________________
द्वीपसंग्रहणीवृत्तौ तु पञ्चवर्णरत्नमयः ॥ नाम्ना च शब्दापातीति, सहस्रयोजनोन्नतः । शतान्यर्द्ध तृतीयानि, स निमग्नो भुवोऽन्तरे ॥ ३७ ॥ सहस्रयोजनायामविष्कम्भः परिवेषतः । त्रयः सहस्रा द्वाषष्ट्या योजनानां शतं युतम् ॥ ३८ ॥ अभितोऽयं गिरिः पद्मवेदिकावनमण्डितः । प्रासादो भात्युपर्यस्य, स्वरूपं तस्य पूर्ववत् ॥ ३९ ॥ खातिनामा सुरस्तस्य, खाम्येकपल्यजीवितः । राजधान्यादिकं त्वस्य, सर्व विजयदेववत् ॥ ४० ॥ अयं क्षेत्रसमासाभिप्रायः, यत्तु जम्बूद्वीपप्रज्ञस्यामत्र शब्दापातिनामा देव उक्तस्तन्नामान्तरं वा मतान्तरं वेति सर्वविद्वेद्यं ॥ द्विधा विभक्तं गिरिणाऽनेन हैमवतं किल । पूर्वहैमवतं चैवा पर हैमवतं तथा ॥ ४१॥ पुनरेकैकमर्द्ध तत्, सरिद्र्यां विहितं द्विधा । रोहितांशारोहिताभ्यां स्नुषाभ्यामिव मन्दिरम् ॥ ४२ ॥ दक्षिणार्द्ध चोत्तरार्द्धमिति जातं चतुर्विधम् । षट्पञ्चाशत्सहस्राणि ह्युत्तराण्यत्र निम्नगाः ॥ ४३ ॥ क्षेत्रानुभावतस्तत्र, भूः शर्करादिजित्वरी । चक्रिभोज्य जिदाखादफलपुष्पाः सुरद्रुमाः ॥ ४४ ॥ येऽपि यूका मत्कुणाचा, लोकसंताप - कारिणः । यक्षभूतामयाद्युत्था, दोषास्तत्र न सन्ति ते ॥ ४५ ॥ भवन्त्यहिंसका व्याघ्रसिंहायाः स्वर्गगामिनः । उद्गतान्यपि धान्यानि, नराणां नोपभुक्तये ॥ ४६ ॥ मनुजास्तत्र गव्यूतोतुङ्गाः पल्योपमायुषः । उत्कर्षतो जघन्याच, देशोनपत्यजीविनः ॥ ४७ ॥ चतुःषष्टिपृष्ठकरण्डकाः सुन्दरभूघनाः । दिनान्यशीति मे कोनां, १ न हि वर्णान् पञ्च विरहय्यान्यो वर्णः, अन्येषां तत्संयोगजत्वात्, सर्वजातीयरत्नमयः पञ्चवर्णरत्नमयश्चेत्यनयोर्न कापि भिदा । २ साईइति नाम प्राकृते, तस्यार्थस्वाद् शाब्दीतिसंस्कारे नेयमत्यन्तविरुद्धता ।
Jain Education Intional
For Private & Personal Use Only
१०
१२
Painelibrary.org