SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000000 मन्धौ, द्वयोर्योगे यथोदितम् ॥ ४१ ॥ मेरुणा यन्मते सूर्यप्रकाशः प्रतिहन्यते । तेषां मते मानमिदं, तापक्षेत्रायतेद्भवम् ॥ ४२ ॥ येषां मते मेरुणाऽर्कप्रकाशो नाभिहन्यते । किंतु मेरुगुहादीनामप्यन्तः प्रथते महः ॥४॥ तेषां मत मन्दराख्दारभ्य लवणोदधेः । षड्भागं यावदायामस्तापक्षेत्रस्य निश्चितः ॥४४॥ तदा च-योजनानां सहस्राणि, पञ्च राशी पुरातने । क्षिप्यन्ते मन्दरार्द्धस्य, ततो मानमिदं भवेत् ॥४५॥ योजनानां सहस्राणि, त्र्यशीतिस्त्रिशती तथा । त्रयस्त्रिंशत्समधिका, तृतीयोऽशश्च योजनः ॥ ४६॥ सुपर्वपर्वतादेवं, पूर्वपश्चिमयोरपि । तापक्षेत्रस्य प्रत्येकमायामो ज्ञायतामियान् ॥४७॥ सर्वेषु मण्डलेष्वेष, चरतो नुमालिनोः । अवस्थितः सदा तापक्षेत्रायामः प्रकीर्तितः॥४८॥ विष्कम्भस्तु मेरुपाचे, तस्या वलयाकृतेः । स्यान्मरुपरिधे गे, दशमे त्रिगुणीकृते ॥४९॥ तथा च-सहस्रा नव षडशीत्यधिका च चतुःशती। योजनानां दशच्छिन्नाः, योजनस्य लवानव ॥५०॥ विष्कम्भोऽम्भोधिपार्श्वे तु, तापक्षेत्रस्य निश्चितः। अन्तर्मण्डलपरिधिदशांशे त्रिगुणीकृते ॥५१॥ स चाय-योजनानां सहस्राणि, चतुर्नवतिरेव च । षडिशाः पंचशत्यंशाः, षष्टिजा द्यब्धि (४२)संमिताः॥५२॥ नन्वेवमब्धेः षड्डागं, यावद्याप्तिमुपेयुषः। तापक्षेत्रस्य विष्कम्भः, संभवेन्नाधिकः कथम् ॥५३॥ तथाहि-पूर्वोक्ततापक्षेत्रस्य, प्रान्तेऽन्धौ परिधिस्तु यः। तद्दशांशत्रयमितो, विष्कम्भ:संभवेन्न किम् ? ॥५४॥ अत्रोच्यते-संभवत्येव किंवत्र, करणेष संवदन् । चतुर्नवतिसहस्रादिक एव मतो बुधैः॥५५॥ व्यक्तिस्तु करणस्यास्य, मुहूत्तैगतिचिन्तया । कायों दृग्गोचरस्येव, साम्यात् दृक्पथतापयोः॥५६॥ -2020020201298DOGao202020 Jain Educationalonal For Private & Personel Use Only INSainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy