________________
लोकप्रकाशे पथि । विश्रान्त्यै श्रीयते विद्याचारणैर्मुनिवारणैः ॥ ७१ ॥ स्थापना । प्रत्यागच्छद्भिरानम्य, पाण्डके शाश्वतान् बलकूटसौ१८ सर्गेजिनान् । विश्राम्यद्भिर्भूयतेऽदो, जङ्घाचारणसाधुभिः ॥७२॥ अथास्य नन्दनाभिख्यवनस्य समभूतलात्। मनसव
योजनानां सहस्राणि, द्वापष्टिं पञ्चभिः शतैः॥७३॥ समन्वितान्यतीत्यास्ति, वनं सौमनसाभिधम् । योज- नादि ॥२१४॥
नानां पञ्चशती, विस्तीर्ण सर्वतोऽपि तत् ॥७४ ॥ अस्मिन्नपि परिक्षिप्य, स्थिते मेरुं समन्ततः । वक्ष्ये बाह्यान्तररूपी, विष्कम्भौ पूर्ववद्रेिः ॥ ७९ ॥ योजनानां सहस्राणि, चत्वारि द्वे शते अपि । द्विसप्तत्यधिके भागा, अष्टावेकादशोद्भवाः ॥७६ ॥ बहिर्वनादिरेास, एष पूर्वापरान्तयोः । दक्षिणोत्तरयोर्वापि, तत्रोपपत्तिरुच्यते ॥ ७७॥ मेरूच्छ्रयस्यातीतानि, भुवः सौमनसावधि । त्रिषष्टिर्योजनसहस्राणि रुद्रेजदुधः ॥ ७८ ॥ शतानि सप्तपञ्चाशत्सप्तविंशानि तत्र च । लब्धानि योजनान्यंशास्त्रयश्चैकादशोद्भवाः ॥७९॥ अस्मिन् राशी भूमिगतान्मेरुव्यासाद्विशोधिते । मानं यथोक्तं जायेत, बाधाया गिरिविस्तृतेः॥ ८॥ व्यासो वनस्योभयतः, पञ्चपञ्चशतात्मकः । बाह्यव्यासात्तत्सहस्रे, शोधिते शेषमान्तरः॥ ८१॥ स चाय-योजनानां सहस्राणि, त्रीणि किञ्च शतद्वयम् । द्विसप्तत्यधिक भागा, अष्ट चैकादशोद्भवाः॥८२॥ तथा-गिरायः परिक्षेपस्त्रयोदश सहस्रकाः। एकादशशताः पञ्च, षट् चैकादशजा लवाः ॥ ८३ ॥ अन्तगिरिपरिक्षेपः, सह-II स्राणि दश त्रयः। शताश्चैकोनपञ्चाशास्त्रयो भागाश्च रुद्रजाः॥ ८४ ॥ एवमुक्ताभिलापेन, ज्ञेया वक्तव्यता- ॥२१४॥ खिला । अत्रापि नन्दनाभिख्यवनवत्कूटवर्जिता ॥ ८५॥ तथैवैकैकमाशासु, विज्ञेयं सिद्धमन्दिरम् । विदिक्षु २७
Jain Education ind
a l
For Private Personel Use Only
nelibrary.org