SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ एवं द्वाविंशतिलक्षाण्येकतः परतोऽपि च । मध्ये जम्बूद्वीप एकं, लक्षमायतविस्तृतः ॥९१॥ पञ्चचत्वारिंशदेवं, लक्षाण्यायतविस्तृतम् । नरक्षेत्रं परिक्षेपो, ज्ञेयोऽस्य पुष्करार्द्धवत् ॥ ९२॥ एतावतो नरक्षेत्रात्, परतो न भवेन्नृणाम् । गर्भाधानं जन्ममृत्यू, संमूर्छिमनरोद्भवः ॥९३॥ आसन्नप्रसवां कश्चिस्त्रियं नयति चेत्सुरः। नरक्षेत्रात्परं नासो, प्रसुते तत्र कहिचित् ॥ ९४॥ यदि कण्ठगतप्राणो, मनुष्यक्षेत्रतः परम् । मनुष्यो नीयते नासौ, म्रियते तत्र कर्हिचित् ॥ ९५ ॥ अथावश्यंभाविजन्मक्षीणायुष्कौ च तो यदि । तदा सुरस्य तन्नेतुर्भवेद्वाऽन्यस्य कस्यचित् ॥ ९६॥ मनस्तथैव येनैनामासन्नप्रसवां स्त्रियम् । तं वा कण्ठगतप्राणं, नरक्षेत्रे पुनर्नयेत् ॥ ९७॥ युग्मम् । एवं नातः परमहर्निशादिसमयस्थितिः। न बादराग्निन नदी, न विद्यु-18 वर्जिनीरदाः॥९८॥ नादाद्या न निधयो, नायने नैव चाकराः। नेन्दुवृद्धिक्षयौ नोपरागोऽन्द्वोन वा गतिः ॥९९ ॥ तथाहु:-"अरिहंतसमयबायरअग्गी विजू बलाहगा थणिआ। आगरनइनिहिउवराग निग्गमे बुढिअयणं च ॥ २००॥” एतत्सर्वमर्थतो जीवाभिगमसूत्रे चतुर्थप्रतिपत्तौ । क्षेत्रेषु पञ्चचत्वारिंशतीह भरतादिषु। अन्तीपेषु षट्पञ्चाशत्येव संभवेन्नृणाम् ॥१॥ बाहुल्याजन्म मृत्युश्च, वार्द्धिवर्षधरादिषु । शेषेषु तु नृणां जन्म, प्रायेण नोपपद्यते ॥२॥युग्मम् । मृत्युस्तु संहरणतो, विद्यालब्धिबलेन वा । गतानां तत्र तत्रायुःक्षयात्संभवति || क्वचित् ॥३॥ अथैतस्मिन्नरक्षेत्रे, वर्षक्षेत्रादिसंग्रहः। क्रियते सुखबोधाय, तदर्थोऽयं झुपक्रमः॥४॥ अध्यौं द्वाविह बीपी, दावेव च पयोनिधी। भरतान्यैरवतानि, विदेहाः पञ्च पञ्च च ॥५॥ एवं पञ्चदश कर्मभूमयोऽत्र Jain Education a l For Private Personel Use Only FRanelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy