SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १७ सर्गेब्रुवे ॥८॥ अष्टपश्चा लोकप्रकारे प्रत्येक विविधा भवेत॥७॥ लक्षार्द्ध योजनान्यस्य, विशिखौ दक्षिणोत्तरी । दाक्षिणात्येतरधनःपृष्ठमानमथ जीवादिनि ब्रुवे ॥८॥ अष्टपञ्चाशत्सहस्राधिकं योजनलक्षकम् । शतं त्रयोदशयुतं, सार्कीः कलाश्च षोडश ॥९॥ रूपणम् महावि० सहस्राः षोडश शतान्यष्टौ ज्यशीतिरेकिका । बाहा त्रयोदश कलाः, कलातुर्याशसंयुताः ॥ १० ॥ १९ ||शतानि त्रीणि कोटीनां, कोटयः सप्तविंशतिः । लक्षाश्चतुर्देश तथा, सहस्राण्यष्टसप्ततिः ॥ ११ ॥ पञ्चभिश्चाभ्यधिकानि, योजनानां शतानि षट् । कलाद्वयं च विकला, एकादश तथोपरि ॥ १२॥ एतन्महाविदेहस्य, गणितं प्रतरात्मकम् । भव्यलोकोपकाराय, तत्त्वविद्भिनिरूपितम् ॥ १३ ॥ महाविदेहक्षेत्रं तच्चतुर्दा वर्णितं जिनैः। पूर्वापरविदेहाश्च, द्विविधाः कुरवस्तथा ॥१४॥ तत्र मेरोरुत्तरस्यामुत्तराः कुरवः स्मृताः। गन्धमादनसन्माल्यवतोरन्तगिरीन्द्रयोः॥१५॥ दक्षिणस्यां पुनर्देवकुरवः सुरभूभृतः । विद्युत्प्रभसौमनसगजदन्तनगान्तरे॥१६॥ मेरोश्च पूर्वतः पूर्वविदेहाः परिकीर्तिताः । तथाऽपरविदेहाच, मेरोः पश्चिमतः। स्मृताः॥१७॥ शीतया सरिता पूर्वविदेहा विहिता द्विधा । कृताः शीतोदयाऽप्येवं, द्विधाऽपरविदेहकाः ॥ १८ ॥ अष्टौ पूर्वविदेहेषु, शीतोत्तरतटे किल । भवन्ति विजयाश्चक्रिजेयषट्खण्डलक्षिताः ॥१९॥ स्थापना। अन्तर्नदीभिस्तिमृभिर्वक्षस्काराचलैस्तथा। चतुर्भिः कृतसीमानो, भवन्तीत्येवमष्ट ते ॥ २०॥ शीताया दक्षिणतटे, तथैव विजयाष्टकम् । अष्टाष्टौ विजया एवं, शीतोदाकुलयोरपि ॥ २१ ॥ पूर्वार्द्ध च विदेहानां, मही ॥१९२ ।। करतलोपमा। ततो नद्यद्रिविजया:, समश्रेण्या स्थिता इह ॥२२॥ अपराद्धे तु धरणी, वियोगिनीव हीयते॥ २७ Jain Educationpatnal For Private Personel Use Only Enelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy