SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ त्रैलोक्ये लोकप्रकाशे २३ सर्गे पुष्करवरे ॥२८६॥ प्रागुक्ता जिनालयाः॥१२॥ पश्चाशतं योजनानि, दीर्घास्तदर्द्धविस्तृताः। षट्त्रिंशतं योजनानि, ते चोत्तुङ्गाः प्रकीर्तिताः॥१३॥ नागादीनां निकायानां, नवानां भवनेषु ये। जिनालया योजनानां, दीर्घास्ते पञ्चविं चैत्येषु विशतिम् ॥ १४ ॥ तानि द्वादश सार्द्धानि, पृथवोऽष्टादशोच्छ्रिताः । त्रिधाप्येतदर्द्धमाना, व्यन्तराणां जिना कंभादि लयाः ॥१५॥ ज्योतिष्कगतचैत्यानां, न मानमुपलभ्यते । प्रायः काप्यागमे तस्मादस्माभिरपि नोदितम् शमतिप्रमाण ॥१६॥ येऽथ मेरुचूलिकासु, तथैव यमकाद्रिषु । काञ्चनाद्रिदीर्घवृत्तवैताब्येषु हृदेषु च ॥१७॥ तथा दिग्गजकूटेषु, जम्ब्वादिषु दुमेषु च । प्रागुक्तेषु च कुण्डेषु, निरूपिता जिनालयाः॥१८॥ क्रोशार्द्धपृथुलाः क्रोशदीर्घाश्चापशतानि च । चत्वारिंशानि ते सर्वे, चतुर्दश समुच्छ्रिताः॥१९॥ चैत्यानि यानि रचितानि जिनेश्वराणामन्यान्यपीह भरतप्रमुखैर्जगत्याम् । तेष्वाहतीः प्रतिकृतीः प्रणमामि भत्त्या, त्रैकालिकीस्त्रिकरणामलतां विधाय ॥२०॥ ( वसन्ततिलका ) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रातिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सोन्यक्षिमितः समाप्तिमगमत्पीयूषसारोपमः॥२१॥ RAASA ARARANASANTARANASANARARAS ॥इति श्रीलोकप्रकाशे मानुषोत्तरनगनरक्षेत्रनिरूपणो नाम त्रयोविंशतितमः सर्गः समाप्तः ॥ ग्रन्थाग्रं ३४८ ॥ ॥२८६॥ BEBERASRAASLASERSRSRSRSRSRSRSRSRSRSRS Jain Educati o nal For Private & Personal Use Only N ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy