SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ भिदधुवारा, योजना यते । मानं ग्रहविमानस्य, तदेतत्प्रायिकं ततः ॥३६॥ योजनायामविष्कम्भं, तद्वात्रिंशांशमेदुरम् । खर्भानुमण्डलं तेन, विधुरावियते सुखम् ॥ ३७॥ तथा चाहु:-"आयामो विक्खंभो जोअणमेगं तु तिगुणिओ परिही। अड्डाइज धणुसया राहुस्स विमाणबाहल्लम् ॥ ३८॥" संग्रहण्यादर्श प्रक्षे-15 पगाथेयं दृश्यते, भगवतीवृत्तावप्येतस्याश्चालनाया एवं प्रत्यवस्थानं-“यदिदं ग्रह विमानमर्द्धयोजनप्रमाणमिति तत्प्रायिकं, ततश्च राहोग्रहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहु:-लघीयसोऽपि राहुविमानस्य महता तमिस्ररश्मिजालेन तदात्रियते” इति भगवतीसूत्रवृत्ती १२ शते पञ्चमोद्देशके, तत्त्वं तु केव-16 लिनो विदन्ति । कदाचिद ग्रहण इव, विमानमुपलभ्यते। वृत्ताकृति ध्रुवराहोः, कदाचिन्न तथा च किम् ? ॥३९॥1% | दिनेषु येषु तमसाऽभिभूतः स्यादशं शशी। तेषपलभ्यते वृत्तं, विमानमस्य येषु च ॥४०॥ शशी विशुद्धकातित्वात्तमसा नाभिभूयते । वृत्तं विमानं नैतस्य, दिनेषु तेषु दृश्यते ॥४१॥ तथोक्तं-“वट्टच्छेओ कइवह दिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीसइ जह गहणे पचराहुस्स ॥४२॥" "आचार्य आह-अच्चत्थं | नहि तमसाऽभिभूयते जं ससी विसुज्झंतो। तेण न वदृच्छेओ गहणे उ तमो तमोबहुलो ॥४३॥” भगवती वृत्तौ ॥ यदा तु लेश्यामावृण्वन् , पर्वराजत्यधः । पुष्पदन्तमण्डलयोर्यथोक्तकालमानतः ॥ ४४ ॥ तदा भव-12 |त्युपरागो, यथार्ह चन्द्रसूर्ययोः । जनै ग्रहणमित्यस्य, प्रसिद्धिः परिभाव्यते ॥४५॥ जघन्यतस्तत्र षण्णां, मासामन्ते शशिग्रहः । उत्कर्षतो द्विचत्वारिंशतो मासामतिक्रमे ॥४६॥ मासैजघन्यतः पहिर्जायते तरणि ।१४ Jain Educatio n al M For Private Personal Use Only ( P ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy