________________
त्रैलोक्ये
लोकप्रकाशे २३ सर्गे
पुष्करवरे
॥२८६॥
प्रागुक्ता जिनालयाः॥१२॥ पश्चाशतं योजनानि, दीर्घास्तदर्द्धविस्तृताः। षट्त्रिंशतं योजनानि, ते चोत्तुङ्गाः प्रकीर्तिताः॥१३॥ नागादीनां निकायानां, नवानां भवनेषु ये। जिनालया योजनानां, दीर्घास्ते पञ्चविं
चैत्येषु विशतिम् ॥ १४ ॥ तानि द्वादश सार्द्धानि, पृथवोऽष्टादशोच्छ्रिताः । त्रिधाप्येतदर्द्धमाना, व्यन्तराणां जिना
कंभादि लयाः ॥१५॥ ज्योतिष्कगतचैत्यानां, न मानमुपलभ्यते । प्रायः काप्यागमे तस्मादस्माभिरपि नोदितम् शमतिप्रमाण ॥१६॥ येऽथ मेरुचूलिकासु, तथैव यमकाद्रिषु । काञ्चनाद्रिदीर्घवृत्तवैताब्येषु हृदेषु च ॥१७॥ तथा दिग्गजकूटेषु, जम्ब्वादिषु दुमेषु च । प्रागुक्तेषु च कुण्डेषु, निरूपिता जिनालयाः॥१८॥ क्रोशार्द्धपृथुलाः क्रोशदीर्घाश्चापशतानि च । चत्वारिंशानि ते सर्वे, चतुर्दश समुच्छ्रिताः॥१९॥ चैत्यानि यानि रचितानि जिनेश्वराणामन्यान्यपीह भरतप्रमुखैर्जगत्याम् । तेष्वाहतीः प्रतिकृतीः प्रणमामि भत्त्या, त्रैकालिकीस्त्रिकरणामलतां विधाय ॥२०॥ ( वसन्ततिलका ) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रातिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सोन्यक्षिमितः समाप्तिमगमत्पीयूषसारोपमः॥२१॥ RAASA ARARANASANTARANASANARARAS
॥इति श्रीलोकप्रकाशे मानुषोत्तरनगनरक्षेत्रनिरूपणो नाम त्रयोविंशतितमः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३४८ ॥
॥२८६॥ BEBERASRAASLASERSRSRSRSRSRSRSRSRSRSRS
Jain Educati
o
nal
For Private & Personal Use Only
N
ainelibrary.org