________________
॥ राहुणा रविरिन्दुवावदस्तदा । राहुणा वामपश्च कच्छपः ॥ ५५॥ १२ षष्ठो
लोकप्रकाशे | ग्रहः । संवत्सरैरष्टचत्वारिंशतोत्कर्षतः पुनः॥४७॥ यदा खर्भानुरागच्छन् , गच्छन्वा पुष्पदन्तयोः । लेश्या-राहुखरूपं २० सर्गे मावृणुयात मनुजा भुवि ॥४८॥ चन्द्रो रविर्वा तमसा, गृहीत इति यद्यथ । लेश्यामावृत्त्या
श्यामावृत्त्याचन्द्रस्य अपार्श्वन, गच्छत्यर्कशशाङ्कयोः ॥ ४९॥ तदा वदन्ति मनुजा, रविणा शशिनाऽथवा । राहोः कुक्षिभिन्न इति, यनानि च ॥२४३॥
यदा पुनर्विधुन्तुदः ॥५०॥ अर्केन्दुलेश्यामावृत्त्यापसर्पति तदा भुवि । वदन्ति मनुजा वान्तौ, राहुणा शशिभास्करौ ॥५१॥ यदा तु गच्छन् वाऽऽगच्छन् , राहुश्चन्द्रस्य वा रवेः । लेश्यामावृत्त्य मध्येन, गच्छ-18 त्याहर्जनास्तदा ॥ ५२ ॥ राहुणा रविरिन्दुर्वा, विभिन्न इति चेत्पुनः । सर्वात्मना चन्द्रसूर्यलेश्यामावृत्त्यतिष्ठति ॥५३॥ वावदन्तीह मनुजाः, परमार्थाविदस्तदा। राहुणा क्षुधितेनेव, ग्रस्तश्चन्द्रोऽथवा रविः॥५४॥ शृङ्गाटकश्च जटिला, क्षेत्रका खरकस्तथा । दुर्द्धरः सगरो मत्स्यः, कृष्णसर्पश्च कच्छपः ॥ ५५ ॥ इत्यस्य नव|8 नामानि, विमानास्त्वस्य पञ्चधा । कृष्णनीलरक्तपीतशुक्लवर्णमनोरमाः॥५६॥ भगवतीसूत्रशत १२ षष्ठोद्दे शके। संपूर्णसवयवो विशिष्टालङ्कारमाल्याम्बररम्यरूपः। महर्द्धिको राजति राहुरेष, लोकप्रसिद्धो न तु मौलिमात्रम् ॥ ५७॥ ( उपजातिः) किश्च-विधोरेकैकमयनमहोरात्रांस्त्रयोदश । चतुश्चत्वारिंशदहोरात्रांशाः सप्तषष्टिजाः॥५८॥ द्वाभ्यां चन्द्रायणाभ्यां स्याइमासः सप्तविंशतिः। अहोरात्राः सप्तषष्टिभागास्तत्रैकवि-| ॥२४॥ शतिः ॥ ५९॥ अनोपपत्तिस्त्वेवं-सोडूनां चन्द्रभोगो, वक्ष्यमाणः समुच्चितः । मुहूर्तानां शतान्यष्टकोनविं शान्यथो लवाः ॥ ६०॥ स्युः सप्तविंशतिः सप्तषष्टिजास्त्रिंशता हृतः। मुहर्ता ततो लब्धाऽहोरात्रसप्तर्वि- २८
Mainelibrary.org
Jain Educatio
For Private 2 Personal Use Only
t ional