SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २० सर्गे ॥२३५॥ Jain Education I मयन्नपि । इहत्यैर्दृश्यते लोकैः, सर्वाभ्यन्तरमण्डले ॥ २९ ॥ ततश्चैतद्विगुणितमुदयास्तान्तरं भवेत् । प्रकाशक्षेत्रमप्येतावदेवोभयतोऽन्वितम् ॥ ३० ॥ तथाहु:- "रविणो उदयत्थंतर चउणवह सहस्स पणसय छवीसा । बायाल सट्टिभागा कक्कड संकंतिदियहंमि ॥ ३१ ॥ एवंच सहस्रैः सप्तचत्वारिंशता द्वितीयमण्डले । सैकोनाशीतिना दृइयो, योजनानां शतेन च ॥ ३२ ॥ सप्तपंचाशता षष्टिभागैरेकस्य तस्य च । अंशैरेकोनविंशत्या, विभक्तस्यैकषष्टिधा ( ४७१७९-६ ॥ ३३ ॥ एवं च व्यशीतियजनान्यंशास्त्रयोविंशतिरेव च । षष्टिभक्तयो जनस्यैकस्य षष्टिलवस्य च (८३-६४२३) ॥ ३४॥ एकषष्टिविभक्तस्य, द्विचत्वारिंशदंशकाः । हानिरत्रेयमाद्यात्स्या त्, पुरो हानौ ध्रुवोऽप्ययम् ॥ ३५ ॥ किंच-सर्वान्तर्मण्डलात्तात्तीयीकं यत्किल मण्डलम् । तदेवाद्यं प्रकल्प्याग्रे, येषु येषु विभाव्यते ॥ ३६॥ दृग्मार्गस्तरणेस्तत्र तत्रैकट्या दिसंख्यया । हत्वा षट्त्रिंशतं भागं, भागांस्तान् योजयेद्ध्रुवे ॥ ३७ ॥ युग्मं ॥ ततश्च पूर्वमण्डलदृग्मार्गप्राप्तिस्तेन विवर्जिता । खरांशोर्हक्पथप्राप्तिमानं स्वादिष्ट - मण्डले ||३८|| यथाऽन्तर्मण्डलात्तात्तयीके तरणिमण्डले । षड्रिंशदेकेन गुण्या, स्थितो राशिस्तथैव सः ॥ ३९ ॥ ततः षत्रिंशदेवैते, ज्यशीत्युपरिवर्त्तिषु । योजिता भागभागेषु, जातास्ते चाष्टसप्ततिः ॥ ४० ॥ एकषष्ट्या लवैश्चैकः, षष्टिभागो भवेत् स च । योज्यते षष्टिभागेषु, शेषाः सप्तदश स्थिताः ॥४१॥ एवं च पशीतियोंजनान्यंशाः, षष्टिजाता जिनैर्मिताः । सप्तदशैकषष्ट्यंशाः, शोध्यराशिर्भवत्यसौ ॥ ४२ ॥ अनेन राशिना हीने, द्वितीयमण्डलाश्रिते । दृग्गोचरे तृतीये स्यान्मण्डले दृक्पथो रवेः ॥ ४३ ॥ एवं च सहस्रैः सप्तचत्वारिं For Private & Personal Use Only सूर्यस्य दृष्टिपथप्राप्तिः २० २५ ॥ २३५॥ २८ anelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy