SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 12620200 पुनरेकैकः प्रासादो वापिकावृतः ॥ ८६ ॥ सुमनाः सौमनसा च, सौमनांसा मनोरमा । ऐशान्यां विदिशि प्रोक्ता, वाप्यः प्राच्यादिदिकमात् ॥ ८७॥ सदुत्तरकुरुर्देवकुरुर्वह्निविदिश्यथ । वाप्यश्चतस्रः क्रमतो, वारिषेणा सरखती ॥८८॥ विशाला माघभद्रा चाभयसेना च रोहिणी। वाप्यश्चतस्रो नैऋत्यां ज्ञेयाः पूर्वाद्यनुक्रमात् ॥८९॥ भद्रोत्तरा तथा भद्रा, सुभद्रा च तथाऽपरा। भद्रावतीति वायव्यकोणे वाप्यो यथाक्रमम् ॥१०॥ आग्नेय्यामथ नैर्ऋत्यां, प्रासादौ शकभर्तृको । ऐशान्यां वायव्यायां च, तावीशानसुरेशितुः॥९१॥ एवं वनं सौमनसं, लेशतो वर्णितं मया । वर्णयामि वनमथ, पाण्डुकं शिखरस्थितम् ॥ ९२ ॥ अतीत्यो सौमनसवनस्य समभूतलात् । योजनानां सहस्राणि, षट्त्रिंशतमुपर्यधः॥९३ ॥ प्रज्ञप्तं पण्डकवनमनेकसुरसेवितम् । चारणश्रमणश्रेणीश्रितकल्पद्रुमाश्रयम् ॥ ९४ ॥ चतुर्नवत्या संयुक्ता, योजनानां चतुःशती । वनस्यास्य चक्रवालविष्कम्भो वर्णितो जिनैः॥९५॥ उपपत्तिश्चात्र मेरुमौलेः सहस्रविस्तृतात् । शोधयेचूलिकामूलव्यासं शोदादशयोजनीम् ॥ ९६॥ अवशिष्टेऽर्कीकृते च, यथोक्तमुपपद्यते । मानमस्य मरकतमणियेयकाकृतेः॥९७॥ यथा मेरुं परिक्षिप्य, स्थिता पूर्ववनत्रयी। परिक्षिप्य स्थितमिह, तथेदं मेरुचूलिकाम् ॥९८॥ त्रिसहस्री शयोजनानां, द्वाषष्ट्या संयुतं शतम् । विशेषाभ्यधिक किञ्चित्परिक्षेपोऽस्य वर्णितः॥ ९९॥ अस्मिन् मेरुचूलिकायाः, पञ्चाशद्योजनोत्तरम् । सिद्धायतनमेकैक, प्राविदिशां चतुष्टये ॥२०० ॥ विदिक्षु पुनरेकैकः, प्रासादो वापिकावृतः। नामान्यासां वापिकानामैशान्यादिविदिकमात् ॥१॥ पुण्ड्रा पुण्ड्रप्रभा चैव, सुरक्ताख्या Jnin Educatio n al For Private & Personel Use Only INrjainelibrary.org HOM
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy