________________
TA
लोकप्रकाराविहितापत्यपालनाः॥४८॥ सत्यपि स्वर्णरत्नादौ, ममत्वावेशवर्जिताः । सतामपि गजादीनामग्रहात्पादचा-हैमवतमहा. १६ सर्गे
रिणः॥४९॥ विचक्षणाश्चारुवेषाः, प्रेष्यप्रेषकतोज्झिताः । चतुर्थान्ते चामलकफलप्रमितभोजिनः॥५०॥ हिमवदहिमवति आद्यसंहननाः पृथ्वीखर्दुपुष्पफलाशिनः । प्रकृत्या प्रतनुढेषरागाः खोकयायिनः॥५१॥ बद्धस्नेह इवैत
धि० स्मिन् , कालः सुषमदुष्षमा । सावंदीनस्तत्वरूपं, दिष्टलोके प्रवक्ष्यते ॥५२॥ इति हैमवतक्षेत्रं ॥ स्थापना IN ॥१८८॥
| अस्योत्तरान्ते च महाहिमवान्नाम पर्वतः । सर्वरत्नमयो भाति, द्वियोजनशतोन्नतः ॥५३॥ अयं जम्बूद्वीपप्रज्ञस्यभिप्रायः, बृहत्क्षेत्रविचारादौ तु अस्य पीतवर्णमयत्वमुक्तमिति मतान्तरमवसेयं, अनेनैव च मतांतराभिप्रायेण जम्बूद्वीपपद्यादौ अस्य पीतवर्णत्वं दृश्यते इति । पञ्चाशतं योजनानि, स निमग्नो धरान्तरे । पूर्वापराम्भोनिधिस्पृक, प्रमिमासुरिवान्तरम् ॥ ५४॥ योजनानां सहस्राणि, चत्वार्यस्य शतद्वयम् ।। दशोत्तरं दश कला, विष्कम्भोऽथ शरं त्रुवे ॥५५॥ योजनानां सहस्राणि, सप्तैवाष्टौ शतानि च । चतुर्नवत्युपेतानि, चतुर्दश तथा कलाः ॥५६॥ त्रिपश्चाशत्सहस्राणि, शतानि नव चोपरि । एकत्रिंशद्योजनानि, ज्या |ऽस्य सार्द्धाश्च षट् कलाः ॥५७॥ सहस्राः सप्तपञ्चाशत्रिनवत्यधिको (के) शती (ते)। महाहिमवति प्रोक्तं, धनुः
पृष्ठं कला दश ॥५८॥ सहस्राणि नव शतद्वयं षट्सप्ततिस्तथा । साओं नव कलाः प्रोक्ता, बाहाऽस्यैकैकपार्श्वतः ॥१८८॥ R॥ ५९॥ एकोनविंशतिः कोव्यो, योजनानां समन्विताः । अष्टपश्चाशता लक्षरष्टषष्ट्या सहस्रकैः॥६०॥ २५
शतं च षडशीताब्यं, कला दश तथाधिकाः। विकलाः पञ्च शैलेऽस्मिन् , गणितं प्रतरात्मकम् ॥ ११॥ शता-8| २६
1202920292029282929
Jain Education
a
l
For Private & Personal Use Only
Ranelibrary.org