SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाश दाक्षिणात्यतोरणेन, तस्मान्निर्गत्य कुण्डतः । प्राच्यं हेमवतस्यार्द्ध, द्वेधा विदधती किल ॥७७॥ क्रोशद्वयेना-महाहिमव१६ सर्गे संप्राप्ता, शब्दापातिमहीधरम् । आलीव रोहितांशाया, रुष्टाऽगात्पूर्वसंमुखी ॥ ७८ ॥ अष्टाविंशत्या सहस्रै दधिकार: हिमवति नदीभिः परिवारिता । अधो विभिद्य जगतीं, पूर्वाब्धिं याति रोहिता ॥७९॥ प्रवाहजिटिकाकुण्डद्वीपादिषु । ॥१८॥ भवेदिह । विष्कम्भदैयोद्वेधादि, रोहितांशासमं समम् ॥ ८० ॥ उत्तराहतोरणेन, महापद्मदात्ततः । हरि-18 कान्तेति तटिनी, निर्गतोत्तरसम्मुखी ॥ ८१॥ पूर्वोक्तमानमुल्लङ्य, गिरिं सोत्तरसम्मुखम् । हरिकान्ताप्रपाताख्ये, कुण्डे पतति जिह्वया ॥८॥ उत्तराहतोरणेन, तस्मानिर्गत्य कुण्डतः।अष्टाविंशत्या सहस्रैर्नदीभिः पथि| २० संगता ॥८३॥ स्थापना । गन्धापातिनमप्राप्ताऽन्तरितं योजनेन सा । स्मृतप्रयोजनेवेतः, प्रस्थिता पश्चिमामुखी ॥ ८४ ॥ अष्टाविंशत्या सहनदीभिः पुनराश्रिता । एवं नदीनां षट्पञ्चाशता सहस्रकैर्वृता ॥ ८५ ॥ हरिवर्ष-181 पश्चिमाई, द्वेधा विद्धती किल । अधो विभिद्य जगतीं, पतिता पश्चिमाम्बुधौ ॥ ८६ ॥ योजनानि ध्रुवं पञ्च-18 विंशतिहदनिर्गमे । विष्कम्भोऽस्या योजनाई, चोद्वेधः कुण्डसीमया ॥ ८७॥ ततश्च व ते व्यासो, धनूंषि प्रति योजनम् । एकतो विंशतिश्चत्वारिंशचोभयतः पुनः॥८॥ एवं च देशते सार्द्ध, योजनान्यब्धिसंगमे । विष्कम्भोऽस्यास्तत्र पुनरुद्वेधः पञ्चयोजनी ॥८९॥ योजनायामबाहल्या, जिह्निकाऽस्याः प्रकीर्तिता । विष्क ॥१८९॥ म्भतः पुनः पञ्चविंशतिर्योजनान्यसौ ॥९०॥ द्वे शते योजनानां च, चत्वारिंशत्समन्विते । कुण्डस्यायाम-18 | २७ Milinelibrary.org Jain Education a For Private Personal Use Only l
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy