________________
उद्योता
न्धकारप्रमाणं ३
लोकप्रकाशे
तथा:-अत्रोदयास्तान्तरं प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः। विष्कम्भस्त्वेष तापस्य, द्विविधोऽप्यनवस्थितः। २० सर्गे
याम्येऽयने हीयमानः, सौम्ये वृद्धिमवाप्नुयात् ॥५७॥ मुहूतेकषष्टिभागद्यगम्यं तु यद्भवेत् । क्षेत्र तावन्मिता
वृद्धिानिश्च प्रतिमण्डलम् ॥ ५८॥ तथा च मण्डलैः सात्रिंशतैकैकभानुमान् । क्षेत्रं गम्यं मुहत्तेन, वर्द्ध॥२३२॥
पेदा क्षयं नयेत् ॥५९॥ मण्डलानां सत्यशीतिशतेनैवमनुक्रमात् । वर्द्धितं क्षपितं ताभ्यां, सौम्ययाम्यायनान्तयोः॥६०॥ मुहत्तैः षडिराक्रम्य, क्षेत्रं स्यादेष एव च । बाह्याभ्यन्तरमण्डलाभ्यां, दशांशो वृद्धिहानिभाक्॥६॥ युग्मम् ॥ प्रकाशपृष्ठं लग्नस्यान्धस्येव तमसोऽप्यथ । आकृतिश्चिन्त्यते भान्वोः, सर्वान्तमण्डलस्थयोः
॥ ६२॥ अस्याप्याकृतिरूवा॑स्यनालिकापुष्पसंस्थिता । तापक्षेत्रवदायाममानं चास्याप्यवस्थितम् ॥६३॥ अस्तं 18 गते दिनपतो, मेरोरपि गुहादिषु । ध्वान्तोपलब्धेरायामस्तमसोऽपि प्रकाशवत् ॥ ६४ ॥ विष्कम्भो मेरुसंलग्ने,
स्यादेवं ध्वान्तचोलके । मन्दराद्रिपरिक्षेपदशांशद्विगुणीकृते ॥६५॥ षड् योजनसहस्राणि, चतुर्विशं शतत्रयम् । दशभागीकृतस्यैकयोजनस्य लवाश्च षट् ॥ ६६ ॥ लवणाम्भोधिदिशि तु, विष्कम्भस्तमसो भवेत् । अन्तर्मण्डलपरिधेर्दशांशे द्विगुणीकृते ॥ ६७॥ स चाय-योजनानां सहस्रास्त्रिषष्टिः सप्तदशाधिकाः । अष्टाचत्वारिंशदंशाः, षष्टिजास्तत्र मण्डले ॥ ६८॥ इति कर्कसंक्रान्तौ आतपक्षेत्रतमाक्षेत्रयोः स्वरूपं ॥ सर्ववाद्यमSण्डलं तु, प्राप्तयोरुष्णरोचिषोः। तापान्धकारयोः प्राग्वत्संस्थानादिनिरूपणम् ॥३९॥ किंवधिदिशि विष्कम्भे,
विशेषोऽस्ति भवेत्स च । बाह्यमण्डलपरिधेर्दशांशे द्विगुणीकृते ॥ ७० ॥ स्युस्त्रिषष्टिः सहस्राणि, सत्रिषष्टिश्च
२८
Jain Education in
For Private Personal use only
O1
Linelibrary.org