________________
प्रतिपदि, चतुभानामात् । द्वापट्यशाल तावत्कालमिता विवादिकाः ॥ २२ ७॥" एकोनाणाऽच्छा
लोकप्रकाशेचतुभागा
चतर्भागात्मकं पञ्चदशं भागं विधुतुदः। आवृणोति द्वितीयायां, निजभागद्वयेन च ॥२१॥ अष्टभागात्मक २० सर्गे
पञ्चदशांशी द्वौ रुणद्धि सः। षष्टिं भागानित्यमायां, खैः पञ्चदशभिलेवैः॥२२॥ त्रिभिर्विशेषततः शक-1
प्रतिपदि, चतुर्भागात्मकं लवम् । एकं पञ्चदशं व्यक्तीकरोत्यपसरन् शनैः ॥ २३ ॥ द्वितीयायां द्वौ विभागो ॥२४२॥
वृद्धिोनिश्च पूर्णिमाथामिति क्रमात् । द्वाषष्ट्यंशात्मकः सर्वः, स्फुटीभवति चन्द्रमाः॥ २४ ॥ इन्दोश्चतुर्लवात्मांशो, याव. कालेन राहणा। विधीयते मुच्यते च, तावत्कालमिता तिथिः ॥ २५॥ इन्दोः पिधीयमानाः स्युः, कृष्णाः प्रतिपदादिकाः। तिथयो मुच्यमानाः स्युः, शुक्लाः प्रतिपदादिकाः ॥ २६ ॥ तथा:-"कालेण जेण हायही
२० सोलसभागो उ सा तिही होइ । तह चेव य वुड्डीए एवं तिहिणो समुप्पत्ती ॥२७॥" एकोनत्रिंशता पूणमहत्तश्च द्विषष्टिजैः । द्वात्रिंशता मुहताशेरेकैको रजनीपतेः॥ २८ ॥ चतुझे षष्ट्यंशरूपो, राहुणाऽऽच्छा
द्यते लवः। मुच्यते च तदेतावन्मानाः स्युस्तिथयोऽखिलाः ॥ २९ ॥ एवंच-द्वाषष्टिभक्ताहोरात्रस्यैकष्ट्या हालवैर्मिता । तिथिरेवं वक्ष्यते यद्, तद्युक्तमुपपद्यते ॥ ३०॥ तिथिमानेऽस्मिंश्च हते, त्रिंशता स्याद्यथोदितः।
मासश्चान्द्र एवमपि, त्रिंशत्तिथिमितः खलु ॥ ३१॥ ननु राहुविमानेन, योजनार्द्ध मितेन वै। षट्पञ्चाशद्योजनैकषष्टिभागमितं खलु ॥ ३२॥ कथमाच्छादितुं शक्यं, गरीयः शशिमण्डलम् । लघीयसा गरीयो हि, दुरा
॥२४२॥ वारमिति स्फुटम् ॥ ३३॥ एवमुत्तरयन्त्यत्र, केचित्प्राक्तनपण्डिताः। लघीयसोऽप्यस्य कान्तिजालैरत्यंतमेचकैः ॥३४॥ आच्छाद्यते महदपि, शशिविम्बं प्रसृत्वरैः। दावानलोच्छलछ्मस्तोमैरिव नभोऽङ्गणम् ॥३५॥ अन्ये त्व
Jain Educati
o
n
For Private Personel Use Only
Mainelibrary.org