SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ शता षण्णवतिं श्रितैः । योजनानां षष्टिभागैस्त्रयस्त्रिंशन्मितैस्तथा ॥४४॥ एकस्य षष्टिभागस्य, विभक्तस्यैकषष्टिधा । भागद्वयेन चोष्णांशुद्देश्यस्तृतीयमण्डले ॥४५॥ (४७०९६-३२) एवमुक्तप्रकारेण, बहिनिष्क्रमतो रवः। दृक्पथप्राप्तिविषयात् ,हीयते प्रतिमण्डलम्॥४६॥ त्र्यशीतिः साधिका कापि, चतुरशीतिरेव च।साधिका |सा कापि पञ्चाशीतिः साप्यधिका क्वचित् ॥४७॥ योजनानांहानिरेवं, भाव्या गणितपण्डितः। पूर्वोक्तगणितानायात्, यावत्सर्वान्त्यमण्डलम् ॥४८॥ तत्र चैकत्रिंशतैव, सहस्ररष्टभिः शतैः। एकत्रिंशैस्त्रिंशता च, षष्ट्यंशैदृश्यते रविः॥४९॥ (३१८३१-३) यद्यपि अन्तस्तृतीयमण्डलापेक्षया यशीत्यधिकशततमेऽस्मिन् मण्डले पूर्वोक्तकरणप्रक्रियया शोध्यराशिः पंचाशीतिर्योजनानि एकादश षष्टिभागा एकस्य षष्टिभागस्य सत्काः षडे-15 कषष्टिभागाः (८५ ) एवंरूपो जायते, तथापि पूर्वोक्ताः षदिशद्भागभागाः कलान्यूना अपि व्यवहारतः पूर्णा विवक्षिताः, तस्मिंश्च कलान्यूनत्वे अन्त्यमण्डले एकत्र पिण्डिते सति अष्टषष्टिरेकषष्टिभागाः त्रुव्यंति, तदपसारणे पंचाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागा जायन्ते (८५ ) अयं च शोध्यराशिः सर्वबाह्या,चीनमण्डलगतहक्पथप्राप्तिपरिमाणाद्यदि शोध्यते तदा यथोक्तं सर्वान्त्यमण्डले दृक्पथप्रातिपरिमाणं भवतीति ध्येयं, पूर्वोक्तध्रुवकाद्युपपत्तिस्त्वत्रोपाध्यायश्रीशान्तिचन्द्रोपज्ञजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तेरवसेया, ग्रन्थगौरवभयानात्रोच्यत इति शेषः ॥ यद्वा-पञ्चयोजन-10 सहस्राः, पञ्चोत्तरं शतत्रयम् । षष्टिभागाः पञ्चदश, मुहर्तगतिरत्र हि ॥५०॥ षण्मुहूर्तात्मना चैषा, दिव-18 onal in Educati Ireli For Private Personel Use Only 4 .jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy