SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २३ सर्गे पुष्करवरे ॥ २८१ ॥ Jain Education सुरोत्तमः ॥ ७५ ॥ स्युर्देवकुरवोऽप्येवं, किंत्वन निषधात्परौ । विचित्रचित्रावचलौ, ततः पञ्च हृदाः क्रमात् ॥ ७६ ॥ पूर्वार्द्धे चापरार्द्धे च स्यातां शाल्मलिनाविह । जम्बूवृक्षसधर्माणावेतावपि स्वरूपतः ॥ ७७ ॥ पुष्कराद्धेऽथ यौ मेरू, स्यातां पूर्वापरार्द्धयोः । धातकीखण्डस्थमेरुसमानौ तौ तु सर्वथा ॥ ७८ ॥ किंत्वेतयोर्भद्र| सालवनयोरायतिर्भवेत् । लक्षद्वयं पंचदश, सहस्राणि शतानि तु ॥ ७९ ॥ अष्टपञ्चाशानि सप्त, पूर्वपश्चिमयोदिशोः । प्रत्येकं दक्षिणोदीच्यः, स्याद्व्यासस्त्वयमेतयोः ॥ ८० ॥ द्विसहस्रैकपञ्चाशा, योजनानां चतुःशती । अष्टाशीत्या योजनस्य, भक्तस्यांशाश्च सप्ततिः ॥ ८१ ॥ उपपत्तिस्त्वत्र प्राग्वत् । शेषा त्वत्र नन्दनादिवनवक्तव्यताऽखिला । धातकीखण्डमेरुभ्यां पुनरुक्तेति नोच्यते ॥ ८२ ॥ जाम्बूद्वीपो महामेरुश्चतुर्भिर्मेरुभिः श्रियम् । धत्ते तीर्थंकर इव, चतुर्भिः परमेष्ठिभिः ॥ ८३ ॥ प्रागुक्ताख्येषु पूर्वार्द्धे, विजयेष्वधुना जिना: चन्द्रबाहुर्भुजङ्गञ्चेश्वरो नेमिप्रभोऽपि च ॥ ८४ ॥ पश्चिमाद्धे तु तेष्वेव, वीरसेनो जिनेश्वरः । महाभद्रदेवयशोऽजितवीर्या इति क्रमात् ॥ ८५ ॥ द्वीपार्थेऽस्मिन्नगादीनां संग्रहः सर्वसंख्यया । धातकीखण्डवद् ज्ञेयोऽविशेषान्नोदितः पृथक् ॥ ८६ ॥ द्विसप्ततिः शशभृतस्तावन्त एव भास्कराः । षट् सहस्राणि षट्त्रिंशा, त्रिश त्यत्र महाग्रहाः ॥ ८७ ॥ नक्षत्राणां सहस्रे दे, प्रज्ञप्ते षोडशोत्तरे । प्रमाणमथ ताराणां, पुष्करार्द्ध निरूप्यते ॥ ८८ ॥ अष्टचत्वारिंश दिह, लक्षा द्वाविंशतिस्तथा । सहस्राणि द्वे शते च स्युस्ताराः कोटिकोटयः ॥ ८९ ॥ | एवं च-लक्षाण्यष्टौ पुष्करार्द्ध, तावान्कालोदवारिधिः । चत्वारि धातकीखण्डो, हे लक्षे लवणोदधिः ॥ ९० ॥ tional For Private & Personal Use Only कुर्वादि सू र्यादिमानं च २० २५ ॥ २८१ ॥ २८ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy