________________
लोकप्रकाशे २० सर्गे
॥२३१॥
Jain Education
नार्केण मण्डलम् । पूर्यतेऽहोरात्रयोश्च, मुहूर्त्ताः षष्टिराहिताः ॥ २६ ॥ षष्टेश्व दशमो भागः, षट् ते च त्रिगु णीकृताः । दशांशयरूपाः स्युः, षष्टेरष्टादश क्षणाः ॥ २७ ॥ तदेभिरष्टादशभिर्मुहूर्तेः परिघेरपि । उत्कृष्टदिवसे युक्तं, दशांशत्रयदीपनम् ॥ २८ ॥ दशांशद्वयरूपाश्च षष्टेर्वादश निश्चिताः । तत्तैर्द्वादशभिर्युक्तं, दशांशद्वयदीपनम् ॥ २९ ॥ तथाहु:-" इह छश्चिय दसभाए जंबुद्दीवस्स दुन्नि दिवसयरा । ताविंति दित्तलेसा अभिन्तरमण्डले संता ॥ ३० ॥ चत्तारि य दसभाए जंबुद्दीवस्स दुन्नि दिवसयरा । ताविंति मंदलेसा बाहिरए मंडले संता ॥ ३१ ॥ स्थापना || एवं प्रकाशक्षेत्रस्य, दशांशकल्पना बुधैः । आपुष्करार्द्ध कर्त्तव्या, रवीनामध तत्र च ॥ ३२ ॥ द्विशत्ये कोन पश्चाशाश्चतुस्त्रिंशत्सहस्रकाः । द्विचत्वारिंशच लक्षाः, कोट्येका परिधिर्भवेत् ॥ ३३ ॥ दशांशत्रितयं लक्षा, द्विचत्वारिंशदस्य च । सप्तत्रिंशाश्चतुस्त्रिंशत्सहस्राः परमे दिने ॥ ३४ ॥ तापक्षेत्रं तिर्यगेतत्, पुष्करार्द्ध विवस्वताम् । ततस्तदर्द्धे पश्यन्ति, तत्रत्याः सूर्यमुद्गतम् ॥ ३५ ॥ तथोक्तं- "लक्खेहि एगवीसाइ साइरेगेहिं पुक्खरर्द्धमि । उदए पिच्छंति नरा सूरं उक्कोस दिवसे ॥३६॥” सर्वान्तर्मण्डलगत सूर्ययोरातपाकृतिः । ऊर्द्धास्यनालिकापुष्पसंस्थान संस्थिता मता ॥ ३७ ॥ मेरुदिश्यर्द्धवलयाकारा वारिनिधेर्दिशि । शक टोद्धीमूलभागानुकारेयं प्रकीर्तिता ॥ ३८ ॥ मेरोर्दिशि संकुचिता, विस्तृता चाम्बुधेर्निशि । प्रत्येकमस्या आयामो, दक्षिणोत्तरयोर्दिशोः ॥ ३९ ॥ स्थापना | मेरोरन्तायोजनानां सहस्राण्यष्टसप्ततिः । शतत्रयं त्रयस्त्रिंशं, तृतीययोजनांशयुक् ॥ ४० ॥ सहस्राः पञ्चचत्वारिंशद्योजनानि तत्र च । जंबूद्वीपे शेष - ( ३३३३३६३)
tional
For Private & Personal Use Only
| मण्डलमानेनदिनरा त्रिभागाः ३ १५
२०
२५ ॥२३१॥७
२८
brjainelibrary.org