदेशतः ॥ २२ ॥ तत्रादिमे | देवलोके, प्रतरे च त्रयोदशे । मेरोर्दक्षिणतः पञ्च, स्युर्विमानावतंसकाः ॥ २३ ॥ प्रथमं दिशि पूर्वस्यां तत्राशोकावतंसकं । दक्षिणस्यां सप्तपर्णावतंसकमिति स्मृतम् ॥ २४ ॥ पश्चिमायां चम्पकावतंसकाख्यं निरूपितम् । उत्तरस्यां तथा चूतावतंसकमुदीरितम् ॥ २५ ॥ तेषां चतुर्णां मध्येऽध, स्यात्सौधर्मावतंसकम् । महाबिमानं यत्राऽऽस्ते, स्वयं शक्रः सुरेश्वरः ॥ २६ ॥ एतद्योजनलक्षाणि, सार्द्धानि द्वादशावतम् । विस्तीर्ण च परिक्षेपो,
national
सम्यग्दृ
यादेर्धर्मा
धर्मों
२०
२५
॥ ३३२ ॥
२८
v jainelibrary.org
Page #407
--------------------------------------------------------------------------
________________
18योजनानां भवेदिह ॥ २७ ॥ लक्षाण्येकोनचत्वारिंशद् द्विपञ्चाशदेव च । सहस्राण्यष्टशत्यष्टाचत्वारिंशत्सम|न्विता ॥ २८॥ समन्ततोऽस्य प्राकारो, वनखण्डाश्चतुर्दिशम् । प्रासादशेखरो मध्ये, प्रासादपङ्किवेष्टितः ॥ २९॥ प्रासादात्तत ऐशान्यामुपपातादिकाः सभाः । एवं प्रागुक्तमास्थेयं, सर्व विमानवर्णनम् ॥ ३०॥ अत्रोपपातसदने, शय्यायां सुकृताञ्चिताः। उत्पद्यन्ते शक्रतया, क्रमोऽत्र प्राक् प्रपञ्चितः॥ ३१॥ यथा हि साम्प्रतीनोऽसौ, सौधर्मनाकनायकः। प्रागासीत्कार्तिकः श्रेष्ठी, पृथिवीभूषणे पुरे ॥ ३२॥ तेन श्राद्धप्रतिमानां, शतं तत्रानुशीलितम् । ततः शतक्रतुरिति, लोके प्रसिद्धिमीयिवान् ॥ ३३ ॥ स चेकदा मेरिकन, मासोपवासभोजिना । दृढाईतत्वरुष्टेन, नुन्नस्य क्षमापतेगिरा ॥ ३४ ॥ गैरिकं भोजयामास, पारणायां नृपा-1 लये। ततः स दृष्टो धृष्टोऽसीत्यंगुल्या नासिका स्पृशन् ॥ ३५॥ जहास श्रेष्ठिनं सोऽपि, गृहे मत्वा विरक्तधीः। जग्राहाष्टसहस्रेण, वणिकपुत्रैः समं व्रतम् ॥३६॥ अधीतद्वादशाङ्गीको, दादशान्दानि संयमम् । पालयित्वाऽनशनेन, मृत्वा देवेश्वरोऽभवत् ॥३७॥ चतुर्भिः कलापकं । गैरिकस्तापसःसोऽपि, कृत्वा बालतपो मृतः।। | अमृदेरावणसर:, सौधर्मेन्द्रस्य वाहनम् ॥३८॥ अयं तावत्कल्पवृत्यायभिप्राय:, भगवतीसूत्राभिप्रायस्स्वय
हस्तिनागपुरे श्रेष्ठी, कार्तिकोऽभून्महर्डिकः । सहस्राम्रवणे तत्रागतोऽहन्मुनिसुव्रतः ॥३९॥ कार्तिकाद्यास्तत्र पौरा, जिनं वन्दितुमैयः। प्रबुद्धः कार्तिकः श्रुत्वा, जिनोपदेशमञ्जसा ॥४०॥ गृहे गत्वा ज्ञातिमित्रखजनान् भोजनादिभिः । संतोष्य ज्येष्ठतनये, कुटुम्बभारमक्षिपत् ॥४१॥ वस्त्रज्येष्ठसुते न्यस्त-13
Join Educati
o
nal
ainelibrary.org
Page #408
--------------------------------------------------------------------------
________________
२६ ऊर्ध्व
वर्णन
लोकप्रकाश गृहभारैः समन्ततः । अष्टाधिकसहस्रेणानुगतो नैगमोत्तमैः ॥४२॥ सहस्रपुरुषोदाह्यामारुह्य शिविका महैः । विमानस्य मुनिसुव्रतपादान्ते, स प्रव्रज्यामुपादे ॥४३॥ अधीत्य द्वादशाङ्गानि, द्वादशाब्दानि संयमम् । धृत्वा मासमुपो
साम्प्रतीनेलोकसर्गे ष्यान्ते, सौधर्मनायकोऽभवत्॥४४॥ तथा च सूत्रं-'इहेव जंबुद्दीवे भारहे वासे हथिणाउरे नाम नयरे होत्था
RI इत्यादि" भगवतीसूत्रे श०१८ उ०२। एवमुत्पन्नः स शक्रः, प्राग्वत्कृत्वा जिनार्चनम् । सुखमास्ते सुधमायां, ॥३३३॥
पूर्वामुखो महासने ॥४॥ तिस्रोऽस्य पर्षदस्तत्राभ्यन्तरा समिताभिधा । तस्यां देवसहस्राणि, द्वादशेति जिना जगुः॥ ४६॥ देवीशतानि सप्तास्यां, मध्या चंडाभिधा सभा । चतुर्दश सहस्राणि, देवानामिह पर्षदि ॥४७॥
6.२० षट् शतानि च देवीनां, बाह्या जाताभिधा सभा। स्युः षोडश सहस्राणि, पर्षदीह सुधाभुजाम् ॥४८॥ शतानि पञ्च देवीनां, यथाक्रममथोच्यते । आयुःप्रमाणमेतासां, तिमृणामपि पर्षदाम् ॥ ४९॥ अन्तःपर्षेदि देवानां, पञ्चपल्योपमात्मिका । स्थितिस्तथात्र देवीनां, पल्योपमत्रयं भवेत् ॥५०॥ पल्योपमानि चवारि, मध्यपर्षदि नाकिनाम् । स्थितिर्देवीनां तु पल्योपमद्वयं भवेदिह ॥५१॥ बाह्यपर्षदि देवानां, पल्योपमत्रयं स्थितिः। एक पल्योपमं चात्र, देवीनां कथिता स्थितिः ॥५२॥ अस्यैवं सामानिकानां, त्रायस्त्रिंशकनाकिनाम् । लोकपालानां तथाग्रमहिषीणामपि ध्रुवम् ॥ ५३॥ भवन्ति पर्षदस्तिस्रः, समिताया यथाक्रमम् । 1३३३॥ अच्युतान्तेन्द्रसामानिकादीनामेवमेव ताः ॥५४॥ इति स्थानाङ्गसूत्रे ॥ सहस्राण्यस्य चतुरशीतिः सामानिकाः सुराः। ते चेन्द्रत्वं विना शेषैः, कान्त्यायुर्वैभवादिभिः॥५५॥ समानाः सुरनाथेन, सामानिकास्ततः
Jain Education
Hainelibrary.org
a
For Private Personal Use Only
l
Page #409
--------------------------------------------------------------------------
________________
श्रुताः। अमात्यपितृगुर्वादिवत्सन्मान्या बिडौजसः॥५६॥स्वामित्वेन प्रतिपन्ना, एतेऽपि सुरनायकम् । भवन्ति वत्सलाः सर्वकार्येषु बान्धवा इव ॥५७॥त्रायस्त्रिंशास्त्रयस्त्रिंशदेवाः स्युमरि श्रसन्निभाः।सदा राज्यभारचिन्ताकर्तारः शक्रसंमताः॥५८॥ पुरोहिता इव हिताः, शान्तिकपौष्टिकादिकम् । कुर्वन्तोऽवसरे शक्रं, प्रीणयन्ति महाधियः॥५९ ॥ दोगुन्दकापराबाना, महासौख्याञ्चिता अमी। निदर्शनतयोच्यन्ते, श्रुतेऽतिसुखशालिनाम्% ॥६०॥ तथोक्तं मृगापुत्रीयाध्ययने-"नंदणे सो उ पासाए, कीलए सह इथिए । देवो दोगुंदगो चेव, निचं मुइयमाणसो॥ ६१॥-त्रायस्त्रिंशा देवा भोगपरायणा दोगुंदका इति भण्यन्ते" इत्युत्तराध्ययनावचूाँ । साम्प्रतीनास्त्वमी जम्बूद्वीपेऽस्मिन्नेव भारते । पालकसन्निवेशस्थास्त्रयस्त्रिंशन्महर्द्धिकाः ॥ ६२॥ अभूवन् गृहपतयः, सहायास्ते परस्परम् । उग्राचारक्रियासाराः, संसारभयभीरवः ॥ ६३॥ प्रपाल्याब्दानि भूयांसि, श्रावकाचारमुत्तमम् । आलोचितप्रतिक्रान्तातिचाराश्चतुराशयाः ॥ ६४॥ मासमेकमनशनं, कृत्वा मृत्वा समाधिना । त्रायस्त्रिंशाः समभवन्मान्या वृन्दारकेशितुः॥६५॥ न चैवमेतेभ्य एव, त्रायस्त्रिंशा इति प्रथा। नामधेयं नित्यमेतदव्युच्छित्तिनयाश्रयात् ॥६६॥ शतानि मन्त्रिणः पञ्च, संत्यन्येऽपीन्द्रसंमताः । येषामक्षिसहस्रेण, सहस्राक्षः स गीयते ॥६७॥ तथोक्तं कल्पसूत्रवृत्ती-"सहस्सक्खे'त्ति मन्त्रिपञ्चशत्या लोचनानि इन्द्रसंबन्धीन्येवेति सहस्राक्षः। तथा सहस्राणि चतुरशीतिरात्मरक्षकाः। अमी चात्मानमिन्द्रस्य, रक्षन्तीत्यात्मरक्षकाः ॥ ६८॥ एते त्वपायाभावेऽपि, प्रीत्युत्पत्त्यै सुरेशितुः । तथास्थितेश्च निचितकवचाः परितः||१४
Jain Education
a
l
Alinelibrary.org
Page #410
--------------------------------------------------------------------------
________________
लोकप्रकाशे २६ ऊर्ध्व
लोकसर्गे
॥३३४॥
Jain Education
स्थिताः ॥ ६९ ॥ धनुरादिप्रहरणग्रहणव्यग्रपाणयः । तूणीरखड्गफलककुन्तादिभिरलङ्कृताः ॥ ७० ॥ एकाग्र चेतसः स्वामिवदनन्यस्तदृष्टयः । श्रेणीभूताः शक्रसेवां, कुर्वते किङ्करा इव ॥ ७१ ॥ तथा सप्तास्य सैन्यानि, तत्र तादृक्प्रयोजनात् । नृत्यज्जा त्यो तुङ्गचङ्गतुरङ्गाकारधारिणाम् ॥ ७२ ॥ शूराणां युद्धसन्नद्धशस्त्रावरणशालिनाम् । निर्जराणां निकुरम्थं, हयसैन्यमिति स्मृतम् ॥ ७३ ॥ एवं गजानां कटकं, रथानामपि भास्वताम् । विविधायुधपूर्णानामश्वरूपमरुयुजाम् ॥ ७४ ॥ तथा वृषभदेवानां सैन्यमुच्छृङ्गिणां युधे । उद्भटानां पदातीनां, सैन्यमुग्रभुजोष्मणाम् ॥ ७५ ॥ एतानि पञ्च सैन्यानि गतदैन्यानि वज्रिणम् । सेवन्ते युद्धसज्जानि, नियोगेच्छूनि सन्निधौ ॥ ७६ ॥ शुद्धाङ्गनृत्य वैदग्ध्यशालिनां गुणमालिनाम् । नटानां देवदेवीनां षष्ठं सैन्यं भजत्यमुम् ॥ ७७ ॥ स्वरमाधुर्यवर्याणां, सैन्यमातोद्यभारिणाम् । गन्धर्वदेवदेवीनां सप्तमं सेवते हरिम् ॥ ७८ ॥ एतत्सैन्यद्वयं चातिचतुरं गीतताण्डवे । अविश्रमं प्रयुञ्जानमुपभोगाय वज्रिणः ॥ ७९ ॥ सप्तानामप्यथैतेषां सैन्यानां सप्त नायकाः । सदा सन्निहिताः शक्रं, विनयात् पर्युपासते ॥ ८० ॥ ते चैवं नामतो वायु १ रैरावणश्च २ माठरः ३ । स्याद्दमर्द्धि ४ हरिनैगमेषी ५ श्वेतश्च ६ तुम्बरुः ७ ॥ ८१ ॥ सप्तापि सेनापतयः स्युरेतैरेव नामभिः । तृतीयस्य पञ्चमस्य, सप्तमस्य सुरेशितुः ॥ ८२ ॥ अङ्गीकृत्य द्वादशेन्द्रानानतारणयोरपि । एतन्नामान एवामी, | स्थानाङ्गे कथिता जिनैः ॥ ८३ ॥ पादात्येशस्तत्र हरिनैगमेषीति विश्रुतः । शक्रदूतोऽतिचतुरो, नियुक्तः सर्वकर्मसु ॥ ८४ ॥ योऽसौ कार्यविशेषेण, देवराजानुशासनात् । कृत्वा मङ्क्षु त्वचछेडं, रोमरन्धैर्नखांकुरैः
,
tional
सामानिकादिवर्णनं
२०
२५
॥३३४॥
२८
ainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
॥ ८५ ॥ संहर्तुमीष्टे स्त्रीगर्भ, न च तासां मनागपि । पीडा भवेन्न गर्भस्याप्यसुखं किंचिदुद्भवेत् ॥८६॥ तत्र गर्भाशयाद्गर्भाशये योनौ च योनितः । योनेर्गर्भाशये गर्भाशयायोनाविति क्रमात् ॥८७॥ आकर्षणामो-15 चनाभ्यां, चतुर्भङ्गयत्र संभवेत् । तृतीयेनैव भङ्गेन, गर्भ हरति नापरैः॥८८ ॥ इदं चार्थतः पञ्चमाङ्गे ॥ पत्तिसैन्यपतेरस्य, कच्छाः सप्त प्रकीर्तिताः। कच्छाशब्देन च खाज्ञावशवत्तिसुरव्रजः।। ८९॥ ईशानाद्यच्युतान्तानामेवं सर्वबिडौजसाम् । पत्तिसैन्यपतेः कच्छाः , सप्त सप्त भवन्ति हि ॥९०॥ देवास्तत्राद्यकच्छायां, खेन्द्रसामानिकः समाः। द्वितीयाद्याः षडन्याश्च, द्विना दिन्ना यथोत्तरम् ॥ ९१ ॥ यथा सौधर्मेन्द्रहरिनैगमेपिचभूपतेः। स्यादाद्यकच्छा चतुरशीतिदेवसहस्रिका ॥ ९२॥ तथा यानविमानाधिकारी पालकनिर्जरः । सदा शक्रनियोगेच्छुरास्ते विरचिताञ्जलिः॥९३॥ यदेन्द्रो जिनजन्माद्युत्सवेषु गन्तुमिच्छति । तदा वादयते घण्टां, सुघोषां नैगमेषिणा ॥ ९४ ॥ वादितायाममुष्यांच, घण्टाः सर्वविमानगाः। शब्दायन्ते समं यन्त्रप्रयोगप्रेरिता इव ॥ ९५॥ ततः पालकदेवेन, रचिते पालकाभिधे । समासीनो महायानविमाने सपरिच्छदः। ॥९६॥ औत्तराहेण निर्याणमार्गेणावतरत्यधः । एत्य नन्दीश्वरद्वीप, आग्नेयकोणसंस्थिते ।। ९७ ॥ शैले रतिकराभिख्ये, विमानं संक्षिपेत्ततः । कृतकार्यः खर्गमेति, विहिताष्टाहिकोत्सवः ॥९८॥ तथोक्तं-"तत्र दक्षिणो निर्याणमार्ग उक्तः, इह तु उत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्तः, इह तु दक्षिणपूर्वोऽसौ वाच्य" इति भगवतीसूत्रवृत्ती शतक १६ द्वितीयोद्देशके, तति
सदा शनियोगषणा ॥ २४ ॥ वादितायाममुष्याकाभिधे । समासीनो महायाना९७ ॥ शैले रति
O
Jain Educati
o
nal
For Private & Personel Use Only
N
ainelibrary.org
10
Page #412
--------------------------------------------------------------------------
________________
लोकप्रकाशे ईशानेन्द्राधिकारे, इहेति सौधर्मेन्द्राधिकारे॥स्वर्गेषु विषमेष्वेषा, स्थितिः स्यादशमेऽपि च । घण्टापत्तीशना- नगर२६ ऊर्ध्व- मादिः, समेष्वीशाननाकवत् ॥ ९९ ॥ तथा देवा महामेघाः, सन्त्यस्य वशवर्तिनः । येषां खामितया शक्रो, यादिलोकसमें मघवानिति गीयते ॥७००॥ तथोचुः-'मघवं'ति मघा-महामेघा वशे सन्त्यस्य मघवान्,” कल्पसूत्रवृत्ती,
शक्तिः तथा हि मेघा द्विविधा, एके वर्षाभाविनः । स्वाभाविकास्तदपरे, स्युर्देवतानुभावजाः॥१॥ तत्र शक्रो यदा ॥३३५॥
18 वृष्टिं, कर्तुमिच्छेन्निजेच्छया। आज्ञापयति गीर्वाणांस्तदाऽभ्यन्तरपार्षदान् ॥२॥ ते मध्यपार्षदोस्तेऽपि, बाह्यांस्ते
बाह्यबाह्यकान् । तेऽप्याभियोगिकांस्तेऽपि, त्रुवते वृष्टिकायिकान् ॥ ३॥ ततस्ते कुर्वते वृष्टिं, हृष्टाः शक्रानुशिष्टितः। एवमन्येऽपि कुर्वन्ति, सुराश्चतुर्विधा अपि ॥४॥ जन्मदीक्षाज्ञानमुक्तिमहेषु श्रीमदहताम् । भत्त्यद्रेकादतिशयोद्धावनाय प्रमोदतः॥५॥ तथोक्तम्-'जाहेणं भंते ! सके देविंदे देवराए वुट्टिकायं काउकामे भवइ से कहमिदाणिं पकरेइ ?' इत्यादि भगवतीसूत्रे १४-२॥ छित्त्वा भित्त्वा कुदृयित्वा, चूर्णयित्वाऽथवा खयम् । कमण्डल्वां शिरः पुंसः, कस्याप्येष यदि क्षिपेत् ॥ ६॥ तथापि किश्चिदप्यस्य, बाधा न स्यात्तथाविधा। भगवत्यां शक्रशक्तिरुक्ता चतुर्दशे शते ॥७॥ सदा सन्निहितस्तस्यैरावणो वाहनं सुरः । व्यक्तो नानाशक्तियुक्तो, भक्त्युद्युक्तः सुरेशितुः ॥ ८॥ दशार्णनृपयोधाय, यियासोरिव वज्रिणः । आज्ञां प्राप्या-8 ॥ ३३५ ।। नेकरूपसमृद्धिं कर्तुमीश्वरः॥९॥ यदा यदा स चेन्द्रस्य, कचिजिगमिषा भवेत् । तदा तदा हस्तिरूपं, कृत्वेशमुपतिष्ठते ॥१०॥ दधात्यसौ करे वज्रममोघशक्तिशालि यत् । निरीक्ष्यैव विपक्षाणां, क्षणाक्षुभ्यति
२८
Jain Education A
nal
For Private Personel Use Only
Varainelibrary.org
Page #413
--------------------------------------------------------------------------
________________
ISIमानसम् ॥११॥ प्रयुक्तं द्विषतो हन्तुमिन्द्रेण कुपितेन यत् । ज्वालास्फुलिङ्गानभितो, विकिरगीषणाकृति ॥१२॥
कुर्वद दृष्टिप्रतीघातमुत्फुल्लकिंशुकोपमम् । निहन्त्येवानुगम्यैनं, गतं दूरेऽपि साध्वसात् ॥१३ ॥ यथाऽनेनैव शक्रेण, तन्मुक्तं चमरोपरि । ततो नंष्वा गतस्यास्य, श्रीमदीरपदान्तरे ॥ १४ ॥ पृष्ठे पतद्गृहीतं च, जिनावज्ञाभियाऽमुना। चतुर्भिरङ्गलैवीरपादाव्यवहितं रयात् ॥१५॥ नन्वध्वन्येव वजेण, कथमेष न ताडितः? । वज्रवच्चमरेन्द्रोऽपि, नाग्राहि यज्रिणा कथम् ॥१६॥ नरादिभिस्त्वधः क्षिप्त, वस्त्वादातुं न शक्यते । सुरैः किं शक्यते येन, वज्रमग्राहि वज्रिणा? ॥१७॥ अनोच्यते-अधोनिपतने शीघ्रगतयोऽसुरनाकिनः । ऊर्ध्वमुत्पतने मन्दगतयश्च स्वभावतः॥१८॥ वैमानिकाः पुनरधःपतने मन्दगामिनः । ऊर्ध्वमुत्पतने शीघ्रगतयश्च खभावतः॥१९॥ वज्रमप्यूर्ध्वगमने, शीघ्रं मन्दमधोगमे । असुरेन्द्राद्वज्रिणस्तु, मन्दगामि द्विधाप्यदः॥२०॥ यावत्क्षेत्रं शक्र एकसमयेनोर्ध्वमुत्पतेत् । वज्रं द्वाभ्यां तावदेव, चमरः समयस्त्रिभिः ॥ २१॥ अधः पुनर्यावदेकसमयेनासुरेश्वरः। तावद द्वाभ्यां हरिवंजू, त्रिभिर्निपतति क्षणैः ॥ २२॥ निग्रहीतुं ततो मार्गे, नाश-15 क्यतासुरप्रभुः। बजेणाधो निपतता, स्वतस्त्रिगुणशीघ्रगः ॥२३॥ नाग्राहि शक्रेणाप्येष, खतो द्विगुणवे. गवान् । वज्रं खतो मन्दगति, धृतं पृष्ठानुधाविना ॥ २४॥ सुराः सुखेन गृह्णीरन्नधः क्षिप्तं हि पुद्गलम् । यदसौ सत्वरः पूर्व, पश्चान्मन्दगतिभवेत् ॥ २५॥ पूर्व पश्चादपि सुरो, महर्द्धिकस्तु सत्वरः । नरादयस्तु तदनु, नाधः पतितुमीशते ॥ २६॥ एवं च-अन्येषामपि देवानां, यदा विमानवासिनाम् । युद्धं स्यादसुरैः
च खभावतः ॥ २०॥ मन्दमधोगमे । असुरन्ट समयनिभिः ॥ २१॥ मार्ग, नाश
Jain Education
HOMonal
For Private & Personel Use Only
inolainelibrary.org
Page #414
--------------------------------------------------------------------------
________________
वैक्रियश
लोकप्रकाशेसाई, भवप्रत्ययवैरतः॥ २७ ॥ तदा वैमानिका देवाः, काष्ठपर्णतृणादिकम् । शर्कराकणमध्येकमामृशन्ति | देवानाम२६ ऊर्ध्व- करेण यत् ॥ २८॥ अचिन्त्यपुण्यात्तत्तेषां प्राप्य प्रहरणात्मताम् । सुभूमचक्रिणः स्थालमिव प्रहरति द्विषः
वगमादि लोकसर्गे IS२९॥ तदेतेषां प्रहरणेष्वसत्खपि न हि क्षतिः । असुराणां तु नैताहक, शक्तिः पुण्यापकर्षतः ॥३०॥
नित्यान्यते ततोऽस्त्राणि, वैक्रियाणि च विभ्रति । सस्मयाः सुभमन्यास्तथाविधनरादिवत् ॥ ३१॥ तथाहु:- क्तिः ॥३३६॥
देवासुराणं भंते ! संगामे किंणं तसिं देवाणं पहरणत्ताए परिणमति?, गो! जंणं देवा तणं वा कट्ट वे"त्यादि भगवतीसूत्रे १८-७।
२० विकुर्वणाशक्तिरपि, वर्ततेऽस्य गरीयसी । जम्बूद्वीपद्वयं पूर्ण, यदसौ स्वविकुर्वितैः ॥ ३२॥ वैमानिकैर्देवदेवीवृन्दैः सांकीयेतोऽभितः। ईष्टे पूरयितुं तिर्यगसंख्यान द्वीपवारिधीन् ॥ ३३ ॥ तथाहु:-"सकेणं देविंदे देवराया जाव केवतियं च णं पभू विउवित्तए ?, एवं जहेव चमरस्स, नवरं दो केवलकप्पे जंबुद्दीवे दीचे, अवसेसं तं चेव" भगवतीसूत्रे, अयं भाव:-जम्बूद्वीपावधिक्षेत्रं, यावच्छऋविमानतः । तावद् द्विगुणितं भर्तुमीष्टे रूपैर्विकुर्वितैः॥३४॥ तथा च देवेन्द्रस्तवे चमरेन्द्रमाश्रित्य-"जाव य जंबुद्दीवो जाव य चमरस्स चमर चंचा ओ। असुरेहिं असुरकन्नाहिं अस्थि विसओ भरेउं जे ॥१॥” न पञ्चमाङ्गवृत्तौ तु, सूत्रमेतत्स्फुटीकृतम् । तिर्यकक्षेत्रस्यात्र पृथगुक्तत्वाद्भाव्यते विति ॥ ३५॥ तदत्र तत्त्वं बहुश्रुता विदन्ति । सामानिकानामेतस्य, त्रायत्रिंशकनाकिनाम् । कर्तुं वैक्रियरूपाणि, शक्तिरेवं प्ररूपिता ॥ ३६॥ लोकपालामपत्नीनामपि वैक्रियगोचरा। २८
२५
Jain Education
A
nal
For Private Personel Use Only
hinelibrary.org
Page #415
--------------------------------------------------------------------------
________________
तुल्यैव शक्तिस्तिर्यक् तु, संख्येया द्वीपवार्द्धयः॥३७॥ शक्तेविषय एवायं, न त्वेवं कोऽपि कर्हिचित् । चक्रे विकुKणांनो वा, करोति न करिष्यति ॥ ३८॥ शक्रस्याग्रमहिष्यस्तु, भवन्त्यष्टौ गुणोत्तमाः । रूपलावण्यशा
लिन्यः, प्रोक्तास्ता नामतस्त्विमाः॥ ३९॥ पद्मा १ शिवा २ शच्य ३ था ४ रमलाख्या ५ तथाऽप्सराः ६। ततो नवमिका ७ रोहिण्यभिधा ८ स्यादिहाष्टमी ॥४०॥ साम्प्रतीनानामासां पूर्वभवस्त्वेवं-ट्रे श्रावस्तीनिवासिन्यौ, हस्तिनागपुरालये। द्वे द्वे काम्पिल्यपुरगे, द्वे साकेतपुरालये ॥४१॥ एताः पद्माख्यपितृका, विजयाभिधमातृकाः । बृहत्कुमार्योऽष्टाप्यात्तप्रव्रज्याः पार्श्वसन्निधौ ॥४२॥ पुष्पचूलार्यिकाशिष्याः, पक्षं संलिख्य सुव्रताः। मृत्वोत्पन्ना विमानेषु, पद्मावतंसकादिषु ॥४३॥ जाताः शक्रमहिष्योऽष्टौ, सप्तपल्योपमायुषः। सिंहासनेषु क्रीडन्ति, पद्मास्यादिषु सोत्सवम् ॥४४॥ एकैकस्यास्तथैतस्याः, परिवारे सुराङ्गनाः । खतुल्यरूपालङ्काराः, सहस्राण्येव षोडश ॥ ४५ ॥ षोडशैताः सहस्राणि, विकुर्वन्ति नवा अपि । एवं च सपरीवाराः, पत्न्यो भवन्ति वज्रिणः॥४६॥ अष्टाविंशत्या सहस्रैरधिकं लक्षमेव ताः । भुङ्क्ते तावन्ति रूपाणि, कृत्वेन्द्रोऽप्येकहेलया ॥४७॥ तथाहु:-'सकस्स णं भंते ! देविंदस्स पुच्छा, अजो ! अह अग्गमहिसीओ प०' इत्यादि भगवतीसूत्रे १०-५ । यदा शक्रः सहैताभिः, कामक्रीडां चिकीर्षति । चारु चक्राकारमेकं,
तदा स्थानं विकुर्वयेत् ॥४८॥ पञ्चवर्णतृणमणिरमणीयमहीतलम् । व्यासायामपरिक्षेपैर्जम्बूद्वीपोपमं च तत्र 18॥४९॥ मध्यदेशेऽस्य रचयत्येकं प्रासादशेखरम् । योजनानां पञ्च शतान्युचं तद विस्तृतम् ॥५०॥ तस्य
खो.प्र. ५७
* मासादशेखरम् । योजनादातलम् । व्यासायामपरिक्षेपण चार चक्राकारमेकं,
Jain Educ
a
tional
For Private
Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
लोकप्रकाश २६ ऊर्ध्व
लोकसर्गे
॥३३७॥
Jain Education
| प्रासादस्य नानामणिरत्नमयी मही । ऊर्ध्वभागोऽप्यस्य पद्मलतादिभक्तिशोभितः ॥ ५१ ॥ तस्य प्रासादस्य मध्ये, रचयेन्मणिपीठिकाम् । योजनान्यष्ट विस्तीर्णायतां चत्वारि मेदुराम् ॥ ५२ ॥ तस्या मणीपीठिकाया, उपर्युकां मनोहराम् । विकुर्वयेद्दिव्यशय्यां कोमलास्तरणास्तृताम् ॥ ५३ ॥ रत्नश्रेणिनिर्मितोरुप्रतिपादकृतोन्नतिम् । गाथामिवोद्यत्सुवर्णचतुष्पादां सुखावहाम् ||२४|| युग्मं ॥ ततः सपरिवाराभिः प्राणप्रियाभिरष्टभिः । गन्धर्व नाट्यानी काभ्यां चानुयातः सुरेश्वरः ॥ ५५ ॥ तत्रोपेत्यानेकरूपो, गाढमालिङ्ग्य ताः प्रियाः । दिव्यान् पञ्चविधान कामभोगान् भुङ्क्ते यथासुखम् ॥ ५६ ॥ तथाच सूत्रं - 'जाहे णं भंते! सक्के देविंदे देवराया दिवाई भोग भोगाई भुंजिकामे भवइ से कहमिदाणिं पकरेइ ?, गो० ! ताहे चेव णं से सके दे० एवं महं नेमिपडिरूवगं विउच्चतीत्यादि' भगवती सूत्रे १४-६ ॥ चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः । तेषामपि विमानादिस्वरूपं किञ्चिदुच्यते ॥ ५७ ॥ विमानं तत्र शक्रस्य, यत्सौधर्मावतंसकम् । तस्मात् प्राच्यामसंख्येययोजनानामतिक्रमे ॥ ५८ ॥ तत्र सोममहाराजविमानमति निर्मलम् । संध्याप्रभाख्यं देवेन्द्रविमानाभं समन्ततः ॥ ५९ ॥ तत्रोपपात शय्यायामुपपातसभान्तरे । उत्पद्यते सोमराजः, शेषं सर्वं तु पूर्ववत् ॥ ६० ॥ अधोभागे विमानस्य, सोमराजस्य राजते । जम्बूद्वीपसमा तिर्यग्लोके सोमाभिधा पुरी ॥ ६१ ॥ प्रासादपरिपाट्योऽत्र, चतस्रः शेषमुक्तवत् । वैमानिक विमानार्द्धमानमत्रोच्चतादिकम् ।। ६२ ।। शेषाणां लोकपालानामप्येवं खखसंज्ञया । तिर्यग्लोके राजधान्यः खविमानतले मताः ॥ ६३ ॥ सुधर्माद्याः सभास्त्वत्र, न सन्तीति जिना जगुः । नैषां
tional
शक्राग्रम.
हिष्यः
२०
२५
॥३३७॥
२८
ainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
Jain Education In
विमानोत्पन्नानामिहैताभिः प्रयोजनम् ॥ ६४ ॥ रोहिणी मदना चित्रा, सोमा चेत्यभिधानतः । चतस्रोऽग्रमहिष्योऽस्य, स्युः सहस्रपरिच्छदाः || ६५ || देवीसहस्रं प्रत्येकं विकुर्वितुमपि क्षमाः । पत्नीसहस्राश्चत्वार| स्तदेवं सोमभूभृतः ॥ ६६ ॥ त्यक्त्वा सुधर्मामन्यत्रार्हत्सक्थ्याशातना भयात् । सहैताभिः पञ्चविधान, कामभोगान् भुनक्तयसौ ॥ ६७ ॥ शेषाणां लोकपालानामप्येतैरेव नामभिः । चतस्रोऽग्रमहिष्यः स्युरियतपरि|च्छदान्विताः ॥ ६८ ॥ सामानिकादयो येऽस्य, ये चैषामपि सेवकाः । तथा विद्युत्कुमाराग्निकुमाराख्याः सयोषितः ॥ ६९ ॥ मरुत्कुमाराः सूर्येन्दुग्रहनक्षत्रतारकाः । सोमाज्ञावर्त्तिनः सर्वे ये चान्येऽपि तथाविधाः ॥ ७० ॥ ग्रहाणां दण्डमुसलशृङ्गाटकादिसंस्थितिः । गर्जितं ग्रहसंचारो, गन्धर्वनगराणि खे ॥ ७१ ॥ उल्कापाताभ्रवृक्षा दिग्दाहा रजांसि धूम्रिकाः । सुरेद्रधनुर कैन्दूपरागपरिवेषकाः ॥ ७२ ॥ प्राचीनादिमहावाता, ग्रामादिदहनादिकाः । जम्बूबीपदक्षिणा, ये चोत्पातास्तथाविधाः ॥ ७३ ॥ जनप्राणधनादीनां क्षयास्ते सोमभूभृताम् । तत्सेविनां वा देवानां नाविज्ञाता न चाश्रुताः ॥ ७४ ॥ विकालकोऽङ्गारकश्च, लोहिताक्षः शनैश्वरः । चन्द्रसूर्य शुक्रबुधवृहस्पतिविधुन्तुदाः ॥ ७५ ॥ भवन्त्यपत्यस्थानीयाः, सोमस्यैते दशापि हि । विका लकादयः सर्वे, ग्रहा एव पुरोदिताः ॥ ७६ ॥ पत्योपयतृतीयांशयुक्त पल्योपमस्थितिः । सोमराजः सुखं भुङ्क्ते, दिव्यनाट्यादिलालितः ॥ ७७ ॥ दक्षिणस्यां च सौधर्मावतंसकविमानतः । विमानं वरशिष्टाख्यमस्ति पूर्वोक्तमानयुक् ॥ ७८ ॥ यमस्तत्र महाराजो, राजते राजतेजसा । धर्मराज इति ख्यातो, निग्रहानुग्रहक्षमः ॥ ७९ ॥
१०
१४
elibrary.org
Page #418
--------------------------------------------------------------------------
________________
लोकप्रकाशे सामानिकादयो येऽस्य, तेषामपि च सेवकाः । ये प्रेतव्यन्तरा ये च, तेषामप्यनुजीविनः ॥ ८॥ तथाऽसुर- शक्रलोक२६ ऊर्ध्व- कुमाराश्च, सर्वे नरकपालकाः । कान्दर्पिकाद्यास्ते सर्वे, यमाज्ञावशवर्तिनः ॥८१॥ जम्बूद्वीपदक्षिणा. पाला: लोकसर्गे डमराः कलहाश्च ये । अत्यन्तोदामसंग्रामा, महापुरुषमृत्यवः ॥ ८२॥ देशद्रङ्गाग्रामकुलरोगाः शीर्षादिवेदनाः।
यक्षभूतोपद्रवाश्च, ज्वरा एकाहिकादयः ॥ ८३ ॥ कासश्वासाजीणेपाण्डशूलार्शःप्रमुखा रुजः। देशग्रामवंश-II ॥३३८॥
मारिगोत्रप्राणिधनक्षयाः ॥ ८४॥ इत्यादयो महोत्पाता, येऽनार्याः कष्टकारिणः । यमस्य तत्सेविनां वा. नाविज्ञाता भवन्ति ते ॥ ८५॥ अम्बादयो ये पूर्वोक्ताः, परमाधार्मिकाः सुराः। भवन्त्यपत्यस्थानीया, यमराजस्य ते प्रियाः ॥८६॥ अत एव मृतः प्राणी, यमदूतैर्यमान्तिकम् । नीयते कृप्तमित्यादि, लोकैस्तशत्वानपेक्षिभिः ॥ ८७॥ तथा:-"महिषो वाहनं तस्य, दक्षिणा दिग रविः पिता । दण्डः प्रहरणं तस्य, धूमोर्णा तस्य वल्लभा ॥८८॥ पुरी पुनः संयमिनी, प्रतीहारस्तु वैध्यतः। दासौ चण्डमहाचण्डौ, चित्रगुप्तस्तु लेखकः॥ ८९॥ इत्यादि । तृतीयभागाभ्यधिकपल्योपमस्थितिर्यमः। महाराजः सुखं भुड़े, दिव्यस्त्रीवर्गसंगतः ॥९॥ प्रतीच्यामथ सौधर्मावतंसकविमानतः। वयंज्वलाभिधं स्फूर्जद्विमानमुक्तमानवत् ॥९१॥ वरुणस्तत्र तरुणप्रतापार्को विराजते । सामानिकादयो येऽस्य, येऽप्येषामनुजीविनः॥९२॥ स्तनितोदधिनागाख्याः, ॥३३८॥
कुमारास्तत्स्त्रियोऽपि च । अन्येऽपि तादृशाः सर्वे, वरुणाज्ञानुसारिणः॥९३ ॥ जम्बूद्वीपदक्षिणाट्टे, सन्मन्दाशिल्पातिवृष्टयः। तटाकादिजलभरा, जलोद्भेदा जलोबहाः ॥९४ ॥ देशग्रामादिवाहाच, जलोद्भता जलक्षयाः।
Jain Educati
o
nal
For Private Personal Use Only
R
ainelibrary.org
Page #419
--------------------------------------------------------------------------
________________
नाज्ञाता वरुणस्यैते, सर्वे तत्सेविनामपि ॥ ९५ ॥ अयं पाथ:पतिरिति, विख्यातः स्थूलदर्शिनाम् । पश्चिमाशा-18 पतिः पाशपाणिर्जलधिमन्दिरः॥९६॥ कर्कोटकः कद्दमकोऽञ्जनश्च शङ्खपालकः। पुण्ड्रः पलाशमोदश्च, जयो दधिमुखस्तथा ॥९७॥ अयंपुलः काकरिकः, सर्वेऽप्येते सुधाभुजः। वरुणस्याधीश्वरस्य, भवन्त्यपत्यवत्प्रियाः॥९८॥ अनुवेलन्धरं नागावासः कर्कोटकाचल ऐशान्यांलवणाधौ तत्वामी कर्कोटका सुरः॥९९॥ विद्युत्प्रभाद्रिराग्नेय्यां, तस्य कईमकः पतिः । अञ्जनस्तु लोकपालो, वेलंबस्य सुरेशितुः॥८००॥ धरणेन्द्रलोकपालस्तुर्योऽत्र शङ्खपालकः पुंड्राद्यास्तु सुराः शेषा, न प्रतीता विशेषतः॥१॥ देशोनपल्यद्वितयस्थितिरेष मनोरमान् । वरुणाख्यो महाराजो, भुले भोगाननेकधा ॥२॥ उदीच्यामथ सौधर्मावतंसकादतिक्रमे । असंख्येययोजनानां, विमानं वल्गुनामकम् ॥३॥ देवस्तत्र वैश्रमणो, विभाति सपरिच्छदः। यः सौधर्मसुरेन्द्रस्य, कोशाध्यक्ष इति श्रुतः॥४॥ अस्य सामानिकाद्या ये, तेषां भृत्याश्च ये सुराः । सुपर्णद्वीपदिग्नागकुमारा व्यन्तरा अपि ॥५॥ सर्वेऽप्येते. सदेवीका, ये चान्येऽपि तथाविधाः। भवन्ति ते वैश्रमणानुशासनवशीकृताः ॥६॥ सीसकायस्त्रपुताम्ररै- १० रत्नरजताकराः। वज्राकरा वसुधाराः, स्वर्णरत्नादिवृष्टयः॥७॥ पत्रपुष्पवीजफलमाल्यचूर्णादिवृष्टयः। वस्त्राभरणसद्गन्धभाजनक्षीरवृष्टयः ॥ ८॥ तथा सुकालदुष्कालौ, वस्त्वल्पार्घमहार्घता। मुभिक्षदुर्भिक्षगुडघृतधान्यादिसंग्रहाः॥९॥क्रयाश्च विक्रयाश्चैव, चिरत्नरत्नसंचयाः। प्रहीणखामिकादीनि, निधानानि च भूतले ॥ ॥१०॥ नेत्याचविदितं जम्बूद्वीपयाम्या गोचरम् । धनदस्य विभोर्यद्वा, नाकिनां तनिषेविणाम् ॥ ११ ॥ पूर्ण-|
Jain Educ
a
tional
For Private
Personal Use Only
jainelibrary.org
Page #420
--------------------------------------------------------------------------
________________
लोकप्रकाशे माणिशालिभद्राः, सुमनोभद्र इत्यपि । चक्ररक्षः पुण्यरक्षः, शर्वाणश्च ततः परम् ॥ १२॥ सर्वयशाः सर्व-18 शक्रलोक२६ ऊर्ध्व- कामः, समृद्धोऽमोघ इत्यपि । असङ्गश्चापत्यसमा, एते वैश्रमणेशितुः॥१३ ॥ असौ कृत्वोत्तुङ्गगेहां, वर्ण- पाला: लोकसर्गे प्राकारशोभिताम् । प्रददावादिदेवाय, विनीतां खापतगिरा ॥१४॥ कृष्णाय द्वारिकामेवं, कृत्वा शक्राज्ञया
ददौ । जिनजन्मादिषु स्वर्ण, रत्नौघेश्चाभिवर्षति ॥१५॥ समृद्धश्च वदान्यश्च, लोकेऽनेनोपमीयते। सिद्धान्तेऽपि ॥ ३३९॥
दानशूरतया गणधरैः स्मृतः ॥ १६ ॥ तथाहु:-"खमासूरा अरिहंता, तवसूरा अणगारा । दाणसूरा बेसमणा, जुद्धसूरा वासुदेवा ॥” एष वैश्रमणः पूर्णपल्योपमद्वयस्थितिः । सुखान्यनुभवत्युग्रपुण्यप्रारभारभासुरः॥१७॥ तथोक्तं-"सोमजमाणं सतिभाग पलिय वरुणस्स दुन्नि देसूणा । वेसमणे दो पलिआ एस ठिई लोगपालाणं ॥ १८॥” चतुर्णामप्यमीषां येऽपत्यप्रायाः सुधाभुजः । ते पल्यजीविनः सर्वे, विना शशि| दिवाकरौ ॥ १९॥ एवं सामानिकैत्रायस्त्रिंशपार्षदमत्रिभिः। पत्नीभिर्लोकपालैश्च, सैन्यैः सेनाधिपैः सुरैः॥ ॥ २०॥ अन्यैरपि घनैर्देवीदेवैः सौधर्मवासिभिः। सेवितो दक्षिणार्द्धस्य, लोकस्य परमेश्वरः॥ २१॥ यथास्थानं परिहितमौलिमालाचलङ्कतिः। शरत्काल इव स्वच्छाम्बरोऽन्द्वच्छकुण्डलः॥ २२॥ पूर्णसागरयुग्मायु-18
२५ रास्ते खैरं सुखाम्बुधौ । मनो भग्नश्रमः खात्रीनाट्यनादप्रमोदितः॥ २३ ॥ आश्चर्यमीहगैश्वर्यव्यासक्तोऽप्यन्तरान्तरा । जम्बूद्वीपमवधिना, निरीक्षते महामनाः ॥ २४ ॥ संघे चतुर्विधे ताहरगुणवन्तं प्रशंसति । सुराणां पर्षदि चमत्कारचञ्चलकुण्डलः ॥ २५॥ दर्श दर्श जिनांश्चायमुत्सृष्टासनपादुकः । पञ्चाङ्गस्पृष्टभूपीठः, स्तौति 81 २८
॥३३९॥
Jain Education
For Private
Personal Use Only
nelibrary.org
Page #421
--------------------------------------------------------------------------
________________
Jain Education Int
शक्रस्तवादिभिः ॥ २६ ॥ छानस्थ्ये वर्द्धमानं यः, प्रौढभक्तिर्व्यजिज्ञपत् । द्वादशाब्दीं तव खामिन् !, वैयावृत्त्यं करोम्यहम् ॥ २७ ॥ प्रत्युक्तश्च भगवता, नेदमिन्द्र ! भवेत् कचित् । यदर्हन्निन्द्र साहाय्यात्, कोऽपि कैवल्यमानुयात् ॥ २८ ॥ यो दशार्णेशयोधाय, ऋद्धिं विकृत्य तादृशीम् । नत्वाऽर्हन्तं नृपमपि, क्षमयामास संयतम् ॥ ॥ २९ ॥ ब्राह्मणीभूय यः कल्किनृपं हत्वा तदङ्गजम् । दत्तं राज्येऽभिषिच्यार्हच्छासनं भासयिष्यति ॥ ३० ॥ जिनोपसर्गे यः सङ्गमकामरकृते स्वयम् । निषिद्ध्य नाटकाद्युग्रं षण्मासान् शोकमन्वभूत् ॥ ३१ ॥ भ्रष्टप्रतिज्ञं तं निर्वासयामास त्रिविष्टपात् । क्षणं मुमोच योऽर्हन्तं, न चित्तात्परमार्हतः ॥ ३२ ॥ यः पालक विमानाधि रूढो राजगृहे पुरे । श्रीवीरं समवसृतं वन्दित्वेति व्यजिज्ञपत् ॥ ३३ ॥ अवग्रहाः कति विभो !, भगवानाह पश्च ते । खामिना स्वीक्रियते यस्सोऽवग्रह इति स्मृतः ॥ ३४ ॥ देवेन्द्रावग्रहस्तत्र, प्रथमः स्यात्स चेन्द्रयोः । | सौधर्मेशानयोर्लोक दक्षिणाद्धौत्तरार्द्धयोः ॥ ३५ ॥ द्वितीयश्चक्रिणः क्षेत्रेऽखिलेऽपि भरतादिके । तृतीयो मण्डलेशस्य, स च तन्मण्डलावधिः || ३६ || तुरीयस्तु गृहपतेः, स च तद्गृहलक्षणः । पञ्चमः साधर्मिकस्य, पश्ञ्चक्रोशावधिः स च ॥ ३७ ॥ तथोक्तं भगवतीवृत्तौ १६ शतक २ उद्देशके – “साहम्मिउग्गहे 'ति समानेन धर्मेण चरन्तीति साधर्मिकाः - साध्यपेक्षया साधवः एतेषामवग्रहः - तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रं, ऋतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्मिकावग्रहः । आस्पदखामिनामेषां पञ्चानामप्यवग्रहम् । याचन्ते साधवस्तेषामपि पुण्यमनुज्ञया ॥ ३८ ॥ श्रुत्वेति मुदितखान्तः, शचीकान्तः प्रभुं नमन् । ऊचे येऽस्मि
१४
delibrary.org
Page #422
--------------------------------------------------------------------------
________________
अवग्रहाप
ईशानेदातामलि:
लोकप्रकाशे मम क्षेत्रे, विहरन्ति मुनीश्वराः ॥ ३९ ॥ तेषामवग्रहमहमनुजानामि भावतः । इत्युक्त्वाऽस्मिन् गते स्वर्ग, २६ ऊर्ध्व-18 प्रभुं पप्रच्छ गौतमः॥४०॥ सत्यवादी सत्यमाह, शक्रोऽयमथवाऽन्यथा । जिनेनापि तदा सत्यवादीत्येष प्रशं- लोकसर्गे सितः॥४१॥ एवं योऽनेकधा धर्ममाराध्येतः स्थितिक्षये । विदेहेषूत्पद्य चैकावतारो मुक्तिमाप्स्यति ॥ ४२ ॥
अस्मिंश्युते च स्थानेऽस्य, पुनरुत्पत्स्यतेऽपरः। एवमन्येऽपि शक्राद्या, यथास्थानं सुरासुराः॥४३॥ ॥३४॥
ईशानदेवलोकस्य, प्रतरेऽथ त्रयोदशे । मेरोरुत्तरतः पश्च, स्युर्विमानावतंसकाः॥ ४४ ॥ अङ्कावतंसक प्राच्यां, विमानमस्ति शस्तभम् । दक्षिणस्यां स्फटिकावतंसकाख्यं निरूपितम् ॥ ४५ ॥ अपरस्यां तथा रत्मावतंसकमिति स्मृतम् । उत्तरस्यां जातरूपावतंसकाभिधं भवेत् ॥४६॥ मध्ये चैषामथेशानावतंसकाभिधं महत् । विमानं मानतः सौधर्मावतंसकसन्निभम् ॥४७॥ तत्रोपपातशय्यायामुपपातसभास्पृशि। ईशानेन्द्रतया प्रौढपुण्य उत्पद्यतेऽसुमान् ॥ ४८॥ साम्प्रतीनस्त्वसौ जम्बूद्वीपे क्षेत्रे च भारते । ताम्रलिप्त्यां पुरि मौर्यपुत्रोऽभूत्तामलिर्धनी ॥४९॥ स चैकदा रात्रिशेषे, जाग्रचित्ते व्यचिन्तयत् । नन्वियं यन्मया लब्धा, समृद्धिः सर्वतोमुखी ॥५०॥ तत्प्राच्यप्राज्यपुण्यानां, फलमत्र न संशयः । प्रागेव संचितं भुने, हन्त नूनमनर्जयन् ॥५१॥ क्षीणेऽस्मिन् किं करिष्ये तद्भवान्तरसुखावहम् । किंचित्पुण्यमर्जयामि, गार्हस्थ्ये तु भवेन्न तत् ॥५२॥ विचिन्त्येति विचारज्ञः, प्रातः प्रीत्या कुटुम्बकम् । आकार्य ज्ञातिमित्रादीनुपचाशनादिभिः॥ ॥५३॥ कुटुम्बभारमारोप्य, ज्येष्ठपुत्रे विरक्तहत् । तानापृच्च्य दारुमयं, गृहीत्वैकं पतग्रहम् ॥ ५४॥
॥३४॥
Jain Educatio
n
For Private
Personal Use Only
K
ajainelibrary.org
Page #423
--------------------------------------------------------------------------
________________
Jain Education
प्राणामया प्रवत्राज, प्रब्रज्ययाऽथ तत्र सः । यत्र यं प्राणिनं पश्येदाकाकमासुरेश्वरम् ॥ ५५ ॥ तत्र तं प्रणमन् षष्ठतपा आतापनामपि । कुर्वाणो भान्वभिमुखः, षष्ठस्य पारणादिने ।। ५६ ।। आतापनाभुवः प्रत्युत्तीर्य पुर्या | कुलान्यटन् । उच्चनीचमध्यमानि, भिक्षार्थमपराह्न के ॥ ५७ ॥ नादत्ते सूपशाकादि, किंतु केवलमोदनैः । पूर्णे पतद्ग्रहे भिक्षाचर्यायाः स निवर्त्तते ॥ ५८ ॥ एकविंशतिकृत्वस्तं प्रक्षाल्यौदनमम्बुभिः । तादृनीर समाहार्य, षष्ठं करोत्यनन्तरम् ॥ ५९ ॥ एवं वर्षसहस्राणि षष्टिं तपोऽतिदुष्करम् । कुर्वन् ऋशीयान्निर्मासो व्यक्तला| युशिरोऽभवत् ॥ ६० ॥ ततश्चिन्तयति स्मैष, यावदस्ति तनौ मम । शक्तिस्तावदनशनं कृत्वा खार्थ समर्थये ॥ ॥ ६१ ॥ ध्यायन्नेवं ताम्रलियां, गार्हस्थ्यव्रतसंगतान् । आपृच्छ्य लोकानेकान्ते, त्यक्त्वा पतग्रहादिकम् ॥ ६२ ॥ ऐशान्यां मण्डलं पुर्या, आलिख्यानशनं दधौ । पादपोपगमं मृत्युमनाकांक्षंश्च तिष्ठति ॥ ६३ ॥ तदा च बलिचचाssसीद्राजधानीन्द्र वर्जिता । तत्रत्याश्चासुरा देवदेव्यो निरीक्ष्य तामलिम् ॥ ६४ ॥ इन्द्रार्थिनः समुदितास्तत्रैत्येति व्यजिज्ञपन् । क्लिश्यामहे वयं स्वामिन्निर्नाथा विधवा इव ॥ ६५ ॥ इन्द्राधीना स्थितिः सर्वा, सीदत्य|स्माकमित्यतः । कृत्वा निदानमधिपा, यूयमेव भवन्तु नः ॥ ६६ ॥ इत्यादि निगदन्तस्ते, स्थित्वा तामलिसंमुखम् । नानानाच्या दिदिव्याद्धि, दर्शयन्ति मुहुर्मुहुः ॥ ६७ ॥ देवाङ्गना अपि प्राणप्रियप्रेमदृशैकशः । त्यक्त्वा कठिनतां कान्त !, निभालय निभालय ॥ ६८ ॥ मनाग मनोऽस्मासु कुर्यास्तपखिन्नधुना यदि । भवेम तव किंकर्यस्तपःक्रीत्यो भवावधि ॥ ६९ ॥ तामलिस्तु तद्वचोभिर्मरुद्भिरिव भूधरः । निश्चलस्तस्थिवांस्तूष्णीं, ततस्ते
national
१०
१४
Mainelibrary.org
Page #424
--------------------------------------------------------------------------
________________
लोकप्रकाशे गुर्यथास्पदम् ॥ ७० ॥ ईशानेऽपि तदा देवाश्युतनाथास्तदर्धिनः । इन्द्रोपपातशय्यायामसकृद्ददते दृशम् ॥ ईशानकृतः २६ ऊर्व- 18॥ ७१ ॥ षष्टिं वर्षसहस्राणि, कृत्वा बालतपोऽद्भुतम् । मासयुग्ममनशनं, धृत्वा मृत्वा समाधिना ॥७२॥ तत्रो- असुरोलोकसर्गे
पपातशय्यायां, तस्मिन् काले स तामलिः । ईशानेन्द्रतयोत्पन्नो, यावत्पर्याप्तिभागभूत् ॥ ७३ ॥ बलिचश्चासु- पद्रव ॥३४१॥
रास्तावदु, ज्ञात्वैतत्कुपिता भृशम् । तामलेयंत्र मृतकं, तत्रागत्यातिरोषतः॥७४॥ शुम्बेन बद्धा वामांहिं, निष्ठीवन्तो मुखेऽसकृत् । ताम्रलिप्त्यां भ्रमयन्तो, मृतकं तत्रिकादिषु॥७॥ एवमुद्घोषयामासुस्तामलिस्तापसाधमः। धूर्तों मूतॊ दम्भ इव, पश्यतैवं विडम्ब्यते ॥ ७६ ॥ ईशानेन्द्रतयोत्पन्नोऽप्यसौ नः किं करिष्यति ? । पुरतोsस्माकमीशानः, किमसौ तापसब्रुवः ? ॥७७॥ असुरैः क्रियमाणां खखामिदेहकदर्थनाम् । दृष्ट्रेशानसुरा रुष्टाः, खामिने तदजिज्ञपन् ॥ ७८ ॥ ईशानेन्द्रोऽप्युपपातशय्यावस्थित एव ताम् । बलिचञ्चाराजधानी, दृशाऽपश्य-12 त्सरोषया ॥७९॥ तस्य दिव्यप्रभावेण, बलिचञ्चाभितोऽभवत् । कीर्णाङ्गारेव तप्तायःशिलामयीव दुस्सहा ॥ ॥ ८॥ असुरास्तेऽथ दवथुव्यथार्ताः स्थातुमक्षमाः। मीना इव स्थले दीनाः, कृच्छ्रात्कण्ठगतासवः ॥ ८१ ॥ इतस्ततः प्रधावन्तः, कान्दिशीका: सुरेश्वरम् । संभूय क्षमयामासुरष्टाङ्गस्पृष्टभूतलाः ॥ ८२ ॥ स्वामिन्नज्ञान-18 २५ तोऽस्माभिरपराद्धोऽसि दुर्दशैः । नैवं पुनः करिष्यामः, क्षमस्व मस्तवानुगाः॥ ८३ ॥ पुनः पुनर्विलपतो, दृष्ट्वै- ॥३४१॥ तान् करुणवरम् । तां शक्तिं संजहारेन्द्रो, दयास्तेऽप्यधुः सुखम् ॥ ८४ ॥ एवं तामलिना बालतपसेन्द्रत्वमर्जितम् । सम्यक्त्वैकावतारत्वे, प्राप्य तीर्थों भवार्णवः ॥ ८५ ॥ जैनक्रियापेक्षयेदं, यद्यप्यल्पतरं फलम् ।।
२८
Jain Educatio
n
al
For Private 8 Personal Use Only
Mainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
Jain Education Int
।
सम्यग्दृष्टिर्हि तपसा, लभेत मुक्तिमीदृशा ॥ ८६ ॥ तथाहु:- "सद्धिं वाससहस्सा तिसत्तखुत्तो दएण घोएण । अणुचिन्नं तामलिणा अण्णाणतवत्ति अप्पफलो ॥ ८७ ॥" जनप्रवादोऽपि - " तामलितणइ तवेण, जिणमइ सिज्झइ सन्त जण | अन्नाणह दोसेण, तामलि ईसाई गयो ॥ ८८ ॥” तथाप्यस्य निष्फलत्वं वक्तुं शक्यं न सर्वथा । सज्ञानाज्ञानतपसोः, फले कुतोऽन्यथाऽन्तरम् ॥ ८९ ॥ उक्तं - "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहि गुप्तो खवेइ ऊसासमित्तेणं ॥ ९० ॥" सति मिथ्यादृशामेवं, सर्वथा निष्फलां क्रियाम् । असत्फलां वा मन्वानास्तन्वते बालचेष्टितम् ॥ ९९ ॥ ततश्वेशाननाथोऽयं, प्राग्वज्जिनार्चनादिकम् कृत्वा सुधर्मासदसि, सिंहासनमशिश्रियत् ॥ ९२ ॥ त्रयस्त्रिंशास्त्वस्य चम्पावास्तव्याः सुहृदः प्रियाः । त्रय- ४ स्त्रिंशन्मिथो यावज्जीवमुग्रार्हतक्रियाः ॥ ९३ ॥ आराध्यानेकवर्षाणि, धर्ममन्ते प्रपद्य च । द्वौ मासौ प्रायमीशाने, त्रायस्त्रिंशकतां दधुः ॥ ९४ ॥ सहस्राणि भवन्त्यस्याशीतिः सामानिकाः सुराः । दिशां चतुष्के प्रत्येकं, | तावन्त आत्मरक्षकाः ॥ ९५ ॥ दश देवसहस्राणि स्युरभ्यन्तरपर्षदि । शतानि नव देवीनामिहोक्तानि जिने - | श्वरैः ॥ ९६ ॥ मध्यमायां सहस्राणि, स्युर्द्वादश सुधाभुजाम् । उदितानि शतान्यष्टौ देवीनामिह पर्षदि ॥ ९७ ॥ चतुर्दश सहस्राणि, सुराणां बाह्यसंसदि । शतानि सप्त देवीनामथायुरुच्यते क्रमात् ॥ ९८ ॥ सप्तपल्योपमा न्यायुरन्तःपर्षदि नाकिनाम् । पल्योपमानि पञ्चाशदेवीनां कथिता स्थितिः ॥ ९९ ॥ मध्यायां देवदेवीनां षट् चत्वारि क्रमात् स्थितिः । पञ्च त्रीणि च वाह्यायां, पल्योपमान्यनुक्रमात् ॥ ९०० ॥ कृष्णा च कृष्णराजी च,
१०
१४
helibrary.org
Page #426
--------------------------------------------------------------------------
________________
लोकप्रकाशे शरामा च रामरक्षिता । वसुश्च वसुगुप्ता च, वसुमित्रा वसुन्धरा ॥१॥ सांप्रतीनानामासां प्राग्भवस्त्वेवं- मिथ्याह२६ ऊर्ध्व- पूर्व कासीनिवासिन्यौ, द्वे दे राजगृहालये । द्वे श्रावस्तिनिवासिन्यौ, द्वे कौशाम्ब्यां कृतस्थिती ॥२॥ ग्धर्मफलं लोकसर्गे रामाख्यपितृका वृद्धकन्या धर्माख्यमातृकाः । श्रीपाचपुष्पचूलान्तवासिन्योऽष्टापि सुव्रताः॥३॥ अन्ते ईशानदेव्यः
च पक्षं संलिख्य, कृष्णावतंसकादिषु । समुत्पन्ना विमानेषु, नवपल्योपमायुषः॥४॥ त्रिभिर्विशेषकं ॥ ॥३४२॥
षट्पञ्चाशत इत्येवमिन्द्राणां सर्वसंख्यया । इन्द्राण्यो द्वे शते सप्सत्यधिके सन्ति ताः समाः ॥ ५ ॥ पुष्पचूलार्यिकाशिष्याः, श्रीपाश्चार्पितसंयमाः। कृतार्द्धमासानशना, दिव्यां श्रियमशिश्रियन् ॥ ६॥ इत्यर्थतो ज्ञात द्वितीयश्रुतः । अष्टाप्यग्रमहिष्योऽस्य, सौधर्मेन्द्राङ्गना इव । वसुनेत्रसहस्राढ्यं, लक्षं स्युः सपरिच्छदाः॥ ॥ ७॥ सौधर्मेन्द्रवदेषोऽपि, स्थानं चक्राकृति स्फुरत् । विकुळ भोगानेताभिः, सह भुले यथासुखम् ॥८॥ सैन्यानि पूर्ववत्सप्त, सप्तास्य सैन्यनायकाः। महावायुः१ पुष्पदन्तो २, महामाठर ३ एव च ॥९॥ महादाम|र्द्धिनामा ४ च, तथा लघुपराक्रमः ५। महाश्वेतो ६ नारदश्च ७, नामतस्ते यथाक्रमम् ॥१०॥ तुर्यस्येन्द्रस्य | षष्ठस्याष्टमस्य दशमस्य च । द्वादशस्यापि सेनान्यः, स्युरेतैरेव नामभिः॥११॥ पादात्याधिपतिर्योऽस्य, नाना लघुपराक्रमः। स पूर्वोक्तहरिनगमैषिजैत्रपराक्रमः॥१२॥ अनेन नन्दिघोषाया, घण्टायास्ताडने कृते । युग- ॥३४२॥ पन्मुखरायन्ते, घण्टाः सर्वविमानगाः॥ १३ ॥ अस्य यानविमानं च, प्रज्ञप्तं पुष्पकाभिधम् । पुष्पकाख्यः सुरश्वास्य, नियुक्तस्तद्विकुर्वणे ॥ १४॥ तथोक्तं स्थानाङ्गेऽष्टमे स्थानके-"एतेसु णं अट्ठसु कप्पेसु अट्ठ इंदा प०,
Basnesseeneaos
Jan Education
a
l
For Private Personel Use Only
All
Page #427
--------------------------------------------------------------------------
________________
तं० सके जाव सहस्सारे, एतेसि णं अढण्हमिंदाणं अह परियाणिया विमाणा प०, तं०-पालए १ पुष्फए २
सोमणसे ३ सिरिवच्छे ४ णंदियावत्ते ५ कामकमे ६ पीतीमणे ७ विमले ८" इति । दाक्षिणात्येन निर्याणमार्गेराणावतरत्यधः । अयं नन्दीश्वरदीपैशान्यां रतिकराचले ॥१५॥ प्रागुक्तवज्राभ्यधिकशक्तिवैभवशोभनम् ।।
शूलमस्य करे साक्षाच्छूलं प्रतीपचेतसाम् ॥ १६॥ ऐरावणाधिकस्फातिपोऽस्य वाहनं सुरः। स च प्रभौ जिग|मिषौ, वृषीभूयोपतिष्ठते ॥ १७॥ तमस्कायाभिधा देवाः, सन्त्यस्य वशवर्तिनः। द्विविधं हि तमः स्वाभा-| |विकं दिव्यानुभावजम् ॥१८॥ तत्रेशानखर्गपतिश्चिकीर्षुस्तमसा भरम् । पार्षदादिक्रमात्माग्वद्, ज्ञापयत्याभियोगिकान् ॥१९॥ तमस्कायिकदेवांस्तेऽप्यादिशन्त्याभियोगिकाः । तमस्कायं ततश्चाविष्कुर्वन्त्येतेऽधिपाज्ञया ॥ २०॥ चतुर्विधाः परेऽप्येवं, विकुर्वन्ति सुरास्तमः। क्रीडारतिद्विषन्मोहगोप्यगुप्त्यादिहेतुभिः॥ २१ ॥ विकुर्वणाशक्तिरपि, स्यादस्य वज्रपाणिवत् । सर्वत्र सातिरेकत्वं, किंतु भाव्यं विवेकिभिः॥२२॥ चत्वारोऽस्य लोकपालास्तत्रेशानावतंसकात् । असंख्येयसहस्राणां, योजनानामतिक्रमे ॥ २३ ॥ प्राच्यां विमानं सुमनोऽभिधानं सोमदिकपतेः। विमानं सर्वतोभद्रं. याम्यां यमहरित्पतेः॥ २४ ॥ अपरस्यां च वरुणविमानं वल्गुनामकम् । विमानं वैश्रमणस्योत्तरस्यां स्यात्सुवल्गुकम् ॥ २५॥ सौधर्मेशानवचैवं, स्वर्गेषु निखिलेष्वपि । खेन्द्रा-18 वतंसकाल्लोकपालावासाश्चतुर्दिशम् ॥ २६॥ उक्तंच-"कप्पस्स अंतपयरे नियकप्पवडिंसया विमाणाओ। इंदनिवासा तेसिं चउद्दिसिं लोगपालाणं ॥२७॥” अग्रेतनानामप्योजयुजामेवं विडोजसाम् । तृतीयतुर्य
लो. प्र. ५८
Join Educ
a
tional
For Private
Personal Use Only
HOMw.jainelibrary.org
Page #428
--------------------------------------------------------------------------
________________
लोकप्रकाश २६ ऊर्ध्वलोकस
॥३४३॥
Jain Educatio
योर्वाच्यो, व्यत्ययो लोकपालयोः ॥ २८ ॥ यथा तृतीयेन्द्रस्यैते क्रमात्सौधर्मराजवत् । चतुर्थेन्द्रस्य चेशाने, | सुरेन्द्रस्येव ते क्रमात् ॥ २९ विमानानां चतुर्णामप्येषामधो विवर्त्तिनि । तिर्यग्लोके राजधान्यञ्चतस्रः प्राग्य| दाहिताः ॥ ३० ॥ सौधर्मेशानेन्द्र लोकपालानां यास्तु वर्णिताः । नगर्यः कुण्डलद्वीपे द्वात्रिंशत्तास्त्वितः पराः ॥ ३१ ॥ स्थितिश्च सोमयमयोः, पल्योपमद्वयं भवेत् । पल्योपमस्य चैकेन, तृतीयांशेन वर्जितम् ॥ ३२ ॥ पूर्ण वैश्रमणस्याथ, स्थितिः पल्योपमद्वयम् । तृतीयांशाधिकं पल्यद्वयं च वरुणस्य सा ॥ ३३ ॥ पृथ्वी राजी च रयणी, विद्युश्चेत्यभिधानतः । चतुर्णामप्यमीषां स्युश्चतस्रः प्राणवल्लभाः ॥ ३४ ॥ एषामपत्यस्थानी| यदेववक्तव्यतादिकम् । सर्वमप्यनुसंधेयं, सुधिया पूर्ववर्णितम् ॥ ३५ ॥ किंचमीषामौत्तराहा, वश्याः स्युरसुरादयः । उदीच्यामेव निखिलोऽधिकारः पूर्ववर्णितः ॥ ३६ ॥ तथाहु:- "चउसु विमाणेसु चत्तारि उद्देसा अपरिसेसा, नवरं ठितीए णाणतं - आदिदुगि तिभागूणा पलिया धणयस्स होंति दो चेव । दो सतिभागा वरुणे पलियमहावच्चदेवाणं ॥ ३७ ॥ भग०" तथा-स्थितेरल्पत्वेऽप्यमीषामाज्ञैश्वर्यं भवेन्महत् । लोकेs| ल्पविभवत्वेऽपि, नृपाधिकारिणामिव ॥ ३८ ॥ उक्ता दशाधिपतयः, सौधर्मेशानयोर्यतः । सूत्रे तत्र सुरेन्द्रौ द्रौ, लोकपालास्तथाऽष्ट च ॥ ३९ ॥ तथाहु: - " सोहम्मीसाणेसु णं भंते! कप्पे कइ देवा आहेवचं जाव विहरंति ?, गो० ! दस देवा जाव विहरंति" इत्यादि भगवती सूत्रे । एवमीशानदेवेन्द्रः, सामानिकादिभिर्वृतः । विमानावासलक्षाणामिहाष्टाविंशतेः प्रभुः ॥ ४० ॥ उत्तरार्द्धलोकनेता, कान्त्या विद्योतयन् दिशः । असं
tional
ईशानेन्द्रतलोकपाला:
२०
२५
॥३४३॥
२८
jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________
ख्यदेवीदेवानामीशानखर्गवासिनाम् ॥४१॥ आधिपत्यमनुभवत्युदात्तपुण्यवैभवः । प्रतापनिस्तुलः शूलपाणिवृषभवाहनः॥४२॥ त्रिभिर्विशेषकं । अहो माहात्म्यमस्योच्चैर्यत्सौधर्मेश्वरोऽपि हि । आइतः पार्श्वमभ्येतु क्षमते न त्वनादृतः॥४३॥ एवमालापसंलापौ, कत्तुं संमुखमीक्षितुम् । अनेन सह सौधर्माधीशोऽनीशो ह्यनादृतः॥४४॥ ईशानेन्द्रस्तु सौधर्माधिपतेरन्तिकं सुखम् । यातीक्षते जल्पति च, नास्यानुज्ञामपेक्षते ॥४५॥ एवमुत्पन्नेषु नानाकार्येषु च परस्परम् । संभूय गोष्ठीमप्येतो, कुर्वते प्रश्रयाश्रयौ ॥ ४६॥ गच्छेत्कदाचिदीशाननाथोऽपि प्रथमान्तिकम् । सौधर्मेन्द्रोऽप्यनुज्ञाप्य, यायादेतस्य सन्निधौ ॥४७॥ भो दक्षिणा लोकेन्द्र, सौधर्मेन्द्र ! हितावहम् । कार्यमेतदिति गिरा, वदेदीशाननायकः ॥४८॥ उत्तरार्द्धलोकनेतर्भा ईशानसुरेश्वर! सत्यमित्यादिकृत्यौघानुभौ विमृशतो मिथः॥४९॥ तथाहु:-'पभू णं भंते! सके देविंदे देवराया ईसाणस्स देविंदस्स देवरपणो अंतिअं पाउन्भवित्तए ?, हंता पभू!' इत्यादि भगवतीसूत्रे ३, १। साधारणविमानादिहेतोर्जात्वेनयोर्द्वयोः। उत्पद्यते विवादोऽपि, मिथो निर्जरराजयोः ॥५०॥ आध्मातताम्रवत्कोधात्ताम्राननविलोचनौ । कल्पान्तवहितपनाविवाशक्यनिरीक्षणौ ॥५१॥ चण्डरूपौ तदा चैतौ, कोऽन्यो वक्तुमपीश्वरः । | योऽत्र युक्तमयुक्तं वा, निर्णीय शमयत्कलिम् ॥५२॥ ततः क्षणान्तरादीषच्छान्तौ विचिन्त्य चेतसा। सनत्कुमार देवेन्द्र, स्मरतस्तावुभावपि ॥५३॥ सोऽपि ताभ्यां स्मर्यमाणो, विज्ञायावधिना द्रुतम् । तत्रागत्य न्याय्यकार्यमाज्ञाप्य शमयेत्कलिम् ॥५४॥ ततः सनत्कुमारेन्द्रबोधितौ त्यक्तविग्रही । तदाज्ञां विभ्रतो!
१४
Jain Education
a
l
For Private & Personel Use Only
V
inelibrary.org
Page #430
--------------------------------------------------------------------------
________________
सौधर्मशा
-
कादयो देवाशतिम् ॥ शानदेवेन्द्रो करोत्यगायटाहिकावर्षसम
लोकप्रकाशे मौलौ, तौ मिथः प्रीतमानसौ ॥५५॥ तथाः-'अस्थि णं भंते ! सकीसाणाणं देविंदाणं देवराईणं विवादा २६ ऊर्ध्व- समुप्पजंति,? हंता अत्थीत्यादि' भगवतीसूत्रे ३,१। कदाचिच तथा क्रुद्धौ, युद्धसज्जौ परस्परम् । सामा-|| नविवादे कोकसर्गे निकादयो देवा, उभयोरपि संमताः ॥५६॥ अहंदंष्ट्राक्षालनाम्बुसेकात्तौ गतमत्सरौ । निर्माय निर्मायतया, सनत्कुमार॥३४४॥
बोधयन्ति नयस्थितिम् ॥ ५७॥ पश्यतातितमां रागद्वेषयोर्दुर्विलङ्घताम् । यदेताभ्यां विडम्ब्येते, तादृशाव- प्रभुता प्यधीश्वरौ ॥५८॥ एवमीशानदेवेन्द्रोऽनुभवन्नपि वैभवम् । अर्हन्तमहद्धर्म च, चित्तान्न त्यजति क्षणम् ॥१९॥ उत्तरार्द्धजिनेन्द्राणां, कल्याणकेषु पञ्चसु । करोत्यग्रेसरीभूय, सहोत्साहं महोत्सवान् ।। ६०॥ जिनेन्द्रपादान् भजते, भरतैरवतादिषु । नन्दीश्वरे च प्रत्यब्दं, करोत्यष्टाहिकोत्सवान् ॥ ६१॥ असकृचाहतां भावपूजामपि
करोति सः। अष्टोत्तरं नटनटीशतं विकृत्य नर्तयन् ॥ २॥ देवपर्षत्समक्षं च, चमत्कारातिरेकतः। प्रशंसति IS| नरस्यापि, धर्मदाादिकं गुणम् ॥६३ ॥ आराध्यानेकधा धर्म, सम्यक्त्वायेवमुत्तमम् । समाप्यायुः सातिरेक
सागरोपमयोयम् ॥६४॥ इतश्च्युत्वेशानराजो, महाविदेहभूमिषु । उत्पद्य प्राप्तचारित्रो, भावी मुक्तिवधूधव: |॥ ६५॥ इत्थं मया पृथुसुखौ प्रथमद्वितीयौ, स्वर्गावनगलशुभाचरणाधिगम्यो । साधीश्वरौ श्रुतवतां वचनानुसाराद्यावर्णितौविभवशालिसुरालिपूरें। (इन्द्रवज्रा)॥६६॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेंद्रांतिष- ॥३४४॥ द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, षड्विंशो मधुरः समाप्तिमगमत्सर्गो निसर्गाज्वलः॥९६७॥ ॥ इति श्रीलोकप्रकाशेषइविंशः सर्गःसमाप्तः॥ ग्रं.१०८४||
कासवान् ॥ ११॥ असकृच्चाहता भानन्द्रपादान
नरस्यापि, धर्मातर नटनटीशतं विकृत्य नर्तयन
२८
Jain Educatio
n
Homjainelibrary.org
Page #431
--------------------------------------------------------------------------
________________
Jain Education
॥ अथ सप्तविंशतितमः सर्गः प्रारभ्यते ॥
सौधर्मेशाननामानावुक्तौ खर्गों सभर्तृकौ । स्वरूपमुच्यते किंचितृतीयतुर्ययोरथ ॥ १ ॥ सौधर्मेशाननाकाभ्यां, दूरमूर्ध्व व्यवस्थितौ । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ २ ॥ सनत्कुमार माहेन्द्रौ खर्गौ निसर्गसुन्दरौ । सौधर्मेशानव दिमावप्येकवलयस्थितौ ॥ ३ ॥ संस्थानमर्द्धचन्द्राभं, प्रत्येकमनयोर्भवेत् । उभौ पुनः समुदितौ, पूर्णचन्द्राकृती मतौ ॥ ४ ॥ तत्रापि सौधर्मस्योर्ध्व, समपक्षं समानदि । सनत्कुमार ईशानस्योर्ध्व माहेन्द्र एव च ॥ ५ ॥ प्रतरा द्वादश प्राग्वद्, द्वयोः संगतयोरिह । प्रतिप्रतरमेकैकं भवेद्विमानमिन्द्रकम् ॥ ६ ॥ वैडूर्यं १ रुचकं २ चैव, रुचिकं ३ च ततः परम् । अङ्कं ४ च स्फटिकं ५ चैव, तपनीयाख्य ६ मेव च ॥ ७ ॥ मेघ ७ मध्यं च ८ हारिद्र ९, नलिनं १० लोहिताक्षकम् ११ । वज्रं १२ चेति प्रतरेषु, द्वादशखिन्द्रकाः क्रमात् ॥ ८ ॥ चतस्रः पङ्कयो दिक्षु, प्रतिप्रतरमिन्द्रकात् । अन्तरेषु विना प्राचीं, प्राग्वत्पुष्पावकीर्णकाः ॥ ९ ॥ एकोनपञ्चाशदृष्टसप्तषट्पञ्चकाधिका । चतुस्त्रिद्व्येकाधिका च चत्वारिंशत्ततः परं ॥ १० ॥ चत्वारिंशदथैकोनचत्वारिंशद्विमानकाः । अष्टात्रिंशत्प्रतिपति, प्रतरेषु क्रमादिह ॥ ११ ॥ प्रथमप्रतरे सप्तदश व्यस्रा | विमानकाः । प्रतिपङ्क्ति चतुष्कोणा, वृत्ताः षोडश षोडश ||१२|| सर्वे पङ्क्तिविमानाश्च षण्णवत्यधिकं शतम् ।
tional
१०
१२
Jainelibrary.org
Page #432
--------------------------------------------------------------------------
________________
कोकप्रकाशे तृतीयाद्या देवलोकाः
॥३४५॥
द्वितीयप्रतरे त्रैधा, अपि षोडश षोडश ॥१३॥ सर्वे च ते संकलिता, द्विनवत्यधिकं शतम् । तातीयीके प्रति
तृतीयतुर्यपति, वृत्ताः पञ्चदशोदिताः॥१४॥ षोडश त्रिचतुष्कोणाः, सर्वेऽष्टाशीतियुक शतम् । तुर्ये व्यस्रा षोडशान्ये,
योख्यत्राद्वैधाः पञ्चदशाखिलाः॥१५॥ शतं चतुरशीत्याढ्यं,पञ्चमे प्रतरे पुनः। त्रैधा अपि पश्चदश, सर्वेऽशीत्यधिकं शतम् |
| दिविमान॥१६॥ पञ्चदश पञ्चदश, षष्ठे त्रिचतुरस्रकाः। वृत्ताश्चतुर्दशैवं च, षट्सप्ततियुतं शतम् ॥ १७॥ सप्तमे प्रतरे|
संख्या त्र्यस्राः, प्रोक्ताः पञ्चदशोत्तमैः। वृत्ताश्च चतुरस्राश्च, चतुर्दश चतुर्दश॥१८॥ द्विसप्तत्या समधिकं, शतं सर्वेऽष्टमे पुनः। चतुर्दशैव त्रेधापि, सर्वेऽष्टषष्टियुक शतम् ॥ १९॥ नवमे त्रिचतुष्कोणाश्चतुर्दश चतुर्दश । वृत्तास्त्रयोदशैवं च, चतुःषष्टियुतं शतम् ॥ २०॥ व्यस्राश्चतुर्दशान्ये च, द्वैधा अपि त्रयोदश । षष्ट्याधिकं शतं सर्वे, दशमे प्रतरे पुनः॥ २१ ॥ एकादशे विधाप्येते, त्रयोदश त्रयोदश । सर्वे पुनः संकलिताः, षट्पञ्चाशद्युतं शतम् ॥ २२ ॥ द्वादशे त्रिचतुष्कोणास्त्रयोदश त्रयोदश । वृत्ताश्च द्वादशैवं च, द्विपञ्चाशं शतं समे ॥ २३ ॥ एवं च पतिवृत्तानां, साशीतिरिह षट्शती। पतिव्यस्राणां च सप्त, शतानि द्वादशोपरि ॥ २४ ॥ स्यात्पतिचतुरस्राणां, सषण्णवतिषशती । द्वादशानामिन्द्रकाणां, क्षेपेऽत्र सर्वसंख्यया ॥ २५॥ पालेयानि विमानानि, स्युः शतान्येकविंशतिः। भवन्त्यन्यानि पुष्पावकीर्णानि तानि संख्यया ॥ २६ ॥ सहस्राः सप्तनवतिलक्षाण्य
॥३४५॥ कोनविंशतिः। शतानि नव सर्वाग्राद्विमानलक्षविंशतिः॥२७॥ तत्र द्वादश लक्षाणि, सनत्कुमारचक्रिणः। लक्षाण्यष्ट विमानानां, माहेन्द्राधीश्वरस्य च ॥ २८॥ सनत्कुमारमाहेन्द्रसुरेन्द्रयोः पृथक पृथक् । सौधर्मे-181
२६ .
२५
in Education
on
For Private Personel Use Only
Ombinelibrary.org
Page #433
--------------------------------------------------------------------------
________________
शानवद्वत्तादिषु खामित्वमुद्यताम् ॥२९॥संख्या सनत्कुमारे च, वृत्तानां पङिवर्तिनाम् द्वाविंशत्यधिका पञ्चशती प्राच्यनिरूपिता॥३०॥ त्रिकोणानां सर्घसंख्या, षट्पञ्चाशं शतत्रयम् । चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । |॥३१॥ षड्विंशा द्वादशशती, पालेयानां भवेदिह । लक्षाण्येकादशैवाष्टनवतिश्च सहस्रकाः॥३२॥ सचतुःसप्ततिः सप्तशती पुष्पावकीर्णकाः। एवं द्वादश लक्षाणि, तृतीयस्य सुरेशितुः॥३३॥ तुर्ये वृत्तविमानानां, सप्तत्याऽभ्यधिक शतम् । षट्पश्चाशत्समधिकं, त्रिकोणानां शतत्रयम् ॥ ३४॥ चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । शतान्यष्ट चतुःसप्तत्याढ्यानि सर्वसंख्यया ॥ ३५ ॥ सप्त लक्षाण्यथ नवनवतिश्च सहस्रकाः । षड्विंशं च । शतं पुष्पावकीर्णा इह निश्चिताः॥३६॥ एषां योगेऽष्टलक्षाणि, माहेन्द्रस्य सुरेशितुः । विमानानीशितव्यानि, भाव्यानि भव्यधीधनैः॥३७॥ अमी विमानाः सर्वेऽपि, घनवातप्रतिष्ठिताः । श्यामं विना चतुवर्णा, मणिरत्नविनिर्मिताः॥३८॥ घनवातोऽतिनिचितो, निश्चलो वातसंचयः। जगत्वाभाव्यतस्तत्र, विमानाः शश्वदास्थिताः॥ ३९ ॥ षडूविंशतिः शतान्येषु, पृथ्वीपिण्डो निरूपितः। शतानि षड् योजनानां, प्रासादा:
स्युरिहोच्छ्रिताः॥४०॥ सौधर्मेशाननिष्ठानां, विमानानामपेक्षया । अत्युत्कृष्टवर्णगन्धरसस्पर्शा अमी मताः 8॥ ४१ ॥ सौधर्मेशानवच्छेषं, स्वरूपं भाव्यतामिह । विष्कम्भायामपरिधिमानं तु प्राक प्रदर्शितम् ॥ ४२ ॥ 8 अर्थतेषु विमानेषु, पूर्वपुण्यानुसार तः। उत्पद्यन्ते सुरास्तत्र, रीतिस्तु प्राक् प्रपश्चिता ॥ ४३ ॥ पद्मकेसर-81
वद्गीरास्तेऽथ सागभूषणा:। वराहचिह्नमुकुटाः, सनत्कुमारनाकिनः॥४४॥ सिंहचिहधारिचारकिरीटरम्य
JainEducadKanational
For Private Personal use only
X
w
.jainelibrary.org
Page #434
--------------------------------------------------------------------------
________________
लोकप्रकाशामौलयः। देवा विशिष्टद्युतयो, माहेन्द्रवर्गवासिनः॥४५॥ जघन्यतोऽपि पाथोधिद्वितयस्थितयः सुराः । तीयतर्यतृतीयाद्या सनत्कुमारेऽथोत्कर्षात्, सप्तसागरजीविनः ॥४६॥ माहेन्द्रे तु जघन्येन, साधिकाब्धिद्वयायुषः । उत्कर्षतः
वयोः देवानां देवलोकाः पुनः सातिरेकसप्तार्णवायुषः॥४७॥ एकस्य सागरस्यांशाः, कल्प्यन्ते द्वादशेदृशाः । खर्गयोरेतयोर्भागा,
स्थितिःदेज्ञेयाः स्थितिनिरूपणे ॥४८॥ प्रथमप्रतरे तत्रोत्कृष्टा जलनिधिद्वयम् । स्थितिः पञ्चलवोपेतं, द्वितीयप्रतरे पुनः। ॥३४६॥
होच्यासादि ॥४९॥ दशभागाधिकं वार्द्धिद्वयं स्थितिगरीयसी । त्रिभिर्भागः समधिकास्तृतीये सागरास्त्रयः॥५०॥ चतुर्थे प्रतरे साष्टभागं वारांनिधित्रयम् । पञ्चमे सैकभागं च, वारांनिधिचतुष्टयम् ॥५१॥ षडागाभ्यधिकं षष्ठे, तदेव सप्तमे पुनः । न्यूनमेकेन भागेन, सागरोपमपश्चकम् ॥५२॥ एतदेव चतुर्भागाभ्यधिकं प्रतरेऽष्टमे । नवमे नवभागान्यमेतत्पयोधिपञ्चकम् ॥५३॥साधिका दशमे द्वाभ्यां, भागाभ्यां षट् पयोधयः। एकादशेऽप्येत एव, साधिकाः सप्तभिर्लवैः॥५४॥ प्रतरे द्वादशे चात्र, देवानां परमा स्थितिः। अर्णवाः सप्त सर्वत्र जघन्या त्वम्बुधिद्वयम् I॥५५॥ सनत्कुमारे निर्दिष्टा, येयं ज्येष्ठेतरा स्थितिः। माहेन्द्रेऽपि सैव किंतु, ज्ञेया सर्वत्र साधिका ॥५६॥ अत्रापि सातिरेकत्वं, सामान्योक्तमपि श्रुते । पल्योपमस्यासंख्येयभागेनेति विभाव्यताम् ॥ ५७ ॥ देहोच्चत्वं| सुराणां स्यादिह स्थित्यनुसारतः। द्विसागरायुषस्तत्र, सप्तहस्तोचभूधनाः ॥५८॥ त्रिपाथोधिजीविनां तु, | ॥३४६॥ कराः षट् तनुतुगता। एकादशविभक्तस्य, चत्वारोऽशाः करस्य च ॥ ५९॥ त्रयो भागाः कराः षट् च, चतुजलधिजीविनाम् । द्वौ भागौ षट् करास्तुङ्गो, देहः पञ्चार्णवायुषाम् ॥ ६० ॥ एको भागः षट् कराश्च, षट्सा
Jain Education
For Private Personal Use Only
( O
jainelibrary.org
Page #435
--------------------------------------------------------------------------
________________
पार्षद
गरोपमायुषाम् । सप्ताब्धिस्थितयः षट्करोत्तुङ्गविग्रहाः॥६१॥ ते चोच्छ्रसन्ति मासेनार्णवद्यायुषस्ततः। स्यात्पक्षवृद्धिरुच्छ्वासान्तरे सप्तार्णवावधि ॥ १२॥ द्वाभ्यां त्रिभिश्चतुःपञ्चषट्सप्तभिः सहस्रकैः । स्थितेरपे-12 क्षयाऽन्दानामाहारयन्ति पूर्ववत् ॥ ६३॥ यथोक्तसागरेभ्यश्च, हीनाधिकायुषां पुनः। आहारोच्छ्रासदेहादिमानं हीनाधिकं भवेत् ॥ ६४ ॥ कामभोगाभिलाषे तु, सौधर्मखर्गवासिनीः । पल्योपमाधिकदशपल्योपमान्तजीविनीः॥६५॥ प्राच्यपुण्यानुसारेण, लब्धाधिकाधिकस्थितीः। स्मरन्ति चेतसा देवीः, स्वार्हाः कामानलैधसा ॥ ६६ ॥ ततस्ता अपि जानन्ति, सद्योऽङ्गस्फुरणादिभिः।स्वकामुकरिरंसां द्रागत्यन्तचतुराशयाः॥३७॥ ततश्चाद्भुतशृङ्गारनेपथ्यसुषमाञ्चिताः। उपायान्ति तदभ्यण, भर्तृहमिवाङ्गनाः॥ ६८॥ ततस्ता विनिवेश्यैते, क्रोडसिंहासनादिषु । भुजोपपीडमालिङ्गय, पीडयन्तः स्तनौ मुहुः ॥ ६९॥ चुम्बन्तोऽधरबिम्बादो, स्पृशन्तो जघनादिषु । एवं संस्पर्शमात्रेण, तृप्यन्ति सुरतैरिव ॥ ७० ॥ देव्योऽपि ताः स्पर्शभोगैस्तथा दिव्यप्रभावतः। शरीरान्तःपरिणतैस्तृप्यन्ति शुक्रपुद्गलैः ॥७१॥ एवं पञ्चाक्षविषयास्वादाहादैनिरन्तरम् । जानन्त्येते गतमपि,
कालं नैकनिमेषवत् ॥७२॥ ज्ञानेनावधिना त्वेते, द्वितीयां शर्कराप्रभाम् । पश्यन्त्यधस्तलं यावत्पद्मलेश्याः 12 स्वभावतः॥ ७३ ॥ गर्भजी नरतिर्यचौ, संख्येयस्थितिशालिनौ । उत्पद्यते इहैतेऽपि, च्युत्वा यान्त्येतयोद्धयोः an७४॥ एकसामयिकी प्राग्वत्संख्योत्पत्तिविनाशयोः । एकसामयिकं ज्ञेयं, जघन्यं चान्तरं तयोः ॥७॥
युक्ता मुहतैर्विशत्या, दशभिश्च दिनाः क्रमात् । नव द्वादश च ज्येष्ठान्तरं स्यादनयोर्दिवोः ॥७६ ॥ सन
Jain Educa
ional
For Private
Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
ता
लोकप्रकाशे तृतीयाद्या देवलोकाः ॥३४७॥
वारः
कुमारमाहेन्द्रवर्गयोरमृताशिनाम् । उक्तं खरूपमनयो, खामिनोस्तदथोच्यते ॥७७ ॥ प्रतरे द्वादशे कामभोगसनत्कुमारताविषे। सौधर्मवदशोकाद्याः, प्राच्यादिष्ववतंसकाः॥७८ ॥ मध्ये सनत्कुमारावतंसका पूर्वव- रीतिः परीद्भवेत् । तम्रोपपातशय्यायामुपपातसभास्पूशि ॥७९॥ उत्पद्यते खलु सनत्कुमारेन्द्रतया कृती । कृतपुण्यः करोत्युक्तरीत्याऽहंदर्चनादिकम् ॥८०॥ ततः सिंहासनासीनश्चारुशृङ्गारभासुरः । सामानिकैर्द्विसप्तत्या, सहस्रैः परितो वृतः ॥८१॥ पञ्चपल्योपमाव्याचपञ्चमाम्भोधिजीविभिः। अन्तःपर्षद्तैर्देवसहस्ररष्टभिर्वृतः॥८२॥ | चतुःपल्याधिकसा चतुःसागरजीविभिः । मध्यपर्षद्तैर्देवसहस्रर्दशभिर्वृतः ॥ ८३ ॥ त्रिपल्याभ्यधिकाध्यर्द्ध-18|| २० चतुरर्णवजीविभिः। सहस्रश्च द्वादशभिर्जुष्टो बाह्यसभासदाम् ॥८४॥ त्रायस्त्रिंशैमन्त्रिभिश्च, लोकपालैश्च पूर्ववत् । आश्रितः सप्तभिः सैन्यैः, सैन्याधिपैश्च सप्तभिः ॥ ८५ ॥ द्विसप्तत्या सहस्रैश्च, पृथक् पृथक् चतुर्दि-1 शम् । सेवितः सजकवचैः, शस्त्रोद्मरात्मरक्षकैः ॥८६॥ विमानावासलक्षाणां, द्वादशानामधीश्वरः । तद्वासिनां च देवानामसंख्यानां महौजसाम् ॥ ८७॥ सदैश्वर्यमनुभवत्युदात्तपुण्यवैभवः । दिव्यशक्तिसंप्रयुक्त पटुनाटकदत्तदृक् ॥८८ ॥ अष्टभिः कुलकं । अस्य यानविमानं च, भवेत्सौमनसाभिधम् । देवः सौमनसाख्यश्च, नियुक्तस्तद्विकुर्षणे ॥८९॥ निजवैक्रियलब्ध्या तु, देवरूपैर्विकुर्वितैः । जम्बूद्वीपांश्चतुरोऽयं, पूर्णान् ॥३४७॥ पूरयितुं क्षमः॥९॥ तिर्यक् पुनरसंख्येयान् , भा द्वीपाम्बुधीन क्षमः । सौधर्मेशानाधिराजापेक्षया किल भूयसः॥ ९९ ॥ भोगेच्छुस्तु सुधर्मायां, जिनास्थ्याशातनाभिया । जम्बूद्वीपसमं स्थानं, चक्राकृति
Jain Education
anal
For Private & Personel Use Only
lainelibrary.org
Page #437
--------------------------------------------------------------------------
________________
विकर्वयेत् ॥ ९२॥ मध्ये रत्नपीठिकाख्यं, प्रासाद रचयत्ययम् । षड्योजनशतीतुङ्गम्, रत्नचन्द्रोदयाश्चितम्। ॥९३॥ तत्र सिंहासनं रत्नपीठिकायां सृजत्यसौ । न शक्रेशानवच्छय्यां, संभोगाभावतस्तथा ॥९४॥ सामानिकादिकाशेषपरिवारसमन्वितः । लज्जनीयरताभावात्तत्रोपैत्यथ वासवः॥९५॥ सौधर्मखर्गवासिन्यस्तयोग्यास्त्रिदशाङ्गनाःतत्रायान्ति सहैताभिर्भुले वैषयिकं सुखम् ॥९६॥ माहेन्द्रेन्द्रायोऽप्येवं, देवेन्द्रा अच्युताविधि । चक्राकृतिस्थानकादि, विकृत्य भुञ्जते सुखम् ॥९७॥ तत्र चक्राकृतिस्थाने, प्रासादास्तु सुजन्त्यमी।
स्वस्वविमानप्रासादोत्तुङ्गान् सिंहासनाञ्चितान् ॥ ९८॥ एवमैश्वर्ययुक्तोऽपि, विरक्त इव धार्मिकः । महोपका-18 |रिणं प्राज्ञ, इव धर्ममविस्मरन् ॥ ९९ ॥ बहनां साधुसाध्वीनां, जिनधर्मदृढात्मनाम् । श्रावकाणां श्राविकाणां. सम्यक्त्वादिव्रतस्पृशाम् ॥ १०॥ हितकामः सुखकामो, निःश्रेयसाभिलाषुकः । गुणग्राही गुणवतां, गुणवान् गुणिपूजकः॥१॥ सनत्कुमाराधिपतिर्भव्यः सुलभबोधिकः।महाविदेहेषुत्पद्य, भवे भाविनि सेत्स्यति I॥२॥ माहेन्द्रदेवलोकेऽपि, प्रतरे द्वादशे स्थिताः । पञ्चावतंसका अङ्कादय ईशाननाकवत् ॥३॥ मध्यस्थितेऽथ माहेन्द्रावतंसकविमानके । उत्पद्योत्पातशय्यायां, प्राग्वत्कृतजिनार्चनः ॥ ४॥ सिंहासनसमासीन:, पीनश्रीर्भाग्यभासुरः। सामानिकानां सप्तत्या, सहस्रैः परितो घृतः॥५॥ ससषट्पञ्चपल्याढ्यां, सार्द्धार्णवचतुष्टयीम् । यथाक्रम विक्रमाचैर्दधद्भिः स्थितिमायुषः॥६॥ षनिरान्तरपार्षदैरष्टाभिर्मध्यपार्षदैः । दशभिः बाह्यपार्षद्यैः, सेव्यः सुरसहस्रकैः ॥७॥ चतुर्भिश्च लोकपालैः, सप्तभिः सैन्यनायकैः । सैन्यैश्च सप्तभिः
१४
JainEducation
For Private Personal use only
diainelibrary.org
Page #438
--------------------------------------------------------------------------
________________
लोकप्रकाशे | सेवाचतुरैरनुशीलितः ॥ ८॥ प्राच्यादिदिक्षु प्रत्येकमुद्दण्डायुधपाणिभिः । जुष्टः सहस्रैः सप्तत्या, निर्जरैरात्म- माहेन्द्रस्यातृतीयाद्या रक्षकैः ॥ ९॥ जम्बूद्वीपान सातिरेकान् , चतुरश्च विकुर्वितैः । रूपैर्भत्तुं क्षमस्तिर्यगसंख्यद्वीपवारिधीन् ॥१०॥ धिक्यं ब्रह्मदेवलोकाः विमानावासलक्षाणामिहाष्टानामधीश्वरः। देवानां भूयसामेवं, माहेन्द्रस्वर्गवासिनाम् ॥११॥ ईशानोऽसौ देवलोक
विजयते, दिव्यनाटकदत्तहृत् । माहेन्द्रेन्द्रः सातिरेकसप्तसागरजीवितः ॥ १२॥ नवभिः कुलकं ॥ अस्य ॥३४८॥
यानविमानं च, श्रीवत्साख्यं प्रकीर्तितम् । श्रीवत्सनामा देवश्च, नियुक्तस्तद्विकुर्वणे ॥१३॥ __ सनत्कुमारमाहेन्द्रस्वर्गाभ्यामूर्ध्वमुल्लसन् । असंख्यकोटाकोटीनां, योजनानामतिक्रमे ॥ १४ ॥ सनत्कुमारमाहेन्द्रोपरिस्थितः समानदिक् । ब्रह्मलोकाभिधः स्वर्गो, भाति पूर्णेन्दुसंस्थितः ॥ १५॥ षडत्र प्रतराः प्राग्वत्प्रतिप्रतरमिन्द्रकम् । अञ्जनं १ वरमालं च २, रिष्ठं ३ च देवसंज्ञकम् ४ ॥१६॥ सोमं च ५ मङ्गलं ६ चैव, क्रमादेभ्यश्चतुर्दिशम् । विमानपतयः प्राग्वत्तत्र पुष्पावकीर्णकाः ॥१७॥ सप्तषट्पञ्चयुत्रिंशत् , चतुस्त्रिव्य|धिका च सा । प्रतिपनि विमानाः स्युः, प्रतरेषु क्रमादिह ॥ १८॥ प्रथमप्रतरे तत्र, प्रतिपति विमानकाः । |त्रयोदश त्रिकोणाः स्युादश द्वादशापरे ॥ १९॥ अष्टचत्वारिंशमेवं, पालेयानां शतं मतम् । वैधा अपि |द्वितीयेऽस्मिन् , द्वादश द्वादशोदिताः॥ २०॥ सर्वे शतं चतुश्चत्वारिंशं चाथ तृतीयके । वृत्ता एकादश द्वैधा,
॥३४८॥ द्वादश द्वादशापरे ॥ २१॥ चत्वारिंशं शतं सर्वे, प्रतरेऽथ तुरीयके । वृत्ता द्वादश किंचैकादश त्रिचतुरस्रकाः ॥ २२॥ सर्वे शतं च षट्त्रिंशं, पञ्चमे प्रतरे पुनः । एकादशमितास्त्रैधा, द्वात्रिंशं च शतं समे ॥ २३ ॥
॥
धिका च सापशम विमानपतयः प्राग्वत्तष्ठ च देवसंज्ञकम् ॥१६
२५
Jain Education
Cional
For Private Personel Use Only
(
Mainelibrary.org
Page #439
--------------------------------------------------------------------------
________________
षष्ठेऽथ प्रतरे वृत्ताः, प्रतिपति दशापरे । द्विधाप्येकादश पृथगष्टाविंशं शतं समे ॥ २४ ॥ चतुःसप्ततियुक्ते द्वे, शते च पनिवृत्तकाः। भवन्त्येवमिन्द्रकाणां, षण्णां संयोजनादिह ॥२५॥ पङ्क्तिब्यस्राश्च चतुरशीतियुक्तं शतद्वयम् । द्वे शते पङ्किचतुरस्रकाः षट्सप्ततिस्पृशी ॥ २६ ॥ चतुस्त्रिंशाष्टशत्येवं, पाङ्गेयाः सर्वसंख्यया। निर्दिष्टाः। पञ्चमवर्गे, पञ्चमज्ञानचारुभिः ॥२७॥ लक्षास्तिस्रः सहस्राणां, नवतिश्च नवाधिका। शतमेकं सषट्षष्टिरत्र पुष्पावकीर्णकाः ॥२८॥ विमानानां च लक्षाणि, चत्वारि सर्वसंख्यया । निर्दिष्टा ब्रह्मलोकेऽमी, घनवाते प्रतिष्ठिताः॥२९॥ प्रासादानामुच्चतैषु, शतानि सप्त निश्चितम् । पृथ्वीपिण्डो योजनानां, शतानि पञ्चविंशतिः॥ ३०॥ भवन्ति वर्णतश्चामी, शक्लपीतारुणप्रभाः। ज्ञेयं शेषमशेषं तु, खरूपमुक्तया दिशा॥ ॥ ३१॥ उत्पद्यन्तेऽमीषु देवतया सुकृतशालिनः। कताईदर्चनाः प्राग्वहिव्यसौख्यानि भुञ्जते ॥ ३२॥ मधुकपुष्पवर्णाङ्गाः, प्रभामाग्भारभासुराः । छागचिहात्यमुकुटाः, पद्मलेश्याश्चिताशयाः॥३३॥ तथाह जीवाभिगमः-'बंभलोगलंतगा देवा अल्लमहूयपुप्फवन्नाभा' यत्तु संग्रहण्यां-एते पद्मकेसरगौरा उक्ताः"तत्पकमधुक- पुष्पपद्मकेसरयोवणे न विशेष" इति तद्वत्ताविति ध्येयं । जघन्यतोऽप्यमीसप्तसागरस्थितयः सुराः । उत्कर्षतः पुनः पूर्णदशाम्भोनिधिजीविनः॥ ३४॥ प्रथमप्रतरे त्वत्र, नाकिनां परमा स्थितिः। सााः सप्तार्णवास्ते च, द्वितीयेऽष्टौ प्रकीर्तिताः॥ ३५॥ तृतीयेऽष्टान्धयः सार्दाश्चतुर्थे च नवैव ते । पञ्चमे नव सादोश्च, षष्ठे पूर्णा दशान्धयः॥ ३६॥ सर्वत्रापि जघन्या तु, सप्तव जलराशयः। तथा ससाणवायुष्का, येऽत्र ते षट्करोच्छ्रिताः
१०
सो.प्र.५९
Jain Education nomator
SANThinelibrary.org
Page #440
--------------------------------------------------------------------------
________________
लोकप्रकाशे तृतीयाद्या
देवलोकाः
॥३४९॥
॥ ३७ ॥ अष्टाकूपारायुषां तु देहमानं भवेदिह । कराः पञ्चैकादशांशैः, षङ्गिरभ्यधिका अथ ॥ ३८ ॥ नवान्धिजीविनां पञ्च, कराः पञ्चलवाधिकाः । दशार्णवायुषां पञ्च, कराश्चतुर्लवाधिकाः ॥ ३९ ॥ स्यादेतेषां | निजनिजस्थितिसागरसंमितैः । भुक्तिर्वर्षाणां सहस्रैः, पक्षैरुच्छ्वास ईरितः ॥ ४० ॥ एषां कामाभिलाषे तु, देव्योऽभ्यायान्ति चिन्तिताः । सौधर्मस्वर्गवास्तव्यास्तद्योग्याः कान्तिभासुराः ॥ ४१ ॥ तद्राजधानी स्थानीयं, मनोभवमहीपतेः । दिव्यमुन्मादजनकं, स्वरूपं स्वर्गयोषिताम् ॥ ४२ ॥ विलोकयन्तस्तेऽक्षामकामाभिरामया दृशा । प्रतीच्छन्तः कटाक्षांश्च तासामाकूतकोमलान् ॥ ४३ ॥ एवं पश्यन्त एवामी, तृप्यन्ति सुरतैरिव । प्रागुतापेक्षया खल्पकामोद्रेकाः सुधाभुजः ॥ ४४ ॥ देव्योऽपि ताः परिणतैस्तादृग्दिव्यानुभावतः । दूरादपि निजाङ्गेषु, तृप्यन्ति शुक्रपुद्गलैः ॥ ४५ ॥ सेवार्तेन विना ये स्युः, पञ्चसंहननाञ्चिताः । गर्भजास्ते नृतिर्यश्च, उत्पद्यतेऽत्र ताविषे ॥ ४६ ॥ दृतिरश्चोरेव गर्भजयोश्युत्वोद्भवन्त्यमी । च्यवमानोत्पद्यमान संख्या त्वत्रापि पूर्ववत् ॥ ४७ ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं यदि । द्वाविंशतिर्दिनान्यर्द्धाधिकान्येव भवेत्तदा ॥ ४८ ॥ वसुमत्यास्तृतीयायाः, पश्यन्त्यधस्तलावधि । इहत्या निर्जराः स्वच्छतमेनावधिचक्षुषा ॥ ४९ ॥ अत्रापि प्रतरे षष्ठे, ब्रह्मलोकावतंसकः । अशोकाद्यवतंसानां मध्ये सौधर्मवद्भवेत् ॥ ५० ॥ तत्र च ब्रह्मलोकेन्द्रो, देवराजो विराजते । सामानिकसुरैः षष्ट्या, सहस्रैः सेवितोऽभितः ॥ ५१ ॥ पञ्चपल्योपमोपेत सार्द्धाष्टसागरायुषाम् ।
Jain Education rational
वृत्तादिसंख्या वर्णकामोत्पत्यादि
२०
२५
॥३४९ ॥
२७
jainelibrary.org
Page #441
--------------------------------------------------------------------------
________________
चतुःसहस्या देवानामन्तःपर्षदि सेवितः ॥५२॥ षड्भिर्देवसहस्रश्च, मध्यपर्षदि सेवितः । चतुःपल्योपमोपेत. साष्टाम्भोधिजीविभिः॥५३॥ बाह्यपर्षदि देवानां, सहस्रैरष्टभिर्वृतः। पल्योपमत्रयोपेतसाष्टिवार्द्धिजीविभिः॥५४॥ त्रायस्त्रिंशैलॊकपालमित्रमत्रिपुरोहितः । प्राग्वद्यानविमानाद्यधिकारिवाहनादिभिः॥५५॥ एकैकस्यां दिशि षष्ट्या, सहस्ररात्मरक्षकैः । अनीकैः सप्तभिः ससभिः सेव्योऽनीकनायकैः ॥५६॥ अन्येषामप्यनेकेषां, देवानां ब्रह्मवासिनाम् । विमानावासलक्षाणां, चतुर्णामप्यधीश्वरः॥ ५७ ॥ जम्बूद्वीपानष्ट पूर्णान् , रूपैनव्यैर्विकुर्वितैः । क्षमः पूरयितुं तिर्यगसंख्यद्वीपवारिधीन ॥ ५८ ॥ कृतार्हदर्चनः प्राग्वद्धर्मस्थिति-1 विशारदः । साम्राज्यं शास्ति संपूर्णदशसागरजीवितः॥ ५९॥ नवभिः कुलकं ॥ अस्य यानविमानं च, नन्द्यावर्त्तमिति स्मृतम् । नन्द्यावाभिधो देवो, नियुक्तस्तद्विकुर्वणे ॥६०॥ ___ अथास्य ब्रह्मलोकस्य, वरिष्ठे रिष्टनामनि । तृतीयप्रतरे सन्ति, लोकान्तिकाः सुरोत्तमाः॥ ६१॥ तथाह्यतिक्रम्य तिर्यग, जम्बूद्वीपादितः परम् । द्वीपाम्बुधीनसंख्येयान् , द्वीपोऽरुणवरः स्थितः॥६२॥ स्थानद्विगुण-1 विस्तीर्णतया सोऽसंख्यविस्तृतः। द्विगुणेनायमरुणवरेण वेष्टितोऽब्धिना ॥ १३॥ अथ द्वीपस्यास्य बाह्यवेदिकान्तप्रदेशतः । अवगाह्यारुणवरनामधेयं पयोनिधिम् ॥ ६४॥ योजनानां सहस्रान् द्वाचत्वारिंशतमन्न च । जलोपरितलार्ध्वमप्कायविकृतिमहान् ॥६५॥ तमस्कायो महाघोरान्धकाररूप उद्गतः । परितोऽ| धामम रुन्धन् , वलयाकृतिनाऽऽत्मना ॥ ६६ ॥ स्थिरार्केन्टुकरक्लिष्टः, संभृय तिमिरैरिव । रचितः1%
Jain Education
a
l
For Private Personel Use Only
Mainelibrary.org
Page #442
--------------------------------------------------------------------------
________________
लोकप्रकाशे
तृतीयाद्या देवलोकाः
॥३५०॥
Jain Education I
स्वनिवासाय भीमदुर्गो महाम्भसि ॥ ६७ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिम् । यावदूर्ध्वं समभित्याकार एवायमुद्गतः ॥ ६८ ॥ ततश्च विस्तरंस्तिर्यक् क्रमाद संख्यविस्तृतिः । निक्षिप्य कुक्षौ चतुरः, | सौधर्मादीस्त्रिविष्टपान् ॥ ६९ ॥ ततोऽप्यूर्ध्व ब्रह्मलोके, तृतीयप्रस्तटावधि । उद्गत्य निष्ठितः श्रान्त इवाविश्रममुत्पतन् ॥ ७० ॥ अधश्चायं समभित्त्याकारत्वाद्वलयाकृतिः । शराववुनं तुलयत्यूर्ध्व कुर्कुटपञ्जरम् ॥ ७१ ॥ आदेरारभ्योर्ध्वमयं संख्येययोजनावधिम् | संख्येयानि योजनानि, विस्तारतः प्रकीर्त्तितः ॥ ७२ ॥ ततः परमसंख्येययोजनान्येष विस्तृतः । परिक्षेपेण सर्वत्राप्येषोऽसंख्येययोजनः ॥ ७३ ॥ यद्यप्यधस्तमस्कायः, संख्येयविस्तृतिः खयम् । तथाप्यस्य कुक्षिगतासंख्यद्वीपपयोनिधेः ॥ ७४ ॥ परिक्षेपस्त्व संख्येययोजनात्मैव संभवेत् । क्षेत्रस्यासंख्यमानस्य, परिक्षेपो ह्यसंख्यकः ॥ ७५ ॥ अन्तर्बाह्यपरिक्षेपविशेषस्त्विह नोदितः । उभयोरपि तुल्यरूपतया संख्येयमाततः ॥ ७६ ॥ इत्थमस्य महीयस्तामाहुः सिद्धान्तपारगाः । महर्द्धिकः कोऽपि देवो, यो जम्बूद्वीपमञ्जसा ॥ ७७ ॥ तिसृणां चप्पुटिकानां, मध्य एवैकविंशतिम् । वारान् प्रदक्षिणीकृत्यागच्छेगत्या ययाऽथ सः ॥ ७८ ॥ तयैव गत्या काचित्कं तमस्कायं व्यतिव्रजेत् । मासैः षडिरपि काचित्कं तु नैव व्यतिव्रजेत् ॥ ७९ ॥ तत्र संख्येयविस्तारं, व्यतिव्रजेन्न चापरम् । एवं महीयसि तमस्कायेऽथान्दाः सविद्युतः ॥८०॥ प्रादुर्भवन्ति वर्षान्ति, गर्जन्ति विद्युतोऽपि च । द्योतन्ते विलसद्देवासुरनागविनिर्मिताः ॥ ८१ ॥ तथाहु:'अस्थि णं भंते ! तमुक्काए उराला बलाहया संसेयंति संमुच्छंति वासं वासंति, ? हंता अस्थि' इत्यादि
तमस्कायः
२०
२५
॥ ३५० ॥
२८
unelibrary.org
Page #443
--------------------------------------------------------------------------
________________
५
भगवतीसूत्रे ६.५। यद्यप्यत्र नरक्षेत्रावहिर्नाङ्गीकृतं श्रुते । घनगर्जितवृष्ट्यादि, तथापि स्यात्सुरोद्भवम् ॥ ८२॥ यथा नराः स्वभावेन, लवितुं मानुषोत्तरम् । नेशा विद्यालब्धिदेवानुभावाल्लङ्घयन्त्यपि ॥८३॥ अत्रोक्ता विद्युतो याश्च, भाखरास्तेऽपि पुद्गलाः। दिव्यानुभावजा ज्ञेया, बादराग्नेरभावतः॥८४॥ तथाहु:-"इह न बादरास्तेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमानत्वात्, किंतु देवप्रभावजनिता भाखराः पुद्गला" इति भग|वतीवृत्तौ । तथा नात्र तमस्काये, देशग्रामपुरादिकम् । नाप्यत्र चन्द्रचण्डांशुग्रहनक्षत्रतारकाः॥८५॥ येऽप्य- त्रासन्नचन्द्रार्ककिरणास्तेऽपि तामसैः। मलीमसा असत्पाया, दुर्जने सद्गुणा इव ॥८६॥ अत एवातिकृष्णोऽयमगाधश्च भयङ्करः।रौद्रातिरेकात्पुलकोद्रेदमालोकितः सृजेत् ॥ ८७॥ आस्तामन्यः सुरोऽप्येनं, पश्यन्नादौ प्रकम्पते । ततः स्वस्थीभूय शीघ्रगतिरेनमतिव्रजेत् ॥ ८८॥ तम १ श्चैव तमस्कायोऽ २धकारः ३ स महादिकः ४। लोकान्धकारः५ स्यालोकतमिनं ६ देवपूर्वकाः ॥८९॥ अन्धकार ७स्तमित्रं ८चारण्यं ९च व्यूह १० एव च । परिघश्च ११ प्रतिक्षोभो १२ऽरुणोदो वारिधिस्तथा १३ ॥९०॥ त्रयोदशास्य नामानि, कथितानि जिनैः श्रुते । तत्र लोकेऽद्वितीयत्वाल्लोकान्धकार उच्यते ॥९१॥ न हि प्रकाशो देवानामप्यत्र प्रथते 8 मनाक । देवान्धकारोऽयं देवतमिस्रं च तदुच्यते ॥९२॥ बलवद्देवभयतो, नश्यतां नाकिनामपि । अरण्यवच्छरण्योऽयं, देवारण्यं तदुच्यते ॥ ९३ ॥ दुर्भेदत्वाद्वयूह इव, प्रतिक्षोभो भयावहः । गति रुन्धन परिघवत्, देवव्यूहादिरुच्यते ॥ ९४ ॥ अरुणोदाम्भोधिजलविकारत्वात्तथाभिधः। एवमन्वर्थता नानामन्येषामपि भाव्य
Jain Education intonal
For Private & Personel Use Only
H
ainelibrary.org
Page #444
--------------------------------------------------------------------------
________________
लोकप्रकाशे तृतीयाद्या देवलोकाः
॥३५१॥
ताम् ॥ ९५॥ यत्र रिष्ठप्रस्तटेऽयं, तमस्कायश्च निष्ठितः। तस्येन्द्रकविमानस्य, रिष्ठाख्यस्य चतुर्दिशम् ॥ ९६॥९ तमस्काय: जीवपुद्गलसत्पृथ्वीपरिणामखरूपिके । द्वे द्वे च कृष्णराज्यौ स्तो, जात्याञ्जनघनाती ॥९७॥ तथाहि दिशि कृष्णराज्य: पूर्वस्या, द्वे दक्षिणोत्तरायते । पूर्वपश्चिमविस्तीर्णे, कृष्णराज्यौ प्रकीर्तिते ॥९८॥ स्यातामपाच्यामप्येवं, ते द्वे लोकान्तिपूर्वापरायते । दक्षिणोत्तरविस्तीर्णे, कृष्णराज्यौ यथोदिते ॥९९ ॥ प्रतीच्यामपि पूर्वावत्ते दक्षिणोत्तरायते । कविमानाः उदीच्यां च दक्षिणावत्ते हे पूर्वापरायते ॥२००॥ प्राच्या प्रतीच्यां या बाह्या, षट्कोणा सा भवेत्किल । दक्षि-18 णस्यामुदीच्यां च, बाह्या या सा त्रिकोणिका ॥१॥ अभ्यन्तराश्चतु:कोणाः, सर्वा अप्येवमासु च । द्वे षट्कोणे दे त्रिकोणे, चतस्रश्चतुरस्रिकाः॥२॥ पौरस्त्याभ्यन्तरा तत्र, कृष्णराजी स्पृशत्यसौ। निजान्तेन कृष्णराजी, दाक्षिणात्यां बहिःस्थिताम् ॥३॥ दक्षिणाभ्यन्तरा चैवं, बाह्यां पश्चिम दिग्गताम् । एवं बाह्यामौत्तराहां, पश्चिमाभ्यन्तरा स्पृशेत् ॥४॥ उदीच्याभ्यन्तरा बाह्या, प्राचीनिष्ठां स्पृशत्यतः। अष्टापि कृष्णराज्यः स्युरक्षपाटकसंस्थिताः॥५॥ स्यादासनविशेषोयः, प्रेक्षास्थाने निषेदुषाम् । स चाक्षपाटकस्तबदासां संस्थानमीरितम्॥६॥ एता विष्कम्भतोऽष्टापि, संख्यययोजनात्मिकाः। परिक्षेपायामतश्चासंख्येययोजनात्मिकाः॥७॥ तमस्कायमानयोग्यसुरो यः प्राग निरूपितः स एव च तया गत्या, मासार्द्धन व्यतिव्रजेत् ॥८॥ कांचित्र कृष्णराजी, ॥३५॥ काश्चिन्नैव व्यतिव्रजेत् । महत्त्वमासामित्येवं, वर्णयन्ति बहुश्रुताः॥९॥ तमस्कायवदत्रापि, गृहग्रामाद्यसंभवः। नाप्यत्र चन्द्रसूर्याद्या, न तेषां किरणा अपि ॥ १०॥ अत्राम्भोदवृष्टिविद्युद्गर्जितादि च पूर्ववत् । परं तद्देव
Jain Education
monal
For Private Personel Use Only
hinelibrary.org
Page #445
--------------------------------------------------------------------------
________________
जनितं, न नागासुरकर्तृकम् ॥ ११॥ असुरनागकुमाराणां तत्रागमनासंभवादिति भगवतीवृत्तौ ॥ कृष्णराजी|| मेघराजी, मघा माघवतीति च । स्यादातपरिघो वातप्रतिक्षोभस्तथैव च ॥१२॥ स्याद्देवपरिघो देवप्रतिक्षोभोऽपि नामतः। आसां नामान्यष्ट तेषामन्वर्थोऽथ विभाव्यते ॥ १३ ॥ कृष्णपुद्गलराजीति, कृष्णराजीयमुच्यते । कृष्णाब्दरेखातुल्यत्वान्मेघराजीति च स्मृता ॥१४॥ मघाया माघवत्याश्च, सवर्णेत्याख्यया तथा। वातोऽत्र वात्या तद्वद्या, तमिस्रा भीषणापि च ।। १५॥ ततोऽसौ वातपरिघस्तत्प्रतिक्षोभ इत्यपि । स्याद्देवपरिघो देवप्रतिक्षोभश्च पूर्ववत् ॥१६॥ अथासां कृष्णराजीनामन्तरेषु किलाष्टसु । लोकान्तिकविमानानि, निर्दिष्टान्यष्ट पारगैः॥ १७॥ तत्राभ्यन्तरयोः प्राचोदीच्ययोरन्तरे तयोः । विमानमर्चिः प्रथम, चकास्ति प्रचुरप्रभम् ॥ १८ ॥ अन्तरे प्राच्ययोरेव, बाह्याभ्यन्तरयोरथ । द्वितीयमर्चिालीति, विमानं परिकीर्तितम् ॥१९॥ तृतीयमभ्यन्तरयोरन्तरे प्राच्ययाम्ययोः। वैरोचनाभिधं प्रोक्तं, विमानं मानवोत्तमैः ॥२०॥ बाह्याभ्यन्तरयोरेवान्तरेऽथ दाक्षिणात्ययोः। प्रभंकराभिधं तुर्य, विमानमुदितं जिनैः॥ २१ ॥ अभ्यन्तरदाक्षिणात्यप्रती-| च्ययोरथान्तरे । विमानमुक्तं चन्द्राभं, पञ्चमं परमेष्टिभिः ॥२२॥ स्यात्प्रतीचीनयोरेवं, वाद्याभ्यन्तरयोस्तयोः।। विमानमन्तरे षष्ठं, सूर्याभमिति नामतः ॥२३॥ पश्चिमोदीच्ययोरभ्यन्तरयोरन्तरेऽथ च । विमानमुक्तं शुक्राभं. सप्तमं जिनसत्तमैः॥ २४ ॥ बाह्याभ्यन्तरयोरौत्तरायोरन्तरेऽथ च । विमानं सुप्रतिष्ठाभमष्टमं परिकीर्तितम्|| ॥२५॥ सर्वासां कृष्णराजीनां, मध्यभागे तु तीर्थपैः । विमानं नवमं रिष्ठाभिधानमिह वर्णितम् ॥ २६॥ १४
Jan Educati
onal
For Private Personal use only
A
ainelibrary.org
Page #446
--------------------------------------------------------------------------
________________
लोकप्रकाशे तृतीयाद्या
देवलोकाः ॥३५२॥
Jain Education In
ब्रह्मलोकान्तभावित्वाल्लोकांतिकान्यमून्यथ । लोकान्तिकानां देवानां संबन्धीनि ततस्तथा ॥ २७ ॥ नवाप्येते विमानाः स्युर्घनवायुप्रतिष्ठिताः । वर्णादिभिश्च पूर्वोक्तब्रह्मलोकविमानवत् ॥ २८ ॥ संस्थानं नैकधाऽमीषामपाङ्क्तेयतया खलु । एभ्यो लोकान्तः सहस्रैयजनानामसंख्यकैः ॥ २९ ॥ एतेष्वथ विमानेषु, निवसन्ति यथाक्रमम् । सारखतास्तथाऽऽदित्या वह्नयो वरुणा अपि ॥ ३० ॥ गर्दतोयाश्च तुषिता, अव्यावाघास्तथाऽपरे । आग्नेया अथ रिष्ठाश्च, लोकान्तिक सुधाभुजः ॥ ३१ ॥ अत्राग्नेयाः संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते ॥ स्वत एवावबुद्धानामनुत्तरचिदात्मनाम् । विज्ञाय दीक्षावसरं दित्सूनां दानमादिकम् ॥ ३२ ॥ प्रव्रज्यासमयादर्वाक, संवत्सरेण तत्क्षणम् । श्रीमतामर्हतां पादान्तिकमेत्य तथास्थितेः ॥ ३३ ॥ विमानयानादुत्तीर्य, सोत्साहाः सपरिच्छदाः । सारखतप्रभृतयः, सर्वे लोकान्तिकाः सुराः ॥ ३४ ॥ विज्ञा विज्ञपयन्त्येवं, जय नन्द ! जगद्गुरो ! | त्रैलोक्यबंधो ! भगवन्!, धर्मतीर्थं प्रवर्त्तय ॥ ३५ ॥ चतुर्भिः कलापकं ॥ यदेतत्सर्वलोकानां सर्वलोके भविष्यति । मुक्तिराजपथीभूतं, निःश्रेयसकरं परम् ॥३६॥ इह सारखतादित्यद्वये समुदितेऽपि हि । सप्त देवाः सप्त देवशतानि स्यात्परिच्छदः ॥ ३७ ॥ एवं वह्निवरुणयोः, परिवारश्चतुर्दश । देवास्तथाऽन्यानि देवसहस्राणि चतुर्दश ॥ ३८ ॥ गर्द्दतोयतुषितयोर्द्वयोः संगतयोरपि । सप्त देवाः सप्त देवसहस्राणि परिच्छदः ॥ ३९ ॥ अन्याबाधाग्नेयरिष्ठदेवानां च सुरा नव । शतानि नव देवानां परिवारः प्रकीर्त्तितः ॥ ४० ॥ अव्याबाधाश्चैषु देवाः, पुरुषस्याक्षिपक्ष्मणि । दिव्यं द्वात्रिंशत्प्रकारं, प्रादुष्कुर्वन्ति ताण्डवम् ॥ ४१ ॥ तथापि पुरुषस्यास्य, बाधा काऽपि न जायते । एवंरूपा
लोकान्ति
काः
२०
२५
॥३५२॥
२८
Inelibrary.org
Page #447
--------------------------------------------------------------------------
________________
Jain Education
शक्तिरेषां पञ्चमाङ्गे प्रकीर्त्तिता ॥ ४२ ॥ भ० १४,८ । लोकान्तिकविमानेषु, देवानामष्ट वार्द्धयः। स्थितिरुक्ता जिनैरेते, | पुण्यात्मानः शुभाशयाः ॥ ४३ ॥ एकावताराः सिद्ध्यन्ति भवे भाविनि निश्चितम् । अष्टावतारा अप्येते, निरू| पिता मतान्तरे ॥ ४४ ॥ तन्मतद्वयं चैवं लोकान्ते - लोकाग्रलक्षणे सिद्धिस्थाने भवा लोकान्तिकाः, भाविनि भूतवदुपचारन्यायेन एवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवर्त्तिनः, लोकान्ते भावित्वं तेषामनन्तरभवे एव सिद्धिगमना" दिति स्थानाङ्गवृत्तौ ९ स्थानके “श्रीब्रह्मलोके प्रतरे तृतीये, लोकान्तिकास्तत्र | वसन्ति देवाः । एकावताराः परमायुरष्टौ भवन्ति तेषामपि सागराणि ॥ १ ॥” इति श्रेणिक चरित्रे । “अट्ठेव सागराई परमाउं होइ सङ्घदेवाणं । एगावयारिणो खलु देवा लोगंतिया नेया ॥ १ ॥” इति प्रवचनसारोद्वारे, तत्त्वार्थटीकायामपि - लोकान्ते भवा लोकान्तिकाः अत्र प्रस्तुतत्वाद्ब्रह्मलोक एवं परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः, सर्वब्रह्मलोकदेवानां लोकान्तिकप्रसङ्ग इति चेन्न, लोकान्तोपश्लेषात्, जरामरणादिज्वालाकीर्णो वा लोकस्तदन्तवर्त्तित्वाल्लोकान्तिकाः कर्मक्षयाभ्यासीभावाच्चेति, लब्धिस्तोत्रे तु - सङ्घढचुआ चउकयआहारगुवसमगजिणगणहराई । निअमेण तन्भवसिवा सत्तट्टभवेहिं लोगंती ॥ १ ॥”
अथोर्ध्व ब्रह्मलोकस्य, समपक्षं समानदिक । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ ४५ ॥ विभाति लान्तकः स्वर्गः, पञ्चप्रतरशोभितः । प्रतिप्रतरमेकैकेनेन्द्र केण विराजितः ॥ ४६ ॥ प्रथमप्रतरे तत्र, बलभद्राख्यमिन्द्रकम् । चक्रं गदा खस्तिकं च नन्द्यावर्त्तमिति क्रमात् ॥ ४७ ॥ प्रतिप्रतरमेतेभ्यः पङ्कयोऽपि चतुर्दिशम् ।
national
१०
१४
jainelibrary.org
Page #448
--------------------------------------------------------------------------
________________
लोकप्रकाशे प्राग्वदत्र विना प्राची, प्रोक्ताः पुष्पावकीर्णकाः ॥४८॥ एकत्रिंशदथ त्रिंशदेकोनत्रिंशदेव च । तथाऽष्टा- लान्तके वृ. तृतीयाद्या विंशतिः सप्तविंशतिश्च यथाक्रमम् ॥ ४९॥ पञ्चस्वेषु प्रतरेषु, प्रतिपति विमानकाः। एकैकस्यामथो पतौ,त्तविमानादेवलोकाः प्रथमप्रतरे स्मृताः॥५०॥ त्र्यम्रा एकादशान्ये च, द्वैधा दश दशेति च । चतुर्विशं शतं सर्वे, पतिस्थायिवि IST दिमानं
मानकाः॥५१॥ वृत्ताख्यम्राश्चतुरस्रा, द्वितीयप्रतरे दश । प्रतिपयत्र सर्वे च, विशं शतमुदीरिताः ॥५२॥1I ॥३५३॥
तृतीये त्रिचतु:कोणा, दश वृत्ता नवेति च । सर्वे विमानाः पातेया, भवन्ति षोडशं शतम् ॥ ५३॥ वृत्ताश्च चतुरस्राश्च, तुर्ये नव नव स्मृताः। दश त्रिकोणाः सर्वे च, पालेया द्वादशं शतम् ॥५४॥ पश्चमे च नव नव, त्रिचतु:कोणवृत्तकाः । अष्टोत्तरं शतं सर्वे, चात्र पङ्किविमानकाः॥५५॥ एवं पञ्चेन्द्रकक्षेपे, सर्वेऽत्र पतिवृत्तकाः। विमानास्त्रिनवत्याढ्यं, शतं लान्तकताविषे॥५६॥ पङियस्राणां शते द्वे, द्विनवत्यधिकं शतम् । स्यात्पतिचतुरस्राणामेवं च सर्वसंख्यया ॥ ५७ ॥ पञ्चाशीत्याभ्यधिकानि, शतानि पञ्चपतिगाः। सहस्राण्येकोनपश्चाशचत्वारि शतानि च ॥५८॥ युक्तानि पञ्चदशभिरिह पुष्पावकीर्णकाः । विमानानां सहस्राणि, पञ्चाशत्सर्वसंख्यया ॥१९॥ विहायसि निरालम्बे, प्रतिष्ठितो घनोदधिः। घनवातोऽस्मिन्निहामी, स्युर्विमानाः २५
९. प्रतिष्ठिताः॥६०॥ वर्णोच्चत्वादिमानं च, स्यादेषां ब्रह्मलोकवत् । देवास्त्वत्र शुक्लवर्णाः, शुक्ललेश्या महर्द्धिकाः॥
यामहर्टिकाः ॥३५३॥ [१॥ ६१॥ इतःप्रभृति देवाः स्युः, सर्वेऽप्यनुत्तरावधि । शुक्ललेश्या शुक्लवर्णाः, किंतूत्कृष्टा यथोत्तरम् ॥ ६२॥1
प्रथमप्रतरे तत्र, स्थितिज्येष्ठा सुधाभुजाम् । पञ्चभागीकृतस्याब्धेश्चत्वारोऽशा दशान्धयः॥६३ ॥ द्वितीयप्रतरे
in Educati
o
nal
For Private Personal Use Only
alinelibraryong
Page #449
--------------------------------------------------------------------------
________________
| भागास्त्रय एकादशान्धयः । द्वाभ्यां भागाभ्यां समेतास्तृतीये द्वादशान्धयः ॥ ६४॥ चतुर्थे त्वेकभागाढ्यास्त्रयोदश पयोधयः । पञ्चमे प्रतरे पूर्णाश्चतुर्दशैव वार्द्धयः ॥ ६५ ॥ जघन्येन तु सर्वत्र, दशैव मकराकराः । खवस्थित्यनुसारेण, देहमानमथ ब्रुवे ॥ ६६ ॥ एकादशोद्भवैर्भागैश्वतुर्भिरधिकाः कराः । पञ्चदेहमानमत्र, दशरत्नाकरायुषाम् ॥ ६७ ॥ त्रिभागाढ्याः कराः पश्चैकादशार्णवजीविनाम् । हस्ताः पञ्च लवौ द्वौ च, द्वादशाम्भोधिजीविनाम् ॥ ६८ ॥ सैकभागाः कराः पञ्च, त्रयोदशार्णवायुषाम् । चतुर्दशाब्धिस्थितीनां, पूर्णाः पञ्च करास्तनुः ॥ ६९ ॥ ईशानस्वर्वासिनीभिर्देवीभिर्विषयेच्छवः । चिन्तामात्रोपस्थिताभी, रमन्ते ब्रह्म| देववत् ॥ ७० ॥ च्यवमानोत्पद्यमान संख्या गत्यागती अपि । अवधिज्ञानविषयः, स्यादत्र ब्रह्मलोकवत् ॥७१॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चचत्वारिंशत् क्षणश्च जघन्यतः ॥ ७२ ॥ पञ्चमे प्रतरे चात्र, | स्याल्लान्तकावतंसकः । अङ्कावतंसकादीनां मध्ये ईशाननाकवत् ॥ ७३ ॥ लान्तकस्तत्र देवेन्द्रः, पुण्यसारो विराजते । | सामानि कामरैः पञ्चाशता सेव्यः सहस्रकैः ॥ ७४ ॥ द्वाभ्यां देवसहस्राभ्यां, सेव्योऽभ्यन्तरपर्षदि । मध्यमायां चतुर्भिस्तैः षङ्गिश्च बाह्यपर्षदि ॥ ७५ ॥ युग्मम् ॥ सप्तषट्पञ्चभिः पत्योपमैः समधिका स्थितिः । द्वादशैवाम्बुनिधयस्तिसृणां पर्षदां क्रमात् ॥ ७६ ॥ आत्मरक्षकदेवानां पञ्चाशता सहस्रकैः । एकैकस्यां दिशि सेव्यो, दण्डाद्यायुधपाणिभिः ॥ ७७ ॥ प्राग्वदन्यैरपि मन्त्रित्रयस्त्रिंशकवाहनैः । सैन्यैः सैन्याधिपैलोकपालैः पालितशासनः ॥ ७८ ॥ जिनार्चनादिकं धर्म, कुर्वाणः परमार्हतः । दिव्यनाट्यदत्तचेताश्चतुर्दशा
Jain Educationational
१०
१४
jainelibrary.org
Page #450
--------------------------------------------------------------------------
________________
लोकप्रकाशे तृतीयाद्या देवलोकाः
॥ ३५४ ॥
Jain Educat
व्धिजीवितः ॥ ७९ ॥ सातिरेकानष्ट जम्बूद्वीपान् पूरयितुं क्षमः । रूपैर्विकुर्वितैस्तिर्यगसंख्यद्वीपतोयधीन् ॥ ८० ॥ स विमान सहस्राणां पञ्चाशतोऽप्यधीश्वरः । साम्राज्यं शास्ति देवानां, लान्तकस्वर्गवा सिनाम् ॥ ८१ ॥ पञ्चभिः कुलकं ॥ अस्य यानविमानं च भवेत्कामगमाभिधम् । देवः कामगमाभिख्यो, नियुक्तस्तद्विकुर्वणे ॥ ८२ ॥
वैमानिकाः किल्विषिकास्त्रिधा भवन्ति तद्यथा । त्रयोदशाधित्र्यम्भोधित्रिपल्योपमजीविनः ॥ ८३ ॥ तत्र च - वसन्ति लान्तकस्याधस्त्रयोदशाब्धिजीविनः । अधः सनत्कुमारस्य, त्र्यम्भोधिजीविनः पुनः ॥ ८४ ॥ त्रिपल्यस्थितयस्ते च, सौधर्मेशानयोरधः । स्थानमेवं किल्विधिकसुराणां त्रिविधं स्मृतम् ॥ ८५ ॥ नन्वत्राधःशब्देन किमभिधीयते ? अधस्तनं प्रस्तदं, तस्मादप्यधोदेशो वा ? अन्यच द्वात्रिंशल्लक्षविमानमध्ये साधारण| देवीनामिवैतेषां कतिचिद्विमानानि सन्ति, विमानैकदेशे वा विमानाद्वहिर्वा तिष्ठन्ति ते इति, अत्रोच्यते| अत्राधः शब्दस्तत्स्थानवाचको ज्ञेयो, यतोऽत्राधः शब्दः प्रथमप्रस्तटार्थो न घटते तृतीयषष्ठकल्पसत्ककिल्विषिकामराणां तत्प्रथमप्रस्तदयोस्त्रिसागरोपमत्रयोदश सागरोपमस्थित्योरसंभवात्, तथा तद्विमानानां संख्या शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षविमानसंख्यामध्ये तद्विमानगणनं न संभाव्यते इति, तत्त्वं सर्वविद्वेद्यमिति वृद्धाः ॥ अमी च चण्डालप्राया, निन्यकर्माधिकारिणः । अस्पृश्यत्वादन्य देवैर्धिकृतास्तर्जना| दिभिः ॥ ८६ ॥ देवलोके विमानेषु स्वधाभुकूपर्षदादिषु । कौतुकादिसंगतेषु देवानां निकरेषु च ॥ ८७ ॥
ational
लांतके देहमानादि
किल्बि
षिकाः
२०
२५
॥ ३५४ ॥
२८
w.jainelibrary.org
Page #451
--------------------------------------------------------------------------
________________
सो. प्र. ६०
Jain Education
अष्टाहिकाद्युत्सवेषु, जिनजन्मोत्सवादिषु । अप्राप्नुवन्तः स्थानं ते, खं शोचन्ति विषादिनः ॥ ८८ ॥ आचार्योपाध्यायगच्छ संघप्रतीपवर्त्तिनः । येऽवर्णवादिनस्तेषामयशःकारिणोऽपि च ॥ ८९ ॥ असद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशकैः । व्युद्ग्राहयन्तः स्वात्मानं परं तदुभयं तथा ॥ ९० ॥ प्रतिपाल्यापि चारित्रपर्यायं वत्सरान् बहून्। तेऽनालोच्याप्रतिक्रम्य, तत्कर्माशर्मकारणम् ॥ ९१ ॥ त्रयाणां किल्विषिकानां मध्ये भवन्ति कुत्रचित् । तादृशव्रतपर्यायापेक्षया स्थितिशालिनः ॥ ९२ ॥ एभ्ययुत्वा देवनरतिर्यग्नारकजन्मसु । चतुरः पञ्च वा वारान् भ्रान्त्वा सिद्ध्यन्ति केचन ॥ ९३ ॥ केचित्पुनरर्हदादिनिविडाशातनाकृतः । कृतानन्तभवा भीमं भ्राम्यन्ति भवसागरम् ॥ ९४ ॥ तथाहुः - “ देवकिविसिया णं भंते! ताओ देवलोगाओ" इत्यादि । जामेयोऽपि च जामाता, यथा वीरजगद्गुरोः । जमालिः किल्विषिकेषूत्पन्नो लान्तकवासिषु ॥ ९५ ॥ स हि क्षत्रियकुण्डस्थः, क्षत्रियस्ताण्डवादिषु । मग्नः श्रुत्वा महावीरमागतं वन्दितुं गतः ॥ ९६ ॥ श्रुत्वोपदेशं संवि नोऽनुज्ञाप्य पितरौ व्रतम् । जग्राह पश्चभिः पुंसां, शतैः सह महामहैः ॥ ९७ ॥ अधीतैकादशाङ्गीकस्तयैवार्ह - दनुज्ञया । सेव्यः साधुपञ्चशत्या चकारानेकधा तपः ॥ ९८ ॥ पप्रच्छ चैकदाऽर्हन्तं, विजिहीर्षुः पृथग जिनात् । तूष्णीं तस्थौ प्रभुरपि, जानस्तद्भाववैशसम् ॥ ९९ ॥ अननुज्ञात एवैष, उपेक्ष्य जगदीश्वरम् । विहरन् सहितः शिष्यैः, श्रावस्तीं नगरीं ययौ ॥ ३०० ॥ तत्र तस्यान्यदा प्रान्ताद्यशनेन ज्वरोऽभवत् । शिष्यान् शिशयिषुः संस्तारकक्लृप्त्यै समादिशत् ॥ १ ॥ तमास्तरन्ति ते यावत्तावदेषोऽतिपीडितः । ऊचे संस्तारको
१०
१४
ainelibrary.org
Page #452
--------------------------------------------------------------------------
________________
लोकप्रकाश तृतीयाद्या देवलोकाः ॥३५५॥
हन्त, कृतोऽथ कियतेऽथवा ? ॥२॥ द्रागेष क्रियते खामिन् !, श्रुत्वेति शिष्यभाषितम् । मिथ्याविपर्यस्तम- किल्विषितिरिति चेतस्यचिन्तयत् ॥३॥ प्रत्यक्षं क्रियमाणोऽयमकृतो यन्न युज्यते । क्रियमाणं कृतमिति, तत्किमाहा-केषु जमाले|न्तिमो जिनः१॥४॥ ध्यावेति सर्वानाहूय, शिष्यानेषोऽब्रवीदिति । कृतमेव कृतं वस्तु, क्रियमाणं न। रधिकारः तत्तथा ॥५॥ क्रियमाणं कृतं किंचिन्न चेदाद्यक्षणादिषु । सर्वमन्त्यक्षणे तर्हि, तत्कत्तुं शक्यते कथम् ॥६॥ देशतः कृतमेवेति, क्रियमाणं क्षणे क्षणे । जीर्यमाणं जीर्णमेवं, चलचलितमेव च ॥७॥ युग्मम् । इत्यादियु|क्तिभिः शिष्योंधितोऽपि कदाग्रही । कैश्चिद्धर्मार्थिभिस्त्यक्तः, कैश्चित्स एव चाहतः॥८॥ यैस्त्यक्तस्ते महावीरं, चम्पायां पुरि संस्थितम् । अभ्युपेत्य गुरुकृत्योद्युक्ताः खार्थमसाधयन् ॥९॥क्रमाद्विमुक्तो रोगेणद्रव्यतो न तु भावतः। जमालिरपि चम्पायामुपवीरमुपागतः ॥१०॥ कदाग्रहग्रहग्रस्तः, प्रशस्तधिषणाबलः। इत्याललाप भगवन् !, भवच्छिष्या: परे यथा ॥ ११॥ छद्मस्था न तथैवाहं, किंतु जातोऽस्मि केवली। इति ब्रुवाणं भगवानिन्द्रभूतिस्तमब्रवीत् ॥ १२॥ ज्ञानं केवलिनः शक्यं, नावरीतुं पटादिभिः। यदि त्वं केवली तर्हि, प्रश्नयो, कुरूत्तरम् ॥ १३ ॥ जमाले ! नन्वसौ लोकः, शाश्वतोऽशाश्वतोऽथवा ?। जीवोऽप्यशाश्वतः किं वा, शाश्वतस्तद्वद द्रुतम् ॥ १४ ॥ जगद्गुरुप्रत्यनीकतया प्रश्नमपीदृशम् । सोऽक्षमः प्रत्यवस्थातुं, बभूव मलि-18|॥३५५॥ नाननः॥१५॥ ततः स वीरनाथेन, प्रोक्तः किं मुह्यसीह भोः ? शाश्वताशाश्वती ह्येतो, द्रव्यपर्यायभेदतः ॥ १६॥ छद्मस्थाः सन्ति मे शिष्या, ईदृप्रश्नोत्तरे क्षमाः। अनेके न तु ते त्वद्धदसत्सार्वयशंसिनः॥१७॥
Jain Educati
o nal
For Private Personel Use Only
Page #453
--------------------------------------------------------------------------
________________
अश्रद्दधत्तजिनोक्तं, खैरं पुनरपि भ्रमन् । व्युद्ग्राहयंश्च खपरं, कुर्वस्तपांस्यनेकधा ॥.१८॥ अन्तेऽर्द्धमासिक कृत्वाऽनशनं तच्च पातकम् । अनालोच्याप्रतिक्रम्य, मृत्वा किल्विषिकोऽभवत् ॥ १९॥ ततश्युत्वा च विवुध, तिर्यग्मनुजजन्मसु । उत्पद्य पञ्चशः पञ्चदशे जन्मनि सेत्स्यति ॥२०॥ तथाहुः-"गो! चत्तारि पञ्च तिरि
खजोणियमणुस्सदेवभवग्गहणाई संसारं अणुपरियहित्ता ततो पच्छा सिज्झिहिति जाव अंतं काहिति" भगवतीसूत्रे श०९उ०३३॥ ग्रन्थान्तरे च यद्यस्यानन्ता अपि भवाः श्रुताः। तदा तदनुसारेण, तथा ज्ञेया विवेकिभिः॥ २१॥ जिनं विनाऽन्यः कस्तत्वं, निश्चेतुं क्षमतेऽपरः। ततः प्रमाणमुभयं, श्रीवीराज्ञाऽनुसा|रिणाम् ॥ २२ ॥ सत्यप्येवं पश्चमाङ्गवचो विलुप्य ये जडाः। एकान्तेन भवानस्यानन्तानिश्चिन्वतेऽधुना॥२३॥
कदाग्रहतमश्छन्ननयनास्ते मुधा स्वयम् । भवैरनन्तर्युज्यन्ते, परानन्तभवाग्रहात् ॥२४॥ एवं च-"अनन्ता|संख्यसंख्येयानुत्सूत्रभाषिणोऽपि हि । परिणामविशेषेण, भवान् भ्राम्यन्ति संसृती॥२५॥"तथोक्त महानिशीथद्वितीयाध्ययने-"जेणं तित्थगरादीणं महतीं आसायणं कुजा से णं अज्झवसायं पडुच जावणं अणंतसंसारियत्तणं लभेजा," यावच्छब्दमर्यादया चात्र संख्याता असंख्याता अपि भवा लभ्यन्त इति ध्येयं । उत्सूत्रभाषिणां ये चानन्तानेव कदाग्रहात्।भवानूचुरुपेक्ष्यं तत्तेषां वातूलचेष्टितम् ॥२६॥अतः परं किल्यिषिकजातीयानामसंभवः । यथाऽऽभियोगिकादीनामच्युतखर्गतः परम् ॥ २७॥ ___ अथोवं लान्तकखर्गात्समपक्षं समानदिक । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ २८॥ अस्ति
Jain Educati
o
nal
For Private & Personel Use Only
Mjainelibrary.org
Page #454
--------------------------------------------------------------------------
________________
लोकप्रकाशे २७ सर्गे महाशुक्र ॥३५६॥
वर्गो महाशुक्रः, संपूर्णचन्द्रसंस्थितः । चत्वारः प्रतरास्तत्र, प्रतिप्रतरमिन्द्रकम् ॥ २९॥ आभङ्करं गृद्धिसंज्ञ, विमानकेतुश्च गरुलाभिधम् । चतस्रः पतयस्त्वेभ्यः, प्राग्वत्पुष्पावकीर्णकाः ॥॥ ३०॥ षड्विंशतिः पश्चचतुरुय
थ्वीपिंड|धिका विंशतिः क्रमात् । प्रतरेषु चतुर्वेषु, प्रतिपति विमानकाः ॥३१॥ तत्राद्यप्रतरे पड़ो, पङ्कावष्टव
स्थित्यधिवृत्तकाः । नव च त्रिचतु:कोणाः, सर्वे चतुर्युतं शतम् ॥ ३२ ॥ द्वितीयप्रतरे व्यस्रा, नवाष्टाष्टापरे द्विधा ।
कार: सर्व शतं तृतीये च, प्रतरेऽष्टाष्ट ते त्रिधा ॥३३॥ सर्वे च ते षण्णवतिश्चतुर्थप्रतरे पुनः । अष्टौ श्यनाचतुरस्रा, वृत्ताः सप्त विमानकाः॥ ३४ ॥सर्वे चात्र दिनवतिः, पालेयाः परिकीर्तिताः । चतुरिन्द्रकयोगेऽत्र, सर्वे स्युः पङ्किवृत्तकाः ॥३५॥ अष्टाविंशं शतं पङियनाःषट्त्रिंशकं शतम् । द्वात्रिंशं च शतं पतिचतुरस्राः प्रकीर्तिताः॥ ३६॥ एवं पङिविमानानां, महाशुक्रे शतत्रयम् । षण्णवत्या समधिकं, शेषाः पुष्पावकीर्णकाः | ॥३७॥ सहस्राण्येकोनचत्वारिंशदेव च षट्शती । चतुर्युतैव सर्वे च, चत्वारिंशत्सहस्रकाः ॥ ३८ ॥ आधारतो लान्तकवद् , द्विधाऽमी वर्णतः पुनः। शुक्लाः पीताश्च पूर्वेभ्यो, वर्णाद्युत्कर्षशालिनः॥३९॥ पृथ्वीपिण्डः शतानीह, चतुर्विशतिरीरितः। योजनानां शतान्यष्टौ, प्रासादाः स्युः समुच्छिताः॥४०॥ प्रथमप्रतरे चात्र, देवानां परमा स्थितिः। पादोनानि पञ्चदश, स्युः सागरोपमाण्यथ ॥४१॥ द्वितीयप्रतरे पश्चदश सार्दानि तान्यथ । तृतीये
॥३५६॥ च सपादानि, षोडशैतानि निश्चितम् ॥ ४२॥ चतुर्थे च सप्तदश, वार्द्धयः परमा स्थितिः। सर्वेष्वपि जघन्या तु, चतुर्दश पयोधयः ॥४३॥ कराः पञ्च देहमत्र, चतुर्दशाब्धिजीविनाम् । कराश्चत्वारस्त्रयोऽशाः, पञ्चदशाण-18
Jain Education
anal
For Private Personel Use Only
M
ainelibrary.org
HOT
Page #455
--------------------------------------------------------------------------
________________
Jain Educatio
वायुषाम् ॥ ४४ ॥ षोडशान्ध्यायुषां हस्ताश्चत्वारोऽशद्वयान्विताः । एकांशाख्यास्ते तु सप्तदशसागरजीविनाम् ॥ ४५ ॥ एकादशविभक्तैककरस्यांशा अमी इह । आहारोच्छ्वास कालस्तु, प्राग्वत्सागरसंख्यया ॥ ४६ ॥ कामभोगाभिलाषे तु, तेषां संकेतिता इव । सौधर्मखर्गदेव्योऽन्नायान्ति स्वाहा॑ विचिन्तिताः ॥ ४७ ॥ अथासां दिव्यसुदृशां शृङ्गाररसकोमलम् । गीतं स्फीतं च साकूतं, स्मितं ललितकूर्जितम् ॥४८॥ विविधान्योक्तिवक्रोक्तिव्यङ्गय वल्गुवचोभरम् । हृद्यगद्यपद्यनव्यभव्यकाव्यादिपद्धतिम् ॥ ४९ ॥ कङ्कणानां रणत्कारं, हारकाञ्चीकलध्वनिम् । मणिमञ्जीरझंकारं, किङ्किणीनिष्कणोल्वणम् ॥ ५० ॥ कामग्रहार्त्तिशमनमन्त्राक्षरमिवाद्भु तम् । शब्दं शृण्वन्त एवामी, तृप्यन्ति सुरतादिव ॥ ५१ ॥ देव्योऽपि ता दूरतोsपि, वैक्रियैः शुक्रपुद्गलैः । तृष्यन्त्यङ्गे परिणतैस्तादृग्दिव्यप्रभावतः ॥ ५२ ॥ अर्द्धनाराचावसानचतुः संहननाञ्चिताः । गर्भजा नरतिर्यञ्चो, | लभन्तेऽत्रामृताशिताम् ॥ ५३ ॥ अस्माच्च्युत्वा नृतिरश्चोरेव यान्ति सुधाभुजः । च्यवमानोत्पद्यमान संख्या त्वत्रापि पूर्ववत् ॥ ५४ ॥ अत्रोत्पत्तिच्यवनयोर्विरहः परमो भवेत् । अशीतिं दिवसानेकं समयं च जघन्यतः ॥ ५५ ॥ पश्यन्ति देवा अत्रत्या अवधिज्ञानचक्षुषा । पङ्कप्रभायास्तुर्यायाः, पृथ्व्या अधस्तलावधि ॥ ५६ ॥ अत्रत्यानां च देवानां दिव्यां देहद्युतिं ननु । सोढुं शक्रोति सौधर्माधिपोऽपि न सुरेश्वरः ॥ ५७ ॥ श्रूयते हि | पुरा गङ्गदत्तमत्रत्य निर्जरम् । आगच्छन्तं परिज्ञाय, नन्तुं वीरजिनेश्वरम् ॥ ५८ ॥ पूर्वागतो वज्रपाणिस्तन्तेजः क्षन्तुमक्षमः । प्रश्नानापृच्छय संक्षेपात् संभ्रान्तः प्रणमन् ययौ ॥ ५९ ॥ एतच्चार्थतो भगवतीसूत्रे पोडश
ational
१०
१४
jainelibrary.org
Page #456
--------------------------------------------------------------------------
________________
कोकप्रकाशे
शतकपञ्चमोद्देशके ॥ चतुर्थे प्रतरेऽत्रापि, महाशुक्रावतंसकः । सौधर्मवदशोकाद्यवतंसकचतुष्कयुक् ॥ ६०॥ विमानाः समें उत्पद्यते चात्र महाशुक्रनामा सुरेश्वरः । प्राग्वत्कृत्वाऽहंदाद्यर्चामलंकुर्यान्महासनम् ॥ ६१ ॥ एकदेवसहस्रेण,8 सहस्रारे
सेव्योऽभ्यन्तरपर्षदाम् । पञ्चपल्याधिकापार्द्धषोडशाम्भोधिजीविनाम् ॥ ६२ ॥ सहस्रद्वितयेनैष, सेवितो
मध्यपर्षदाम् । चतुःपल्याधिकसाईपञ्चदशार्णवायुषाम् ॥ ६३ ॥ चतुःसहस्या देवानां, सेवितो बाह्यपर्षदाम् । ॥३५७॥ त्रिपल्योपमयुक्साईपञ्चदशार्णवायुषाम् ॥ ६४ ॥ सामानिकानां चत्वारिंशता सेव्यः सहस्रकैः । चतुर्दिशं
Is|च प्रत्येकं, तावद्भिरङ्गरक्षकैः॥६५॥त्रायस्त्रिंशैलॊकपालैरनीकानीकनायकैः। अन्यैरपि महाशुक्रवासिभिः
सेवितः सुरैः॥६६॥ जम्बूदीपान पूरयितुं, क्षमः षोडश सर्वतः। रूपैर्विकुर्वितैस्तियंगसंख्यद्धीपतोयधीन ॥ ६७ ॥ सद्विमानसहस्राणां, चत्वारिंशत ईश्वरः। महाशुक्रं शास्ति सप्तदशपाथोनिधिस्थितिः॥१८॥ सप्तभिः कुलकम् । अस्य यानविमानं च, भवेत्प्रीतिमनोऽभिधम् । देवः प्रीतिमनाः ख्यातो, नियुक्तस्तद्विकुर्वणे ॥ ६९॥ __ महाशुक्रादयास्त्यूर्व, सहस्रारः सुरालयः। योजनानामसंख्येयकोटाकोटीव्यतिक्रमे ॥७०॥ चत्वारः २५ प्रतरास्तत्र, प्रत्येकमिन्द्रकाश्चिताः । ब्रह्म ब्रह्महितं ब्रह्मोत्तरं च लान्तकं क्रमात् ॥ ७१ ॥ चतस्रः ॥३५७॥ पढ़यश्चैभ्यः, प्राग्वत्पुष्पावकीर्णकाः । द्वाविंशतिस्तथा चैकविंशतिविंशतिः क्रमात् ॥ ७२ ॥ एकोनविशतिश्चेति, प्रतरेषु चतुर्वपि । एकैकपतौ संख्यैवं, विमानानां भवेदिह ॥ ७३ ॥ तत्राद्यप्रतरे 81
२८
Join Education
NMainelibrary.org
a
l
Page #457
--------------------------------------------------------------------------
________________
Jain Education
त्र्यत्रा, अष्टान्ये सप्त सप्त च । प्रतिपङ्कयथ सर्वेऽत्राष्टाशीतिः पङ्किवर्त्तिनः ॥ ७४ ॥ द्वितीयप्रतरे सप्त सप्तैते त्रिविधा अपि । सर्वे चतुरशीतिश्च, तृतीयप्रतरे पुनः ॥ ७५ ॥ वृत्ताः षट् सप्त सप्तान्येऽशीतिश्च सर्वसंख्यया । तुर्ये व्यत्राः सप्त षद् षट् परे षट्सप्ततिः समे ॥ ७६ ॥ चतुर्णामिन्द्रकाणां च योगेऽत्र पङ्किवृतकाः । अष्टोत्तरशतं पतित्र्यस्राश्च षोडशं शतम् ॥ ७७ ॥ अष्टोत्तरं शतं पतिचतुरस्रास्ततोऽत्र च । द्वात्रिंशदधिकं पतिविमानानां शतत्रयम् ॥ ७८ ॥ षट्शताभ्यधिकाः पञ्च सहस्राः साष्टषष्टयः । पुष्पाविकीर्णका अत्र, सर्वे ते षट्सहस्रकाः ॥ ७९ ॥ आधारवर्णोच्चत्वादि, स्यादेषां शुक्रनाकवत् । उत्पद्यन्त एषु देवतया प्राग्वन्महाशयाः ॥ ८० ॥ सपादा वार्द्धयः सप्तदशाऽऽद्ये प्रतरे स्थितिः । द्वितीये त्वब्धयः सप्तदश साडः परा स्थितिः ॥ ८१ ॥ अष्टादश च पादोनास्तृतीये परमा स्थितिः । तुर्येऽष्टादश संपूर्णाः, सागराः | स्यात्परा स्थितिः ॥ ८२ ॥ सर्वत्रापि जघन्या तु भवेत्सप्तदशान्धयः । अथ स्थित्यनुसारेण, देहमानं निरूप्यते | ॥ ८३ ॥ चत्वारोऽत्र करा देह, उत्कृष्टस्थितिशालिनाम् । त एवैकादशैकांशयुजो जघन्यजीविनाम् ॥ ८४ ॥ अष्टादशभिरब्दानां सहस्रैः परमायुषः । जघन्यस्थितयः सप्तदशभिर्भोजनार्थिनः ॥ ८५ ॥ उच्चसन्तीह नवभिर्मासैः परमजीविनः । हीनायुषोऽष्टभिः सार्द्धंः, परे तदनुसारतः ॥ ८६ ॥ भोगो गत्यागती संख्योत्पादच्यवनगोचरा । अवधिज्ञानविषयः, सर्वमत्रापि शुक्रवत् ॥ ८७ ॥ अत्रोत्पादच्यवनयोर्गरीयान् विरहो भवेत् । शतं दिनानामल्पीयान् स पुनः समयो मतः ॥८८॥ चतुर्थप्रतरेऽत्रापि, सहस्रारावतंसकः । अङ्कावतंसका
tonal
१०
१४
lainelibrary.org
Page #458
--------------------------------------------------------------------------
________________
लोकप्रकाशे दीनां, चतुर्णा मध्यतः स्थितः॥८९॥ सहस्रारस्तत्र देवराजो राजेव राजते। प्राग्वत्कृतजिनाद्यों, महासिंहासने प्रतरविमा२७ सर्गे स्थितः ॥ १० ॥ पञ्चभिर्निर्जरशतैः, सेव्योऽभ्यन्तरपर्षदि । सप्तपल्याधिकापार्धष्टादशाम्भोधिजीविभिः ॥8| नायधिआनतप्रा. 18॥ ९१ ॥ एकदेवसहस्रेण, सेवितो मध्यपर्षदि । सषट्पल्यसार्द्धसप्तदशतोयधिजीविना ॥ ९२ ॥ द्विसहरुया च कारः णतयोः देवानां, सेवितो वाह्यपर्षदाम् । पञ्चपल्ययुतापार्द्राष्टादशार्णवजीविनाम् ॥ ९३ ॥ सामानिकामरैः सेव्यः,
सहौस्त्रिंशता सदा।सहस्रस्त्रिंशतैकैकदिश्यात्मरक्षकैः सुरैः॥९४॥प्राग्वत्रायस्त्रिंशलोकपालसैन्यतदीश्वरैः। ॥३५८॥
देवैरन्यैरप्युपास्यः, सहस्रारनिवासिभिः ॥९५॥ सातिरेकान् षोडशेष, जम्बूद्वीपान् विकुर्वितैः । रूपैर्भा क्षमस्तियंगसंख्यान द्वीपवारिधीन् ॥१६॥ स विमानसहस्राणां, षण्णामैश्वर्यमन्वहम् । भुड़े भाग्यौजसा भूमिरष्टादशाब्धिजीवितः॥९७ ॥ सप्तभिः कुलकं ॥ अस्य यानविमानं च, विदितं विमलाभिधम् । देवश्च विमलाभिख्यो, नियुक्तस्तद्विकुर्वणे ॥ ९८॥
ऊर्ध्व चाथ सहस्रारादसंख्ययोजनोत्तरी । आनतप्राणती खौ. दक्षिणोत्तरयोः स्थिती ॥ ९९ ॥ अनयोरेकवलयस्थयोरर्द्धचन्द्रवत् । चत्वारः प्रतरास्तत्र, प्रतिप्रतरमिन्द्रकम् ॥ ४०॥ महाशुक्रसहस्रारमानतं प्राणतं क्रमात् । एभ्यश्च पतयः प्राग्वत्पुष्पावकीर्णकास्तथा ॥१॥ अष्टादश सप्तदश, षट्पञ्चाभ्यधिका दश । विमानान्येकैकपतो, प्रतरेषु चतुर्विह ॥२॥ प्रथमप्रतरे तत्र, प्रतिपति विमानकाः। वृत्तव्यस्रचतुरस्राः,8 षट् षट् द्वासप्ततिः समे ॥३॥ द्वितीयप्रतरे वृत्ताः, पञ्च षट् षट् परे द्विधा । सर्वेऽष्टषष्टिः पातेयास्तृतीय
Jain Educatio
n
al
For Private
Personal Use Only
N
ainelibrary.org
Page #459
--------------------------------------------------------------------------
________________
Jain Educatio
प्रतरे पुनः ॥ ४ ॥ त्र्यत्राः षट् पञ्च पञ्चान्ये, चतुःषष्टिः समेऽप्यमी । तुर्ये त्रैधाः पञ्च पञ्च षष्टिश्च सर्वसंरुपया ॥ ५ ॥ चतुर्भिरिन्द्रकैर्युक्ताः सर्वेऽत्र पङ्किवृत्तकाः । अष्टाशीतिर्द्विनवतिः, पङ्क्तिमस्रा इहोदिताः ॥३॥ अष्टाशीतिः पङ्गिचतुरस्राः सर्वे च पतिगाः । द्वे शते अष्टषष्टिश्च शेषाः पुष्पावकीर्णकाः ॥ ७ ॥ शतं द्वात्रिंशदधिकं विमानाः सर्वसंख्यया । खर्गद्वये समुदिते, स्युश्चत्वारि शतानि ते ॥ ८ ॥ आभाव्यत्वविभागस्तु, विमानानामिहास्ति न । यतोऽनयोरेक एव, द्वयोरपि सुरेश्वरः ॥ ९ ॥ विहायसि निरालम्बा, निराधाराः स्थिता अमी । जगत्स्वभावतः शुक्लवर्णाश्च रुचिरप्रभाः ॥ १० ॥ योजनानां नव शतान्येषु प्रासादतुङ्गता । पृथ्वीपिण्डः शतान्यत्र, त्रयोविंशतिरीरितः ॥ ११ ॥ एषां पूर्वोदितानां च विमानानां शिरोऽग्रतः । ध्वजस्तत्तद्वर्ण एव, स्वान्मरुचञ्चलाञ्चलः ॥ १२ ॥ अथ सर्वे शुक्लवर्णा, एवैतेऽनुत्तरावधि । किन्तूत्तरोत्तरोत्कृष्टवर्णा नभःप्रतिष्ठिताः ॥ १३॥ उत्पन्नाः प्राग्वदेतेषु देवाः सेवाकृतोऽर्हताम् । सुखानि भुञ्जते प्राज्यपुण्यप्राभारभारिणः ॥ १४॥ तत्र दक्षिणदिग्वर्त्तिन्यानतस्वर्गसंगते । प्रथमप्रतरेऽमीषां, स्थितिरुत्कर्षतो भवेत् ॥ १५ ॥ अष्टादश सपादा वै, द्वितीयप्रतरेऽब्धयः । सार्द्धा अष्टादश पादन्यूना एकोनविंशतिः ॥ १६ ॥ तृतीयप्रतरे ते स्युस्तुयें चैकोनविंशतिः । सर्वत्रापि जघन्या तु, स्युरष्टादश वार्द्धयः ॥ १७॥ प्राणतस्वर्ग संबन्धिन्यथोत्तरदिशि स्थिते । प्रथमप्रतरे ज्येष्ठा, स्थितिर्भवति नाकिनाम् ॥ १८ ॥ एकोनविंशतिस्तोयधयस्तुर्यलवाधिकाः । एकोनविंशतिः सार्द्धा, द्वितीयप्रतरेऽन्धयः ॥ १९ ॥ तृतीयप्रतरेऽधीनां पादोना विंशतिः स्थितिः । तुर्ये च प्रतरे
ational
१०
१४
vjainelibrary.org
Page #460
--------------------------------------------------------------------------
________________
लोकप्रकाशे २७ सर्गे आनतप्राणतयो
SSCSECON
(
॥३५९॥
ज्येष्टा, स्थितिविशतिरब्धयः ॥ २०॥ सर्वत्रापि जघन्या तु, स्थितिरेकोनविंशतिः। पयोधयो देहमानमथास्थितिमन:स्थित्यनुसारतः ॥२१॥ कराश्चत्वार एवागमष्टादशाब्धिजीविनाम् । ते त्रयोऽशास्त्रयश्चैकोनविंशत्यब्धिजी
सुरताधिविनाम् ॥ २२॥ विंशत्यब्धिस्थितीनां तु, देहमानं करास्त्रयः । द्विभागाड्या मध्यमीयायुषां तदनुसारतः
कार: ॥ २३ ॥ अष्टादशभिरेकोनविंशत्याऽब्दसहस्रकैः। विंशत्या च यथायोगममी आहारकाविणः ॥ २४ ॥ नवभिः सार्द्धनवभिर्मासैरष्टभिरेव च । उच्छ्रसन्ति यथायोगं, खखस्थित्यनुसारतः ॥ २५॥ रिरंसवस्त्वमी देवाः, सौधर्मखर्गवासिनीः। विचिन्तयन्ति चित्तेनानतवर्गनिवासिनः ॥ २६ ॥ प्राणतखर्गदेवास्तु, विचिन्तयन्ति चेतसा । रिम्सया खभोगार्हा, ईशानस्वर्गवासिनीः ॥ २७॥ देव्योऽपि ताः कृतस्फारशृङ्गारा मदनोद्धराः। विदेशस्थाः स्त्रिय इव, कान्तमभ्येतुमक्षमाः॥२८॥ खस्थानस्था एव चेतांस्युच्चावचानि बिभ्रति । देवा अपि तथावस्थास्ताः संकल्प्य स्वचेतसा ॥ २९ ॥ उच्चावचानि चेतांसि, कुर्वन्तो दूरतोऽपि हि । सुरतादिव तृप्यन्ति, मन्दपुंवेदवेदनाः॥ ३०॥ देव्योऽपि तास्तथा दूरादपि दिव्यानुभावतः । सर्वाङ्गेषु परिणतैस्तुष्यन्ति शुक्रपुद्गलैः ॥ ३१॥ यत ऊर्ध्वं सहस्रारान्न देवीनां गतागते । तत्रस्था एव तेनैते, भजन्ते भोगवैभवम् ॥ ३२॥ यश्च तासां सान्तराणामसंख्यैरपि योजनैः । शुक्रसंचारोऽनुभावात् , स ह्यचिन्त्यः सुधाभुजाम् ॥ ३३॥ तथा| ॥३५९॥ |च मूलसंग्रहणीटीकायां हरिभद्रसूरिः-"देव्यः खल्वपरिगृहीताः सहस्रारं यावद्गच्छन्ति", तथा च भगवानार्यश्यामोऽपि प्रज्ञापनायामाह-"तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पजइ,
२५
JainEducation
Aliona
For Private Personal use only
(
Nainelibrary.org
Page #461
--------------------------------------------------------------------------
________________
गमणं तु देवदेवीण'मित्यादिवस
स्युः संख्येयगुणास्तभ्यश्चत
त्रिभिः संहननै
इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तओ णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ चिट्ठति, तओ णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति, 'आरेण अच्चुयाओ गमणागमणं तु देवदेवीण'मित्यादिपूर्वसंग्रहणीगतप्रक्षेपगाथायास्तु संवादो न दृश्यते," इति लघुसंग्रहणीवृत्तौ ॥ प्रज्ञप्ताः सर्वतः स्तोका, देवा अप्रविचारकाः । स्युः संख्येयगुणास्तेभ्यश्चेतःसुरतसेविनः ॥ ३४॥ तेभ्यः क्रमाच्छब्दरूपस्पर्शसंभोगसेविनः । यथोत्तरमसंख्येयगुणा उक्ता जिनेश्वरैः ॥ ३५॥ आद्यस्त्रिभिः संहननैरुपेता गर्भजा नराः। उत्पद्यन्त एष्वमीभ्यश्युत्त्वाऽप्यनन्तरे भवे ॥ ३६॥ गर्भजेषु नरेष्वेवोत्पद्यन्ते नापरेवथ । अनुत्तरान्तदेवानामेवं ज्ञेये गतागती॥ ३७॥ एकेन समयेनामी, च्यवन्त उद्भवन्ति च । संख्येया एव नासंख्याः, संख्येयत्वान्नृणामिह ॥ ३८॥ अनोत्पत्तिच्यवनयोर्विरहः परमो भवेत् । वर्षादागेव मासाः, संख्येयाः प्राणतेऽपि ते ॥ ३९॥ अब्दादागेव किंवानतव्यपेक्षयाधिकाः । अग्रेऽप्येवं भावनीयं, बुधैर्वर्षशतादिषु ॥४०॥ संपूर्णमभविष्यच्चेद्वर्षवर्षशतादिकम् । तत्तदेवाकथयिष्यन् , सिद्धान्ते गणधारिणः ॥४१॥ संख्येयानेव मासादीन् , वर्षादेरविवक्षया । केचिन्मन्यन्तेऽविशेषाद्वर्षादेरधिकानपि ॥४२॥ तथाहुः संग्रहणीवृत्तौ-"विशेषव्याख्या चैषा हारिभद्रमूलटीकानुसारतः, केचित्तु सामान्येन व्याचक्षते" पश्चमी पृथिवीं यावत्पश्यन्त्यवधिचक्षुषा। आनताः प्राणताश्चैनामेवानल्पाच्छपर्यवाम् ॥४३॥ आरणाच्युतदेवा अप्येनामेवा
Jain Educatio
n
al
For Private & Personel Use Only
oljainelibrary.org
Page #462
--------------------------------------------------------------------------
________________
लोकप्रकाशे २७ सर्गे
आरणाच्युतयोः
॥ ३६० ॥
Jain Education
तिनिर्मलाम् । बहुपर्यायां च तत्राप्यारणेभ्यः परेऽधिकाम् ॥ ४४ ॥ अथात्र प्रतरे तुर्ये, स्यात्प्राणतावतंसकः । सौधर्मवदशोकाद्यवतंसकचतुष्कयुक् ॥ ४५ ॥ प्राणतः स्वः पतिस्तत्रोत्पन्नोऽत्यन्तपराक्रमः । कृत्वाऽर्हत्प्रतिमाद्यर्चा, सिंहासने निषीदति ॥ ४६ ॥ शतैरर्द्धतृतीयैः स, सेव्योऽभ्यन्तरपर्षदाम् । पञ्चपल्याधिकैकोनविंशयम्भोधिजीविनाम् ॥ ४७ ॥ पञ्चभिश्च देवशतैर्जुष्टो मध्यमपर्षदाम् । चतुः पल्याधिकैकोनविंशत्यर्णवजीविभिः ॥ ४८ ॥ एकदेवसहस्रेण, सेवितो बाह्यपर्षदि । स त्रिपल्योपमैकोनविंशत्यर्णवजीविना ॥ ४९ ॥ सामानिकानां विंशत्या, सहस्रैः परितो वृतः । एकैकस्यां दिशि वृतस्तावद्भिरङ्गरक्षकैः ॥ ५० ॥ त्रयस्त्रिंशलोकपालैः, सैन्यैः सैन्याधिकारिभिः । आनतप्राणत खर्गवासिभिश्चापरैरपि ॥ ५१ ॥ अनेकैर्देवनिकरैः, समारावितशासनः । द्वयोस्ताविषयोरीष्टे, स विंशत्यब्धिजीवितः ॥ ५२॥ षङ्गिः कुलकं ॥ अस्य यानविमानं च, वरनाम्ना प्रकीर्त्तितम् । वराभिधानो देवश्च, नियुक्तस्तद्विकुर्वणे ॥ ५३ ॥ द्वात्रिंशदेष संपूर्णान्, जम्बूद्वीपान् विकुर्वितैः । रूपैर्भतुं क्षमस्तिर्यगसंख्यान् द्वीपवारिधीन् ॥ ६४॥
अधानतप्राणतयोरूर्ध्वं दूरमतिक्रमे । असंख्येययोजनानामुभौ खर्गो प्रतिष्ठितौ ॥ ५५ ॥ आरणाच्युतनामानौ, सामानौ मणीमयैः । विमानैर्योगविद् ध्यानैरिवानन्दमहोमयैः ॥५६॥ युग्मम् । चत्वारः प्रतराः प्राग्वद्, द्वयोः साधारणा इह । प्रतिप्रतरमेकैकं, मध्यभागे तथेन्द्रकम् ॥ ५७ ॥ पुष्पसंज्ञमलङ्कारं, चारणं चाच्युतं क्रमात् । एभ्यश्चतुर्दिशं प्राग्वत्पतयश्च प्रकीर्णकाः ॥ ५८ ॥ चतुस्त्रिद्व्येक संयुक्ता, दशैतेषु क्रमादिह । प्रतिपङ्क्ति विमा
tional
विमानादि
२०
२५
॥ ३६० ॥
२८
Wainelibrary.org
Page #463
--------------------------------------------------------------------------
________________
को. प्र. ६१
Jain Education
नानि, प्रतरेषु चतुर्ष्वपि ॥ ५९ ॥ अथाद्यप्रतरे पङ्की, पङ्को वृत्ता विमानकाः । चत्वारोऽन्ये पञ्च पञ्च षट्पञ्चा शत्समेऽप्यमी ॥ ६० ॥ द्वितीयप्रतरे व्यस्राः पञ्चान्ये द्विविधा अपि । चत्वारश्वत्वार एव द्विपञ्चाशत्तमेऽप्यमी ॥ ६१ ॥ चत्वारश्वत्वार एव तृतीये त्रिविधा अपि । अष्टचत्वारिंशदेवं, पाङ्क्तेयाः सर्वसंख्यया ॥ ६२ ॥ चतुर्थप्रतरे वृत्तास्त्रयोऽन्ये द्विविधा अपि । चत्वारः स्युचतुश्चत्वारिंशच सर्व संख्यया ॥ ६३ ॥ सर्वेऽत्र पङ्किवृत्ताश्च चतुर्भिरिन्द्रकैः सह । चतुःषष्टिस्तथा पङ्कित्रिकोणाच द्विसप्ततिः ॥ ६४ ॥ अष्टषष्टिः पतिचतुः कोणाः सर्वे शतद्वयम् । चतुर्युतं षण्णवतिश्चेह पुष्पावकीर्णकाः ॥ ६५ ॥ एवं शतानि त्रीण्यत्र, विमानाः सर्वसंख्यया । एष्वानतप्राणतवद्वर्णाधारोचतादिकम् ॥ ६६ ॥ अत्र दक्षिणदिग्भागे, आरणस्वर्गवर्त्तिषु । नाकिनां स्थितिरुत्कर्षात् प्रतरेषु चतुर्ष्वपि ॥ ६७ ॥ सपादविंशतिः सार्द्धविंशतिश्च यथाक्रमम् । पादोनैकविंशतिश्च, वार्डीनां चैकविंशतिः ॥ ६८ ॥ अथाच्युतस्वर्ग संबन्धिषूदग्भागवर्त्तिषु । प्रतरेषु चतुष्वेंषूत्कृष्टा सुधाभुजां स्थितिः ॥ ६९ ॥ सपादैकविंशतिश्च सार्द्धंकविंशतिः क्रमात् । पादोनद्वाविंशतिश्च, द्वाविंशतिश्च वार्द्धयः ॥ ७० ॥ सर्वत्राप्यारणे वारांनिधयो विंशतिर्लघुः । अच्युते सागरा एकविंशतिः सा निरूपिता ॥ ७१ ॥ द्वाभ्यामेकदशांशाभ्यां युक्ता इह करास्त्रयः । देहप्रमाणं देवानां विंशत्यम्भोधिजीविनाम् ॥ ७२ ॥ त एव सैकांशा एकविंशत्युद्धिजीविनाम् । त्रयः कराश्च संपूर्णा, द्वाविंशत्यर्णवायुषाम् ॥ ७३ ॥ विंशत्या चैकविंशत्या, द्वाविंशत्या सहस्रकैः । खखस्थित्यनुसारेण, वर्षैराहारकाङ्क्षिणः ॥ ७४ ॥ दशभिः सार्द्ध
१०
१४.
ainelibrary.org
Page #464
--------------------------------------------------------------------------
________________
लोकप्रकाशे २७ सर्गे
वैमानिके
॥३६१॥
Jain Education
| दशभिरेकादशभिरेव च । मासैरमी उच्चसन्ति, स्थितिसागरसंख्यया ॥ ७५ ॥ च्युतावुत्पत्तौ च संख्या, भोगो गत्यागती इह । अवधिज्ञानसीमा च, सर्वं प्राणतनाकवत् ॥ ७६ ॥ किंवाद्याभ्यामेव संहननाभ्यां सत्त्व| शालिनः । आराधितार्हताचारा उत्पद्यन्तेऽत्र सद्गुणाः ॥ ७७ ॥ च्युत्युत्पत्तिवियोगोऽत्र, संख्येया वत्सरा गुरुः । आरणेऽब्दशतादर्वाक, त एव चाच्युतेऽधिकाः ॥७८॥ अत्रापि प्रतरे तुर्येऽच्युतेऽच्युतावतंसकः । ईशानवद्भवेदकाद्यवतंसकमध्यगः ॥ ७९ ॥ तत्राच्युतखर्गपतिर्वरीवर्त्ति महामतिः । योऽसौ दाशरथेरासीत्प्रेयसी पूर्वजन्मनि ॥८०॥ शुद्धाशुद्धेति को वेद, स्थिता रावणमन्दिरे । किमादृताऽपरीक्ष्येति, लोकापवादभीरुणा ॥ ८१ ॥ | रामेण सा सुशीलापि, सगर्भा तत्यजे वने । सतां लोकापवादो हि, मरणादपि दुस्सहः ॥ ८२॥ युग्मम् । चिन्तयन्ती सती साथ, विपाकं पूर्वकर्मणाम् । भयोद्धान्ता परिश्रान्ता, बनामतस्ततो बने ॥ ८३ ॥ पुण्डरीकपुराधीशः, | पुण्डरीकोल्लसयशाः । गजवाहनराजस्य, वधूदेव्याश्च नन्दनः ॥ ८४ ॥ महार्हतो महासत्वः, परनारीसहो| दरः । धार्मिको नृपतिर्वज्रजङ्घस्तत्र समागतः ॥ ८५ ॥ स्वीकृत्य भगिनीत्वेन, तां निनाय वमन्दिरम् । तत्र भ्रातुर्गृह इव, वसति स्म निराकुला ॥८६॥ क्रमात्तन्नारदात् श्रुत्वा, भामण्डलमहीपतिः । पुण्डरीकपुरे सीतां, समुपेयाय सत्वरः ॥ ८७ ॥ ततश्च जानकी तन्त्र, सुषुवे दोष्मिनौ सुतौ । नामतोऽनङ्गलवणं, मदनाङ्कुशमप्यथ ॥ ८८ ॥ पितुः स्वरूपमप्राष्टां, मातरं तौ महाशयौ । जातपूर्वं व्यतिकरमवोचत् साऽपि साश्रदृक् ॥ ८९ ॥ ततो निरागसो मातुस्त्यागात्पितरि सक्रुधौ । युद्धाय धीरौ पितरमभ्यषेणयतां दुतम् ॥१०॥ उत्पन्नः कोऽपि वैरीति,
ational
अच्युता सीताधि
कारः
२०
२५
॥३६१॥
२८
Jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
Caerseeroerceceaeeserveserveeserce
विषण्णौ रामलक्ष्मणौ। चतुरङ्गचमूचक्रः,सन्नह्येते ल सायुधौ॥११॥ ततस्तौ बलिनौ तीक्ष्णैर्निर्जित्य रणकर्मभिः।। नारदावेदिती तातं, पितृव्यं च प्रणेमतुः॥९२॥ पुत्री तावप्युपालक्ष्य, तुष्टी पुष्टौजसावुभौ । भुजोपपीडमालिङ्गय, भेजाते परमां मुदम् ॥९३॥ भवतोर्जननी केति, पृष्टी ताभ्यां च दर्शिता । गृहायाहृयमाना च, सती दिव्यमयाचत ॥९४॥ ततः स खातिकां रामोऽङ्गारपूर्णामरीरचत् । पुरुषद्वयवधी चायतां हस्तशतत्रयीम् ॥९५॥ पश्यत्सु सर्वलोकेषु, सुरासुरनरादिषु । चमत्कारात्पुलकितेष्वित्यूचे सा कृताञ्जलिः॥९६॥ हो भ्रातहट्टानो!, जागरूको भवान् भुवि। पाणिग्रहणकालेऽपि, त्वमेव प्रतिभूरभूः॥९७॥ जाग्रत्या वा खपत्या वा, मनोवाकायगोचरः। कदापि पतिभावो मे, राघवादपरे यदि ॥ ९८ ॥ तदा देहमिदं दुष्टं, दह निर्वह कौशलम् । न पाप्मने ते स्त्रीहत्या, दुष्टनिग्रहकारिणः ॥ ९९॥ त्रिधा च यदि शुद्धाऽहं, तर्हि दर्शय कौतुकम् । लोकानेतान् जलीभूय, भूयस्तरङ्गरङ्गितः ॥ ५०० ॥ अत्रान्तरे च वैतादयस्योत्तरश्रेणिवर्तिनः । हरिविक्रमभूभनन्दनो जयभूषणः ॥१॥ ऊढाष्टशतभार्यः स्वकान्तां किरणमण्डलाम् । सुप्सां हेमशिखाख्येन, समा १० मातुलसूनूना ॥२॥ दृष्ट्वा निर्वासयामास, दीक्षां च खयमाददे। विपद्य समभूत् सापि, विद्युइंष्ट्रेति राक्षसी ॥३॥ जयभूषणसाधोश्च, तदाऽयोध्यापुराद्वहिः । तया कृतोपसर्गस्थोत्पेदे केवलमुज्वलम् ॥४॥ आजग्मुस्तत्र शक्राद्यास्तदुत्सवविधित्सया। आयान्तो ददृशुस्तं च, सीताव्यतिकरं पथि ॥५॥ ततस्तस्या महासत्याः, साहाय्यायादिशहरिः। पदात्यनीकेशं साधोः, समीपे च खयं ययौ ॥ ६॥ ततस्तस्यां खातिकायां, सा सीता १४
SORORSRO90000000000000
Jain Education in
W (
elibrary.org I
Page #466
--------------------------------------------------------------------------
________________
लोकप्रकाशे निर्भयाऽविशत् । अभूच सुरसाहाय्यात्क्षणादप्युदकै ता ॥७॥ तदुच्छलज्जलं तस्या, उद्देलस्येव तोयधेः। अच्यते सी. २७ सर्गे उत्प्लावयामास मञ्चांस्तुङ्गान् द्रष्ट्रजनाश्रितान् ॥८॥ उत्पतन्त्यम्बरे विद्याधरा भीतास्ततो जलात् । चुऋश -
तेन्द्राधिवैमानिकचराश्चैवं, पाहि सीते! महासति ॥९॥ स्वस्थं चक्रे तदुदकं, ततः संस्पश्य पाणिना। अचिन्त्याच्छीलमाहा
कार: त्म्याल्लोके किं किं न जायते ॥१०॥ तदाऽस्याः शीललीलाभिरनलं सलिलीकृतम् । निरीक्ष्य देवा ननृतुर्व॥३६२॥
वृषुः कुसुमादि च ॥ ११॥ जहषुः खजनाः सर्वे, पौरा जयजयारवैः। तुष्टुवुस्तां सती दिव्यो, नव्योऽजनि महोत्सवः॥१२॥ इत्युन्मृष्टकलङ्कां तां, कान्तां नीत्वाऽऽत्मना सह । जगाम सपरीवारो, रामः केवलिनोडन्तिके ॥१३॥ पप्रच्छ देशनान्ते च, रामः पूर्वभवान्निजान् । तांश्चाचख्यौ यथाभूतान् , केवली जयभूषणः ॥१४॥ सीताऽपि प्राप्तवैराग्या, संसारासारतेक्षिणी । दीक्षां पार्थे मुनेरस्य, जग्राहोत्साहतो रयात् ॥ १५॥ षष्टिं वर्षाणि चारित्रमाराध्य विमलाशयात् । त्रयस्त्रिंशदहोरात्री, विहितानशना ततः॥१६॥ मृत्वा समाधिना स्वर्गेऽच्युते लेभेऽच्युतेन्द्रताम् । सोऽथ प्राग्वजिनाद्यों, कृत्वा सदसि तिष्ठति ॥ १७॥ शतेन पञ्चविंशेन. सेव्योऽभ्यन्तरपर्षदि । एकविंशत्यधिसप्तपल्यस्थितिकनाकिनाम् ॥ १८॥ सार्द्धद्विशत्या देवानां.
२५ मध्यपर्षदि सेवितः। षट्पल्योपमयुक्तैकविंशत्युदधिजीविनाम् ॥ १९॥ सेव्यः पर्षदि बाह्यायां, पञ्चभिर्ना- ॥३६२॥ किनां शतः। एकविंशत्यब्धिपश्चपल्योपममितायुषाम् ॥२०॥ सामानिकानां दशभिः, सहस्रः सेवितक्रमः। एकैकदिशि तावद्भिस्तावद्भिश्चात्मरक्षकैः॥ २१ ॥ सैन्यैः सैन्याधिपैस्त्रायस्त्रिंशकैर्लोकपालकैः। सेव्यः परैरपि
Jain Educati
o ION
nal
For Private Personal use only
Y
alnelibrary org
Page #467
--------------------------------------------------------------------------
________________
सुरैरारणाच्युतवासिभिः ॥ २२॥ द्वात्रिंशत्साधिकान् शक्तो, जम्बूद्वीपान विकुर्वितैः । रूपैः पूरयितुं तिर्यक, चासंख्यद्वीपवारिधीन् ॥ २३ ॥ भुते साम्राज्यमुभयोरारणाच्युतनाकयोः । विमानत्रिशतीनेता, द्वाविंशत्यु-18 दधिस्थितिः॥ २४ ॥ सप्तभिः कुलकं ॥ अस्य यानविमानं स्यात्सर्वतोभद्रसंज्ञकम् । सर्वतोभद्रदेवश्च, नियुक्तस्तद्विकुर्वणे ॥ २५ ॥ स्थानाङ्गपञ्चमस्थाने तु आनतप्राणतयोरारणाच्युतयोश्च प्रत्येकमिन्द्रा विवक्षिता दृश्यन्ते, तथा च तत्सूत्रं-'जहा सकस्स तहा सवेसिं दाहिणिल्लाणं जाव आरणस्त, जहा ईसाणस्स तहा सत्वेसिं उत्तरिल्लाणं जाव अनुयस्स" एतद्वृत्तावपि देवेन्द्रस्तवाभिधानप्रकीर्णक इव द्वादशानामिंद्राणां विवक्षणादारणस्येत्यायुक्तमिति संभाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति, प्रज्ञापनाजीवाभिगमसूत्रादौ तु दशैव वैमानिकेन्द्रा उक्ता इति प्रतीतमेव ॥ अच्युतवर्गपर्यन्तमेषु वैमानिकेष्विति । यथासंभवमिन्द्राद्या, भवन्ति दशधा सुराः॥२६॥ तथाहि-इन्द्राः सामानिकास्त्रायस्त्रिंशास्त्रिविधपार्षदाः। आत्मरक्षा लोकपाला, आनीकाश्च प्रकीर्णकाः॥२७॥ आभियोग्याः किल्बिषिका, एवं व्यवस्थयान्विताः । अत एव च कल्योपपन्ना वैमानिका अमी॥ २८ ॥ एवं च भवनाधीशेष्वप्यते दशधा सुराः। भवन्त्यष्टविधा एव, ज्योतिष्कव्यन्तरेषु तु ॥२९॥ जगत्वाभाव्यतस्तत्र, द्वौ भेदी भवतो न यत् । त्रायस्त्रिंशा लोकपाला, अच्युतात्परतः पुनः॥ ३०॥ ग्रैवेयकानुत्तरेषु, स्युः सर्वेऽप्यहमिन्द्रकाः । देवा एकविधा एव, कल्पातीता अमी ततः ॥ ३१॥ आरणाच्युतनाकाभ्यां, दूरमूवं व्यतिक्रमे । नवग्रैवेयकाभिख्या:, प्रतरा दद्धति श्रियम् ॥३२॥
Jain Educa
t
ional
For Private
Personal Use Only
X
w
.jainelibrary.org
Page #468
--------------------------------------------------------------------------
________________
ग्रैवेयका
लोकप्रकाश अधस्तनं मध्यमं च, तथोपरितनं त्रिकम् । त्रिधाऽमी रत्नरुगरम्याः, संपूर्णचन्द्रसंस्थिताः ॥ ३३ ॥ अनुत्तर-18 देवभेदाः
मुखस्यास्य, लोकस्य पुरुषाकृतेः । दधते कण्ठपीठेऽमी, मणिग्वेयकश्रियम् ॥ ३४॥ प्रतरेषु नवखेषु, क्रमादेकै वैमानिके कमिन्द्रकं । सुदर्शनं सुप्रवुद्धं, मनोरमं ततः परम् ॥ ३५॥ विमानं सर्वतोभद्रं, विशालं सुमनोऽभिधम् । धिकार:
ततः सौमनसं प्रीतिकरमादित्यसंज्ञकम् ॥ ३६॥ एभ्यश्च पङयो दिक्षु, विमानानां विनिर्गताः । पकौ पटौ ॥३६३ ॥
दश नव, विमानान्यष्ट सप्त षट् ॥ ३७ ॥ पञ्च चत्वारि च त्रीणि, द्वे चैतेषु यथाक्रमम् । आद्यप्रैवेयके तत्र, प्रतिपति विमानकाः ॥ ३८ ॥ यस्राश्चत्वारो द्विधाऽन्ये, यस्त्रयः समे त्वमी । चत्वारिंशत्पतिगता, द्विती-18 २०
यप्रतरे पुनः॥ ३९॥ त्रयस्त्रयस्त्रिधाऽप्येते, षट्त्रिंशत्पडिगाः समे। तृतीयप्रतरे वृत्ती, दो द्विधाऽन्ये अय-% प्रास्त्रयः॥४०॥ द्वात्रिंशत्पतिगाः सर्वे, चतुर्थप्रतरे पुनः । व्यस्रास्त्रयः परौ द्वौ हौ, सर्वेऽष्टाविंशतिर्मताः॥४॥
ग्रैवेयके पश्चमे च, त्रेधाप्येते द्वयं द्वयम् । सर्वे चतुर्विशतिश्च, षष्ठे ग्रैवेयके ततः ॥४२॥ द्वौ द्वौ स्तस्त्रिचतु:कोआणावेको वृत्तः समे पुनः। विंशतिः पङिगा अवेयके ततश्च सप्तमे ॥४३॥ एको वृत्तश्चतुकोण, एकोऽथ व्यस्रयोयम् । षोडशैवमष्टमे च, निधाप्येकैक इष्यते ॥४४॥ सर्वे द्वादश नवमवेयके च पङ्गिापु । केवलं त्रिचतु:कोणावेकैकावष्ट तेऽखिलाः॥४५॥ अधस्तनत्रिके चैवं, संयुक्तास्त्रिभिरिन्द्रकैः । पञ्चत्रिंशत्पतिवृत्त
॥३६३॥ विमाना वर्णिता जिनैः ॥ ४६॥ चत्वारिंशच षट्त्रिंशत्पतित्रिचतुरस्रकाः। एवं पातेयाश्च सर्वे, शतमेका-18 दशोत्तरम् ॥ ४७॥ तत्रापि-एकचत्वारिंशदाट्ये, सप्तत्रिंशद् द्वितीयके । अवेयके तृतीये च, त्रयस्त्रिंशत् समे
४
Jain Education
a
l
ainelibrary.org
Page #469
--------------------------------------------------------------------------
________________
Jain Education Int
स्मृताः ॥ ४८ ॥ पुष्पावकीर्णकाभावादाद्य ग्रैवेयकत्रिके । सर्वसंख्यापि पाङ्क्तेय संख्यामा नातिरिच्यते ॥ ४९ ॥ स्युस्त्रयोविंशतिर्वृत्ताः सेन्द्रका मध्यमत्रिके । व्यस्रा अष्टाविंशतिश्च चतुरस्रा जिनैर्मिताः ॥ ५० ॥ द्वात्रिंशत्पुष्पावकीर्णाः, सप्तोत्तरं शतं समे । तृतीये च त्रिके वृत्ता, एकादश सहेन्द्रकाः ॥ ५१ ॥ त्रयस्राश्च चतुरस्त्राव, पोडश द्वादश क्रमात् । पुष्पावकीर्णका एकषष्टिः शतं च मीलिताः ||१२|| ग्रैवेयकेषु नवसु, विमानाः सर्वसंख्यया । अष्टादशाढ्या त्रिशती, वृत्ताश्चैकोनसप्ततिः ॥ ५३ ॥ व्यस्राश्चतुरशीतिश्च चतुरस्रा द्विसप्ततिः । सर्वाग्रेण त्रिनवतिश्चैषु पुष्पावकीर्णकाः ॥ ५४ ॥ द्वाविंशतिर्योजनानां शतानि पीठपुष्टता । प्रासादाश्च दश शतान्यन्त्रोच्चाः कम्रकेतवः ॥ ५५ ॥ एषु देवतयोत्पन्ना, जीवाः सुकृतशालिनः । सुखानि भुञ्जते मञ्जुतेजसः । सततोत्सवाः ॥५६॥ सर्वेऽहमिन्द्रा अप्रेष्या, अनीशा अपुरोहिताः । तुल्यानुभावास्तुल्याभावलरूपयशः सुखाः ॥ ५७ ॥ खाभाविकाङ्गा एवामी, अकृतोत्तरवैक्रियाः । वखालङ्काररहिताः, प्रकृतिस्था विभूषया ॥ ५८ ॥ | तथाहु:-- “ गेवेज्जगदेवाणं भंते ! सरीरा केरिसा विभूसाए पण्णत्ता ?, गो० ! गेविजगदेवाणं एगे भवधारणिजे सरीरे, ते णं आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता" इति जीवाभिगमे । यथाजाता अपि सदा, दर्शनीया मनोरमाः । प्रसृखरैर्द्युतिभरैद्यतयन्तो दिशो दश ॥ ५९ ॥ यास्तु सन्ति तत्र चैत्ये, प्रतिमाः श्रीमदर्हताम् । भावतस्ताः पूजयन्ति साधुवद् द्रव्यतस्तु न ॥ ६० ॥ गीतवादिनाव्यादिविनोदो नात्र कर्हि चित् । गमनागमनं कल्याणकादिष्वपि न क्वचित् ॥ ६१ ॥ तथोक्तं तत्त्वार्थवृत्तौ - "ग्रैवेयकादयस्तु यथावस्थिता
१०
१४
relibrary.org
Page #470
--------------------------------------------------------------------------
________________
लोकप्रकाशाएव कायवाङ्मनोभिरभ्युत्थानाञ्जलिप्रणिपाततथागुणवचनैकाग्र्यभावनाभिर्भगवतोऽर्हतो नमस्यन्ती"ति । वेयाः स्प२७ सर्गे
सरते तु कदाप्येषां, मनोऽपि न भवेन्मनाक् । निर्मोहानामिवर्षीणां, सदाप्यविकृतात्मनाम् ॥ ६२॥ न चैव दिसुखे विगीतसंगीतसुरतास्वादवर्जितम् । किमेतेषां सुखं नाम, स्पृहणीयं यदङ्गिनाम् ? ॥ ६३ ॥ अत्रोच्यतेऽत्यन्तमन्द-क्रमाधिक्यं
वेदोदयिनो ह्यमी। तत्प्राक्तनेभ्यः सर्वेभ्योऽनन्तनसुखशालिनः ॥६४॥ तथाहि कायसेविभ्योऽनन्तन॥३६४॥ सुखशालिनः स्युः स्पर्शसेविनस्तेभ्यस्तथैव रूपसेविनः॥६५॥ शब्दोपभोगिनस्तेभ्यस्तेभ्यश्चित्तोपभोगिनः।
तेभ्योऽनन्तगुणसुखा, रतेच्छावर्जिताः सुराः॥६६॥ यच्चैषां तनुमोहानां, सुखं संतुष्टचेतसाम् । वीतरागाणामिवोच्चैस्तदन्येषां कुतो भवेत् ॥ ६७ ॥ मोहानुदय सौख्यं, स्वाभाविकमतिस्थिरम् । सोपाधिकं वैषयिकं, वस्तुतो दुःखमेव तत् ॥ १८॥ भोज्याङ्गनादयो येऽत्र, गीयन्ते सुखहेतवः। रोचन्ते न त एव क्षुत्कामाद्यत्ति विनाऽङ्गिनाम् ॥ ६९॥ ततो दुःखप्रतीकाररूपा एते मतिभ्रमात् । सुखत्वेन मता लोकैर्हन्त मोहविडम्बितः॥७॥ उक्तं च-"तृषा शुष्यत्यास्ये पिबति सलिलं खादु सुरभि, क्षुधातः सन् शालीन कवलयति मांस्पाकवलितान् । प्रदीसे कामानौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्थति जनः॥७१॥" नन्वेवं यदि निर्वाणमदनज्वलनाः खतः। कथं ब्रह्मव्रतं नैते, स्वीकुर्वन्ति महा
॥३६॥ धियः॥७२॥ अत्रोच्यते देवभवस्वभावेन कदापि हि । एषां विरत्यभिप्रायो, नाल्पीयानपि संभवेत् ॥७३॥ भवखभाववैचित्र्यं, चाचिन्त्यं पशवोऽपि यत् । भवन्ति देशविरतास्त्रिज्ञाना अप्यमी तु न ॥७४॥ आद्यप्रैवे
Jain Education
a
l
For Private Personel Use Only
Housinelibrary.org
Page #471
--------------------------------------------------------------------------
________________
यकेडमीषां, स्थितिरुत्कर्षतोऽब्धयः। स्युस्त्रयोविंशतिर्लध्वी, द्वाविंशतिः पयोधयः॥७५॥ कनिष्ठायाः समशधिकमारभ्य समयादिकम् । यावज्येष्ठां समयोनां, सर्वत्र मध्यमा स्थितिः॥७६॥ द्वौ करावष्टभिर्भागैर्यक्तावेकादशोवैः। देहो ज्येष्ठायुषां हीनस्थितीनां तु करास्त्रयः ॥७७॥ ग्रैवेयके द्वितीये तु चतुर्विशतिरब्धयः । ज्येष्ठा स्थितिः कनिष्ठा तु, त्रयोविंशतिरब्धयः॥७८॥ द्वौ करौ सप्तभिर्भागयुक्तावेकादशोच्छितः। वपुज्येष्ठायुषां हवायुषामष्टलवाधिकौ ॥ ७९ ॥ ग्रैवेयके तृतीये च, वार्द्धयः पञ्चविंशतिः । गुर्वी स्थितिजघन्या तु, चतुर्विशतिरेव ते ॥८॥ ज्येष्ठस्थितीनामत्राझं द्वौ करो षड्लवाधिको । तत्कनिष्ठस्थितीनां तु. सप्तांशाठ्यं करद्वयम् ॥ ८१॥ ग्रैवेयके तुरीये च, षविंशतिः पयोधयः। आयुज्येष्ठं कनिष्ठं तु, पञ्चविंशति
रब्धयः॥ ८२ ॥ ज्येष्ठस्थितीनां द्वौ हस्ती, देहः पञ्चलवाधिकौ। षड्भागाभ्यधिको तो च, तनुर्जघन्यजी16 विनाम् ॥ ८३ ॥ अवेयके पञ्चमेऽथ, वार्द्धयः सप्तविंशतिः । स्थितिज्येष्टा कनिष्ठा तु, षड्विंशतिपयोधयः
॥ ८४॥ चतुलेवाधिको हस्ती, द्वावत्राङ्गं परायुषाम् । तो जघन्यायुषां पञ्चभागयुक्ती प्रकीर्तितौ ॥ ८५॥ अष्टाविंशतिरुत्कृष्टा, षष्ठे ग्रैवेयकेऽब्धयः। स्थितिरत्र जघन्या तु, सप्तविंशतिरब्धयः ॥८६॥ ज्येष्ठस्थितीनामत्राङ्ग, द्वौ करो त्रिलवाधिको । ती कनिष्ठस्थितीनां तु, भागैश्चतुर्भिरन्वितौ ॥ ८७॥ अवेयके सप्तमे स्युरेकोनत्रिंशदर्णवाः। स्थितिगरिष्ठा लघ्वी तु, साष्टाविंशतिरब्धयः॥८८॥ द्वौ द्विभागाधिका हस्ती, वपुज्येष्ठायुषामिह । लध्वायुषां तु तावेव, त्रिभागाभ्यधिको तनुः ॥ ८९॥ त्रिंशदम्भोधयो ज्येष्ठा, अवेयकेऽष्टमे
१०
in Educat
i onal
Mrjainelibrary.org
Page #472
--------------------------------------------------------------------------
________________
लोकप्रकाशे स्थितिः । एकोनत्रिंशदेते च, स्थितिरत्र लघीयसी ॥ ९० ॥ द्वौ करावेकभागाढ्यौ, देहो ज्येष्ठायुषामिह । यकरः २७ सर्गे तावेव द्वौ सद्विभागी, स्याजघन्यायुषां तनुः॥९१॥ ग्रैवेयकेऽथ नवम, एकत्रिंशत्पयोधयः । स्थिति वी वैमानिके लघिष्ठा तु, त्रिंशदम्भोधिसंमिता ॥ ९२॥ हस्तौ द्वावेव संपूर्णी, वपुरुत्कृष्टजीविनाम् । द्वौ करावेकभा
गाढ्यौ, तनुर्जघन्यजीविनाम् ॥ ९३ ॥ खखस्थित्यम्भोनिधीनां, संख्ययाऽब्दसहस्रकैः । आहारकाशिणः पक्ष॥३६५॥
स्तावद्भिरुच्चसन्ति च ॥९॥ आद्यसंहननाः साधुक्रियानुष्ठानशालिनः । आयान्त्येषु नरा एच, यान्ति च्युत्वाऽपि नृष्वमी ॥९५॥ मिथ्यात्विनो येऽप्यभव्या, उत्पद्यन्तेऽत्र देहिनः। जैनसाधुक्रियां तेऽपि, समाराध्यैव नान्यथा ॥ ९६ ॥ समये च्यवनोत्पत्तिसंख्या चात्र यथाऽच्युते । च्यवनोत्पत्तिविरहः, परमस्तु भवेदिह ॥९७॥ संख्येया वत्सरशता, आद्यप्रैवेयकत्रिके । अर्वाग्वर्षसहस्रात्ते, मध्यमीयत्रिके पुनः॥९८॥ लक्षादर्वाग्वत्सराणां, स्युःसंख्येयाः सहस्रकाः। कोटेराग्वर्षलक्षाः, संख्येयाश्चरमत्रिके ॥ ९९ ॥ आद्यषड्ग्रेवेयकस्थाः, पश्यन्त्यवधिचक्षुषा। षष्ट्यास्तमोऽभिधानायाः, पृथ्व्या अधस्तलावधि ॥६००॥ अधस्तनापेक्षया च, पश्यन्त्यूयोर्ध्वगाः सुराः । विशिष्टबहपर्यायोपेतामेतां यथोत्तरम् ॥१॥ तृतीयनिकगाः पश्यन्त्यधो माघ-10 वतीक्षितेः । अवधिज्ञानमेतेषां, पुष्पचङ्गेरिकाकृति ॥ २॥ अथोलनवमौवेयकाहुरमतिक्रमे । स्याद्योजनैरसं-18॥ ३६५॥ ख्येयः, प्रतरोऽनुत्तराभिधः॥३॥ नास्त्यस्मादुत्तरः कोऽपि, प्रधानमथवाऽधिकः । ततोऽयमद्वितीयत्वाद्विख्यातोऽनुत्तराख्यया ॥४॥ सिद्धिसिंहासनस्यैष, बिभर्ति पादपीठताम् । चतुर्विमानमध्यस्थरुचिरैकविमानक:
२८
Jain Education
Panel
For Private Personel Use Only
rary.org
Page #473
--------------------------------------------------------------------------
________________
mmmaanaIANTARAKIRI
m
IS॥५॥ सर्वोत्कृष्टास्तत्र पञ्च, विमानाः स्युरनुत्तराः। तेष्वेकमिन्द्रकं मध्ये, चत्वारश्च चतुर्दिशम् ॥ ६॥प्राच्या
तत्रास्ति विजयं, विमानवरमुत्तमम् । दक्षिणस्यां वैजयन्तं, प्रतीच्यां च जयन्तकम् ॥ ७॥ उत्तरस्यां दिशि भवेदिमानमपराजितम् । सर्वार्थसिद्धिकृन्मध्ये, सर्वार्थसिद्धिनामकम् ।। ८॥ प्रथमप्रतरे प्रोक्ताः, पङयो याश्चतुर्दिशम् । द्वाषष्टिकास्ता एकैकहान्याऽत्रकावशेषिकाः॥९॥ मध्ये वृत्तं त्रिकोणानि, दिक्ष्वन प्रतरे ततः । पतित्रिकोणाश्चत्वारः, पञ्च ते सर्वसंख्यया ॥१०॥ सर्वेऽप्येवमूर्ध्वलोके, पतिवृत्तविमानकाः । व्यशीत्याsभ्यधिकानि स्युः, शतानि पञ्चविंशतिः॥ ११॥ शतानि साष्टाशीतीनि, पविंशतिस्त्रिकोणकाः। षडविंशतिः शताः पङिचतुरस्राश्चतुर्युताः ॥१२॥ चतुःसप्तत्यभ्यधिकः, शतैरष्टभिरन्विताः । सहस्राः सप्तोर्ध्वलोके, सर्वे पतिविमानकाः॥१३॥ लक्षाश्चतुरशीतिः स्युरेकोननवतिस्तथा। सहस्राण्येकोनपञ्चाशं शते च प्रकीर्णकाः ॥१४॥सर्वे विमानाश्चतुरशीतिरीक्षा इहोपरि । सहस्राः सप्तनवतिस्त्रयोविंशतिसंयुताः॥१५॥ व्यासायामपरिक्षेपैर्जम्बूदीपेन संमितम् । विमानं सर्वार्थसिद्धमसंख्येयात्मकाः परे ॥१६॥ ग्रैवेयकवदनापि, देवाः सर्वेऽहमिन्द्रकाः । सर्वे मिथः समैश्वर्यरूपकान्तिसुखश्रियः ॥१७॥ येष्वाकाशप्रदेशेषु, शय्यायां प्रथमक्षणे । यथोत्पन्नास्तथोत्तानशया एव भवावधि ॥१८॥ सर्वसंसारिजीवेभ्यः, सर्वोत्कृष्टसुखाशयाः । लीलयैवामितं कालं, गमयन्ति निमेषवत् ॥ १९॥ तथाहुर्विशेषावश्यके-"विजयाइसूववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवचिट्ठइ तहिं दवेसु य देहसयणेसुं ॥२०॥" एकत्रिंशद्वारिधयश्चतुषु विजयादिषु । स्थिति
asanmaaaaaaaaaaaaaaaaaaaa
Cocceseseseeeeeeeeeeeeeeeeeeer
mmmmm
Jain Educationala
1 )
For Private Personal use only
S
ainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
देताः परितस्ताश्चमोत्तरमथावेष्ट्य, स्थिता ॥२७॥ सर्वातिशायमान लीनचेतसाम
लोकप्रकाशेजघन्योत्कृष्टा तु, त्रयस्त्रिंशत्पयोधयः॥ २१॥ इति प्रज्ञापनाभिप्रायः, समवायाङ्गे तु-"विजयवेजयंतजयंत
अनुत्तरा २७ सर्गे अपराजियाणं भंते ! देवाणं केवइयं कालं ठिई प०?, गो! जह. बत्तीसं सागर० उक्को० तेत्तीसं साग"। २५३ मौवैमानिक स्थितिः सर्वार्थसिद्धे तु, स्यादुत्कृष्टैव नाकिनाम् । त्रयस्त्रिंशदम्बुधयो, जघन्या त्वत्र नास्ति सा ॥२२॥ क्तिकानि
तत्र मध्ये चतुःषष्टिमणप्रमाणमौक्तिकम् । द्वात्रिंशन्मणमानानि, चत्वारि परितस्त्वदः॥२३॥ अष्टौ तत्प॥३६६॥
रितो मुक्ताः, स्युः षोडशमणैर्मिताः। स्युः षोडशैताः परितो, मुक्ता अष्टमणोन्मिताः ॥ २४॥ द्वात्रिंशदेताः परितस्ताश्चतुर्मणसंमिताः । ततः परं चतुःषष्टिर्मणद्वयमितास्ततः ॥ २५ ॥ अष्टाविंशं शतं मुक्ता, एकैकमणसंमिताः। यथोत्तरमथावेष्ट्य, स्थिताः पलया मनोज्ञया ॥ २६॥ मौक्तिकानामथैतेषां, मरुत्तरङ्गरनितः। परस्परेणास्फलतां, जायते मधुरध्वनिः॥ २७ ॥ सर्वातिशायिमाधुर्य, तं च श्रोत्रमनोरमम् । चक्रिदेवेन्द्रगन्धर्वादप्यनन्तगुणाधिकम् ॥ २८ ॥ ध्वनितं शृण्वतां तेषां, देवानां लीनचेतसाम् । अप्यब्धयस्त्रयत्रिंशदतियान्ति निमेषवत् ॥ २९ ॥ त्रिभिर्विशेषकं । विजयादिविमानेषु, चतुर्यु नाकिनां वपुः । एकत्रिंशदम्बुनिधिस्थितिकानां करद्वयम् ॥ ३०॥ वपु त्रिंशदम्भोधिस्थितीनां तु भवेदिह । एकेनैकादशांशेन, कर एकः समन्वितः॥ ३१॥ एकः करस्त्रयस्त्रिंशदम्भोधिजीविनां तनुः । देवाः सर्वार्थसिद्धे तु, सर्वेऽप्येककरो- ॥३६६॥ शच्छिताः॥ ३२॥ विजयादिविमानस्थाः, स्वस्थित्यम्बुधिसंख्यया । पक्षः सहस्रश्चान्दानामुच्छ्रसन्न्याहरन्ति । च॥३३॥ सर्वार्थे तु त्रयस्त्रिंशन्मितैर्वर्षसहस्रकैः । प्सान्ति सार्द्धषोडशभिर्मासैरेवोच्चसन्ति च ॥३४॥15| २८
JainEducation
For Private Personal use only
Page #475
--------------------------------------------------------------------------
________________
पशुक्रियाभिलाषस्तु, नैतेषां तत्त्वदर्शिनाम् । प्राग्भवाभ्यस्तनवमरसाद्रीकृतचेतसाम् ॥ ३५ ॥ अतिप्रतनु- Sकर्माणो, महाभागाः सुरा अमी। इहोत्पन्नाः षष्ठभक्तक्षेप्यकर्मावशेषतः ॥ ३६॥ यदाहुः पश्चमाङ्गे-"अनुत्तरोववाइया णं देवा णं भंते ! केवइएणं कम्मावसेसेणं अणुत्तरोववाइयत्तेणं उववण्णा?, गो! जावतियन्नं छहभत्तिए समणे निग्गंथे कम्मं निजरेइ एवतिएणं कम्मावसेसेणं अणुत्तरोववाइयत्ताए उववण्णा"
इति । शाल्यादिकवलिकानां सप्तानां छेदने भवति यावान् । कालस्तावति मनुजायुष्केऽपर्याप्तवति मृत्वा Tel॥ ३७॥ मोक्षाहाध्यवसाया अपि ये कर्मावशेषतो जाताः । लवसत्तमदेवास्ते जयन्ति सर्वार्थसिद्धस्थाः
॥ ३८॥ (आर्ये) भगवतीशतक १४ उ०७। आद्यसंहननाश्चैषु, खाराधोज्वलसंयमाः। भव्याः खल्पभवा एवायान्ति यान्ति च नृष्वमी ॥ ३९॥ कर्मभूमिसमुत्पन्ना, मानुष्योऽपि शुभाशयाः। सम्यग्दृशः शुक्ललेश्या, जायन्तेऽनुत्तरेविह ॥४०॥ तथाहु:-'केरिसिया णं भंते ! मणुस्सी उक्कोसकालठिइयं आउयकम्मं बंधति?, गो० कम्मभूमीया वा' इत्यादि प्रज्ञा० त्रयोविंशतितमे पदे । मानुषी सप्तमनरकयोग्यमायुर्न बध्नाति, अनुत्तरसुरायुस्तु बनातीत्येतद्वत्तौ । जीवाः सर्वार्थसिद्धे तूद्भवन्त्येकभवोद्भवाः । च्युत्वा ते भाविनि भवे, सिद्ध्यन्ति नियमादितः॥४१॥ उक्तं च-"सबहाओ नियमा एगमि भवंमि सिज्झए जीवो। विजयाइ
विमाणेहि य संखिजभवा उ बोद्धवा ॥४२॥” चतुर्विशति भवान्नातिक्रामन्तीति तु वृद्धवादः, तथा-चतुरो.प्र.६२
वेषु विमानेषु, द्विरुत्पन्ना हि जन्तवः। अनन्तरभवेऽवश्यं, प्रयान्ति परमं पदम् ॥४३॥ तथोक्तं जीवाभिग
Jain Education Too
l
For Private Personal use only
Page #476
--------------------------------------------------------------------------
________________
लोकप्रकाशे २७ सर्गे वमानिके
॥३६७॥
मवृत्तौ-"विजयादिचतुषु वारद्वयं सर्वार्थसिद्धमहाविमान एकवारं गमनसंभवः, तत ऊर्द्ध मनुष्यभवासाद-18 लवसत्तमे नेन मुक्तिप्राप्ते"रिति। योगशास्त्रवृत्तौ तु विजयादिषु चतुर्वनुत्तरविमानेषु द्विचरमा' इत्युक्तमिति ज्ञेयं, तत्त्वार्थभाष्येऽपि विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति, द्विचरमा इति ततश्युताः परं द्विर्जनित्वा
नारीगमनं सिद्ध्यन्तीति, एतहीकापि-द्विचरमत्वं स्पष्टयति-ततो विजयादिभ्यश्युताः परमुत्कर्षेण द्विर्जनित्वा मनुष्येषु
भवा: सिद्धिमधिगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततश्युतो मनुष्यः स
संख्या च सिद्धयतीति । पञ्चमकर्मग्रन्थे–'तिरिनरयतिजोआणं नरभवजुअस्स चउपल्लतेसहूं।' एतद्गाथासूत्रवृत्त्यनुसारेण तु विजयादिविमानेषु द्विर्गतोऽपि संसारे कतिचिद्भवान् भ्रमति, नरकतिर्यग्गतियोग्यमपि कर्म बनातीति दृश्यते, तदत्र तत्त्वं केवलिंगम्यं । सर्वार्थदेवाःसंख्यया, असंख्येयाश्चतुर्यु ते। एतेष्वेकक्षणोत्पत्तिच्युतिसंख्याऽच्युतादिवत्॥४४॥पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सुरोत्पत्तिच्यवनयोर्विजयादिचतुष्टये ॥४५॥ पल्योपमस्यासंख्येयो, भागः परममन्तरम् । सर्वार्थसिद्धे सर्वत्र, जघन्यं समयोऽन्तरम् ॥४६॥ जवनालकापराख्यं, कन्याचोलकमुच्छ्रितम् । आकारेणानुकुरुते, एतेषामवधिर्यतः ॥४७॥ किंचिदूनां लोकनाडी, पश्यन्त्यवधिचक्षुषा । ऊनत्वं तु स्वविमानध्वजादूर्द्धमदर्शनात् ॥४८॥ उक्तं च तत्त्वार्थवृत्तौ-"अनुत्तरवि-1 |- १ वारद्वयमिति द्विचरम इति वैकार्थावेव, आनन्तर्येण चेहिर्जनिन स्यात् तदा चतुर्विशति भवान् यावत् संसार: न परत इति ॥३६७॥ तदप्यविरुद्धं, कर्मग्रन्थोक्तं तु उद्योतादीनां बन्धान्तरालस्योत्कर्पस्य संभवमपेक्ष्य, न तु तावता विरोधः ।
in EducatHINhga
For Private & Personel Use Only
W
Rjainelibrary.org
Page #477
--------------------------------------------------------------------------
________________
निपञ्चकवासिनस्तु समस्तां लोकनाडी पश्यन्ति लोकमध्यवर्तिनी, न पुनर्लोक"मिति अत एवावधिज्ञानाधारपर्यायवत्तया । क्षेत्रस्यावस्थानमुक्तं, त्रयस्त्रिंशतमम्वुधीन ॥४९॥ यदेषामुत्पत्तिदेशावगाढानां भवावधि । अवधेरप्यवगाढक्षेत्रावस्थितिनिश्चयः ॥५०॥ तथोक्तं विशेषावश्यके-"खेत्तस्स उऽवट्ठाणं तेत्तीसं सागरा उ कालेणं । दवे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ट ॥५१॥"
सर्वार्थसिद्धशृङ्गाग्राद्गत्वा द्वादशयोजनीम् । जात्यार्जुनखर्णमयी, भाति सिद्धिशिलाऽमला ॥५१॥ पञ्चचत्वारिंशता सा, मिता योजनलक्षकैः। विष्कम्भादायामतश्च, परितः परिधिः पुनः ॥५२॥ एका कोटी योजनानां, सहस्रस्त्रिंशताऽन्विता । द्विचत्वारिंशता लक्षयोजनानां द्विशत्यपि ॥५३॥ तथा पञ्चाशदेकोना, योजनानां च साधिका । बाहल्यं मध्यभागेऽस्या, योजनान्यष्ट कीर्तितम् ॥ ५४॥ स मध्यभागो विष्कम्भायामाभ्यामष्टयोजनः। ततोऽऽङ्गुलपृथक्त्वं च, योजने योजने गते ॥५५॥ बाहल्यं हीयते तेन, पर्यन्तेष्वखिलेष्वपि । अङ्गुलासंख्यभागाङ्गी,मक्षिकापत्रतस्तनुः॥५६॥ तुषारहारगोक्षीरधाराधवलरोचिषः । नामान्यस्याः प्रशस्याया, द्वादशाहुर्जिनेश्वराः॥ ५७॥ ईष १त्तथेषत्प्रारभारा २, तन्वी च ३ तनुतन्विका ४ । सिद्धिः५] सिद्धालयो ६ मुक्ति मुक्तालयो ८ऽपि कथ्यते ॥५८॥ लोकाग्रं९तत्स्तूपिका च १०, लोकाग्रप्रतिवाहिनी ११। तथा सर्वप्राणभूतजीवसत्त्वसुखावहा १२॥ ५९॥ उत्तानच्छत्रसंकाशा, घृतपूर्णां करोटिकाम् । तादृशां तुलयत्यस्या, लोकान्तो योजने गते ॥६०॥ ऊचुर्दादशयोजन्याः, केचित्सर्वार्थसिद्धितः। लोकान्त
१२
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org
AIT
Page #478
--------------------------------------------------------------------------
________________
लोकप्रकाशे २७ सर्गे वैमानिके
॥ ३६८ ॥
Jain Education
स्तत्र तत्त्वं तु ज्ञेयं केवलशालिभिः ॥ ६१ ॥ योजनं चैतदुत्सेधाङ्गुलमानेन निश्चितम् । सिद्धावगाहना यस्मादुत्सेधाङ्गुलसंमिता ॥ ६२ ॥ तथोक्तं - "यश्चेषत्प्राग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुत्सेधाङ्गुलनिष्पन्नमित्यनुमीयते यतस्तस्योपरितनक्रोशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकशतत्रयमानाऽभिहिता, सा चोच्छ्रयाश्रयणत एव युज्यत इति भगवतीवृत्तौ । तद्योजनोपरितनक्रोशषष्ठांशगोचरम् । धनुषां सतृतीयांशं त्रयस्त्रिंशं शतत्रयम् ॥ ६३ ॥ अभिव्याप्य स्थिताः सिद्धा, अवेदा वेदनोज्झिताः । चिदानन्दमयाः कर्मधर्माभावेन निर्वृताः ॥ ६४ ॥ शेषं सिद्धखरूपं तु, द्रव्यलोके निरूपितम् । तत एव ततो ज्ञेयं, ज्ञप्तिस्त्रीसंगमोत्सुकैः ॥ ६५ ॥ देशादमुष्मात्परतोऽस्त्यलोकः, स्वकुक्षिकोणाकलितत्रिलोकः । मुक्तैकमुकाकणकुम्भगभषमः समन्तादपि रिक्त एव ॥ ६६ ॥ ( उपजातिः) धर्माधर्मोद्भन्नजीवान्यगत्यागत्या धैस्तैस्तैः स्वभावैर्विमुक्ते । स्याबेदस्मिन् ज्ञानचातुर्यमेव तद्धत्तेऽसौ शुद्धसिद्धात्मसाम्यम् ॥ ६७ ॥ ( शालिनी ) | विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवा च केन्द्रान्ति षद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णः खलु सप्तविंशतितमः सर्गी निसर्गोज्ज्वलः ॥ ६६८ ॥
RARAS
ANANANARARARARAANAARAS
॥ इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्रीलोकप्रकाशे सप्तविंशतितमः सर्गः समाप्तः ॥ ग्रं. ७२३ । तत्समाप्तौ च समाप्तोऽयं क्षेत्रलोकः ॥ ग्रं. ७२१५ ॥
lease
astasenseagerenvergensensenSERGERSERVERSEASE
इति श्रेष्ठ देवचन्द लालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्कः ७४
SK
सिद्धानामवगाहना
२०
२५
॥३६८ ॥
ainelibrary.org
Page #479
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #480
--------------------------------------------------------------------------
________________ Aom ANIMANSAR SIENVENZSYN SVIS IANORM प, इति श्रीमहोपाध्यायकीर्तिविजयशिष्य-महोपाध्यायश्रीमविनयविजयगणिविरचिते RA लोकप्रकाशे-क्षेत्रलोकः समाप्तः। UNB74 इति श्रेष्ठि-देवचन्द लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 74. For Private & Personel Use Only