________________
Jain Educatio
न्येकोनचत्वारिंशत्कोटीनां तथा पराः । कोट्यः सप्तदश लक्षाः, षट्त्रिंशदथ चोपरि ॥ ६२ ॥ सप्तत्रिंशत्सहस्राणि, त्रिशती सहिताऽष्टभिः । चिकला द्वादशेत्युक्तं, महाहिमवतो घनम् ॥ ६३॥ कूटान्यष्टौ पर्वतेऽस्मिन्, सिद्धायतनमादिमम् १ | महाहिमवदाह्वानं २, तथा हेमवताभिधम् ३ ॥ ६४ ॥ रोहिताख्यं ४ च हीकूटं ५, हरिकान्ताभिधं ६ तथा । हरिवर्ष ७ च वैडूर्य ८, कूटानि हिमवद्भिरे: ( कूटान्यस्य महागिरेः) ॥ ६५ ॥ पूर्वाप रायतश्रेण्या, स्थितिर्मानं च पूर्ववत् । प्राग्वत्सिद्धायतने च, प्रासादः शाश्वतोऽर्हताम् ॥ ६६ ॥ शेषेषु देवदेवीनां प्रासादास्तेऽपि पूर्ववत् । स्वरूपं राजधान्यश्च प्राग्वत्तत्स्वामिनामपि ॥ ६७ ॥ महापद्महदश्चास्योपरि मध्ये विराजते । द्वे सहस्रे योजनानामायामेनोदितः स च ॥ ६८ ॥ एकं सहस्रं विस्तीर्ण, उद्विद्धो दशयोज - नीम् । तस्य मध्ये पद्ममेकं, षट्परिक्षेपशोभितम् ॥ ६९ ॥ पद्महदाब्जतुल्यानि, पद्मान्येतानि सङ्ख्यया । विष्कम्भायामबाहल्यैर्द्विगुणानि ततः पुनः ॥ ७० ॥ तत्समानोद्विद्धतया, हृदस्यास्य कजान्यपि । तावदेवोच्छ्रितानि स्युरेवमग्रेऽपि भाव्यताम् ॥ ७१ ॥ मूलपद्मे च भवनं, श्रीदेवी भवनोपमम् । हीदेवी च वसत्यस्मिन्नेकपल्योपमस्थितिः ॥ ७२ ॥ दाक्षिणात्यतोरणेन, महापद्मदान्ततः । निर्गता रोहिता नाम्नी, दक्षिणाभिमुखी नदी ॥ ७३ ॥ सहस्रं योजनानां षट्शतीं पञ्चसमन्विताम् । कलाः पञ्च दक्षिणस्यां सा गत्वा पर्वतोपरि ॥ ७४ ॥ वज्रजिह्निकया शैलात्प्रवाहेण पतत्यधः । सद्रोहिताप्रपाताख्ये, कुण्डे रज्जुरिवावटे ॥ ७५ ॥ अत्रायमाम्नाय :व्यासं हृदस्य संशोध्य, गिरिव्यासेऽर्द्धिते च यत् । तावन्नदीनां क्रमणं, गिरौ स्यादक्षिणोत्तरम् ॥ ७६ ॥
national
For Private & Personal Use Only
१४
jainelibrary.org