________________
नद्यः
लोकप्रकाशनुगाः प्रत्येकं सर्वसर्वसमाः पञ्चविंशशतविस्तृता अर्द्धतृतीययोजनावगाहा गाहावती पङ्कवती” इत्याद्युमाखा-जम्बूद्वीप१९ सर्गे तिवाचकवचनाच द्वादशानामन्तदीनामपि प्रत्येकमष्टाविंशतिसहस्ररूपं परिवारं मन्यमानाः षटत्रिंशत्सह-|
साधिकनदीलक्षत्रयेणान्तर्नदीपरिवारेण सह दिनवतिसहस्राधिकानि सप्तदश नदीलक्षाणि मन्यन्ते, उक्तं ॥२२४॥
च-"सुत्ते चउदस लक्खा छप्पन्नसहस्स जंबुदीवंमि।हुंति उ सतरस लक्खा बाणवइ सहस्स मेलविया॥१॥", अन्ये तु यद्यन्तनदीष्वनेकानि परिवारनदीसहस्राणि प्रविशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गंगानदीनामिव न संपद्येत ?, यस्तु परिवारः सिद्धान्तेऽभिधे स तु यथाष्टाशीतिर्ग्रहाश्चन्द्रस्यैव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः, न पुनः पृथक् प्रतीयते, उक्तं च समवायाङ्गवृत्तौ-"अष्टाशीतिमहाग्रहा, एते यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते, तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया” इति, तथा गङ्गादिसंबन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति। एवं चान्तनदीनां पृथपरिवारमनभ्युपगच्छन्तो यथावस्थितामेव नदीसंख्यां मन्यन्ते इत्यादिकं जम्बूद्वीपसंग्रहणीवृत्ती, तथा चाहुः श्रीहरिभद्रसूरयः-"सीया सीओयाविय बत्तीससहस्सपंचलक्खेहिं । सबे चउदस
२५ लक्खा छप्पन्न सहस्स मेलविया ॥१॥” दिपटोऽप्येवमाह-"जंबूहीवि निराहिवसंखा सबनइ चउदह यRI॥२२॥ लक्खा । छप्पन्नं च सहस्सा नवई नईओ कहंति जिणा ॥२॥" कुण्डोवेधस्तथा द्वीपोच्छ्रायस्तद्भवनस्य च। परिमाणं समग्रासु, नदीषु सदृशं भवेत् ॥ ८॥ शीता च हरिसलिला, गङ्गासिन्धू च रोहिता । खर्णकूला नर
207020268ae
Jain Education n
epal
For Private & Personal Use Only
K
linelibrary.org